View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Annamayya Keerthanas Radha Madhava Rati Charitamiti

raadhaamaadhavaraticaritamiti
bOdhaavahaM shrutibhooshhaNaM ॥

gahanE dvaavapi gatvaa gatvaa
rahasi ratiM prErayati sati ।
viharatastadaa vilasaMtau
vihatagRRihaashau vivashau tau ॥

lajjaashabhala vilaasaleelayaa
kajjalanayana vikaarENa ।
hRRijjaavyavanahita hRRidayaa rati
ssajjaa saMbhramacapalaa jaataa ॥

puratO yaaMtaM purushhaM vakulaiH
kuraMTakairvaa kuTajairvaa ।
paramaM praharati pashcaallagnaa-
giraM vinaasi vikirati mudaM ॥

hari surabhooruha maarOhateeva
caraNEna kaTiM saMvEshhTya ।
pariraMcaNa saMpaaditapulakai
ssurucirjaataa sumalatikEva ॥

vidhumukhadarshana vikalitalajjaa-
tvadharabiMbaphalamaasvaadya ।
madhurOpaayanamaargENa kucau
nidhivada tvaa nityasukhamitaa ॥

surucirakEtaka sumadala nakharai-
rvaracibukaM saa parivRRitya ।
taruNimasiMdhau tadeeyadRRigjala-
carayugalaM saMsaktaM cakaara ॥

vacana vilaasairvasheekRRita taM
niculakuMja maanitadEshE ।
pracurasaikatE pallavashayanE-
racitaratikalaa raagENaasa ॥

abhinavakalyaaNaaMcitaroopaa-
vabhinivEsha saMyatacittau ।
babhoovatu statparau vEMkaTa
vibhunaa saa tadvidhinaa satayaa ॥

saca lajjaaveekshhaNO bhavati taM
kacabharaaM gaMdhaM ghraapayati ।
nacalaticEnmaanavatee tathaapi
kucasaMgaadanukoolayati ॥

avanatashirasaapyati subhagaM
vividhaalaapairvivashayati ।
pravimala kararuharacana vilaasai
rbhuvanapati taM bhooshhayati ॥

lataagRRihamElanaM navasai
katavaibhava saukhyaM dRRishhTvaa ।
tatastatashcarasau kElee-
vratacaryaaM taaM vaaMChaMtau ।

vanakusuma vishadavaravaasanayaa-
ghanasaararajOgaMdhaishca ।
janayati pavanE sapadi vikaaraM-
vanitaa purushhau janitaashau ॥

EvaM vicaran hElaa vimukha-
shreevEMkaTagiri dEvOyaM ।
paavanaraadhaapariraMbhasukha-
shree vaibhavasusthirO bhavati ॥







Browse Related Categories: