View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
durgā dēvi kavacham
īśvara uvāca |
śṛṇu dēvi pravakṣyāmi kavacaṃ sarvasiddhidam |
paṭhitvā pāṭhayitvā ca narō mucyēta saṅkaṭāt ‖ 1 ‖
ajJṇātvā kavacaṃ dēvi durgāmantraṃ ca yō japēt |
na cāpnōti phalaṃ tasya paraṃ ca narakaṃ vrajēt ‖ 2 ‖
umādēvī śiraḥ pātu lalāṭē śūladhāriṇī |
cakṣuṣī khēcarī pātu karṇau catvaravāsinī ‖ 3 ‖
sugandhā nāsikaṃ pātu vadanaṃ sarvadhāriṇī |
jihvāṃ ca caṇḍikādēvī grīvāṃ saubhadrikā tathā ‖ 4 ‖
aśōkavāsinī cētō dvau bāhū vajradhāriṇī |
hṛdayaṃ lalitādēvī udaraṃ siṃhavāhinī ‖ 5 ‖
kaṭiṃ bhagavatī dēvī dvāvūrū vindhyavāsinī |
mahābalā ca jaṅgh dvē pādau bhūtalavāsinī ‖ 6 ‖
ēvaṃ sthitā'si dēvi tvaṃ trailōkyē rakṣaṇātmikā |
rakṣa māṃ sarvagātrēṣu durgē dēvi namō'stu tē ‖ 7 ‖
Last Updated: 31 December, 2020