View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

निर्वाण षट्कम्

शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं

मनो बुध्यहंकार चित्तानि नाहं
न च श्रोत्र जिह्वे न च घ्राणनेत्रे ।
न च व्योम भूमिर्-न तेजो न वायुः
चिदानंद रूपः शिवोऽहं शिवोऽहम् ॥ 1 ॥

न च प्राण संज्ञो न वैपंचवायुः
न वा सप्तधातुर्-न वा पंचकोशाः ।
नवाक्पाणि पादौ न चोपस्थ पायू
चिदानंद रूपः शिवोऽहं शिवोऽहम् ॥ 2 ॥

न मे द्वेषरागौ न मे लोभमोहो
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्धो न कामो न मोक्षः
चिदानंद रूपः शिवोऽहं शिवोऽहम् ॥ 3 ॥

न पुण्यं न पापं न सौख्यं न दुःखं
न मंत्रो न तीर्थं न वेदा न यज्ञः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानंद रूपः शिवोऽहं शिवोऽहम् ॥ 4 ॥

न मृत्युशंका न मे जाति भेदः
पिता नैव मे नैव माता न जन्मः ।
न बंधुर्-न मित्रं गुरुर्नैव शिष्यः
चिदानंद रूपः शिवोऽहं शिवोऽहम् ॥ 5 ॥

अहं निर्विकल्पो निराकार रूपो
विभूत्वाच्च सर्वत्र सर्वेंद्रियाणाम् ।
न वा बंधनं नैवर्-मुक्ति न बंधः ।
चिदानंद रूपः शिवोऽहं शिवोऽहम् ॥ 6 ॥

शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं







Browse Related Categories: