View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

Ishopanishad

OM poorNamadaH poorNamidaM poorNaatpurNamudachyatE |
poorNasya poorNamaadaaya poorNamEvaavashishhyatE ‖
OM shaantiH shaantiH shaantiH ‖

eeshaa vaasyamidaM sarvaM yatkiMcha jagatyaaM jagat‌ |
tEna tyaktEna bhuMjeethaa maa gRRidhaH kasyasviddhanaM‌ ‖1‖

kurvannEvEha karmaaNi jijeevishhEt shataM samaaH |
EvaM tvayi naanyathEtO.asti na karma lipyatE narE ‖2‖

asuryaa naama tE lOkaa aMdhEna tamasaavRRitaaH |
taaMstE prEtyaabhigachChaMti yE kE chaatmahanO janaaH ‖|3‖

anEjadEkaM manasO javeeyO nainaddEvaa aapnuvan poorvamarshhat‌ |
taddhaavatO.anyaanatyEti tishhThat tasminnapO maatarishvaa dadhaati ‖4‖

tadEjati tannaijati tad doorE tadvaMtikE |
tadaMtarasya sarvasya tadu sarvasyaasya baahyataH ‖5‖

yastu sarvaaNi bhootaani aatmanyEvaanupashyati |
sarvabhootEshhu chaatmaanaM tatO na vijugupsatE ‖6‖

yasmin sarvaaNi bhootaani aatmaivaabhood vijaanataH |
tatra kO mOhaH kaH shOka EkatvamanupashyataH ‖7‖

sa paryagaachChukramakaayamavraNamasnaaviraM shuddhamapaapaviddhaM‌ |
kavirmaneeshhee paribhooH svayaMbhooryaathaatathyatO.arthaan‌ vyadadhaat shaashvateebhyaH samaabhyaH ‖8‖

aMdhaM tamaH pravishaMti yE.avidyaamupaasatE |
tatO bhooya iva tE tamO ya u vidyaayaaM rataaH ‖9‖

anyadEvaahurvidyayaa.anyadaahuravidyayaa |
iti shushruma dheeraaNaaM yE nastadvichachakshhirE ‖10‖

vidyaaMchaavidyaaMcha yastadvEdObhayaM saha |
avidyayaa mRRityuM teertvaa vidyayaa.amRRitamashnutE ‖11‖

aMdhaM tamaH pravishaMti yE.asaMbhootimupaasatE |
tatO bhooya iva tE tamO ya u saMbhootyaaM rataaH ‖12‖

anyadEvaahuH saMbhavaadanyadaahurasaMbhavaat‌ |
iti shushruma dheeraaNaaM yE nastadvichachakshhirE ‖13‖

saMbhootiMcha vinaashaMcha yastadvEdObhayaM saha |
vinaashEna mRRityuM teertvaa saMbhootyaa.amRRitamashnutE ‖14‖

hiraNmayEna paatrENa satyasyaapihitaM mukhaM‌ |
tat tvaM pooshhannapaavRRiNu satyadharmaaya dRRishhTayE ‖15‖

pooshhannEkarshhE yama soorya praajaapatya vyooha rashmeen‌ samooha |
tEjO yat tE roopaM kalyaaNatamaM tattE pashyaami
yO.asaavasau purushhaH sO.ahamasmi ‖16‖

vaayuranilamamRRitamathEdaM bhasmaaMtaM shareeraM‌।
OM kratO smara kRRitaM smara kratO smara kRRitaM smara ‖17‖

agnE naya supathaa raayE asmaan‌ vishvaani dEva vayunaani vidvaan‌।
yuyOdhyasmajjuhuraaNamEnO bhooyishhThaaM tE nama‍uktiM vidhEma ‖18‖












Last Updated: 30 January, 2021