dhānaṃ
ōṃ dhyāyēssadā savitṛmaṇḍalamadhyavartī
nārāyaṇassarasijāsana sanniviṣṭaḥ ।
kēyūravān makarakuṇḍalavān kirīṭī
hārī hiraṇmayavapuḥ dhṛtaśaṅkhachakraḥ ॥
sūryaṃ sundaralōkanāthamamṛtaṃ vēdāntasāram
śivaṃ jñānabrahmamayaṃ surēśamamalaṃ lōkaikachitrasvayam ।
indrādityanarādhipasuraguruṃ trailōkachūḍāmaṇim
brahmaviṣṇuśivasvarūpahṛdayaṃ vandē sadā bhāskaram ॥
dvādaśāditya nāmāni
ōṃ mitrāya namaḥ ।
ōṃ ravayē namaḥ ।
ōṃ sūryāya namaḥ ।
ōṃ bhānavē namaḥ ।
ōṃ khagāya namaḥ ।
ōṃ pūṣṇē namaḥ ।
ōṃ hiraṇyagarbhāya namaḥ ।
ōṃ marīchayē namaḥ ।
ōṃ ādityāya namaḥ ।
ōṃ savitrē namaḥ ।
ōṃ arkāya namaḥ ।
ōṃ bhāskarāya namaḥ ।
ōṃ śrīsavitṛsūryanārāyaṇāya namaḥ ॥
phalaśṛtiḥ
ādityasya namaskārān yē kurvanti dinē dinē ।
āyuḥ prajñāṃ balaṃ vīryaṃ tējastēṣāṃ cha jāyatē ॥