View this in:
दुर्गा देवि कवचम्
ईश्वर उवाच |
शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् |
पठित्वा पाठयित्वा च नरो मुच्येत संकटात् ‖ 1 ‖
अज्ञात्वा कवचं देवि दुर्गामंत्रं च यो जपेत् |
न चाप्नोति फलं तस्य परं च नरकं व्रजेत् ‖ 2 ‖
उमादेवी शिरः पातु ललाटे शूलधारिणी |
चक्षुषी खेचरी पातु कर्णौ चत्वरवासिनी ‖ 3 ‖
सुगंधा नासिकं पातु वदनं सर्वधारिणी |
जिह्वां च चंडिकादेवी ग्रीवां सौभद्रिका तथा ‖ 4 ‖
अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी |
हृदयं ललितादेवी उदरं सिंहवाहिनी ‖ 5 ‖
कटिं भगवती देवी द्वावूरू विंध्यवासिनी |
महाबला च जंघ् द्वे पादौ भूतलवासिनी ‖ 6 ‖
एवं स्थिताऽसि देवि त्वं त्रैलोक्ये रक्षणात्मिका |
रक्ष मां सर्वगात्रेषु दुर्गे देवि नमोऽस्तु ते ‖ 7 ‖
Last Updated: 31 December, 2020