View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
bhartṛhareḥ śataka triśati - vairāgya śatakam
cūḍottaṃsitacandracārukalikācañcacChikhābhāsvaro
līlādagdhavilolakāmaśalabhaḥ śreyodaśāgre sphuran |
antaḥsphūrjad^^apāramohatimiraprāgbhāraṃ uccāṭayan
śvetaḥsadmani yogināṃ vijayate GYānapradīpo haraḥ ‖ 3.1 ‖
bhrāntaṃ deśaṃ anekadurgaviśhamaṃ prāptaṃ na kiñcitphalaṃ
tyaktvā jātikulābhimānaṃ ucitaṃ sevā kṛtā niśhphalā |
bhuktaṃ mānavivarjitaṃ paragṛheśhvāśaṅkayā kākavat
tṛśhṇe jṛmbhasi pāpakarmapiśune nādyāpi santuśhyasi ‖ 3.2 ‖
utkhātaṃ nidhiśaṅkayā kśhititalaṃ dhmātā girerdhātavo
nistīrṇaḥ saritāṃ patirnṛpatayo yatnena santośhitāḥ |
mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ
prāptaḥ kāṇavarāṭakoapi na mayā tṛśhṇe sakāmā bhava ‖ 3.3 ‖
khalālāpāḥ sauḍhāḥ kathaṃ api tad^^ārādhanaparairnigṛhyāntar
bāśhpaṃ hasitaṃ api śūnyena manasā |
kṛto vittastambhapratihatadhiyāṃ añjalirapi
tvaṃ āśe moghāśe kima aparaṃ ato nartayasi māṃ ‖ 3.4 ‖
amīśhāṃ prāṇānāṃ tulitavisinīpatrapayasāṃ
kṛte kiṃ nāsmābhirvigalitavivekairvyavasitaṃ |
yad^^āḍhyānāṃ agre draviṇamadaniḥsaṃGYamanasāṃ
kṛtaṃ māvavrīḍairnijaguṇakathāpātakaṃ api ‖ 3.5 ‖
kśhāntaṃ na kśhamayā gṛhocitasukhaṃ tyaktaṃ na santośhataḥ
soḍho duḥsahaśītatāpapavanakleśo na taptaṃ tapaḥ |
dhyātaṃ vittaṃ aharniśaṃ nityamitaprāṇairna śambhoḥ padaṃ
tattatkarma kṛtaṃ yadeva munibhistaistaiḥ phalairvañcitāḥ ‖ 3.6 ‖
bhogā na bhuktā vayaṃ eva bhuktās
tapo na taptaṃ vayaṃ eva taptāḥ |
kālo na yāto vayaṃ eva yātāstṛśhṇā
na jīrṇā vayaṃ eva jīrṇāḥ ‖ 3.7 ‖
balibhirmukhaṃ ākrāntaṃ palitenāṅkitaṃ śiraḥ |
gātrāṇi śithilāyante tṛśhṇaikā taruṇāyate ‖ 3.8 ‖
vivekavyākośe vidadhati same śāmyati tṛśhā
pariśhvaṅge tuṅge prasaratitarāṃ sā pariṇatā |
jarājīrṇaiśvaryagrasanagahanākśhepakṛpaṇastṛśhāpātraṃ
yasyāṃ bhavati marutāṃ apyadhipatiḥ ‖ 3.81 ‖
nivṛttā bhogecChā puruśhabahumānoapi galitaḥ
samānāḥ svaryātāḥ sapadi suhṛdo jīvitasamāḥ |
śanairyaśhṭyutthānaṃ ghanatimiraruddhe ca nayane
aho mūḍhaḥ kāyastadapi maraṇāpāyacakitaḥ ‖ 3.9 ‖
āśā nāma nadī manorathajalā tṛśhṇātaraṅgākulā
rāgagrāhavatī vitarkavihagā dhairyadrumadhvaṃsinī |
mohāvartasudustarātigahanā prottuṅgacintātaṭī
tasyāḥ paragatā viśuddhaṃ alaso nandanti yogīśvarāḥ ‖ 3.10 ‖
na saṃsārotpannaṃ caritaṃ anupaśyāmi kuśalaṃ
vipākaḥ puṇyānāṃ janayati bhayaṃ me vimṛśataḥ |
mahadbhiḥ puṇyaughaiściraparigṛhītāśca viśhayā
mahānto jāyante vyasanaṃ iva dātuṃ viśhayiṇāṃ ‖ 3.11 ‖
avaśyaṃ yātāraścirataraṃ uśhitvāpi viśhayā
viyoge ko bhedastyajati na jano yatsvayaṃ amūn |
vrajantaḥ svātantryādatulaparitāpāya manasaḥ
svayaṃ tyaktā hyete śamasukhaṃ anantaṃ vidadhati ‖ 3.12 ‖
brahmaGYānavivekanirmaladhiyaḥ kurvantyaho duśhkaraṃ
yanmuñcantyupabhogabhāñjyapi dhanānyekāntato niḥspṛhāḥ |
samprātānna purā na samprati na ca prāptau dṛḍhapratyayān
vāñChāmātraparigrahānapi paraṃ tyaktuṃ na śaktā vayaṃ ‖ 3.13 ‖
dhanyānāṃ girikandareśhu vasatāṃ jyotiḥ paraṃ dhyāyatāmānandāśru
jalaṃ pibanti śakunā niḥśaṅkaṃ aṅkeśayāḥ |
asmākaṃ tu manorathoparacitaprāsādavāpītaṭakrīḍā
kānanakelikautukajuśhāṃ āyuḥ paraṃ kśhīyate ‖ 3.14 ‖
bhikśhāśataṃ tadapi nīrasaṃ ekabāraṃ
śayyā ca bhūḥ parijano nijadehamātraṃ |
vastraṃ viśīrṇaśatakhaṇḍamayī ca kanthā
hā hā tathāpi viśhayā na parityajanti ‖ 3.15 ‖
stanau māṃsagranthī kanakakalaśāvityupamitī
mukhaṃ śleśhmāgāraṃ tadapi ca śaśāṅkena tulitaṃ |
sravanmūtraklinnaṃ karivaraśiraspardhi jaghanaṃ
muhurnindyaṃ rūpaṃ kavijanaviśeśhairgurukṛtaṃ ‖ 3.16 ‖
eko rāgiśhu rājate priyatamādehārdhahārī haro
nīrāgeśhu jano vimuktalalanāsaṅgo na yasmātparaḥ |
durvārasmarabāṇapannagaviśhavyābiddhamugdho janaḥ
śeśhaḥ kāmaviḍambitānna viśhayānbhoktuṃ na moktuṃ kśhamaḥ ‖ 3.17 ‖
ajānandāhātmyaṃ patatu śalabhastīvradahane
sa mīnoapyaGYānādbaḍiśayutaṃ aśnātu piśitaṃ |
vijānantoapyete vayaṃ iha viyajjālajaṭilān
na muñcāmaḥ kānāṃ ahaha gahano mohamahimā ‖ 3.18 ‖
tṛśhā śuśhyatyāsye pibati salilaṃ śītamadhuraṃ
kśhudhārtaḥ śālyannaṃ kavalayati māṃsādikalitaṃ |
pradīpte kāmāgnau sudṛḍhataraṃ āliṅgati vadhūṃ
pratīkāraṃ vyādhaḥ sukhaṃ iti viparyasyati janaḥ ‖ 3.19 ‖
tuṅgaṃ veśma sutāḥ satāṃ abhimatāḥ saṅkhyātigāḥ sampadaḥ
kalyāṇī dayitā vayaśca navaṃ ityaGYānamūḍho janaḥ |
matvā viśvaṃ anaśvaraṃ niviśate saṃsārakārāgṛhe
sandṛśya kśhaṇabhaṅguraṃ tadakhilaṃ dhanyastu sannyasyati ‖ 3.20 ‖
dīnā dīnamukhaiḥ sadaiva śiśukairākṛśhṭajīrṇāmbarā
krośadbhiḥ kśhudhitairnirannavidhurā dṛśyā na cedgehinī |
yācñābhaṅgabhayena gadgadagalatruṭyadvilīnākśharaṃ
ko dehīti vadetsvadagdhajaṭharasyārthe manasvī pumān ‖ 3.21 ‖
abhimatamahāmānagranthiprabhedapaṭīyasī
gurutaraguṇagrāmābhojasphuṭojjvalacandrikā |
vipulavilallajjāvallīvitānakuṭhārikā
jaṭharapiṭharī duspureyaṃ karoti viḍambanaṃ ‖ 3.22 ‖
puṇye grāme vane vā mahati sitapaṭacChannapālī kapāliṃ
hyādāya nyāyagarbhadvijahutahutabhugdhūmadhūmropakaṇṭhe |
dvāraṃ dvāraṃ praviśhṭo varaṃ udaradarīpūraṇāya kśhudhārto
mānī prāṇaiḥ sanātho na punaranudinaṃ tulyakulyesu dīnaḥ ‖ 3.23 ‖
gaṅgātaraṅgakaṇaśīkaraśītalāni
vidyādharādhyuśhitacāruśilātalāni |
sthānāni kiṃ himavataḥ pralayaṃ gatāni
yatsāvamānaparapiṇḍaratā manuśhyāḥ ‖ 3.24 ‖
kiṃ kandāḥ kandarebhyaḥ pralayaṃ upagatā nirjharā vā giribhyaḥ
pradhvastā vā tarubhyaḥ sarasagalabhṛto valkalinyaśca śākhāḥ |
vīkśhyante yanmukhāni prasabhaṃ apagatapraśrayāṇāṃ khalānāṃ
duḥkhāptasvalpavittasmayapavanavaśānartitabhrūlatāni ‖ 3.25 ‖
puṇyairmūlaphalaistathā praṇayinīṃ vṛttiṃ kuruśhvādhunā
bhūśayyāṃ navapallavairakṛpaṇairuttiśhṭha yāvo vanaṃ |
kśhudrāṇāṃ avivekamūḍhamanasāṃ yatreśvarāṇāṃ sadā
vittavyādhivikāravihvalagirāṃ nāmāpi na śrūyate ‖ 3.26 ‖
phalaṃ svecChālabhyaṃ prativanaṃ akhedaṃ kśhitiruhāṃ
payaḥ sthāne sthāne śiśiramadhuraṃ puṇyasaritāṃ |
mṛdusparśā śayyā sulalitalatāpallavamayī
sahante santāpaṃ tadapi dhanināṃ dvāri kṛpaṇāḥ ‖ 3.27 ‖
ye vartante dhanapatipuraḥ prārthanāduḥkhabhājo
ye cālpatvaṃ dadhati viśhayākśhepaparyāptabuddheḥ |
teśhāṃ antaḥsphuritahasitaṃ vāsarāṇi smareyaṃ
dhyānacChede śikharikuharagrāvaśayyāniśhaṇṇaḥ ‖ 3.28 ‖
ye santośhanirantarapramuditasteśhāṃ na bhinnā mudo
ye tvanye dhanalubdhasaṅkaladhiyastesāṃ na tṛśhṇāhatā |
itthaṃ kasya kṛte kutaḥ sa vidhinā kīdṛkpadaṃ sampadāṃ
svātmanyeva samāptahemamahimā merurna me rocate ‖ 3.29 ‖
bhikśhāhāraṃ adainyaṃ apratisukhaṃ bhīticChidaṃ sarvato
durmātsaryamadābhimānamathanaṃ duḥkhaughavidhvaṃsanaṃ |
sarvatrānvahaṃ aprayatnasulabhaṃ sādhupriyaṃ pāvanaṃ
śambhoḥ satraṃ avāyaṃ akśhayanidhiṃ śaṃsanti yogīśvarāḥ ‖ 3.30 ‖
bhoge rogamayaṃ kule cyutibhayaṃ vitte nṛpālādbhayaṃ
māne dhainyabhayaṃ bale ripubhayaṃ rūpe jarāya bhayaṃ |
śāstre vādibhayaṃ guṇe khalabhayaṃ kāye kṛtāntādbhayaṃ
sarvaṃ vastu bhayānvitaṃ bhuvi n\'e9ṇāṃ vairāgyaṃ evābhayaṃ ‖ 3.31 ‖
ākrāntaṃ maraṇena janma jarasā cātyujjvalaṃ yauvanaṃ
santośho dhanalipsayā śamamukhaṃ prauḍhāṅganāvibhramaiḥ |
lokairmatsaribhirguṇā vanabhuvo vyālairnṛpā durjanair
asthairyeṇa vibhūtayoapyapahatā grastaṃ na kiṃ kena vā ‖ 3.32 ‖
ādhivyādhiśatairjanasya vividhairārogyaṃ unmūlyate
lakśhmīryatra patanti tatra vivṛtadvārā iva vyāpadaḥ |
jātaṃ jātaṃ avaśyaṃ āśu vivaśaṃ mṛtyuḥ karotyātmasāt
tatkiṃ tena niraṅkuśena vidhinā yannirmitaṃ susthiraṃ ‖ 3.33 ‖
bhogāstuṅgataraṅgabhaṅgataralāḥ prāṇāḥ kśhaṇadhvaṃsinaḥ
stokānyeva dināni yauvanasukhaṃ sphūrtiḥ priyāsu sthitā |
tatsaṃsāraṃ asāraṃ eva nikhilaṃ buddhvā budhā bodhakā
lokānugrahapeśalena manasā yatnaḥ samādhīyatāṃ ‖ 3.34 ‖
bhogā meghavitānamadhyavilasatsaudāminīcañcalā
āyurvāyuvighaṭṭitābjapaṭalīlīnāmbuvadbhaṅguraṃ |
līlā yauvanalālasāstanubhṛtāṃ ityākalayya drutaṃ
yoge dhairyasamādhisiddhisulabhe buddhiṃ vidadhvaṃ budhāḥ ‖ 3.35 ‖
āyuḥ kallolalolaṃ katipayadivasasthāyinī yauvanaśrīr
arthāḥ saṅkalpakalpā ghanasamayataḍidvibhramā bhogapūgāḥ |
kaṇṭhāśleśhopagūḍha tadapi ca na ciraṃ yatpriyābhaḥ praṇītaṃ
brahmaṇyāsaktacittā bhavata bhavamayāmbhodhipāraṃ tarītuṃ ‖ 3.36 ‖
kṛcChreṇāmedhyamadhye niyamitatanubhiḥ sthīyate garbhavāse
kāntāviśleśhaduḥkhavyatikaraviśhamo yauvane copabhogaḥ |
vāmākśhīṇāṃ avaGYāvihasitavasatirvṛddhabhāvoanyasādhuḥ
saṃsāre re manuśhyā vadata yadi sukhaṃ svalpaṃ apyasti kiñcith ‖ 3.37 ‖
vyāghrīva tiśhṭhati jarā paritarjayantī
rogāśca śatrava iva praharanti dehaṃ |
āyuḥ parisravanti bhinnaghaṭādivāmbho
lokastathāpyahitaṃ ācaratīti citraṃ ‖ 3.38 ‖
bhogā bhaṅguravṛttayo bahuvidhāstaireva cāyaṃ bhavastat
kasyeha kṛte paribhramata re lokāḥ kṛtaṃ ceśhṭataiḥ |
āśāpāśaśatāpaśāntiviśadaṃ cetaḥsamādhīyatāṃ
kāmotpattivaśātsvadhāmani yadi śraddeyaṃ asmadvacaḥ ‖ 3.39 ‖
sakhe dhanyāḥ kecittruṭitabhavabandhavyatikarā
vanānte cittāntarviśhaṃ aviśhayāśītviśhagatāḥ |
śaraccandrajyotsnādhavalagaganābhogasubhagāṃ
nayante ye rātriṃ sukṛtacayacintaikaśaraṇāḥ ‖ 3.391 ‖
brahmendrādimarudgaṇāṃstṛṇakaṇānyatra sthito manyate
yatsvādādvirasā bhavanti vibhavāstrailokyarājyādayaḥ |
bhogaḥ koapi sa eva eka paramo nityodito jṛmbhate
bhoḥ sādho kśhaṇabhaṅgure taditare bhoge ratiṃ mā kṛthāḥ ‖ 3.40 ‖
sā ramyā nagarī mahānsa nṛpatiḥ sāmantacakraṃ ca tat
pārśve tasya ca sā vidagdhapariśhattāścandrabimbānanāḥ |
udvṛttaḥ sa rājaputranivahaste vandinastāḥ kathāḥ
sarvaṃ yasya vaśādagātsmṛtipathaṃ kālāya tasmai namaḥ ‖ 3.41 ‖
yatrānekaḥ kvacidapi gṛhe tatra tiśhṭhatyathaiko
yatrāpyekastadanu bahavastatra naikoapi cānte |
itthaṃ nayau rajanidivasau lolayandvāvivākśhau
kālaḥ kalyo bhuvanaphalake kraḍati prāṇiśāraiḥ ‖ 3.42 ‖
ādityasya gatāgatairaharahaḥ saṅkśhīyate jīvitaṃ
vyāpārairbahukāryabhāragurubhiḥ kāloapi na GYāyate |
dṛśhṭvā janmajarāvipattimaraṇaṃ trāsaśca notpadyate
pītvā mohamayīṃ pramādamadirāṃ unmattabhūtaṃ jagath ‖ 3.43 ‖
rātriḥ saiva punaḥ sa eva divaso matvā mudhā jantavo
dhāvantyudyaminastathaiva nibhṛtaprārabdhatattatkriyāḥ |
vyāpāraiḥ punar^^uktabhūtaviśhayairitthaṃ vidhenāmunā
saṃsāreṇa kadarthitā vayaṃ aho mohānna lajjāmahe ‖ 3.44 ‖
na dhyānaṃ padaṃ īśvarasya vidhivatsaṃsāravicChittaye
svargadvārakapāṭapāṭanapaṭurdharmoapi nopārjitaḥ |
nārīpīnapayodharoruyugalaṃ svapneapi nāliṅgitaṃ
mātuḥ kevalaṃ eva yauvanavanacChede kuṭhārā vayaṃ ‖ 3.45 ‖
nābhyastā prativādivṛndadamanī vidyā vinītocitā
khaḍgāgraiḥ karikumbhapīṭhadalanairnākaṃ na nītaṃ yaśaḥ |
kāntākoum^^alapallavādhararasaḥ pīto na candrodaye
tāruṇyaṃ gataṃ eva niśhphalaṃ aho śūnyālaye dīpavath ‖ 3.46 ‖
vidyā nādhigatā kalaṅkarahitā vittaṃ ca nopārjitaṃ
śuśrūśhāpi samāhitena manasā pitrorna sampāditā |
ālolāyatalocanāḥ priyatamāḥ svapneapi nāliṅgitāḥ
kāloayaṃ parapiṇḍalolupatayā kākairiva preryate ‖ 3.47 ‖
vayaṃ yebhyo jātāściraparigatā eva khalu te
samaṃ yaiḥ saṃvṛddhāḥ smṛtiviśhayatāṃ teapi gamitāḥ |
idānīṃ ete smaḥ pratidivasaṃ āsannapatanā
gatāstulyāvasthāṃ sikatilanadītīratarubhiḥ ‖ 3.48 ‖
āyurvarśhaśataṃ n\'e9ṇāṃ parimitaṃ rātrau tad^^ardhaṃ gataṃ
tasyārdhasya parasya cārdhaṃ aparaṃ bālatvavṛddhatvayoḥ |
śeśhaṃ vyādhiviyogaduḥkhasahitaṃ sevādibhirnīyate
jīve vāritaraṅgacañcalatare saukhyaṃ kutaḥ prāṇināṃ ‖ 3.49 ‖
kśhaṇaṃ bālo bhūtvā kśhaṇaṃ pai yuvā kāmarasikaḥ
kśhaṇaṃ vittairhīnaḥ kśhaṇaṃ api ca sampūrṇavibhavaḥ |
jarājīrṇairaṅgairnaṭa iva balīmaṇḍitatanūr
naraḥ saṃsārānte viśati yamadhānīyavanikāṃ ‖ 3.50 ‖
tvaṃ rājā vayaṃ apyupāsitagurupraGYābhimānonnatāḥ
khyātastvaṃ vibhavairyaśāṃsi kavayo dikśhu pratanvanti naḥ |
itthaṃ mānadhanātidūraṃ ubhayorapyāvayorantaraṃ
yadyasmāsu parāṅmukhoasi vayaṃ apyekāntato niḥspṛhā ‖ 3.51 ‖
arthānāṃ īśiśhe tvaṃ vayaṃ api ca girāṃ īśmahe yāvadarthaṃ
śūrastvaṃ vādidarpavyupaśamanavidhāvakśhayaṃ pāṭavaṃ naḥ |
sevante tvāṃ dhanāḍhyā matimalahatayemāṃ api śrotukāmāmayy
apyāsthā na te cettvayi mama nitarāṃ eva rājannanāsthā ‖ 3.52 ‖
vayaṃ iha parituśhṭā valkalaistvaṃ dukūlaiḥ
sama iha paritośho nirviśeśho viśeśhaḥ |
sa tu bhavatu daridro yasya tṛśhṇā viśālā
manasi ca parituśhṭe koarthavānko daridraḥ ‖ 3.53 ‖
phalaṃ alaṃ aśanāya svādu pānāya toyaṃ
kśhitirapi śayanārthaṃ vāsase valkalaṃ ca |
navaghanamadhupānabhrāntasarvendriyāṇāmavinayam
anumantuṃ notsahe durjanānāṃ ‖ 3.54 ‖
aśnīmahi vayaṃ bhikśhāṃ āśāvāso vasīmahi |
śayīmahi mahīpṛśhṭhe kurvīmahi kiṃ īśvaraiḥ ‖ 3.55 ‖
na naṭā nā viṭā na gāyakā na ca sabhyetaravādacuñcavaḥ |
nṛpaṃ īkśhituṃ atra ke vayaṃ stanabhārānamitā na yośhitaḥ ‖ 3.56 ‖
vipulahṛdayairīśairetajjagajjanitaṃ purā
vidhṛtaṃ aparairdattaṃ cānyairvijitya tṛṇaṃ yathā |
iha hi bhuvanānyanyairdhīrāścaturdaśa bhuñjate
katipayapurasvāmye puṃsāṃ ka eśha madajvaraḥ ‖ 3.57 ‖
abhuktāyāṃ yasyāṃ kśhaṇaṃ api na yātaṃ nṛpaśatair
dhuvastasyā lābhe ka iva bahumānaḥ kśhitibhṛtāṃ |
tad^^aṃśasyāpyaṃśe tad^^avayaleśeapi patayo
viśhāde kartavye vidadhati jaḍāḥ pratyuta mudaṃ ‖ 3.58 ‖
mṛtpiṇḍo jalarekhayā balayatiḥ sarvoapyayaṃ nanvaṇuḥ
svāṃśīkṛtya sa eva saṅgaraśatai rāGYāṃ gaṇā bhuñjate |
ye dadyurdadatoathavā kiṃ aparaṃ kśhudrā daridraṃ bhṛśaṃ
dhigdhiktānpuruśhādhamāndhanakaṇānvāñChanti tebhyoapi ye ‖ 3.59 ‖
sa jātaḥ koapyāsīnmadanaripuṇā mūrdhni dhavalaṃ
kapālaṃ yasyoccairvinihitaṃ alaṅkāravidhaye |
nṛbhiḥ prāṇatrāṇapravaṇamatibhiḥ kaiścidadhunā
namadbhiḥ kaḥ puṃsāṃ ayaṃ atuladarpajvarabharaḥ ‖ 3.60 ‖
pareśhāṃ cetāṃsi pratidivasaṃ ārādhya bahudhā
prasādaṃ kiṃ netuṃ viśasi hṛdaya kleśakalitaṃ |
prasanne tvayyantaḥsavayamuditacintāmaṇigaṇo
viviktaḥ saṅkalpaḥ kiṃ abhilaśhitaṃ puśhyati na te ‖ 3.61 ‖
satyāṃ eva trilokīsariti haraśiraścumbinīvacChaṭāyāṃ
sadvṛttiṃ kalpayantyāṃ baṭaviṭapabhavairvalkalaiḥ satphalaiśca |
koayaṃ vidvānvipattijvarajanitarujātīvaduḥkhāsikānāṃ
vaktraṃ vīkśheta duḥsthe yadi hi na vibhṛyātsve kuṭumbeanukampāṃ ‖ 3.611 ‖
paribhramasi kiṃ mudhā kvacana citta viśrāmyatāṃ
svayaṃ bhavati yadyathā bhavati tattathā nānyathā |
atītaṃ ananusmarannapi ca bhāvyasaṅkalpayannatarkita
samāgamānubhavāmi bhoganāhaṃ ‖ 3.62 ‖
etasmādviramendriyārthagahanādāyāsakādāśrayaśreyo
mārgaṃ aśeśhaduḥkhaśamanavyāpāradakśhaṃ kśhaṇāt |
svātmībhāvaṃ upaihi santyaja nijāṃ kallolalolaṃ gatiṃ
mā bhūyo bhaja bhaṅgurāṃ bhavaratiṃ cetaḥ prasīdādhunā ‖ 3.63 ‖
mohaṃ mārjaya tāṃ upārjaya ratiṃ candrārdhacūḍāmaṇau
cetaḥ svargataraṅgiṇītaṭabhuvāṃ āsaṅgaṃ aṅgīkuru |
ko vā vīciśhu budbudeśhu ca taḍillekhāsu ca śrīśhu ca
jvālāgreśhu ca pannageśhu saridvegeśhu ca capratyayaḥ ‖ 3.64 ‖
cetaścintaya mā ramāṃ sakṛdimāṃ asthāyinīṃ āsthayā
bhūpālabhrukuṭīkuṭīviharaṇavyāpārapaṇyāṅganāṃ |
kanthākañcukinaḥ praviśya bhavanadvārāṇi vārāṇasīrathyā
paṅktiśhu pāṇipātrapatitāṃ bhikśhāṃ apekśhāmahe ‖ 3.65 ‖
agre gītaṃ sarasakavayaḥ pārśvayordākśhiṇātyāḥ
paścāllīlāvalayaraṇitaṃ cāmaragrāhiṇīnāṃ |
yadyastyevaṃ kuru bhavarasāsvādane lampaṭatvaṃ
no ceccetaḥ praviśa sahasā nirvikalpe samādhau ‖ 3.66 ‖
prāptāḥ śriyaḥ sakalakāmadudhāstataḥ kiṃ
nyastaṃ padaṃ śirasi vidviśhatāṃ tataḥ kiṃ |
sampāditāḥ praṇayino vibhavaistataḥ kiṃ
kalpaṃ sthitāstanubhṛtāṃ tanavastataḥ kiṃ ‖ 3.67 ‖
bhaktirbhave maraṇajanmabhayaṃ hṛdisthaṃ
sneho na bandhuśhu na manmathajā vikārāḥ |
saṃsarja dośharahitā vijayā vanāntā
vairāgyaṃ asti kiṃ itaḥ paramarthanīyaṃ ‖ 3.68 ‖
tasmādanantaṃ ajaraṃ paramaṃ vikāsi
tadbrahma cintaya kiṃ ebhirasadvikalpaiḥ |
yasyānuśhaṅgiṇa ime bhuvanādhipatyabhogādayaḥ
kṛpaṇalokamatā bhavanti ‖ 3.69 ‖
pātālaṃ āviśasi yāsi nabho vilaṅghya
diṅmaṇḍalaṃ bhramasi mānasa cāpalena |
bhrāntyāpi jātu vimalaṃ kathaṃ ātmanīnaṃ
na brahma saṃsarasi virvṛtimaṃ eśhi yena ‖ 3.70 ‖
kiṃ vedaiḥ smṛtibhiḥ purāṇapaṭhanaiḥ śāstrairmahāvistaraiḥ
svargagrāmakuṭīnivāsaphaladaiḥ karmakriyāvibhramaiḥ |
muktvaikaṃ bhavaduḥkhabhāraracanāvidhvaṃsakālānalaṃ
svātmānandapadapraveśakalanaṃ śesairvāṇigvṛttibhiḥ ‖ 3.71 ‖
nāyaṃ te samayo rahasyaṃ adhunā nidrāti nātho yadi
sthitvā drakśhyati kupyati prabhuriti dvāreśhu yeśhāṃ vacaḥ |
cetastānapahāya yāhi bhavanaṃ devasya viśveśitur
nirdauvārikanirdayokty^^aparuśhaṃ niḥsoum^^aśarmapradaṃ ‖ 3.711 ‖
yato meruḥ śrīmānnipatati yugāntāgnivalitaḥ
samudrāḥ śuśhyanti pracuramakaragrāhanilayāḥ |
dharā gacChatyantaṃ dharaṇidharapādairapi dhṛtā
śarīre kā vārtā karikalabhakarṇāgracapale ‖ 3.72 ‖
gātraṃ saṅkucitaṃ gatirvigalitā bhraśhṭā ca dantāvalir
dṛśhṭirnakśhyati vardhate vadhiratā vaktraṃ ca lālāyate |
vākyaṃ nādriyate ca bāndhavajano bhāryā na śuśrūśhate
hā kaśhṭaṃ puruśhasya jīrṇavayasaḥ putroapyamitrāyate ‖ 3.73 ‖
varṇaṃ sitaṃ śirasi vīkśhya śiroruhāṇāṃ
sthānaṃ jarāparibhavasya tadā pumāṃsaṃ |
āropitāṃsthiśatakaṃ parihṛtya yānti
caṇḍālakūpaṃ iva dūrataraṃ taruṇyaḥ ‖ 3.74 ‖
yāvatsvasthaṃ idaṃ śarīraṃ arujaṃ yāvacca dūre jarā
yāvaccendriyaśaktirapratihatā yāvatkśhayo nāyuśhaḥ |
ātmaśreyasi tāvadeva viduśhā kāryaḥ prayatno mahān
sandīpte bhavane tu kūpakhananaṃ pratyudyamaḥ kīdṛśaḥ ‖ 3.75 ‖
tapasyantaḥ santaḥ kiṃ adhinivasāmaḥ suranadīṃ
guṇodārāndārānuta paricarāmaḥ savinayaṃ |
pibāmaḥ śāstraughānutavividhakāvyāmṛtarasān
na vidmaḥ kiṃ kurmaḥ katipayanimeśhāyuśhi jane ‖ 3.76 ‖
durārādhyāścāmī turagacalacittāḥ kśhitibhujo
vayaṃ tu sthūlecChāḥ sumahati phale baddhamanasaḥ |
jarā dehaṃ mṛtyurharati dayitaṃ jīvitaṃ idaṃ
sakhe nānyacChreyo jagati viduśheanyatra tapasaḥ ‖ 3.77 ‖
māne mlāyini khaṇḍite ca vasuni vyarthe prayātearthini
kśhīṇe bandhujane gate parijane naśhṭe śanairyauvane |
yuktaṃ kevalaṃ etadeva sudhiyāṃ yajjahnukanyāpayaḥpūtāgrāva
girīndrakandarataṭīkuñje nivāsaḥ kvacith ‖ 3.78 ‖
ramyāścandramarīcayastṛṇavatī ramyā vanāntasthalī
ramyaṃ sādhusamāgamāgatasukhaṃ kāvyeśhu ramyāḥ kathāḥ |
kopopāhitabāśhpabindutaralaṃ ramyaṃ priyāyā mukhaṃ
sarvaṃ ramyaṃ anityatāṃ upagate citte na kiñcitpunaḥ ‖ 3.79 ‖
ramyaṃ harmyatalaṃ na kiṃ vasataye śravyaṃ na geyādikaṃ
kiṃ vā prāṇasamāsamāgamasukhaṃ naivādhikaprītaye |
kintu bhrāntapataṅgakśhapavanavyāloladīpāṅkuracChāyā
cañcalaṃ ākalayya sakalaṃ santo vanāntaṃ gatāḥ ‖ 3.80 ‖
ā saṃsārāttribhuvanaṃ idaṃ cinvatāṃ tāttādṛṅnaivāsmākaṃ
nayanapadavīṃ śrotramārgaṃ gato vā |
yoayaṃ dhatte viśhayakariṇo gāḍhagūḍhābhimānakśhīvasyāntaḥ
karaṇakariṇaḥ saṃyamālānalīlāṃ ‖ 3.81 ‖
yadetatsvacChandaṃ viharaṇaṃ akārpaṇyaṃ aśanaṃ
sahāryaiḥ saṃvāsaḥ śrutaṃ upaśamaikavrataphalaṃ |
mano mandaspandaṃ bahirapi cirasyāpi vimṛśanna
jāne kasyaiśhā pariṇatirudārasya tapasaḥ ‖ 3.82 ‖
jīrṇā eva manorathāśca hṛdaye yātaṃ ca tadyauvanaṃ
hantāṅgeśhu guṇāśbandhyaphalatāṃ yātā guṇaGYairvinā |
kiṃ yuktaṃ sahasābhyupaiti balavānkālaḥ kṛtāntoakśhamī
hā GYātaṃ madanāntakāṅghriyugalaṃ muktvāsti nānyo gatiḥ ‖ 3.83 ‖
maheśvare vā jagatāṃ adhīśvare
janārdane vā jagad^^antarātmani |
na vastubhedapratipattirasti me
tathāpi bhaktistaruṇenduśekhare ‖ 3.84 ‖
sphuratsphārajyotsnādhavalitatale kvāpi puline
sukhāsīnāḥ śāntadhvantisu rajanīśhu dyusaritaḥ |
bhavābhogodvignāḥ śiva śiva śivetyuccavacasaḥ
kadā yāsyāmoatargatabahulabāśhpākuladaśāṃ ‖ 3.85 ‖
mahādevo devaḥ saridapi ca saiśhā surasaridguhā
evāgāraṃ vasanaṃ api tā eva haritaḥ |
suhṛdā kāloayaṃ vrataṃ idaṃ adainyavrataṃ idaṃ
kiyadvā vakśhyāmo vaṭaviṭapa evāstu dayitā ‖ 3. ‖
vitīrṇe sarvasve taruṇakaruṇāpūrṇahṛdayāḥ
smarantaḥ saṃsāre viguṇapariṇāmāṃ vidhigatiṃ |
vayaṃ puṇyāraṇye pariṇataśaraccandrakiraṇās
triyāmā nesyāmo haracaraṇacintaikaśaraṇāḥ ‖ 3.86 ‖
kadā vārāṇasyāṃ amarataṭinīrodhasi vasan
vasānaḥ kaupīnaṃ śirasi nidadhānoañjalipuṭaṃ |
aye gaurīnātha tripurahara śambho trinayana
prasīdetyākrośannimiśhaṃ iva neśhyāmi divasān ‖ 3.87 ‖
udyāneśhu vicitrabhojanavidhistīvrātitīvraṃ tapaḥ
kaupīnāvaraṇaṃ suvastraṃ amitaṃ bhikśhāṭanaṃ maṇḍanaṃ |
āsannaṃ maraṇaṃ ca maṅgalasamaṃ yasyāṃ samutpadyate
tāṃ kāśīṃ parihṛtya hanta vibudhairanyatra kiṃ sthīyate ‖ 3. ‖
snātvā gāṅgaiḥ payobhiḥ śucikusumaphalairarcayitvā vibho tvā
dhyeye dhyānaṃ niveśya kśhitidharakuharagrāvaparyaṅkamūle |
ātmārāmaḥ phalāśī guruvacanaratastvatprasādātsmarāre
duḥkhaṃ mokśhye kadāhaṃ samakaracaraṇe puṃsi sevāsamutthaṃ ‖ 3.88 ‖
ekākī niḥspṛhaḥ śāntaḥ pāṇipātro digambaraḥ |
kadā śambho bhaviśhyāmi karmanirmūlanakśhamaḥ ‖ 3.89 ‖
pāṇiṃ pātrayatāṃ nisargaśucinā bhaikśheṇa santuśhyatāṃ
yatra kvāpi niśhīdatāṃ bahutṛṇaṃ viśvaṃ muhuḥ paśyatāṃ |
atyāgeapi tanorakhaṇḍaparamānandāvabodhaspṛśā
madhvā koapi śivaprasādasulabhaḥ sampatsyate yogināṃ ‖ 3.90 ‖
kaupīnaṃ śatakhaṇḍajarjarataraṃ kanthā punastādṛśī
naiścintyaṃ nirapekśhabhaikśhyaṃ aśanaṃ nidrā śmaśāne vane |
svātantryeṇa niraṅkuśaṃ viharaṇaṃ svāntaṃ praśāntaṃ sadā
sthairyaṃ yogamahotsaveapi ca yadi trailokyarājyena kiṃ ‖ 3.91 ‖
brahmāṇḍaṃ maṇḍalīmātraṃ kiṃ lobhāya manasvinaḥ |
śapharīsphurtenābdhiḥ kśhubdho na khalu jāyate ‖ 3.92 ‖
mātarlakśhmi bhajasva kañcidaparaṃ matkāṅkśhiṇī mā sma bhūr
bhogeśhu spṛhayālavastava vaśe kā niḥspṛhāṇāṃ asi |
sadyaḥ syūtapalāśapatrapuṭikāpātraiḥ pavitrīkṛtair
bhikśhāvastubhireva samprati vayaṃ vṛttiṃ samīhāmahe ‖ 3.93 ‖
mahāśayyā pṛthvī vipulaṃ upadhānaṃ bhujalatāṃ
vitānaṃ cākāśaṃ vyajanaṃ anukūloayaṃ anilaḥ |
śaraccandro dīpo virativanitāsaṅgamuditaḥ
sukhī śāntaḥ śete muniratanubhūtirnṛpa iva ‖ 3.94 ‖
bhikśhāsī janamadhyasaṅgarahitaḥ svāyattaceśhṭaḥ sadā
hānādānaviraktamārganirataḥ kaścittapasvī sthitaḥ |
rathyākīrṇaviśīrṇajīrṇavasanaḥ samprāptakanthāsano
nirmāno nirahaṅkṛtiḥ śamasukhābhogaikabaddhaspṛhaḥ ‖ 3.95 ‖
caṇḍālaḥ kiṃ ayaṃ dvijātirathavā śūdroatha kiṃ tāpasaḥ
kiṃ vā tattvavivekapeśalamatiryogīśvaraḥ koapi kiṃ |
ityutpannavikalpajalpamukharairābhāśhyamāṇā janair
na kruddhāḥ pathi naiva tuśhṭamanaso yānti svayaṃ yoginaḥ ‖ 3.96 ‖
hiṃsāśūnyaṃ ayatnalabhyaṃ aśanaṃ dhātrā marutkalpitaṃ
vyālānaṃ paśavastṛṇāṅkurabhujastuśhṭāḥ sthalīśāyinaḥ |
saṃsārārṇavalaṅghanakśhamadhiyāṃ vṛttiḥ kṛtā sā nṛṇāṃ
tāṃ anveśhayatāṃ prayānti satataṃ sarvaṃ samāptiṃ guṇāḥ ‖ 3.97 ‖
gaṅgātīre himagiriśilābaddhapadmāsanasya
brahmadhyānābhyasanavidhinā yoganidrāṃ gatasya |
kiṃ tairbhāvyaṃ mama sudivasairyatra te nirviśaṅkāḥ
kaṇḍūyante jaraṭhahariṇāḥ svāṅgaṃ aṅge madīye ‖ 3.98 ‖
jīrṇāḥ kanthā tataḥ kiṃ sitaṃ amalapaṭaṃ paṭṭasūtraṃ tataḥ kiṃ
ekā bhāryā tataḥ kiṃ hayakarisugaṇairāvṛto vā tataḥ kiṃ |
bhaktaṃ bhuktaṃ tataḥ kiṃ kadaśanaṃ athavā vāsarānte tataḥ kiṃ
vyaktajyotirna vāntarmathitabhavabhayaṃ vaibhavaṃ vā tataḥ kiṃ ‖ 3. ‖
pāṇiḥ pātraṃ pavitraṃ bhramaṇaparigataṃ bhaikśhyaṃ akśhayyaṃ annaṃ
vistīrṇaṃ vastraṃ āśādaśakaṃ acapalaṃ talpaṃ asvalpaṃ urvīṃ |
yeśhāṃ niḥsaṅgatāṅgīkaraṇapariṇatasvāntasantośhiṇaste
dhanyāḥ saṃnyastadainyavyatikaranikarāḥ karma nirmūlayanti ‖ 3.99 ‖
trailokyādhipatitvaṃ eva virasaṃ yasminmahāśāsane
tallabdhvāsanavastramānaghaṭane bhoge ratiṃ mā kṛthāḥ |
bhogaḥ koapi sa eka eva paramo nityoditā jṛmbhane
yatsvādādvirasā bhavanti visayāstrailokyarājyādayaḥ ‖ 3.991 ‖
mātarmedini tāta māruti sakhe tejaḥ subandho jala
bhrātarvyoum^^a nibaddha eśha bhavatāṃ antyaḥ praṇāmāñjaliḥ |
yuśhmatsaṅgavaśopajātasukṛtasphārasphurannirmalaGYānāpāsta
samastamohamahimā līne parabrahmaṇi ‖ 3.100 ‖
śayyā śailaśilāgṛhaṃ giriguhā vastraṃ taruṇāṃ tvacaḥ
sāraṅgāḥ suhṛdo nanu kśhitiruhāṃ vṛttiḥ phalaiḥ koum^^alaiḥ |
yesāṃ nirjharaṃ ambupānaṃ ucitaṃ ratyai tu vidyāṅganā
manye te parameśvarāḥ śirasi yari baddho na sevāñjaliḥ ‖ 3.1001 ‖
dhairyaṃ yasya pitā kśhamā ca jananī śāntiściraṃ gehinī
satyaṃ mitraṃ idaṃ dayā ca bhaginī bhrātā manaḥsaṃyamaḥ |
śayyā bhūmitalaṃ diśoapi vasanaṃ GYānāmṛtaṃ bhojanaṃ
hyete yasya kuṭumbino vada sakhe kasmādbhayaṃ yoginaḥ ‖ 3.1002 ‖
aho vā hāre vā balavati ripau vā suhṛdi vā
maṇau vā lośhṭhe vā kusumaśayane vā dṛśhadi vā |
tṛṇe vā straiṇe vā mama samadṛśo yānti divasāḥ
kvacitpuṇyāraṇye śiva śiva śiveti pralapataḥ ‖ 3.1003 ‖