View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Sri Venkateswara Suprabhatam

kausalyaa suprajaa raama poorvaasaMdhyaa pravartatE ।
uttishhTha narashaardoola kartavyaM daivamaahnikam ॥ 1 ॥

uttishhThOttishhTha gOviMda uttishhTha garuDadhvaja ।
uttishhTha kamalaakaaMta trailOkyaM maMgalaM kuru ॥ 2 ॥

maatassamasta jagataaM madhukaiTabhaarEH
vakshhOvihaariNi manOhara divyamoortE ।
shreesvaamini shritajanapriya daanasheelE
shree vEMkaTEsha dayitE tava suprabhaatam ॥ 3 ॥

tava suprabhaatamaraviMda lOchanE
bhavatu prasannamukha chaMdramaMDalE ।
vidhi shaMkarEMdra vanitaabhirarchitE
vRRisha shailanaatha dayitE dayaanidhE ॥ 4 ॥

atryaadi sapta RRishhayassamupaasya saMdhyaaM
aakaasha siMdhu kamalaani manOharaaNi ।
aadaaya paadayuga marchayituM prapannaaH
shEshhaadri shEkhara vibhO tava suprabhaatam ॥ 5 ॥

paMchaananaabja bhava shhaNmukha vaasavaadyaaH
traivikramaadi charitaM vibudhaaH stuvaMti ।
bhaashhaapatiH paThati vaasara shuddhi maaraat
shEshhaadri shEkhara vibhO tava suprabhaatam ॥ 6 ॥

eeshat-praphulla saraseeruha naarikEla
poogadrumaadi sumanOhara paalikaanaam ।
aavaati maMdamanilaH sahadivya gaMdhaiH
shEshhaadri shEkhara vibhO tava suprabhaatam ॥ 7 ॥

unmeelyanEtra yugamuttama paMjarasthaaH
paatraavasishhTa kadalee phala paayasaani ।
bhuktvaaH saleela mathakEli shukaaH paThaMti
shEshhaadri shEkhara vibhO tava suprabhaatam ॥ 8 ॥

taMtree prakarshha madhura svanayaa vipaMchyaa
gaayatyanaMta charitaM tava naaradO.api ।
bhaashhaa samagra masat-kRRitachaaru ramyaM
shEshhaadri shEkhara vibhO tava suprabhaatam ॥ 9 ॥

bhRRiMgaavalee cha makaraMda rasaanu viddha
jhuMkaarageeta ninadaiH sahasEvanaaya ।
niryaatyupaaMta sarasee kamalOdarEbhyaH
shEshhaadri shEkhara vibhO tava suprabhaatam ॥ 10 ॥

yOshhaagaNEna varadadhni vimathyamaanE
ghOshhaalayEshhu dadhimaMthana teevraghOshhaaH ।
rOshhaatkaliM vidadhatE kakubhashcha kuMbhaaH
shEshhaadri shEkhara vibhO tava suprabhaatam ॥ 11 ॥

padmEshamitra shatapatra gataalivargaaH
hartuM shriyaM kuvalayasya nijaaMgalakshhmyaaH ।
bhEree ninaadamiva bhibhrati teevranaadam
shEshhaadri shEkhara vibhO tava suprabhaatam ॥ 12 ॥

shreemannabheeshhTa varadaakhila lOka baMdhO
shree shreenivaasa jagadEka dayaika siMdhO ।
shree dEvataa gRRiha bhujaaMtara divyamoortE
shree vEMkaTaachalapatE tava suprabhaatam ॥ 13 ॥

shree svaami pushhkariNikaaplava nirmalaaMgaaH
shrEyaarthinO haraviriMchi sanaMdanaadyaaH ।
dvaarE vasaMti varanEtra hatOtta maaMgaaH
shree vEMkaTaachalapatE tava suprabhaatam ॥ 14 ॥

shree shEshhashaila garuDaachala vEMkaTaadri
naaraayaNaadri vRRishhabhaadri vRRishhaadri mukhyaam ।
aakhyaaM tvadeeya vasatE ranishaM vadaMti
shree vEMkaTaachalapatE tava suprabhaatam ॥ 15 ॥

sEvaaparaaH shiva surEsha kRRishaanudharma
rakshhOMbunaatha pavamaana dhanaadhi naathaaH ।
baddhaaMjali pravilasannija sheershhadEshaaH
shree vEMkaTaachalapatE tava suprabhaatam ॥ 16 ॥

dhaaTeeshhu tE vihagaraaja mRRigaadhiraaja
naagaadhiraaja gajaraaja hayaadhiraajaaH ।
svasvaadhikaara mahimaadhika marthayaMtE
shree vEMkaTaachalapatE tava suprabhaatam ॥ 17 ॥

sooryEMdu bhauma budhavaakpati kaavyashauri
svarbhaanukEtu divishat-parishat-pradhaanaaH ।
tvaddaasadaasa charamaavadhi daasadaasaaH
shree vEMkaTaachalapatE tava suprabhaatam ॥ 18 ॥

tat-paadadhooli bharita sphuritOttamaaMgaaH
svargaapavarga nirapEkshha nijaaMtaraMgaaH ।
kalpaagamaa kalanayaa.a.akulataaM labhaMtE
shree vEMkaTaachalapatE tava suprabhaatam ॥ 19 ॥

tvadgOpuraagra shikharaaNi nireekshhamaaNaaH
svargaapavarga padaveeM paramaaM shrayaMtaH ।
martyaa manushhya bhuvanE matimaashrayaMtE
shree vEMkaTaachalapatE tava suprabhaatam ॥ 20 ॥

shree bhoominaayaka dayaadi guNaamRRitaabdE
dEvaadidEva jagadEka sharaNyamoortE ।
shreemannanaMta garuDaadibhi rarchitaaMghrE
shree vEMkaTaachalapatE tava suprabhaatam ॥ 21 ॥

shree padmanaabha purushhOttama vaasudEva
vaikuMTha maadhava janaardhana chakrapaaNE ।
shree vatsa chihna sharaNaagata paarijaata
shree vEMkaTaachalapatE tava suprabhaatam ॥ 22 ॥

kaMdarpa darpa hara suMdara divya moortE
kaaMtaa kuchaaMburuha kuTmala lOladRRishhTE ।
kalyaaNa nirmala guNaakara divyakeertE
shree vEMkaTaachalapatE tava suprabhaatam ॥ 23 ॥

meenaakRRitE kamaThakOla nRRisiMha varNin
svaamin parashvatha tapOdhana raamachaMdra ।
shEshhaaMsharaama yadunaMdana kalkiroopa
shree vEMkaTaachalapatE tava suprabhaatam ॥ 24 ॥

ElaalavaMga ghanasaara sugaMdhi teerthaM
divyaM viyatsaritu hEmaghaTEshhu poorNaM ।
dhRRitvaadya vaidika shikhaamaNayaH prahRRishhTaaH
tishhThaMti vEMkaTapatE tava suprabhaatam ॥ 25 ॥

bhaasvaanudEti vikachaani sarOruhaaNi
saMpoorayaMti ninadaiH kakubhO vihaMgaaH ।
shreevaishhNavaaH satata marthita maMgalaastE
dhaamaashrayaMti tava vEMkaTa suprabhaatam ॥ 26 ॥

brahmaadayaa ssuravaraa ssamaharshhayastE
saMtassanaMdana mukhaastvatha yOgivaryaaH ।
dhaamaaMtikE tava hi maMgala vastu hastaaH
shree vEMkaTaachalapatE tava suprabhaatam ॥ 27 ॥

lakshmeenivaasa niravadya guNaika siMdhO
saMsaarasaagara samuttaraNaika sEtO ।
vEdaaMta vEdya nijavaibhava bhakta bhOgya
shree vEMkaTaachalapatE tava suprabhaatam ॥ 28 ॥

itthaM vRRishhaachalapatEriha suprabhaataM
yE maanavaaH pratidinaM paThituM pravRRittaaH ।
tEshhaaM prabhaata samayE smRRitiraMgabhaajaaM
prajjhNaaM paraartha sulabhaaM paramaaM prasootE ॥ 29 ॥







Browse Related Categories: