View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Avanitalam Punaravatirna Syat

avanitalaṃ punaravatīrṇā syāt
saṃskṛtagaṅgādhārā ।
dhīrabhagīrathavaṃśō'smākaṃ
vayaṃ tu kṛtanirdhārāḥ ॥

nipatatu paṇḍitaharaśirasi
pravahatu nityamidaṃ vachasi
praviśatu vaiyākaraṇamukhaṃ
punarapi vahatājjanamanasi
putrasahasraṃ samuddhṛtaṃ syāt
yāntu cha janmavikārāḥ ॥ 1 ॥

grāmaṃ grāmaṃ gachChāma
saṃskṛtaśikṣāṃ yachChāma
sarvēṣāmapi tṛptihitārthaṃ
svaklēśaṃ na hi gaṇayēma
kṛtē prayatnē kiṃ na labhēta
ēvaṃ santi vichārāḥ ॥ 2 ॥

yā mātā saṃskṛtimūlā
yasyā vyāptissuviśālā
vāṅmayarūpā sā bhavatu
lasatu chiraṃ sā vāṅmālā
suravāṇīṃ janavāṇīṃ kartuṃ
yatāmahē kṛtiśūrāḥ ॥ 3 ॥

rachana: ḍā. nārāyaṇabhaṭṭaḥ




Browse Related Categories: