View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Kriyasiddhih Sattve Bhavati

kriyāsiddhiḥ sattvē bhavati mahatānnōpakaraṇē ।
sēvādīkṣita ! chirapratijña !
mā vismara bhō sūktim ॥

na dhanaṃ na balaṃ nāpi sampadā na syājjanānukampā
siddhā na syāt kāryabhūmikā na syādapi prōtsāhaḥ
āvṛṇōtu vā vighnavāridhistvaṃ mā vismara sūktim ॥ 1 ॥

ātmabalaṃ smara bāhubalaṃ dhara paramukhaprēkṣī mā bhūḥ
kvachidapi mā bhūdātmavismṛtiḥ na syāllakṣyāchchyavanam ।
āsādaya janamānasaprītiṃ suchiraṃ saṃsmara sūktim ॥ 2 ॥

aruṇasārathiṃ vikalasādhanaṃ sūryaṃ saṃsmara nityaṃ
śūrapūruṣān dṛḍhānajēyān padātpadaṃ smara gachChan
sāmānyētaradṛgbhyassōdara, sidhyati kāryamapūrvam ॥ 3 ॥

rachana: śrī janārdana hēgḍē




Browse Related Categories: