View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Sri Dattatreya Stotram

jaTaadharaM paaMDuraaMgaM shoolahastaM kRRipaanidhim ।
sarvarOgaharaM dEvaM dattaatrEyamahaM bhajE ॥ 1 ॥

asya shreedattaatrEyastOtramaMtrasya bhagavaannaaradRRishhiH । anushhTup ChaMdaH । shreedattaH paramaatmaa dEvataa । shreedattaatrEya preetyarthE japE viniyOgaH ॥

naarada uvaacha ।
jagadutpattikartrE cha sthitisaMhaarahEtavE ।
bhavapaashavimuktaaya dattaatrEya namO.astu tE ॥ 1 ॥

jaraajanmavinaashaaya dEhashuddhikaraaya cha ।
digaMbara dayaamoortE dattaatrEya namO.astu tE ॥ 2 ॥

karpoorakaaMtidEhaaya brahmamoortidharaaya cha ।
vEdashaastraparijjhNaaya dattaatrEya namO.astu tE ॥ 3 ॥

hrasvadeerghakRRishasthoolanaamagOtravivarjita ।
paMchabhootaikadeeptaaya dattaatrEya namO.astu tE ॥ 4 ॥

yajjhNabhOktE cha yajjhNaaya yajjhNaroopadharaaya cha ।
yajjhNapriyaaya siddhaaya dattaatrEya namO.astu tE ॥ 5 ॥

aadau brahmaa harirmadhyE hyaMtE dEvassadaashivaH ।
moortitrayasvaroopaaya dattaatrEya namO.astu tE ॥ 6 ॥

bhOgaalayaaya bhOgaaya yOgayOgyaaya dhaariNE ।
jitEMdriya jitajjhNaaya dattaatrEya namO.astu tE ॥ 7 ॥

digaMbaraaya divyaaya divyaroopadharaaya cha ।
sadOditaparabrahma dattaatrEya namO.astu tE ॥ 8 ॥

jaMboodveepE mahaakshhEtrE maataapuranivaasinE ।
jayamaana sataaM dEva dattaatrEya namO.astu tE ॥ 9 ॥

bhikshhaaTanaM gRRihE graamE paatraM hEmamayaM karE ।
naanaasvaadamayee bhikshhaa dattaatrEya namO.astu tE ॥ 10 ॥

brahmajjhNaanamayee mudraa vastrE chaakaashabhootalE ।
prajjhNaanaghanabOdhaaya dattaatrEya namO.astu tE ॥ 11 ॥

avadhoota sadaanaMda parabrahmasvaroopiNE ।
vidEhadEharoopaaya dattaatrEya namO.astu tE ॥ 12 ॥

satyaroopa sadaachaara satyadharmaparaayaNa ।
satyaashrayaparOkshhaaya dattaatrEya namO.astu tE ॥ 13 ॥

shoolahastagadaapaaNE vanamaalaasukaMdhara ।
yajjhNasootradhara brahman dattaatrEya namO.astu tE ॥ 14 ॥

kshharaakshharasvaroopaaya paraatparataraaya cha ।
dattamuktiparastOtra dattaatrEya namO.astu tE ॥ 15 ॥

datta vidyaaDhya lakshhmeesha datta svaatmasvaroopiNE ।
guNanirguNaroopaaya dattaatrEya namO.astu tE ॥ 16 ॥

shatrunaashakaraM stOtraM jjhNaanavijjhNaanadaayakam ।
sarvapaapaM shamaM yaati dattaatrEya namO.astu tE ॥ 17 ॥

idaM stOtraM mahaddivyaM dattapratyakshhakaarakam ।
dattaatrEyaprasaadaachcha naaradEna prakeertitam ॥ 18 ॥

iti shreenaaradapuraaNE naaradavirachitaM shree dattaatrEya stOtram ।







Browse Related Categories: