View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

Ishopanishad

ōṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpurṇamudachyatē |
pūrṇasya pūrṇamādāya pūrṇamēvāvaśiṣyatē ‖
ōṃ śāntiḥ śāntiḥ śāntiḥ ‖

īśā vāsyamidaṃ sarvaṃ yatkiñcha jagatyāṃ jagat‌ |
tēna tyaktēna bhuñjīthā mā gṛdhaḥ kasyasviddhanaṃ‌ ‖1‖

kurvannēvēha karmāṇi jijīviṣēt śataṃ samāḥ |
ēvaṃ tvayi nānyathētō'sti na karma lipyatē narē ‖2‖

asuryā nāma tē lōkā andhēna tamasāvṛtāḥ |
tāṃstē prētyābhigachChanti yē kē chātmahanō janāḥ ‖|3‖

anējadēkaṃ manasō javīyō nainaddēvā āpnuvan pūrvamarṣat‌ |
taddhāvatō'nyānatyēti tiṣṭhat tasminnapō mātariśvā dadhāti ‖4‖

tadējati tannaijati tad dūrē tadvantikē |
tadantarasya sarvasya tadu sarvasyāsya bāhyataḥ ‖5‖

yastu sarvāṇi bhūtāni ātmanyēvānupaśyati |
sarvabhūtēṣu chātmānaṃ tatō na vijugupsatē ‖6‖

yasmin sarvāṇi bhūtāni ātmaivābhūd vijānataḥ |
tatra kō mōhaḥ kaḥ śōka ēkatvamanupaśyataḥ ‖7‖

sa paryagāchChukramakāyamavraṇamasnāviraṃ śuddhamapāpaviddhaṃ‌ |
kavirmanīṣī paribhūḥ svayambhūryāthātathyatō'rthān‌ vyadadhāt śāśvatībhyaḥ samābhyaḥ ‖8‖

andhaṃ tamaḥ praviśanti yē'vidyāmupāsatē |
tatō bhūya iva tē tamō ya u vidyāyāṃ ratāḥ ‖9‖

anyadēvāhurvidyayā'nyadāhuravidyayā |
iti śuśruma dhīrāṇāṃ yē nastadvichachakṣirē ‖10‖

vidyāñchāvidyāñcha yastadvēdōbhayaṃ saha |
avidyayā mṛtyuṃ tīrtvā vidyayā'mṛtamaśnutē ‖11‖

andhaṃ tamaḥ praviśanti yē'sambhūtimupāsatē |
tatō bhūya iva tē tamō ya u sambhūtyāṃ ratāḥ ‖12‖

anyadēvāhuḥ sambhavādanyadāhurasambhavāt‌ |
iti śuśruma dhīrāṇāṃ yē nastadvichachakṣirē ‖13‖

sambhūtiñcha vināśañcha yastadvēdōbhayaṃ saha |
vināśēna mṛtyuṃ tīrtvā sambhūtyā'mṛtamaśnutē ‖14‖

hiraṇmayēna pātrēṇa satyasyāpihitaṃ mukhaṃ‌ |
tat tvaṃ pūṣannapāvṛṇu satyadharmāya dṛṣṭayē ‖15‖

pūṣannēkarṣē yama sūrya prājāpatya vyūha raśmīn‌ samūha |
tējō yat tē rūpaṃ kalyāṇatamaṃ tattē paśyāmi
yō'sāvasau puruṣaḥ sō'hamasmi ‖16‖

vāyuranilamamṛtamathēdaṃ bhasmāntaṃ śarīraṃ‌।
ōṃ kratō smara kṛtaṃ smara kratō smara kṛtaṃ smara ‖17‖

agnē naya supathā rāyē asmān‌ viśvāni dēva vayunāni vidvān‌।
yuyōdhyasmajjuhurāṇamēnō bhūyiṣṭhāṃ tē nama‍uktiṃ vidhēma ‖18‖












Last Updated: 30 January, 2021