kamalaakucha choochuka kuMkamatO
niyataaruNi taatula neelatanO ।
kamalaayata lOchana lOkapatE
vijayeebhava vEMkaTa shailapatE ॥
sachaturmukha shhaNmukha paMchamukhE
pramukhaa khiladaivata maulimaNE ।
sharaNaagata vatsala saaranidhE
paripaalaya maaM vRRishha shailapatE ॥
ativElatayaa tava durvishhahai
ranu vElakRRitai raparaadhashataiH ।
bharitaM tvaritaM vRRishha shailapatE
parayaa kRRipayaa paripaahi harE ॥
adhi vEMkaTa shaila mudaaramatE-
rjanataabhi mataadhika daanarataat ।
paradEvatayaa gaditaanigamaiH
kamalaadayitaanna paraMkalayE ॥
kala vENura vaavasha gOpavadhoo
shata kOTi vRRitaatsmara kOTi samaat ।
prati pallavikaabhi mataat-sukhadaat
vasudEva sutaanna paraMkalayE ॥
abhiraama guNaakara daasharadhE
jagadEka dhanurthara dheeramatE ।
raghunaayaka raama ramEsha vibhO
varadO bhava dEva dayaa jaladhE ॥
avanee tanayaa kamaneeya karaM
rajaneekara chaaru mukhaaMburuham ।
rajaneechara raajata mOmi hiraM
mahaneeya mahaM raghuraamamayE ॥
sumukhaM suhRRidaM sulabhaM sukhadaM
svanujaM cha sukaayama mOghasharam ।
apahaaya raghoodvaya manyamahaM
na kathaMchana kaMchana jaatubhajE ॥
vinaa vEMkaTEshaM na naathO na naathaH
sadaa vEMkaTEshaM smaraami smaraami ।
harE vEMkaTEsha praseeda praseeda
priyaM vEMkaTesha prayacCha prayacCha ॥
ahaM dooradastE padaaM bhOjayugma
praNaamEcChayaa gatya sEvaaM karOmi ।
sakRRitsEvayaa nitya sEvaaphalaM tvaM
prayacCha payacCha prabhO vEMkaTEsha ॥
ajjhNaaninaa mayaa dOshhaa na shEshhaanvihitaan harE ।
kshhamasva tvaM kshhamasva tvaM shEshhashaila shikhaamaNE ॥
Browse Related Categories: