View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल देवनागरी(हिंन्दी). View this in शुद्ध देवनागरी (Samskritam), with appropriate anuswaras marked.

भर्तृहरेः शतक त्रिशति - वैराग्य शतकम्


चूडोत्तंसितचंद्रचारुकलिकाचंचच्छिखाभास्वरो
लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् |
अंतःस्फूर्जद्^^अपारमोहतिमिरप्राग्भारं उच्चाटयन्
श्वेतःसद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ‖ 3।1 ‖

भ्रांतं देशं अनेकदुर्गविषमं प्राप्तं न किंचित्फलं
त्यक्त्वा जातिकुलाभिमानं उचितं सेवा कृता निष्फला |
भुक्तं मानविवर्जितं परगृहेष्वाशंकया काकवत्
तृष्णे जृंभसि पापकर्मपिशुने नाद्यापि संतुष्यसि ‖ 3।2 ‖

उत्खातं निधिशंकया क्षितितलं ध्माता गिरेर्धातवो
निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन संतोषिताः |
मंत्राराधनतत्परेण मनसा नीताः श्मशाने निशाः
प्राप्तः काणवराटकोऽपि न मया तृष्णे सकामा भव ‖ 3।3 ‖

खलालापाः सौढाः कथं अपि तद्^^आराधनपरैर्निगृह्यांतर्
बाष्पं हसितं अपि शून्येन मनसा |
कृतो वित्तस्तंभप्रतिहतधियां अंजलिरपि
त्वं आशे मोघाशे किम अपरं अतो नर्तयसि मां ‖ 3।4 ‖

अमीषां प्राणानां तुलितविसिनीपत्रपयसां
कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितं |
यद्^^आढ्यानां अग्रे द्रविणमदनिःसंज्ञमनसां
कृतं मावव्रीडैर्निजगुणकथापातकं अपि ‖ 3।5 ‖

क्षांतं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः
सोढो दुःसहशीततापपवनक्लेशो न तप्तं तपः |
ध्यातं वित्तं अहर्निशं नित्यमितप्राणैर्न शंभोः पदं
तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वंचिताः ‖ 3।6 ‖

भोगा न भुक्ता वयं एव भुक्तास्
तपो न तप्तं वयं एव तप्ताः |
कालो न यातो वयं एव यातास्तृष्णा
न जीर्णा वयं एव जीर्णाः ‖ 3।7 ‖

बलिभिर्मुखं आक्रांतं पलितेनांकितं शिरः |
गात्राणि शिथिलायंते तृष्णैका तरुणायते ‖ 3।8 ‖

विवेकव्याकोशे विदधति समे शाम्यति तृषा
परिष्वंगे तुंगे प्रसरतितरां सा परिणता |
जराजीर्णैश्वर्यग्रसनगहनाक्षेपकृपणस्तृषापात्रं
यस्यां भवति मरुतां अप्यधिपतिः ‖ 3।81 ‖

निवृत्ता भोगेच्छा पुरुषबहुमानोऽपि गलितः
समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः |
शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने
अहो मूढः कायस्तदपि मरणापायचकितः ‖ 3।9 ‖

आशा नाम नदी मनोरथजला तृष्णातरंगाकुला
रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी |
मोहावर्तसुदुस्तरातिगहना प्रोत्तुंगचिंतातटी
तस्याः परगता विशुद्धं अलसो नंदंति योगीश्वराः ‖ 3।10 ‖

न संसारोत्पन्नं चरितं अनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विमृशतः |
महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया
महांतो जायंते व्यसनं इव दातुं विषयिणां ‖ 3।11 ‖

अवश्यं यातारश्चिरतरं उषित्वापि विषया
वियोगे को भेदस्त्यजति न जनो यत्स्वयं अमून् |
व्रजंतः स्वातंत्र्यादतुलपरितापाय मनसः
स्वयं त्यक्ता ह्येते शमसुखं अनंतं विदधति ‖ 3।12 ‖

ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वंत्यहो दुष्करं
यन्मुंचंत्युपभोगभांज्यपि धनान्येकांततो निःस्पृहाः |
संप्रातान्न पुरा न संप्रति न च प्राप्तौ दृढप्रत्ययान्
वांछामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयं ‖ 3।13 ‖

धन्यानां गिरिकंदरेषु वसतां ज्योतिः परं ध्यायतामानंदाश्रु
जलं पिबंति शकुना निःशंकं अंकेशयाः |
अस्माकं तु मनोरथोपरचितप्रासादवापीतटक्रीडा
काननकेलिकौतुकजुषां आयुः परं क्षीयते ‖ 3।14 ‖

भिक्षाशतं तदपि नीरसं एकबारं
शय्या च भूः परिजनो निजदेहमात्रं |
वस्त्रं विशीर्णशतखंडमयी च कंथा
हा हा तथापि विषया न परित्यजंति ‖ 3।15 ‖

स्तनौ मांसग्रंथी कनककलशावित्युपमिती
मुखं श्लेष्मागारं तदपि च शशांकेन तुलितं |
स्रवन्मूत्रक्लिन्नं करिवरशिरस्पर्धि जघनं
मुहुर्निंद्यं रूपं कविजनविशेषैर्गुरुकृतं ‖ 3।16 ‖

एको रागिषु राजते प्रियतमादेहार्धहारी हरो
नीरागेषु जनो विमुक्तललनासंगो न यस्मात्परः |
दुर्वारस्मरबाणपन्नगविषव्याबिद्धमुग्धो जनः
शेषः कामविडंबितान्न विषयान्भोक्तुं न मोक्तुं क्षमः ‖ 3।17 ‖

अजानंदाहात्म्यं पततु शलभस्तीव्रदहने
स मीनोऽप्यज्ञानाद्बडिशयुतं अश्नातु पिशितं |
विजानंतोऽप्येते वयं इह वियज्जालजटिलान्
न मुंचामः कानां अहह गहनो मोहमहिमा ‖ 3।18 ‖

तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं
क्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितं |
प्रदीप्ते कामाग्नौ सुदृढतरं आलिंगति वधूं
प्रतीकारं व्याधः सुखं इति विपर्यस्यति जनः ‖ 3।19 ‖

तुंगं वेश्म सुताः सतां अभिमताः संख्यातिगाः संपदः
कल्याणी दयिता वयश्च नवं इत्यज्ञानमूढो जनः |
मत्वा विश्वं अनश्वरं निविशते संसारकारागृहे
संदृश्य क्षणभंगुरं तदखिलं धन्यस्तु सन्न्यस्यति ‖ 3।20 ‖

दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णांबरा
क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी |
याच्ञाभंगभयेन गद्गदगलत्रुट्यद्विलीनाक्षरं
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ‖ 3।21 ‖

अभिमतमहामानग्रंथिप्रभेदपटीयसी
गुरुतरगुणग्रामाभोजस्फुटोज्ज्वलचंद्रिका |
विपुलविलल्लज्जावल्लीवितानकुठारिका
जठरपिठरी दुस्पुरेयं करोति विडंबनं ‖ 3।22 ‖

पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली कपालिं
ह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकंठे |
द्वारं द्वारं प्रविष्टो वरं उदरदरीपूरणाय क्षुधार्तो
मानी प्राणैः सनाथो न पुनरनुदिनं तुल्यकुल्येसु दीनः ‖ 3।23 ‖

गंगातरंगकणशीकरशीतलानि
विद्याधराध्युषितचारुशिलातलानि |
स्थानानि किं हिमवतः प्रलयं गतानि
यत्सावमानपरपिंडरता मनुष्याः ‖ 3।24 ‖

किं कंदाः कंदरेभ्यः प्रलयं उपगता निर्झरा वा गिरिभ्यः
प्रध्वस्ता वा तरुभ्यः सरसगलभृतो वल्कलिन्यश्च शाखाः |
वीक्ष्यंते यन्मुखानि प्रसभं अपगतप्रश्रयाणां खलानां
दुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तितभ्रूलतानि ‖ 3।25 ‖

पुण्यैर्मूलफलैस्तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना
भूशय्यां नवपल्लवैरकृपणैरुत्तिष्ठ यावो वनं |
क्षुद्राणां अविवेकमूढमनसां यत्रेश्वराणां सदा
वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते ‖ 3।26 ‖

फलं स्वेच्छालभ्यं प्रतिवनं अखेदं क्षितिरुहां
पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरितां |
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी
सहंते संतापं तदपि धनिनां द्वारि कृपणाः ‖ 3।27 ‖

ये वर्तंते धनपतिपुरः प्रार्थनादुःखभाजो
ये चाल्पत्वं दधति विषयाक्षेपपर्याप्तबुद्धेः |
तेषां अंतःस्फुरितहसितं वासराणि स्मरेयं
ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ‖ 3।28 ‖

ये संतोषनिरंतरप्रमुदितस्तेषां न भिन्ना मुदो
ये त्वन्ये धनलुब्धसंकलधियस्तेसां न तृष्णाहता |
इत्थं कस्य कृते कुतः स विधिना कीदृक्पदं संपदां
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ‖ 3।29 ‖

भिक्षाहारं अदैन्यं अप्रतिसुखं भीतिच्छिदं सर्वतो
दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनं |
सर्वत्रान्वहं अप्रयत्नसुलभं साधुप्रियं पावनं
शंभोः सत्रं अवायं अक्षयनिधिं शंसंति योगीश्वराः ‖ 3।30 ‖

भोगे रोगमयं कुले च्युतिभयं वित्ते नृपालाद्भयं
माने धैन्यभयं बले रिपुभयं रूपे जराय भयं |
शास्त्रे वादिभयं गुणे खलभयं काये कृतांताद्भयं
सर्वं वस्तु भयान्वितं भुवि न्\'ऎ9णां वैराग्यं एवाभयं ‖ 3।31 ‖

आक्रांतं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनं
संतोषो धनलिप्सया शममुखं प्रौढांगनाविभ्रमैः |
लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैर्
अस्थैर्येण विभूतयोऽप्यपहता ग्रस्तं न किं केन वा ‖ 3।32 ‖

आधिव्याधिशतैर्जनस्य विविधैरारोग्यं उन्मूल्यते
लक्ष्मीर्यत्र पतंति तत्र विवृतद्वारा इव व्यापदः |
जातं जातं अवश्यं आशु विवशं मृत्युः करोत्यात्मसात्
तत्किं तेन निरंकुशेन विधिना यन्निर्मितं सुस्थिरं ‖ 3।33 ‖

भोगास्तुंगतरंगभंगतरलाः प्राणाः क्षणध्वंसिनः
स्तोकान्येव दिनानि यौवनसुखं स्फूर्तिः प्रियासु स्थिता |
तत्संसारं असारं एव निखिलं बुद्ध्वा बुधा बोधका
लोकानुग्रहपेशलेन मनसा यत्नः समाधीयतां ‖ 3।34 ‖

भोगा मेघवितानमध्यविलसत्सौदामिनीचंचला
आयुर्वायुविघट्टिताब्जपटलीलीनांबुवद्भंगुरं |
लीला यौवनलालसास्तनुभृतां इत्याकलय्य द्रुतं
योगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विदध्वं बुधाः ‖ 3।35 ‖

आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीर्
अर्थाः संकल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः |
कंठाश्लेषोपगूढ तदपि च न चिरं यत्प्रियाभः प्रणीतं
ब्रह्मण्यासक्तचित्ता भवत भवमयांभोधिपारं तरीतुं ‖ 3।36 ‖

कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे
कांताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः |
वामाक्षीणां अवज्ञाविहसितवसतिर्वृद्धभावोऽन्यसाधुः
संसारे रे मनुष्या वदत यदि सुखं स्वल्पं अप्यस्ति किंचिथ् ‖ 3।37 ‖

व्याघ्रीव तिष्ठति जरा परितर्जयंती
रोगाश्च शत्रव इव प्रहरंति देहं |
आयुः परिस्रवंति भिन्नघटादिवांभो
लोकस्तथाप्यहितं आचरतीति चित्रं ‖ 3।38 ‖

भोगा भंगुरवृत्तयो बहुविधास्तैरेव चायं भवस्तत्
कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टतैः |
आशापाशशतापशांतिविशदं चेतःसमाधीयतां
कामोत्पत्तिवशात्स्वधामनि यदि श्रद्देयं अस्मद्वचः ‖ 3।39 ‖

सखे धन्याः केचित्त्रुटितभवबंधव्यतिकरा
वनांते चित्तांतर्विषं अविषयाशीत्विषगताः |
शरच्चंद्रज्योत्स्नाधवलगगनाभोगसुभगां
नयंते ये रात्रिं सुकृतचयचिंतैकशरणाः ‖ 3।391 ‖

ब्रह्मेंद्रादिमरुद्गणांस्तृणकणान्यत्र स्थितो मन्यते
यत्स्वादाद्विरसा भवंति विभवास्त्रैलोक्यराज्यादयः |
भोगः कोऽपि स एव एक परमो नित्योदितो जृंभते
भोः साधो क्षणभंगुरे तदितरे भोगे रतिं मा कृथाः ‖ 3।40 ‖

सा रम्या नगरी महान्स नृपतिः सामंतचक्रं च तत्
पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चंद्रबिंबाननाः |
उद्वृत्तः स राजपुत्रनिवहस्ते वंदिनस्ताः कथाः
सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ‖ 3।41 ‖

यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको
यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चांते |
इत्थं नयौ रजनिदिवसौ लोलयंद्वाविवाक्षौ
कालः कल्यो भुवनफलके क्रडति प्राणिशारैः ‖ 3।42 ‖

आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं
व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते |
दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते
पीत्वा मोहमयीं प्रमादमदिरां उन्मत्तभूतं जगथ् ‖ 3।43 ‖

रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जंतवो
धावंत्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः |
व्यापारैः पुनर्^^उक्तभूतविषयैरित्थं विधेनामुना
संसारेण कदर्थिता वयं अहो मोहान्न लज्जामहे ‖ 3।44 ‖

न ध्यानं पदं ईश्वरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः |
नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिंगितं
मातुः केवलं एव यौवनवनच्छेदे कुठारा वयं ‖ 3।45 ‖

नाभ्यस्ता प्रतिवादिवृंददमनी विद्या विनीतोचिता
खड्गाग्रैः करिकुंभपीठदलनैर्नाकं न नीतं यशः |
कांताकोउम्^^अलपल्लवाधररसः पीतो न चंद्रोदये
तारुण्यं गतं एव निष्फलं अहो शून्यालये दीपवथ् ‖ 3।46 ‖

विद्या नाधिगता कलंकरहिता वित्तं च नोपार्जितं
शुश्रूषापि समाहितेन मनसा पित्रोर्न संपादिता |
आलोलायतलोचनाः प्रियतमाः स्वप्नेऽपि नालिंगिताः
कालोऽयं परपिंडलोलुपतया काकैरिव प्रेर्यते ‖ 3।47 ‖

वयं येभ्यो जाताश्चिरपरिगता एव खलु ते
समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः |
इदानीं एते स्मः प्रतिदिवसं आसन्नपतना
गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ‖ 3।48 ‖

आयुर्वर्षशतं न्\'ऎ9णां परिमितं रात्रौ तद्^^अर्धं गतं
तस्यार्धस्य परस्य चार्धं अपरं बालत्ववृद्धत्वयोः |
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते
जीवे वारितरंगचंचलतरे सौख्यं कुतः प्राणिनां ‖ 3।49 ‖

क्षणं बालो भूत्वा क्षणं पै युवा कामरसिकः
क्षणं वित्तैर्हीनः क्षणं अपि च संपूर्णविभवः |
जराजीर्णैरंगैर्नट इव बलीमंडिततनूर्
नरः संसारांते विशति यमधानीयवनिकां ‖ 3।50 ‖

त्वं राजा वयं अप्युपासितगुरुप्रज्ञाभिमानोन्नताः
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वंति नः |
इत्थं मानधनातिदूरं उभयोरप्यावयोरंतरं
यद्यस्मासु पराङ्मुखोऽसि वयं अप्येकांततो निःस्पृहा ‖ 3।51 ‖

अर्थानां ईशिषे त्वं वयं अपि च गिरां ईश्महे यावदर्थं
शूरस्त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः |
सेवंते त्वां धनाढ्या मतिमलहतयेमां अपि श्रोतुकामामय्य्
अप्यास्था न ते चेत्त्वयि मम नितरां एव राजन्ननास्था ‖ 3।52 ‖

वयं इह परितुष्टा वल्कलैस्त्वं दुकूलैः
सम इह परितोषो निर्विशेषो विशेषः |
स तु भवतु दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ‖ 3।53 ‖

फलं अलं अशनाय स्वादु पानाय तोयं
क्षितिरपि शयनार्थं वाससे वल्कलं च |
नवघनमधुपानभ्रांतसर्वेंद्रियाणामविनयम्
अनुमंतुं नोत्सहे दुर्जनानां ‖ 3।54 ‖

अश्नीमहि वयं भिक्षां आशावासो वसीमहि |
शयीमहि महीपृष्ठे कुर्वीमहि किं ईश्वरैः ‖ 3।55 ‖

न नटा ना विटा न गायका न च सभ्येतरवादचुंचवः |
नृपं ईक्षितुं अत्र के वयं स्तनभारानमिता न योषितः ‖ 3।56 ‖

विपुलहृदयैरीशैरेतज्जगज्जनितं पुरा
विधृतं अपरैर्दत्तं चान्यैर्विजित्य तृणं यथा |
इह हि भुवनान्यन्यैर्धीराश्चतुर्दश भुंजते
कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ‖ 3।57 ‖

अभुक्तायां यस्यां क्षणं अपि न यातं नृपशतैर्
धुवस्तस्या लाभे क इव बहुमानः क्षितिभृतां |
तद्^^अंशस्याप्यंशे तद्^^अवयलेशेऽपि पतयो
विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदं ‖ 3।58 ‖

मृत्पिंडो जलरेखया बलयतिः सर्वोऽप्ययं नन्वणुः
स्वांशीकृत्य स एव संगरशतै राज्ञां गणा भुंजते |
ये दद्युर्ददतोऽथवा किं अपरं क्षुद्रा दरिद्रं भृशं
धिग्धिक्तान्पुरुषाधमांधनकणान्वांछंति तेभ्योऽपि ये ‖ 3।59 ‖

स जातः कोऽप्यासीन्मदनरिपुणा मूर्ध्नि धवलं
कपालं यस्योच्चैर्विनिहितं अलंकारविधये |
नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना
नमद्भिः कः पुंसां अयं अतुलदर्पज्वरभरः ‖ 3।60 ‖

परेषां चेतांसि प्रतिदिवसं आराध्य बहुधा
प्रसादं किं नेतुं विशसि हृदय क्लेशकलितं |
प्रसन्ने त्वय्यंतःसवयमुदितचिंतामणिगणो
विविक्तः संकल्पः किं अभिलषितं पुष्यति न ते ‖ 3।61 ‖

सत्यां एव त्रिलोकीसरिति हरशिरश्चुंबिनीवच्छटायां
सद्वृत्तिं कल्पयंत्यां बटविटपभवैर्वल्कलैः सत्फलैश्च |
कोऽयं विद्वान्विपत्तिज्वरजनितरुजातीवदुःखासिकानां
वक्त्रं वीक्षेत दुःस्थे यदि हि न विभृयात्स्वे कुटुंबेऽनुकंपां ‖ 3।611 ‖

परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां
स्वयं भवति यद्यथा भवति तत्तथा नान्यथा |
अतीतं अननुस्मरन्नपि च भाव्यसंकल्पयन्नतर्कित
समागमानुभवामि भोगनाहं ‖ 3।62 ‖

एतस्माद्विरमेंद्रियार्थगहनादायासकादाश्रयश्रेयो
मार्गं अशेषदुःखशमनव्यापारदक्षं क्षणात् |
स्वात्मीभावं उपैहि संत्यज निजां कल्लोललोलं गतिं
मा भूयो भज भंगुरां भवरतिं चेतः प्रसीदाधुना ‖ 3।63 ‖

मोहं मार्जय तां उपार्जय रतिं चंद्रार्धचूडामणौ
चेतः स्वर्गतरंगिणीतटभुवां आसंगं अंगीकुरु |
को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च श्रीषु च
ज्वालाग्रेषु च पन्नगेषु सरिद्वेगेषु च चप्रत्ययः ‖ 3।64 ‖

चेतश्चिंतय मा रमां सकृदिमां अस्थायिनीं आस्थया
भूपालभ्रुकुटीकुटीविहरणव्यापारपण्यांगनां |
कंथाकंचुकिनः प्रविश्य भवनद्वाराणि वाराणसीरथ्या
पंक्तिषु पाणिपात्रपतितां भिक्षां अपेक्षामहे ‖ 3।65 ‖

अग्रे गीतं सरसकवयः पार्श्वयोर्दाक्षिणात्याः
पश्चाल्लीलावलयरणितं चामरग्राहिणीनां |
यद्यस्त्येवं कुरु भवरसास्वादने लंपटत्वं
नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ‖ 3।66 ‖

प्राप्ताः श्रियः सकलकामदुधास्ततः किं
न्यस्तं पदं शिरसि विद्विषतां ततः किं |
संपादिताः प्रणयिनो विभवैस्ततः किं
कल्पं स्थितास्तनुभृतां तनवस्ततः किं ‖ 3।67 ‖

भक्तिर्भवे मरणजन्मभयं हृदिस्थं
स्नेहो न बंधुषु न मन्मथजा विकाराः |
संसर्ज दोषरहिता विजया वनांता
वैराग्यं अस्ति किं इतः परमर्थनीयं ‖ 3।68 ‖

तस्मादनंतं अजरं परमं विकासि
तद्ब्रह्म चिंतय किं एभिरसद्विकल्पैः |
यस्यानुषंगिण इमे भुवनाधिपत्यभोगादयः
कृपणलोकमता भवंति ‖ 3।69 ‖

पातालं आविशसि यासि नभो विलंघ्य
दिङ्मंडलं भ्रमसि मानस चापलेन |
भ्रांत्यापि जातु विमलं कथं आत्मनीनं
न ब्रह्म संसरसि विर्वृतिमं एषि येन ‖ 3।70 ‖

किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः
स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः |
मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं
स्वात्मानंदपदप्रवेशकलनं शेसैर्वाणिग्वृत्तिभिः ‖ 3।71 ‖

नायं ते समयो रहस्यं अधुना निद्राति नाथो यदि
स्थित्वा द्रक्ष्यति कुप्यति प्रभुरिति द्वारेषु येषां वचः |
चेतस्तानपहाय याहि भवनं देवस्य विश्वेशितुर्
निर्दौवारिकनिर्दयोक्त्य्^^अपरुषं निःसोउम्^^अशर्मप्रदं ‖ 3।711 ‖

यतो मेरुः श्रीमान्निपतति युगांताग्निवलितः
समुद्राः शुष्यंति प्रचुरमकरग्राहनिलयाः |
धरा गच्छत्यंतं धरणिधरपादैरपि धृता
शरीरे का वार्ता करिकलभकर्णाग्रचपले ‖ 3।72 ‖

गात्रं संकुचितं गतिर्विगलिता भ्रष्टा च दंतावलिर्
दृष्टिर्नक्ष्यति वर्धते वधिरता वक्त्रं च लालायते |
वाक्यं नाद्रियते च बांधवजनो भार्या न शुश्रूषते
हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ‖ 3।73 ‖

वर्णं सितं शिरसि वीक्ष्य शिरोरुहाणां
स्थानं जरापरिभवस्य तदा पुमांसं |
आरोपितांस्थिशतकं परिहृत्य यांति
चंडालकूपं इव दूरतरं तरुण्यः ‖ 3।74 ‖

यावत्स्वस्थं इदं शरीरं अरुजं यावच्च दूरे जरा
यावच्चेंद्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः |
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ‖ 3।75 ‖

तपस्यंतः संतः किं अधिनिवसामः सुरनदीं
गुणोदारांदारानुत परिचरामः सविनयं |
पिबामः शास्त्रौघानुतविविधकाव्यामृतरसान्
न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ‖ 3।76 ‖

दुराराध्याश्चामी तुरगचलचित्ताः क्षितिभुजो
वयं तु स्थूलेच्छाः सुमहति फले बद्धमनसः |
जरा देहं मृत्युर्हरति दयितं जीवितं इदं
सखे नान्यच्छ्रेयो जगति विदुषेऽन्यत्र तपसः ‖ 3।77 ‖

माने म्लायिनि खंडिते च वसुनि व्यर्थे प्रयातेऽर्थिनि
क्षीणे बंधुजने गते परिजने नष्टे शनैर्यौवने |
युक्तं केवलं एतदेव सुधियां यज्जह्नुकन्यापयःपूताग्राव
गिरींद्रकंदरतटीकुंजे निवासः क्वचिथ् ‖ 3।78 ‖

रम्याश्चंद्रमरीचयस्तृणवती रम्या वनांतस्थली
रम्यं साधुसमागमागतसुखं काव्येषु रम्याः कथाः |
कोपोपाहितबाष्पबिंदुतरलं रम्यं प्रियाया मुखं
सर्वं रम्यं अनित्यतां उपगते चित्ते न किंचित्पुनः ‖ 3।79 ‖

रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादिकं
किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये |
किंतु भ्रांतपतंगक्षपवनव्यालोलदीपांकुरच्छाया
चंचलं आकलय्य सकलं संतो वनांतं गताः ‖ 3।80 ‖

आ संसारात्त्रिभुवनं इदं चिन्वतां तात्तादृङ्नैवास्माकं
नयनपदवीं श्रोत्रमार्गं गतो वा |
योऽयं धत्ते विषयकरिणो गाढगूढाभिमानक्षीवस्यांतः
करणकरिणः संयमालानलीलां ‖ 3।81 ‖

यदेतत्स्वच्छंदं विहरणं अकार्पण्यं अशनं
सहार्यैः संवासः श्रुतं उपशमैकव्रतफलं |
मनो मंदस्पंदं बहिरपि चिरस्यापि विमृशन्न
जाने कस्यैषा परिणतिरुदारस्य तपसः ‖ 3।82 ‖

जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं
हंतांगेषु गुणाश्बंध्यफलतां याता गुणज्ञैर्विना |
किं युक्तं सहसाभ्युपैति बलवान्कालः कृतांतोऽक्षमी
हा ज्ञातं मदनांतकांघ्रियुगलं मुक्त्वास्ति नान्यो गतिः ‖ 3।83 ‖

महेश्वरे वा जगतां अधीश्वरे
जनार्दने वा जगद्^^अंतरात्मनि |
न वस्तुभेदप्रतिपत्तिरस्ति मे
तथापि भक्तिस्तरुणेंदुशेखरे ‖ 3।84 ‖

स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने
सुखासीनाः शांतध्वंतिसु रजनीषु द्युसरितः |
भवाभोगोद्विग्नाः शिव शिव शिवेत्युच्चवचसः
कदा यास्यामोऽतर्गतबहुलबाष्पाकुलदशां ‖ 3।85 ‖

महादेवो देवः सरिदपि च सैषा सुरसरिद्गुहा
एवागारं वसनं अपि ता एव हरितः |
सुहृदा कालोऽयं व्रतं इदं अदैन्यव्रतं इदं
कियद्वा वक्ष्यामो वटविटप एवास्तु दयिता ‖ 3। ‖

वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः
स्मरंतः संसारे विगुणपरिणामां विधिगतिं |
वयं पुण्यारण्ये परिणतशरच्चंद्रकिरणास्
त्रियामा नेस्यामो हरचरणचिंतैकशरणाः ‖ 3।86 ‖

कदा वाराणस्यां अमरतटिनीरोधसि वसन्
वसानः कौपीनं शिरसि निदधानोऽंजलिपुटं |
अये गौरीनाथ त्रिपुरहर शंभो त्रिनयन
प्रसीदेत्याक्रोशन्निमिषं इव नेष्यामि दिवसान् ‖ 3।87 ‖

उद्यानेषु विचित्रभोजनविधिस्तीव्रातितीव्रं तपः
कौपीनावरणं सुवस्त्रं अमितं भिक्षाटनं मंडनं |
आसन्नं मरणं च मंगलसमं यस्यां समुत्पद्यते
तां काशीं परिहृत्य हंत विबुधैरन्यत्र किं स्थीयते ‖ 3। ‖

स्नात्वा गांगैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वा
ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यंकमूले |
आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे
दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थं ‖ 3।88 ‖

एकाकी निःस्पृहः शांतः पाणिपात्रो दिगंबरः |
कदा शंभो भविष्यामि कर्मनिर्मूलनक्षमः ‖ 3।89 ‖

पाणिं पात्रयतां निसर्गशुचिना भैक्षेण संतुष्यतां
यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यतां |
अत्यागेऽपि तनोरखंडपरमानंदावबोधस्पृशा
मध्वा कोऽपि शिवप्रसादसुलभः संपत्स्यते योगिनां ‖ 3।90 ‖

कौपीनं शतखंडजर्जरतरं कंथा पुनस्तादृशी
नैश्चिंत्यं निरपेक्षभैक्ष्यं अशनं निद्रा श्मशाने वने |
स्वातंत्र्येण निरंकुशं विहरणं स्वांतं प्रशांतं सदा
स्थैर्यं योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किं ‖ 3।91 ‖

ब्रह्मांडं मंडलीमात्रं किं लोभाय मनस्विनः |
शफरीस्फुर्तेनाब्धिः क्षुब्धो न खलु जायते ‖ 3।92 ‖

मातर्लक्ष्मि भजस्व कंचिदपरं मत्कांक्षिणी मा स्म भूर्
भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणां असि |
सद्यः स्यूतपलाशपत्रपुटिकापात्रैः पवित्रीकृतैर्
भिक्षावस्तुभिरेव संप्रति वयं वृत्तिं समीहामहे ‖ 3।93 ‖

महाशय्या पृथ्वी विपुलं उपधानं भुजलतां
वितानं चाकाशं व्यजनं अनुकूलोऽयं अनिलः |
शरच्चंद्रो दीपो विरतिवनितासंगमुदितः
सुखी शांतः शेते मुनिरतनुभूतिर्नृप इव ‖ 3।94 ‖

भिक्षासी जनमध्यसंगरहितः स्वायत्तचेष्टः सदा
हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः |
रथ्याकीर्णविशीर्णजीर्णवसनः संप्राप्तकंथासनो
निर्मानो निरहंकृतिः शमसुखाभोगैकबद्धस्पृहः ‖ 3।95 ‖

चंडालः किं अयं द्विजातिरथवा शूद्रोऽथ किं तापसः
किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः कोऽपि किं |
इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनैर्
न क्रुद्धाः पथि नैव तुष्टमनसो यांति स्वयं योगिनः ‖ 3।96 ‖

हिंसाशून्यं अयत्नलभ्यं अशनं धात्रा मरुत्कल्पितं
व्यालानं पशवस्तृणांकुरभुजस्तुष्टाः स्थलीशायिनः |
संसारार्णवलंघनक्षमधियां वृत्तिः कृता सा नृणां
तां अन्वेषयतां प्रयांति सततं सर्वं समाप्तिं गुणाः ‖ 3।97 ‖

गंगातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य |
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशंकाः
कंडूयंते जरठहरिणाः स्वांगं अंगे मदीये ‖ 3।98 ‖

जीर्णाः कंथा ततः किं सितं अमलपटं पट्टसूत्रं ततः किं
एका भार्या ततः किं हयकरिसुगणैरावृतो वा ततः किं |
भक्तं भुक्तं ततः किं कदशनं अथवा वासरांते ततः किं
व्यक्तज्योतिर्न वांतर्मथितभवभयं वैभवं वा ततः किं ‖ 3। ‖

पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्ष्यं अक्षय्यं अन्नं
विस्तीर्णं वस्त्रं आशादशकं अचपलं तल्पं अस्वल्पं उर्वीं |
येषां निःसंगतांगीकरणपरिणतस्वांतसंतोषिणस्ते
धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयंति ‖ 3।99 ‖

त्रैलोक्याधिपतित्वं एव विरसं यस्मिन्महाशासने
तल्लब्ध्वासनवस्त्रमानघटने भोगे रतिं मा कृथाः |
भोगः कोऽपि स एक एव परमो नित्योदिता जृंभने
यत्स्वादाद्विरसा भवंति विसयास्त्रैलोक्यराज्यादयः ‖ 3।991 ‖

मातर्मेदिनि तात मारुति सखे तेजः सुबंधो जल
भ्रातर्व्योउम्^^अ निबद्ध एष भवतां अंत्यः प्रणामांजलिः |
युष्मत्संगवशोपजातसुकृतस्फारस्फुरन्निर्मलज्ञानापास्त
समस्तमोहमहिमा लीने परब्रह्मणि ‖ 3।100 ‖

शय्या शैलशिलागृहं गिरिगुहा वस्त्रं तरुणां त्वचः
सारंगाः सुहृदो ननु क्षितिरुहां वृत्तिः फलैः कोउम्^^अलैः |
येसां निर्झरं अंबुपानं उचितं रत्यै तु विद्यांगना
मन्ये ते परमेश्वराः शिरसि यरि बद्धो न सेवांजलिः ‖ 3।1001 ‖

धैर्यं यस्य पिता क्षमा च जननी शांतिश्चिरं गेहिनी
सत्यं मित्रं इदं दया च भगिनी भ्राता मनःसंयमः |
शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजनं
ह्येते यस्य कुटुंबिनो वद सखे कस्माद्भयं योगिनः ‖ 3।1002 ‖

अहो वा हारे वा बलवति रिपौ वा सुहृदि वा
मणौ वा लोष्ठे वा कुसुमशयने वा दृषदि वा |
तृणे वा स्त्रैणे वा मम समदृशो यांति दिवसाः
क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ‖ 3।1003 ‖