View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध देवनागरी (Samskritam). View this in सरल देवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

दुर्गा देवि कवचम्

ईश्वर उवाच |

शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् |
पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ‖ 1 ‖

अज्ञात्वा कवचं देवि दुर्गामन्त्रं च यो जपेत् |
न चाप्नोति फलं तस्य परं च नरकं व्रजेत् ‖ 2 ‖

उमादेवी शिरः पातु ललाटे शूलधारिणी |
चक्षुषी खेचरी पातु कर्णौ चत्वरवासिनी ‖ 3 ‖

सुगन्धा नासिकं पातु वदनं सर्वधारिणी |
जिह्वां च चण्डिकादेवी ग्रीवां सौभद्रिका तथा ‖ 4 ‖

अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी |
हृदयं ललितादेवी उदरं सिंहवाहिनी ‖ 5 ‖

कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी |
महाबला च जङ्घ् द्वे पादौ भूतलवासिनी ‖ 6 ‖

एवं स्थिताऽसि देवि त्वं त्रैलोक्ये रक्षणात्मिका |
रक्ष मां सर्वगात्रेषु दुर्गे देवि नमोऽस्तु ते ‖ 7 ‖

Last Updated: 31 December, 2020