View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Surasa Subodha (Naiva Klishta Na Cha Kathina)

surasa subōdhā viśvamanōjñā
lalitā hṛdyā ramaṇīyā ।
amṛtavāṇī saṃskṛtabhāṣā
naiva kliṣṭā na cha kaṭhinā ॥

kavikulaguru vālmīki virachitā
rāmāyaṇa ramaṇīya kathā ।
atīva saraḻā madhura mañjulā
naiva kliṣṭā na cha kaṭhinā ॥

vyāsa virachitā gaṇēśa likhitā
mahābhāratē puṇya kathā ।
kaurava pāṇḍava saṅgara mathitā
naiva kliṣṭā na cha kaṭhinā ॥

kurukṣētra samarāṅgaṇa gītā
viśvavanditā bhagavadgītā ।
atīva madhurā karmadīpikā
naiva kliṣṭā na cha kaṭhinā ॥

kavi kulaguru nava rasōnmēṣajā
ṛtu raghu kumāra kavitā ।
vikrama-śākuntala-māḻavikā
naiva kliṣṭā na cha kaṭhinā ॥

rachana: vasanta gāḍagīlaḥ




Browse Related Categories: