View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Bhartruhari Sataka Trisati - Srungaara Satakam

śambhusvayambhuharayō hariṇēkṣaṇānāṃ
yēnākriyanta satataṃ gṛhakumbhadāsāḥ ।
vāchāṃ agōcharacharitravichitritāya
tasmai namō bhagavatē makaradhvajāya ॥ 2.1 ॥

smitēna bhāvēna cha lajjayā bhiyā
parāṇmukhairardhakaṭākṣavīkṣaṇaiḥ ।
vachōbhirīrṣyākalahēna līlayā
samastabhāvaiḥ khalu bandhanaṃ striyaḥ ॥ 2.2 ॥

bhrūchāturyātkuṣchitākṣāḥ kaṭākṣāḥ
snigdhā vāchō lajjitāntāścha hāsāḥ ।
līlāmandaṃ prasthitaṃ cha sthitaṃ cha
strīṇāṃ ētadbhūṣaṇaṃ chāyudhaṃ cha ॥ 2.3 ॥

kvachitsabhrūbhaṅgaiḥ kvachidapi cha lajjāparigataiḥ
kvachidbhūritrastaiḥ kvachidapi cha līlāvilalitaiḥ ।
kumārīṇāṃ ētairmadanasubhagairnētravalitaiḥ
sphurannīlābjānāṃ prakaraparikīrṇā iva diśaḥ ॥ 2.4 ॥

vaktraṃ chandravikāsi paṅkajaparīhāsakṣamē lōchanē
varṇaḥ svarṇaṃ apākariṣṇuralinījiṣṇuḥ kachānāṃ chayaḥ ।
bakṣōjāvibhakumbhavibhramaharau gurvī nitambasthalī
vāchāṃ hāri cha mārdavaṃ yuvatīṣu svābhāvikaṃ maṇḍanam ॥ 2.5 ॥

smitakiñchinmugdhaṃ saralataralō dṛṣṭivibhavaḥ
parispandō vāchāṃ abhinavavilāsōktisarasaḥ ।
gatānāṃ ārambhaḥ kisalayitalīlāparikaraḥ
spṛśantyāstāruṇyaṃ kiṃ iva na hi ramyaṃ mṛgadṛśaḥ ॥ 2.6 ॥

draṣṭavyēṣu kiṃ uttamaṃ mṛgadṛśaḥ prēmaprasannaṃ mukhaṃ
ghrātavēṣvapi kiṃ tad​​āsyapavanaḥ śravyēṣu kiṃ tadvachaḥ ।
kiṃ svādyēṣu tad​​ōṣṭhapallavarasaḥ spṛśyēṣu kiṃ tadvapurdhyēyaṃ
kiṃ navayauvanē sahṛdayaiḥ sarvatra tadvibhramāḥ ॥ 2.7 ॥

ētāśchaladvalayasaṃhatimēkhalōtthajhaṅkāra
nūpuraparājitarājahaṃsyaḥ ।
kurvanti kasya na manō vivaśaṃ taruṇyō
vitrastamugdhahariṇīsadṛśaiḥ kaṭākṣaiḥ ॥ 2.8 ॥

kuṅkumapaṅkakalaṅkitadēhā
gaurapayōdharakampitahārā ।
nūpurahaṃsaraṇatpadmā
kaṃ na vaśīkurutē bhuvi rāmā ॥ 2.9 ॥

nūnaṃ hi tē kavivarā viparītavāchō
yē nityaṃ āhurabalā iti kāminīstāḥ ।
yābhirvilōlitaratārakadṛṣṭipātaiḥ
śakrādayō'pi vijitāstvabalāḥ kathaṃ tāḥ ॥ 2.10 ॥

nūnaṃ ājñākarastasyāḥ subhruvō makaradhvajaḥ ।
yatastannētrasañchārasūchitēṣu pravartatē ॥ 2.11 ॥

kēśāḥ saṃyaminaḥ śrutērapi paraṃ pāraṃ gatē lōchanē
antarvaktraṃ api svabhāvaśuchibhīḥ kīrṇaṃ dvijānāṃ gaṇaiḥ ।
muktānāṃ satatādhivāsaruchirau vakṣōjakumbhāvimāvitthaṃ
tanvi vapuḥ praśāntaṃ api tērāgaṃ karōtyēva naḥ ॥ 2.12 ॥

mugdhē dhānuṣkatā kēyaṃ apūrvā tvayi dṛśyatē ।
yayā vidhyasi chētāṃsi guṇairēva na sāyakaiḥ ॥ 2.13 ॥

sati pradīpē satyagnau satsu tārāravīnduṣu ।
vinā mē mṛgaśāvākṣyā tamōbhūtaṃ idaṃ jagath ॥ 2.14 ॥

udvṛttaḥ stanabhāra ēṣa taralē nētrē chalē bhrūlatē
rāgādhiṣṭhitaṃ ōṣṭhapallavaṃ idaṃ kurvantu nāma vyathām ।
saubhāgyākṣaramālikēva likhitā puṣpāyudhēna svayaṃ
madhyasthāpi karōti tāpaṃ adhikaṃ raum​​āvaliḥ kēna sā ॥ 2.15 ॥

mukhēna chandrakāntēna mahānīlaiḥ śirōruhaiḥ ।
karābhyāṃ padmarāgābhyāṃ rējē ratnamayīva sā ॥ 2.16 ॥

guruṇā stanabhārēṇa mukhachandrēṇa bhāsvatā ।
śanaiścharābhyāṃ pādābhyāṃ rējē grahamayīva sā ॥ 2.17 ॥

tasyāḥ stanau yadi ghanau jaghanaṃ cha hāri
vaktraṃ cha chāru tava chitta kiṃ ākulatvam ।
puṇyaṃ kuruṣva yadi tēṣu tavāsti vāñChā
puṇyairvinā na hi bhavanti samīhitārthāḥ ॥ 2.18 ॥

imē tāruṇyaśrīnavaparimalāḥ prauḍhasuratapratāpa
prārambhāḥ smaravijayadānapratibhuvaḥ ।
chiraṃ chētaśchōrā abhinavavikāraikaguravō
vilāsavyāpārāḥ kiṃ api vijayantē mṛgadṛśām ॥ 2.19 ॥

praṇayamadhurāḥ prēmōdgārā rasāśrayatāṃ gatāḥ
phaṇitimadhurā mugdhaprāyāḥ prakāśitasammadāḥ ।
prakṛtisubhagā visrambhārdrāḥ smarōdayadāyinī
rahasi kiṃ api svairālāpā haranti mṛgīdṛśām ॥ 2.20 ॥

viśramya viśramya vanadrumāṇāṃ
Chāyāsu tanvī vichachāra kāchit ।
stanōttarīyēṇa karōddhṛtēna
nivārayantī śaśinō mayūkhān ॥ 2.21 ॥

adarśanē darśanamātrakāmā
dṛṣṭvā pariṣvaṅgasukhaikalōlā ।
āliṅgitāyāṃ punarāyatākṣyāmāśāsmahē
vigrahayōrabhēdam ॥ 2.22 ॥

mālatī śirasi jṛmbhaṇaṃ mukhē
chandanaṃ vapuṣi kuṅkumāvilam ।
vakṣasi priyatamā madālasā
svarga ēṣa pariśiṣṭa āgamaḥ ॥ 2.23 ॥

prāṅmāṃ ēti manāganāgatarasaṃ jātābhilāṣāṃ tataḥ
savrīḍaṃ tadanu ślathōdyamaṃ atha pradhvastadhairyaṃ punaḥ ।
prēmārdraṃ spṛhaṇīyanirbhararahaḥ krīḍāpragalbhaṃ tatō
niḥsaṅgāṅgavikarṣaṇādhikasukharamyaṃ kulastrīratam ॥ 2.24 ॥

urasi nipatitānāṃ srastadhammillakānāṃ
mukulitanayanānāṃ kiñchid​​unmīlitānām ।
upari suratakhēdasvinnagaṇḍasthalānāmadhara
madhu vadhūnāṃ bhāgyavantaḥ pibanti ॥ 2.25 ॥

āmīlitanayanānāṃ yaḥ
suratarasō'nu saṃvidaṃ bhāti ।
mithurairmithō'vadhāritamavitatham
idaṃ ēva kāmanirbarhaṇam ॥ 2.26 ॥

idaṃ anuchitaṃ akramaścha puṃsāṃ
yadiha jarāsvapi manmathā vikārāḥ ।
tadapi cha na kṛtaṃ nitambinīnāṃ
stanapatanāvadhi jīvitaṃ rataṃ vā ॥ 2.27 ॥

rājastṛṣṇāmburāśērna hi jagati gataḥ kaśchidēvāvasānaṃ
kō vārthō'rthaiḥ prabhūtaiḥ svavapuṣi galitē yauvanē sānurāgē ।
gachChāmaḥ sadma yāvadvikasitanayanēndīvarālōkinīnāmākramyākramya
rūpaṃ jhaṭiti na jarayā lupyatē prēyasīnām ॥ 2.28 ॥

rāgasyāgāraṃ ēkaṃ narakaśatamahāduḥkhasamprāptihēturmōhasyōtpatti
bījaṃ jaladharapaṭalaṃ jñānatārādhipasya ।
kandarpasyaikamitraṃ prakaṭitavividhaspaṣṭadōṣaprabandhaṃ
lōkē'sminna hyarthavrajakulabhavanayauvanādanyadasti ॥ 2.29 ॥

śṛṅgāradrumanīradē prasṛmarakrīḍārasasrōtasi
pradyumnapriyabāndhavē chaturavāṅmuktāphalōdanvati ।
tanvīnētrachakōrapāvanavidhau saubhāgyalakṣmīnidhau
dhanyaḥ kō'pi na vikriyāṃ kalayati prāptē navē yauvanē ॥ 2.30 ॥

saṃsārē'sminnasārē kunṛpatibhavanadvārasēvākalaṅkavyāsaṅga
vyastadhairyaṃ kathaṃ amaladhiyō mānasaṃ saṃvidadhyuḥ ।
yadyētāḥ prōdyad​​indudyutinichayabhṛtō na syurambhōjanētrāḥ
prēṅkhatkāñchīkalāpāḥ stanabharavinamanmadhyabhājastaruṇyaḥ ॥ 2.31 ॥

siddhādhyāsitakandarē haravṛṣaskandhāvarugṇadrumē
gaṅgādhautaśilātalē himavataḥ sthānē sthitē śrēyasi ।
kaḥ kurvīta śiraḥ praṇāmamalinaṃ mlānaṃ manasvī janō
yadvitrastakuraṅgaśāvanayanā na syuḥ smarāstraṃ striyaḥ ॥ 2.32 ॥

saṃsāra tava paryantapadavī na davīyasī ।
antarā dustarā na syuryadi tē madirēkṣaṇām ॥ 2.33 ॥

diśa vanahariṇībhyō vaṃśakāṇḍachChavīnāṃ
kavalaṃ upalakōṭichChinnamūlaṃ kuśānām ।
śakayuvatikapōlāpāṇḍutāmbūlavallīdalam
aruṇanakhāgraiḥ pāṭitaṃ vā vadhūbhyaḥ ॥ 2.34 ॥

asārāḥ sarvē tē virativirasāḥ pāpaviṣayā
jugupsyantāṃ yadvā nanu sakaladōṣāspadaṃ iti ।
tathāpyētadbhūmau nahi parahitātpuṇyaṃ adhikaṃ
na chāsminsaṃsārē kuvalayadṛśō ramyaṃ aparam ॥ 2.35 ॥

ētatkāmaphalō lōkē yaddvayōrēkachittatā ।
anyachittakṛtē kāmē śavayōriva saṅgamaḥ ॥ 2.351 ॥

mātsaryaṃ utsārya vichārya kāryamāryāḥ
samaryādaṃ idaṃ vadantu ।
sēvyā nitambāḥ kiṃ u bhūdharāṇāmata
smarasmēravilāsinīnām ॥ 2.36 ॥

saṃsārē svapnasārē pariṇatitaralē dvē gatī paṇḍitānāṃ
tattvajñānāmṛtāmbhaḥplavalalitadhiyāṃ yātu kālaḥ kathañchit ।
nō chēnmugdhāṅganānāṃ stanajaghanaghanābhōgasambhōginīnāṃ
sthūlōpasthasthalīṣu sthagitakaratalasparśalīlōdyamānām ॥ 2.37 ॥

āvāsaḥ kriyatāṃ gaṅgē pāpahāriṇi vāriṇi ।
stanadvayē taruṇyā vā manōhāriṇi hāriṇi ॥ 2.38 ॥

kiṃ iha bahubhiruktairyuktiśūnyaiḥ pralāpairdvayam
iha puruṣāṇāṃ sarvadā sēvanīyam ।
abhinavamadalīlālālasaṃ sundarīṇāṃ
stanabharaparikhinnaṃ yauvanaṃ vā vanaṃ vā ॥ 2.39 ॥

satyaṃ janā vachmi na pakṣapātāl
lōkēṣu saptasvapi tathyaṃ ētat ।
nānyanmanōhāri nitambinībhyō
duḥkhaikahēturna cha kaśchidanyaḥ ॥ 2.40 ॥

kāntētyutpalalōchanēti vipulaśrōṇībharētyunnamatpīnōttuṅga
payōdharēti samukhāmbhōjēti subhrūriti ।
dṛṣṭvā mādyati mōdatē'bhiramatē prastauti vidvānapi
pratyakṣāśuchibhastrikāṃ striyaṃ ahō mōhasya duśchēṣṭitam ॥ 2.41 ॥

smṛtā bhavati tāpāya dṛṣṭā chōnmādakāriṇī ।
spṛṣṭā bhavati mōhāya sā nāma dayitā katham ॥ 2.42 ॥

tāvadēvāmṛtamayī yāvallōchanagōcharā ।
chakṣuṣpathādatītā tu viṣādapyatirichyatē ॥ 2.43 ॥

nāmṛtaṃ na viṣaṃ kiñchidētāṃ muktvā nitambinīm ।
saivāmṛtalatā raktā viraktā viṣavallarī ॥ 2.44 ॥

āvartaḥ saṃśayānāṃ avinayabhuvanaṃ paṭṭaṇaṃ sāhasānāṃ
dōṣāṇāṃ sannidhānaṃ kapaṭaśatamayaṃ kṣētraṃ apratyayānām ।
svargadvārasya vighnō narakapuramukha sarvamāyākaraṇḍaṃ
strīyantraṃ kēna sṛṣṭaṃ viṣaṃ amṛtamayaṃ prāṇilōkasya pāśaḥ ॥ 2.45 ॥

nō satyēna mṛgāṅka ēṣa vadanībhūtō na chēndīvaradvandvaṃ
lōchanatāṃ gata na kanakairapyaṅgayaṣṭiḥ kṛtā ।
kintvēvaṃ kavibhiḥ pratāritamanāstattvaṃ vijānannapi
tvaṅmāṃsāsthimayaṃ vapurmṛgadṛśāṃ mandō janaḥ sēvatē ॥ 2.46 ॥

līlāvatīnāṃ sahajā vilāsāsta
ēva mūḍhasya hṛdi sphuranti ।
rāgō nalinyā hi nisargasiddhastatra
bhramtyēva vṛthā ṣaḍ​​aṅghriḥ ॥ 2.47 ॥

sammōhayanti madayanti viḍambayanti
nirbhartsyanti ramayanti viṣādayanti ।
ētāḥ praviśya sadayaṃ hṛdayaṃ narāṇāṃ
kiṃ nāma vāmanayanā na samācharanti ॥ 2.471 ॥

yadētatpūrṇēndudyutiharaṃ udārākṛti paraṃ
mukhābjaṃ tanvaṅgyāḥ kila vasati yatrādharamadhu ।
idaṃ tatkiṃ pākadrumaphalaṃ idānīṃ atirasavyatītē'smin
kālē viṣaṃ iva bhaviṣytyasukhadam ॥ 2.48 ॥

unmīlattrivalītaraṅganilayā prōttuṅgapīnastanadvandvēnōdgata
chakravākayugalā vaktrāmbujōdbhāsinī ।
kāntākāradharā nadīyaṃ abhitaḥ krūrātra nāpēkṣatē
saṃsārārṇavamajjanaṃ yadi tadā dūrēṇa santyajyatām ॥ 2.49 ॥

jalpanti sārdhaṃ anyēna paśyantyanyaṃ savibhramāḥ ।
hṛdgataṃ chintayantyanyaṃ priyaḥ kō nāma yōṣitām ॥ 2.50 ॥

madhu tiṣṭhati vāchi yōṣitāṃ hṛdi hālāhalaṃ ēva kēvalam ।
ata​​ēva nipīyatē'dharō hṛdayaṃ muṣṭibhirēva tāḍyatē ॥ 2.51 ॥

apasara sakhē dūrādasmātkaṭākṣaviṣānalāt
prakṛtiviṣamādyōṣitsarpādvilāsaphaṇābhṛtaḥ ।
itaraphaṇinā daṣṭaḥ śakyaśchikitsituṃ auṣadhaiśchatur
vanitābhōgigrastaṃ hi mantriṇaḥ ॥ 2.52 ॥

vistāritaṃ makarakētanadhīvarēṇa
strīsañjñitaṃ baḍiśaṃ atra bhavāmburāśau ।
yēnāchirāttad​​adharāmiṣalōlamartya
matsyānvikṛṣya vipachatyanurāgavahnau ॥ 2.53 ॥

kāminīkāyakāntārē kuchaparvatadurgamē ।
mā sañchara manaḥ pāntha tatrāstē smarataskaraḥ ॥ 2.54 ॥

vyādīrghēṇa chalēna vaktragatinā tējasvinā bhōginā
nīlābjadyutināhinā paraṃ ahaṃ dṛṣṭō na tachchakṣuṣā ।
dṛṣṭē santi chikitsakā diśi diśi prāyēṇa darmārthinō
mugdhākṣkṣaṇavīkṣitasya na hi mē vaidyō na chāpyauṣadham ॥ 2.55 ॥

iha hi madhuragītaṃ nṛtyaṃ ētadrasō'yaṃ
sphurati parimalō'sau sparśa ēṣa stanānām ।
iti hataparamārthairindriyairbhrāmyamāṇaḥ
svahitakaraṇadhūrtaiḥ pañchabhirvañchitō'smi ॥ 2.56 ॥

na gamyō mantrāṇāṃ na cha bhavati bhaiṣajyaviṣayō
na chāpi pradhvaṃsaṃ vrajati vividhaiḥ śāntikaśataiḥ ।
bhramāvēśādaṅgē kaṃ api vidadhadbhaṅgaṃ asakṛt
smarāpasmārō'yaṃ bhramayati dṛśaṃ ghūrṇayati cha ॥ 2.57 ॥

jāty​​andhāya cha durmukhāya cha jarājīrṇā khilāṅgāya cha
grāmīṇāya cha duṣkulāya cha galatkuṣṭhābhibhūtāya cha ।
yachChantīṣu manōharaṃ nijavapulakṣmīlavaśraddhayā
paṇyastrīṣu vivēkakalpalatikāśastrīṣu rājyēta kaḥ ॥ 2.58 ॥

vēśyāsau madanajvālā
rūpē'ndhanavivardhitā ।
kāmibhiryatra hūyantē
yauvanāni dhanāni cha ॥ 2.59 ॥

kaśchumbati kulapuruṣō vēśyādharapallavaṃ manōjñaṃ api ।
chārabhaṭachōrachēṭakanaṭaviṭaniṣṭhīvanaśarāvam ॥ 2.60 ॥

dhanyāsta ēva dhavalāyatalōchanānāṃ
tāruṇyadarpaghanapīnapayōdharāṇām ।
kṣāmōdarōpari lasattrivalīlatānāṃ
dṛṣṭvākṛtiṃ vikṛtiṃ ēti manō na yēṣām ॥ 2.61 ॥

bālē līlāmukulitaṃ amī mantharā dṛṣṭipātāḥ
kiṃ kṣipyantē viramavirama vyartha ēṣa śramastē ।
sampratyanyē vayaṃ uparataṃ bālyaṃ āsthā vanāntē
kṣīṇō mōhastṛṇaṃ iva jagajjālaṃ ālōkayāmaḥ ॥ 2.62 ॥

iyaṃ bālā māṃ pratyanavarataṃ indīvaradalaprabhā
chīraṃ chakṣuḥ kṣipati kiṃ abhiprētaṃ anayā ।
gatō mōhō'smākaṃ smaraśabarabāṇavyatikarajvara
jvālā śāntā tadapi na varākī viramati ॥ 2.63 ॥

kiṃ kandarpa karaṃ kadarthayasi rē kōdaṇḍaṭaṅkāritaṃ
rē rē kōkila kaum​​alaṃ kalaravaṃ kiṃ vā vṛthā jalpasi ।
mugdhē snigdhavidagdhachārumadhurairlōlaiḥ kaṭākṣairalaṃ
chētaśchumbitachandrachūḍacharaṇadhyānāmṛtaṃ vartatē ॥ 2.64 ॥

virahē'pi saṅgamaḥ khalu
parasparaṃ saṅgataṃ manō yēṣām ।
hṛdayaṃ api vighaṭṭitaṃ chēt
saṅgī virahaṃ viśēṣayati ॥ 2.65 ॥

kiṃ gatēna yadi sā na jīvati
prāṇiti priyatamā tathāpi kim ।
ityudīkṣya navamēghamālikāṃ
na prayāti pathikaḥ svamandiram ॥ 2.66 ॥

viramata budhā yōṣitsaṅgātsukhātkṣaṇabhaṅgurāt
kuruta karuṇāmaitrīprajñāvadhūjanasaṅgamam ।
na khalu narakē hārākrāntaṃ ghanastanamaṇḍalaṃ
śaraṇaṃ athavā śrōṇībimbaṃ raṇanmaṇimēkhalam ॥ 2.67 ॥

yadā yōgābhyāsavyasanakṛśayōrātmamanasōravichChinnā
maitrī sphurati kṛtinastasya kiṃ u taiḥ ।
priyāṇāṃ ālāpairadharamadhubhirvaktravidhubhiḥ
saniśvāsāmōdaiḥ sakuchakalaśāślēṣasurataiḥ ॥ 2.68 ॥

yadāsīdajñānaṃ smaratimirasañchārajanitaṃ
tadā dṛṣṭanārīmayaṃ idaṃ aśēṣaṃ jagaditi ।
idānīṃ asmākaṃ paṭutaravivēkāñjanajuṣāṃ
samībhūtā dṛṣṭistribhuvanaṃ api brahma manutē ॥ 2.69 ॥

tāvadēva kṛtināṃ api sphuratyēṣa
nirmalavivēkadīpakaḥ ।
yāvadēva na kuraṅgachakṣuṣāṃ
tāḍyatē chaṭulalōchanāñchalaiḥ ॥ 2.70 ॥

vachasi bhavati saṅgatyāgaṃ uddiśya vārtā
śrutimukharamukhānāṃ kēvalaṃ paṇḍitānām ।
jaghanaṃ aruṇaratnagranthikāñchīkalāpaṃ
kuvalayanayanānāṃ kō vihātuṃ samarthaḥ ॥ 2.71 ॥

svaparapratārakō'sau
nindati yō'līkapaṇḍitō yuvatīḥ ।
yasmāttapasō'pi phalaṃ
svargaḥ svargē'pi chāpsarasaḥ ॥ 2.72 ॥

mattēbhakumbhadalanē bhuvi santi dhīrāḥ
kēchitprachaṇḍamṛgarājavadhē'pi dakṣāḥ ।
kintu bravīmi balināṃ purataḥ prasahya
kandarpadarpadalanē viralā manuṣyāḥ ॥ 2.73 ॥

sanmārgē tāvadāstē prabhavati cha narastāvadēvēndriyāṇāṃ
lajjāṃ tāvadvidhattē vinayaṃ api samālambatē tāvadēva ।
bhrūchāpākṛṣṭamuktāḥ śravaṇapathagatā nīlapakṣmāṇa ētē
yāvallīlāvatīnāṃ hṛdi na dhṛtimuṣō dṛṣṭibāṇāḥ patanti ॥ 2.74 ॥

unmattaprēmasaṃrambhād
ārabhantē yad​​aṅganāḥ ।
tatra pratyūhaṃ ādhātuṃ
brahmāpi khalu kātaraḥ ॥ 2.75 ॥

tāvanmahattvaṃ pāṇḍityaṃ
kulīnatvaṃ vivēkitā ।
yāvajjvalati nāṅgēṣu
hataḥ pañchēṣupāvakaḥ ॥ 2.76 ॥

śāstrajñō'pi praguṇitanayō'tyāntabādhāpi bāḍhaṃ
saṃsārē'sminbhavati viralō bhājanaṃ sadgatīnām ।
yēnaitasminnirayanagaradvāraṃ udghāṭayantī
vāmākṣīṇāṃ bhavati kuṭilā bhrūlatā kuñchikēva ॥ 2.77 ॥

kṛśaḥ kāṇaḥ khañjaḥ śravaṇarahitaḥ puchChavikalō
vraṇī pūyaklinnaḥ kṛmikulaśatairāvṛtatanuḥ ।
kṣudhā kṣāmō jīrṇaḥ piṭharakakapālārpitagalaḥ
śunīṃ anvēti śvā hataṃ api cha hantyēva madanaḥ ॥ 2.78 ॥

strīmudrāṃ kusumāyudhasya jayinīṃ sarvārthasampatkarīṃ
yē mūḍhāḥ pravihāya yānti kudhiyō mithyāphalānvēṣiṇaḥ ।
tē tēnaiva nihatya nirdayataraṃ nagnīkṛtā muṇḍitāḥ
kēchitpañchaśikhīkṛtāścha jaṭilāḥ kāpālikāśchāparē ॥ 2.79 ॥

viśvāmitraparāśaraprabhṛtayō vātāmbuparṇāśanāstē'pi
strīmukhapaṅkajaṃ sulalitaṃ dṛṣṭvaiva mōhaṃ gatāḥ ।
śālyannaṃ saghṛtaṃ payōdadhiyutaṃ yē bhuñjatē mānavāstēṣām
indriyanigrahō yadi bhavēdvindhyaḥ plavētsāgarē ॥ 2.80 ॥

parimalabhṛtō vātāḥ śākhā navāṅkurakōṭayō
madhuravidhurōtkaṇṭhābhājaḥ priyā pikapakṣiṇām ।
viralavirasasvēdōdgārā vadhūvadanēndavaḥ
prasarati madhau dhātryāṃ jātō na kasya guṇōdayaḥ ॥ 2.81 ॥

madhurayaṃ madhurairapi kōkilā
kalaravairmalayasya cha vāyubhiḥ ।
virahiṇaḥ prahiṇasti śarīriṇō
vipadi hanta sudhāpi viṣāyatē ॥ 2.82 ॥

āvāsaḥ kilakiñchitasya dayitāpārśvē vilāsālasāḥ
karṇē kōkilakāminīkalaravaḥ smērō latāmaṇḍapaḥ ।
gōṣṭhī satkavibhiḥ samaṃ katipayairmugdhāḥ sudhāṃśōḥ karāḥ
kēṣāñchitsukhayanti chātra hṛdayaṃ chaitrē vichitrāḥ kṣapāḥ ॥ 2.83 ॥

pāntha strīvirahānalāhutikalāṃ ātanvatī mañjarīmākandēṣu
pikāṅganābhiradhunā sōtkaṇṭhaṃ ālōkyatē ।
apyētē navapāṭalāparimalaprāgbhārapāṭachcharā
vāntiklāntivitānatānavakṛtaḥ śrīkhaṇḍaśailānilāḥ ॥ 2.84 ॥

prathitaḥ praṇayavatīnāṃ
tāvatpadaṃ ātanōtu hṛdi mānaḥ ।
bhavati na yāvachchandanataru
surabhirmalayapavamānaḥ ॥ 2.85 ॥

sahakārakusumakēsaranikara
bharāmōdamūrchChitadig​​antē ।
madhuramadhuravidhuramadhupē
madhau bhavētkasya nōtkaṇṭhā ॥ 2.86 ॥

achChāchChachandanarasārdratarā mṛgākṣyō
dhārāgṛhāṇi kusumāni cha kaum​​udī cha ।
mandō marutsumanasaḥ śuchi harmyapṛṣṭhaṃ
grīṣmē madaṃ cha madanaṃ cha vivardhayanti ॥ 2.87 ॥

srajō hṛdyāmōdā vyajanapavanaśchandrakiraṇāḥ
parāgaḥ kāsārō malayajarajaḥ śīdhu viśadam ।
śuchiḥ saudhōtsaṅgaḥ pratanu vasanaṃ paṅkajadṛśō
nidāghartāvētadvilasati labhantē sukṛtinaḥ ॥ 2.88 ॥

sudhāśubhraṃ dhāma sphurad​​amalaraśmiḥ śaśadharaḥ
priyāvaktrāmbhōjaṃ malayajarajaśchātisurabhiḥ ।
srajō hṛdyāmōdāstadidaṃ akhilaṃ rāgiṇi janē
karōtyantaḥ kṣōbhaṃ na tu viṣayasaṃsargavimukhē ॥ 2.89 ॥

taruṇīvēṣōddīpitakāmā
vikasajjātīpuṣpasugandhiḥ ।
unnatapīnapayōdharabhārā
prāvṛṭtanutē kasya na harṣam ॥ 2.90 ॥

viyad​​upachitamēghaṃ bhūmayaḥ kandalinyō
navakuṭajakadambāmōdinō gandhavāhāḥ ।
śikhikulakalakēkārāvaramyā vanāntāḥ
sukhinaṃ asukhinaṃ vā sarvaṃ utkaṇṭhayanti ॥ 2.91 ॥

upari ghanaṃ ghanapaṭalaṃ
tiryaggirayō'pi nartitamayūrāḥ ।
kṣitirapi kandaladhavalā
dṛṣṭiṃ pathikaḥ kva pātayati ॥ 2.92 ॥

itō vidyudvallīvilasitaṃ itaḥ kētakitarōḥ
sphurangandhaḥ prōdyajjaladaninadasphūrjitaṃ itaḥ ।
itaḥ kēkikrīḍākalakalaravaḥ pakṣmaladṛśāṃ
kathaṃ yāsyantyētē virahadivasāḥ sambhṛtarasāḥ ॥ 2.93 ॥

asūchisañchārē tamasi nabhasi prauḍhajaladadhvani
prājñammanyē patati pṛṣatānāṃ cha nichayē ।
idaṃ saudāminyāḥ kanakakamanīyaṃ vilasitaṃ
mudaṃ cha mlāniṃ cha prathayati pathi svairasudṛśām ॥ 2.94 ॥

āsārēṇa na harmyataḥ priyatamairyātuṃ bahiḥ śakyatē
śītōtkampanimittaṃ āyatadṛśā gāḍhaṃ samāliṅgyatē ।
jātāḥ śīkaraśītalāścha marutōratyantakhēdachChidō
dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṅgamē ॥ 2.95 ॥

ardhaṃ suptvā niśāyāḥ sarabhasasuratāyāsasannaślathāṅgaprōdbhūtāsahya
tṛṣṇō madhumadaniratō harmyapṛṣṭhē viviktē ।
sambhōgaklāntakāntāśithilabhujalatāvarjitaṃ karkarītō
jyōtsnābhinnāchChadhāraṃ pibati na salilaṃ śāradaṃ mandapuṇyaḥ ॥ 2.96 ॥

hēmantē dadhidugdhasarpiraśanā māñjiṣṭhavāsōbhṛtaḥ
kāśmīradravasāndradigdhavapuṣaśChinnā vichitrai rataiḥ ।
vṛttōrustanakāminōjanakṛtāślēṣā gṛhābhyantarē
tāmbūlīdalapūgapūritamukhā dhanyāḥ sukhaṃ śēratē ॥ 2.97 ॥

praduyatprauḍhapriyaṅgudyutibhṛti vikasatkundamādyaddvirēphē
kālē prālēyavātaprachalavilasitōdāramandāradhāmni ।
yēṣāṃ nō kaṇṭhalagnā kṣaṇaṃ api tuhinakṣōdadakṣā mṛgākṣī
tēsāṃ āyāmayāmā yamasadanasamā yāminī yāti yūnām ॥ 2.98 ॥

chumbantō gaṇḍabhittīralakavati mukhē sītkṛtānyādadhānā
vakṣaḥsūtkañchukēṣu stanabharapulakōdbhēdaṃ āpādayantaḥ ।
ūrūnākampayantaḥ pṛthujaghanataṭātsraṃsayantō'ṃśukāni
vyaktaṃ kāntājanānāṃ viṭacharitabhṛtaḥ śaiśirā vānti vātāḥ ॥ 2.99 ॥

kēśānākulayandṛśō mukulayanvāsō balādākṣipannātanvan
pulakōdgamaṃ prakaṭayannāvēgakampaṃ śanaiḥ ।
bāraṃ bāraṃ udārasītkṛtakṛtō dantachChadānpīḍayan
prāyaḥ śaiśira ēṣa samprati marutkāntāsu kāntāyatē ॥ 2.100 ॥

yadyasya nāsti ruchiraṃ tasmiṃstasya spṛhā manōjñē'pi ।
ramaṇīyē'pi sudhāṃśau na manaḥkāmaḥ sarōjinyāḥ ॥ 2.101 ॥

vairāgyē sañcharatyēkō nītau bhramati chāparaḥ ।
śṛṅgārē ramatē kaśchidbhuvi bhēdāḥ parasparam ॥ 2.102 ॥

iti śubhaṃ bhūyāt ।

śṛṅgāraśatakam
bhartṛharēḥ

śambhusvayambhuharayō hariṇēkṣaṇānāṃ
yēnākriyanta satataṃ gṛhakumbhadāsāḥ ।
vāchāṃ agōcharacharitravichitritāya
tasmai namō bhagavatē makaradhvajāya ॥ 2.1 ॥

smitēna bhāvēna cha lajjayā bhiyā
parāṇmukhairardhakaṭākṣavīkṣaṇaiḥ ।
vachōbhirīrṣyākalahēna līlayā
samastabhāvaiḥ khalu bandhanaṃ striyaḥ ॥ 2.2 ॥

bhrūchāturyātkuṣchitākṣāḥ kaṭākṣāḥ
snigdhā vāchō lajjitāntāścha hāsāḥ ।
līlāmandaṃ prasthitaṃ cha sthitaṃ cha
strīṇāṃ ētadbhūṣaṇaṃ chāyudhaṃ cha ॥ 2.3 ॥

kvachitsabhrūbhaṅgaiḥ kvachidapi cha lajjāparigataiḥ
kvachidbhūritrastaiḥ kvachidapi cha līlāvilalitaiḥ ।
kumārīṇāṃ ētairmadanasubhagairnētravalitaiḥ
sphurannīlābjānāṃ prakaraparikīrṇā iva diśaḥ ॥ 2.4 ॥

vaktraṃ chandravikāsi paṅkajaparīhāsakṣamē lōchanē
varṇaḥ svarṇaṃ apākariṣṇuralinījiṣṇuḥ kachānāṃ chayaḥ ।
bakṣōjāvibhakumbhavibhramaharau gurvī nitambasthalī
vāchāṃ hāri cha mārdavaṃ yuvatīṣu svābhāvikaṃ maṇḍanam ॥ 2.5 ॥

smitakiñchinmugdhaṃ saralataralō dṛṣṭivibhavaḥ
parispandō vāchāṃ abhinavavilāsōktisarasaḥ ।
gatānāṃ ārambhaḥ kisalayitalīlāparikaraḥ
spṛśantyāstāruṇyaṃ kiṃ iva na hi ramyaṃ mṛgadṛśaḥ ॥ 2.6 ॥

draṣṭavyēṣu kiṃ uttamaṃ mṛgadṛśaḥ prēmaprasannaṃ mukhaṃ
ghrātavēṣvapi kiṃ tad​​āsyapavanaḥ śravyēṣu kiṃ tadvachaḥ ।
kiṃ svādyēṣu tad​​ōṣṭhapallavarasaḥ spṛśyēṣu kiṃ tadvapurdhyēyaṃ
kiṃ navayauvanē sahṛdayaiḥ sarvatra tadvibhramāḥ ॥ 2.7 ॥

ētāśchaladvalayasaṃhatimēkhalōtthajhaṅkāra
nūpuraparājitarājahaṃsyaḥ ।
kurvanti kasya na manō vivaśaṃ taruṇyō
vitrastamugdhahariṇīsadṛśaiḥ kaṭākṣaiḥ ॥ 2.8 ॥

kuṅkumapaṅkakalaṅkitadēhā
gaurapayōdharakampitahārā ।
nūpurahaṃsaraṇatpadmā
kaṃ na vaśīkurutē bhuvi rāmā ॥ 2.9 ॥

nūnaṃ hi tē kavivarā viparītavāchō
yē nityaṃ āhurabalā iti kāminīstāḥ ।
yābhirvilōlitaratārakadṛṣṭipātaiḥ
śakrādayō'pi vijitāstvabalāḥ kathaṃ tāḥ ॥ 2.10 ॥

nūnaṃ ājñākarastasyāḥ subhruvō makaradhvajaḥ ।
yatastannētrasañchārasūchitēṣu pravartatē ॥ 2.11 ॥

kēśāḥ saṃyaminaḥ śrutērapi paraṃ pāraṃ gatē lōchanē
antarvaktraṃ api svabhāvaśuchibhīḥ kīrṇaṃ dvijānāṃ gaṇaiḥ ।
muktānāṃ satatādhivāsaruchirau vakṣōjakumbhāvimāvitthaṃ
tanvi vapuḥ praśāntaṃ api tērāgaṃ karōtyēva naḥ ॥ 2.12 ॥

mugdhē dhānuṣkatā kēyaṃ apūrvā tvayi dṛśyatē ।
yayā vidhyasi chētāṃsi guṇairēva na sāyakaiḥ ॥ 2.13 ॥

sati pradīpē satyagnau satsu tārāravīnduṣu ।
vinā mē mṛgaśāvākṣyā tamōbhūtaṃ idaṃ jagath ॥ 2.14 ॥

udvṛttaḥ stanabhāra ēṣa taralē nētrē chalē bhrūlatē
rāgādhiṣṭhitaṃ ōṣṭhapallavaṃ idaṃ kurvantu nāma vyathām ।
saubhāgyākṣaramālikēva likhitā puṣpāyudhēna svayaṃ
madhyasthāpi karōti tāpaṃ adhikaṃ raum​​āvaliḥ kēna sā ॥ 2.15 ॥

mukhēna chandrakāntēna mahānīlaiḥ śirōruhaiḥ ।
karābhyāṃ padmarāgābhyāṃ rējē ratnamayīva sā ॥ 2.16 ॥

guruṇā stanabhārēṇa mukhachandrēṇa bhāsvatā ।
śanaiścharābhyāṃ pādābhyāṃ rējē grahamayīva sā ॥ 2.17 ॥

tasyāḥ stanau yadi ghanau jaghanaṃ cha hāri
vaktraṃ cha chāru tava chitta kiṃ ākulatvam ।
puṇyaṃ kuruṣva yadi tēṣu tavāsti vāñChā
puṇyairvinā na hi bhavanti samīhitārthāḥ ॥ 2.18 ॥

imē tāruṇyaśrīnavaparimalāḥ prauḍhasuratapratāpa
prārambhāḥ smaravijayadānapratibhuvaḥ ।
chiraṃ chētaśchōrā abhinavavikāraikaguravō
vilāsavyāpārāḥ kiṃ api vijayantē mṛgadṛśām ॥ 2.19 ॥

praṇayamadhurāḥ prēmōdgārā rasāśrayatāṃ gatāḥ
phaṇitimadhurā mugdhaprāyāḥ prakāśitasammadāḥ ।
prakṛtisubhagā visrambhārdrāḥ smarōdayadāyinī
rahasi kiṃ api svairālāpā haranti mṛgīdṛśām ॥ 2.20 ॥

viśramya viśramya vanadrumāṇāṃ
Chāyāsu tanvī vichachāra kāchit ।
stanōttarīyēṇa karōddhṛtēna
nivārayantī śaśinō mayūkhān ॥ 2.21 ॥

adarśanē darśanamātrakāmā
dṛṣṭvā pariṣvaṅgasukhaikalōlā ।
āliṅgitāyāṃ punarāyatākṣyāmāśāsmahē
vigrahayōrabhēdam ॥ 2.22 ॥

mālatī śirasi jṛmbhaṇaṃ mukhē
chandanaṃ vapuṣi kuṅkumāvilam ।
vakṣasi priyatamā madālasā
svarga ēṣa pariśiṣṭa āgamaḥ ॥ 2.23 ॥

prāṅmāṃ ēti manāganāgatarasaṃ jātābhilāṣāṃ tataḥ
savrīḍaṃ tadanu ślathōdyamaṃ atha pradhvastadhairyaṃ punaḥ ।
prēmārdraṃ spṛhaṇīyanirbhararahaḥ krīḍāpragalbhaṃ tatō
niḥsaṅgāṅgavikarṣaṇādhikasukharamyaṃ kulastrīratam ॥ 2.24 ॥

urasi nipatitānāṃ srastadhammillakānāṃ
mukulitanayanānāṃ kiñchid​​unmīlitānām ।
upari suratakhēdasvinnagaṇḍasthalānāmadhara
madhu vadhūnāṃ bhāgyavantaḥ pibanti ॥ 2.25 ॥

āmīlitanayanānāṃ yaḥ
suratarasō'nu saṃvidaṃ bhāti ।
mithurairmithō'vadhāritamavitatham
idaṃ ēva kāmanirbarhaṇam ॥ 2.26 ॥

idaṃ anuchitaṃ akramaścha puṃsāṃ
yadiha jarāsvapi manmathā vikārāḥ ।
tadapi cha na kṛtaṃ nitambinīnāṃ
stanapatanāvadhi jīvitaṃ rataṃ vā ॥ 2.27 ॥

rājastṛṣṇāmburāśērna hi jagati gataḥ kaśchidēvāvasānaṃ
kō vārthō'rthaiḥ prabhūtaiḥ svavapuṣi galitē yauvanē sānurāgē ।
gachChāmaḥ sadma yāvadvikasitanayanēndīvarālōkinīnāmākramyākramya
rūpaṃ jhaṭiti na jarayā lupyatē prēyasīnām ॥ 2.28 ॥

rāgasyāgāraṃ ēkaṃ narakaśatamahāduḥkhasamprāptihēturmōhasyōtpatti
bījaṃ jaladharapaṭalaṃ jñānatārādhipasya ।
kandarpasyaikamitraṃ prakaṭitavividhaspaṣṭadōṣaprabandhaṃ
lōkē'sminna hyarthavrajakulabhavanayauvanādanyadasti ॥ 2.29 ॥

śṛṅgāradrumanīradē prasṛmarakrīḍārasasrōtasi
pradyumnapriyabāndhavē chaturavāṅmuktāphalōdanvati ।
tanvīnētrachakōrapāvanavidhau saubhāgyalakṣmīnidhau
dhanyaḥ kō'pi na vikriyāṃ kalayati prāptē navē yauvanē ॥ 2.30 ॥

saṃsārē'sminnasārē kunṛpatibhavanadvārasēvākalaṅkavyāsaṅga
vyastadhairyaṃ kathaṃ amaladhiyō mānasaṃ saṃvidadhyuḥ ।
yadyētāḥ prōdyad​​indudyutinichayabhṛtō na syurambhōjanētrāḥ
prēṅkhatkāñchīkalāpāḥ stanabharavinamanmadhyabhājastaruṇyaḥ ॥ 2.31 ॥

siddhādhyāsitakandarē haravṛṣaskandhāvarugṇadrumē
gaṅgādhautaśilātalē himavataḥ sthānē sthitē śrēyasi ।
kaḥ kurvīta śiraḥ praṇāmamalinaṃ mlānaṃ manasvī janō
yadvitrastakuraṅgaśāvanayanā na syuḥ smarāstraṃ striyaḥ ॥ 2.32 ॥

saṃsāra tava paryantapadavī na davīyasī ।
antarā dustarā na syuryadi tē madirēkṣaṇām ॥ 2.33 ॥

diśa vanahariṇībhyō vaṃśakāṇḍachChavīnāṃ
kavalaṃ upalakōṭichChinnamūlaṃ kuśānām ।
śakayuvatikapōlāpāṇḍutāmbūlavallīdalam
aruṇanakhāgraiḥ pāṭitaṃ vā vadhūbhyaḥ ॥ 2.34 ॥

asārāḥ sarvē tē virativirasāḥ pāpaviṣayā
jugupsyantāṃ yadvā nanu sakaladōṣāspadaṃ iti ।
tathāpyētadbhūmau nahi parahitātpuṇyaṃ adhikaṃ
na chāsminsaṃsārē kuvalayadṛśō ramyaṃ aparam ॥ 2.35 ॥

ētatkāmaphalō lōkē yaddvayōrēkachittatā ।
anyachittakṛtē kāmē śavayōriva saṅgamaḥ ॥ 2.351 ॥

mātsaryaṃ utsārya vichārya kāryamāryāḥ
samaryādaṃ idaṃ vadantu ।
sēvyā nitambāḥ kiṃ u bhūdharāṇāmata
smarasmēravilāsinīnām ॥ 2.36 ॥

saṃsārē svapnasārē pariṇatitaralē dvē gatī paṇḍitānāṃ
tattvajñānāmṛtāmbhaḥplavalalitadhiyāṃ yātu kālaḥ kathañchit ।
nō chēnmugdhāṅganānāṃ stanajaghanaghanābhōgasambhōginīnāṃ
sthūlōpasthasthalīṣu sthagitakaratalasparśalīlōdyamānām ॥ 2.37 ॥

āvāsaḥ kriyatāṃ gaṅgē pāpahāriṇi vāriṇi ।
stanadvayē taruṇyā vā manōhāriṇi hāriṇi ॥ 2.38 ॥

kiṃ iha bahubhiruktairyuktiśūnyaiḥ pralāpairdvayam
iha puruṣāṇāṃ sarvadā sēvanīyam ।
abhinavamadalīlālālasaṃ sundarīṇāṃ
stanabharaparikhinnaṃ yauvanaṃ vā vanaṃ vā ॥ 2.39 ॥

satyaṃ janā vachmi na pakṣapātāl
lōkēṣu saptasvapi tathyaṃ ētat ।
nānyanmanōhāri nitambinībhyō
duḥkhaikahēturna cha kaśchidanyaḥ ॥ 2.40 ॥

kāntētyutpalalōchanēti vipulaśrōṇībharētyunnamatpīnōttuṅga
payōdharēti samukhāmbhōjēti subhrūriti ।
dṛṣṭvā mādyati mōdatē'bhiramatē prastauti vidvānapi
pratyakṣāśuchibhastrikāṃ striyaṃ ahō mōhasya duśchēṣṭitam ॥ 2.41 ॥

smṛtā bhavati tāpāya dṛṣṭā chōnmādakāriṇī ।
spṛṣṭā bhavati mōhāya sā nāma dayitā katham ॥ 2.42 ॥

tāvadēvāmṛtamayī yāvallōchanagōcharā ।
chakṣuṣpathādatītā tu viṣādapyatirichyatē ॥ 2.43 ॥

nāmṛtaṃ na viṣaṃ kiñchidētāṃ muktvā nitambinīm ।
saivāmṛtalatā raktā viraktā viṣavallarī ॥ 2.44 ॥

āvartaḥ saṃśayānāṃ avinayabhuvanaṃ paṭṭaṇaṃ sāhasānāṃ
dōṣāṇāṃ sannidhānaṃ kapaṭaśatamayaṃ kṣētraṃ apratyayānām ।
svargadvārasya vighnō narakapuramukha sarvamāyākaraṇḍaṃ
strīyantraṃ kēna sṛṣṭaṃ viṣaṃ amṛtamayaṃ prāṇilōkasya pāśaḥ ॥ 2.45 ॥

nō satyēna mṛgāṅka ēṣa vadanībhūtō na chēndīvaradvandvaṃ
lōchanatāṃ gata na kanakairapyaṅgayaṣṭiḥ kṛtā ।
kintvēvaṃ kavibhiḥ pratāritamanāstattvaṃ vijānannapi
tvaṅmāṃsāsthimayaṃ vapurmṛgadṛśāṃ mandō janaḥ sēvatē ॥ 2.46 ॥

līlāvatīnāṃ sahajā vilāsāsta
ēva mūḍhasya hṛdi sphuranti ।
rāgō nalinyā hi nisargasiddhastatra
bhramtyēva vṛthā ṣaḍ​​aṅghriḥ ॥ 2.47 ॥

sammōhayanti madayanti viḍambayanti
nirbhartsyanti ramayanti viṣādayanti ।
ētāḥ praviśya sadayaṃ hṛdayaṃ narāṇāṃ
kiṃ nāma vāmanayanā na samācharanti ॥ 2.471 ॥

yadētatpūrṇēndudyutiharaṃ udārākṛti paraṃ
mukhābjaṃ tanvaṅgyāḥ kila vasati yatrādharamadhu ।
idaṃ tatkiṃ pākadrumaphalaṃ idānīṃ atirasavyatītē'smin
kālē viṣaṃ iva bhaviṣytyasukhadam ॥ 2.48 ॥

unmīlattrivalītaraṅganilayā prōttuṅgapīnastanadvandvēnōdgata
chakravākayugalā vaktrāmbujōdbhāsinī ।
kāntākāradharā nadīyaṃ abhitaḥ krūrātra nāpēkṣatē
saṃsārārṇavamajjanaṃ yadi tadā dūrēṇa santyajyatām ॥ 2.49 ॥

jalpanti sārdhaṃ anyēna paśyantyanyaṃ savibhramāḥ ।
hṛdgataṃ chintayantyanyaṃ priyaḥ kō nāma yōṣitām ॥ 2.50 ॥

madhu tiṣṭhati vāchi yōṣitāṃ hṛdi hālāhalaṃ ēva kēvalam ।
ata​​ēva nipīyatē'dharō hṛdayaṃ muṣṭibhirēva tāḍyatē ॥ 2.51 ॥

apasara sakhē dūrādasmātkaṭākṣaviṣānalāt
prakṛtiviṣamādyōṣitsarpādvilāsaphaṇābhṛtaḥ ।
itaraphaṇinā daṣṭaḥ śakyaśchikitsituṃ auṣadhaiśchatur
vanitābhōgigrastaṃ hi mantriṇaḥ ॥ 2.52 ॥

vistāritaṃ makarakētanadhīvarēṇa
strīsañjñitaṃ baḍiśaṃ atra bhavāmburāśau ।
yēnāchirāttad​​adharāmiṣalōlamartya
matsyānvikṛṣya vipachatyanurāgavahnau ॥ 2.53 ॥

kāminīkāyakāntārē kuchaparvatadurgamē ।
mā sañchara manaḥ pāntha tatrāstē smarataskaraḥ ॥ 2.54 ॥

vyādīrghēṇa chalēna vaktragatinā tējasvinā bhōginā
nīlābjadyutināhinā paraṃ ahaṃ dṛṣṭō na tachchakṣuṣā ।
dṛṣṭē santi chikitsakā diśi diśi prāyēṇa darmārthinō
mugdhākṣkṣaṇavīkṣitasya na hi mē vaidyō na chāpyauṣadham ॥ 2.55 ॥

iha hi madhuragītaṃ nṛtyaṃ ētadrasō'yaṃ
sphurati parimalō'sau sparśa ēṣa stanānām ।
iti hataparamārthairindriyairbhrāmyamāṇaḥ
svahitakaraṇadhūrtaiḥ pañchabhirvañchitō'smi ॥ 2.56 ॥

na gamyō mantrāṇāṃ na cha bhavati bhaiṣajyaviṣayō
na chāpi pradhvaṃsaṃ vrajati vividhaiḥ śāntikaśataiḥ ।
bhramāvēśādaṅgē kaṃ api vidadhadbhaṅgaṃ asakṛt
smarāpasmārō'yaṃ bhramayati dṛśaṃ ghūrṇayati cha ॥ 2.57 ॥

jāty​​andhāya cha durmukhāya cha jarājīrṇā khilāṅgāya cha
grāmīṇāya cha duṣkulāya cha galatkuṣṭhābhibhūtāya cha ।
yachChantīṣu manōharaṃ nijavapulakṣmīlavaśraddhayā
paṇyastrīṣu vivēkakalpalatikāśastrīṣu rājyēta kaḥ ॥ 2.58 ॥

vēśyāsau madanajvālā
rūpē'ndhanavivardhitā ।
kāmibhiryatra hūyantē
yauvanāni dhanāni cha ॥ 2.59 ॥

kaśchumbati kulapuruṣō vēśyādharapallavaṃ manōjñaṃ api ।
chārabhaṭachōrachēṭakanaṭaviṭaniṣṭhīvanaśarāvam ॥ 2.60 ॥

dhanyāsta ēva dhavalāyatalōchanānāṃ
tāruṇyadarpaghanapīnapayōdharāṇām ।
kṣāmōdarōpari lasattrivalīlatānāṃ
dṛṣṭvākṛtiṃ vikṛtiṃ ēti manō na yēṣām ॥ 2.61 ॥

bālē līlāmukulitaṃ amī mantharā dṛṣṭipātāḥ
kiṃ kṣipyantē viramavirama vyartha ēṣa śramastē ।
sampratyanyē vayaṃ uparataṃ bālyaṃ āsthā vanāntē
kṣīṇō mōhastṛṇaṃ iva jagajjālaṃ ālōkayāmaḥ ॥ 2.62 ॥

iyaṃ bālā māṃ pratyanavarataṃ indīvaradalaprabhā
chīraṃ chakṣuḥ kṣipati kiṃ abhiprētaṃ anayā ।
gatō mōhō'smākaṃ smaraśabarabāṇavyatikarajvara
jvālā śāntā tadapi na varākī viramati ॥ 2.63 ॥

kiṃ kandarpa karaṃ kadarthayasi rē kōdaṇḍaṭaṅkāritaṃ
rē rē kōkila kaum​​alaṃ kalaravaṃ kiṃ vā vṛthā jalpasi ।
mugdhē snigdhavidagdhachārumadhurairlōlaiḥ kaṭākṣairalaṃ
chētaśchumbitachandrachūḍacharaṇadhyānāmṛtaṃ vartatē ॥ 2.64 ॥

virahē'pi saṅgamaḥ khalu
parasparaṃ saṅgataṃ manō yēṣām ।
hṛdayaṃ api vighaṭṭitaṃ chēt
saṅgī virahaṃ viśēṣayati ॥ 2.65 ॥

kiṃ gatēna yadi sā na jīvati
prāṇiti priyatamā tathāpi kim ।
ityudīkṣya navamēghamālikāṃ
na prayāti pathikaḥ svamandiram ॥ 2.66 ॥

viramata budhā yōṣitsaṅgātsukhātkṣaṇabhaṅgurāt
kuruta karuṇāmaitrīprajñāvadhūjanasaṅgamam ।
na khalu narakē hārākrāntaṃ ghanastanamaṇḍalaṃ
śaraṇaṃ athavā śrōṇībimbaṃ raṇanmaṇimēkhalam ॥ 2.67 ॥

yadā yōgābhyāsavyasanakṛśayōrātmamanasōravichChinnā
maitrī sphurati kṛtinastasya kiṃ u taiḥ ।
priyāṇāṃ ālāpairadharamadhubhirvaktravidhubhiḥ
saniśvāsāmōdaiḥ sakuchakalaśāślēṣasurataiḥ ॥ 2.68 ॥

yadāsīdajñānaṃ smaratimirasañchārajanitaṃ
tadā dṛṣṭanārīmayaṃ idaṃ aśēṣaṃ jagaditi ।
idānīṃ asmākaṃ paṭutaravivēkāñjanajuṣāṃ
samībhūtā dṛṣṭistribhuvanaṃ api brahma manutē ॥ 2.69 ॥

tāvadēva kṛtināṃ api sphuratyēṣa
nirmalavivēkadīpakaḥ ।
yāvadēva na kuraṅgachakṣuṣāṃ
tāḍyatē chaṭulalōchanāñchalaiḥ ॥ 2.70 ॥

vachasi bhavati saṅgatyāgaṃ uddiśya vārtā
śrutimukharamukhānāṃ kēvalaṃ paṇḍitānām ।
jaghanaṃ aruṇaratnagranthikāñchīkalāpaṃ
kuvalayanayanānāṃ kō vihātuṃ samarthaḥ ॥ 2.71 ॥

svaparapratārakō'sau
nindati yō'līkapaṇḍitō yuvatīḥ ।
yasmāttapasō'pi phalaṃ
svargaḥ svargē'pi chāpsarasaḥ ॥ 2.72 ॥

mattēbhakumbhadalanē bhuvi santi dhīrāḥ
kēchitprachaṇḍamṛgarājavadhē'pi dakṣāḥ ।
kintu bravīmi balināṃ purataḥ prasahya
kandarpadarpadalanē viralā manuṣyāḥ ॥ 2.73 ॥

sanmārgē tāvadāstē prabhavati cha narastāvadēvēndriyāṇāṃ
lajjāṃ tāvadvidhattē vinayaṃ api samālambatē tāvadēva ।
bhrūchāpākṛṣṭamuktāḥ śravaṇapathagatā nīlapakṣmāṇa ētē
yāvallīlāvatīnāṃ hṛdi na dhṛtimuṣō dṛṣṭibāṇāḥ patanti ॥ 2.74 ॥

unmattaprēmasaṃrambhād
ārabhantē yad​​aṅganāḥ ।
tatra pratyūhaṃ ādhātuṃ
brahmāpi khalu kātaraḥ ॥ 2.75 ॥

tāvanmahattvaṃ pāṇḍityaṃ
kulīnatvaṃ vivēkitā ।
yāvajjvalati nāṅgēṣu
hataḥ pañchēṣupāvakaḥ ॥ 2.76 ॥

śāstrajñō'pi praguṇitanayō'tyāntabādhāpi bāḍhaṃ
saṃsārē'sminbhavati viralō bhājanaṃ sadgatīnām ।
yēnaitasminnirayanagaradvāraṃ udghāṭayantī
vāmākṣīṇāṃ bhavati kuṭilā bhrūlatā kuñchikēva ॥ 2.77 ॥

kṛśaḥ kāṇaḥ khañjaḥ śravaṇarahitaḥ puchChavikalō
vraṇī pūyaklinnaḥ kṛmikulaśatairāvṛtatanuḥ ।
kṣudhā kṣāmō jīrṇaḥ piṭharakakapālārpitagalaḥ
śunīṃ anvēti śvā hataṃ api cha hantyēva madanaḥ ॥ 2.78 ॥

strīmudrāṃ kusumāyudhasya jayinīṃ sarvārthasampatkarīṃ
yē mūḍhāḥ pravihāya yānti kudhiyō mithyāphalānvēṣiṇaḥ ।
tē tēnaiva nihatya nirdayataraṃ nagnīkṛtā muṇḍitāḥ
kēchitpañchaśikhīkṛtāścha jaṭilāḥ kāpālikāśchāparē ॥ 2.79 ॥

viśvāmitraparāśaraprabhṛtayō vātāmbuparṇāśanāstē'pi
strīmukhapaṅkajaṃ sulalitaṃ dṛṣṭvaiva mōhaṃ gatāḥ ।
śālyannaṃ saghṛtaṃ payōdadhiyutaṃ yē bhuñjatē mānavāstēṣām
indriyanigrahō yadi bhavēdvindhyaḥ plavētsāgarē ॥ 2.80 ॥

parimalabhṛtō vātāḥ śākhā navāṅkurakōṭayō
madhuravidhurōtkaṇṭhābhājaḥ priyā pikapakṣiṇām ।
viralavirasasvēdōdgārā vadhūvadanēndavaḥ
prasarati madhau dhātryāṃ jātō na kasya guṇōdayaḥ ॥ 2.81 ॥

madhurayaṃ madhurairapi kōkilā
kalaravairmalayasya cha vāyubhiḥ ।
virahiṇaḥ prahiṇasti śarīriṇō
vipadi hanta sudhāpi viṣāyatē ॥ 2.82 ॥

āvāsaḥ kilakiñchitasya dayitāpārśvē vilāsālasāḥ
karṇē kōkilakāminīkalaravaḥ smērō latāmaṇḍapaḥ ।
gōṣṭhī satkavibhiḥ samaṃ katipayairmugdhāḥ sudhāṃśōḥ karāḥ
kēṣāñchitsukhayanti chātra hṛdayaṃ chaitrē vichitrāḥ kṣapāḥ ॥ 2.83 ॥

pāntha strīvirahānalāhutikalāṃ ātanvatī mañjarīmākandēṣu
pikāṅganābhiradhunā sōtkaṇṭhaṃ ālōkyatē ।
apyētē navapāṭalāparimalaprāgbhārapāṭachcharā
vāntiklāntivitānatānavakṛtaḥ śrīkhaṇḍaśailānilāḥ ॥ 2.84 ॥

prathitaḥ praṇayavatīnāṃ
tāvatpadaṃ ātanōtu hṛdi mānaḥ ।
bhavati na yāvachchandanataru
surabhirmalayapavamānaḥ ॥ 2.85 ॥

sahakārakusumakēsaranikara
bharāmōdamūrchChitadig​​antē ।
madhuramadhuravidhuramadhupē
madhau bhavētkasya nōtkaṇṭhā ॥ 2.86 ॥

achChāchChachandanarasārdratarā mṛgākṣyō
dhārāgṛhāṇi kusumāni cha kaum​​udī cha ।
mandō marutsumanasaḥ śuchi harmyapṛṣṭhaṃ
grīṣmē madaṃ cha madanaṃ cha vivardhayanti ॥ 2.87 ॥

srajō hṛdyāmōdā vyajanapavanaśchandrakiraṇāḥ
parāgaḥ kāsārō malayajarajaḥ śīdhu viśadam ।
śuchiḥ saudhōtsaṅgaḥ pratanu vasanaṃ paṅkajadṛśō
nidāghartāvētadvilasati labhantē sukṛtinaḥ ॥ 2.88 ॥

sudhāśubhraṃ dhāma sphurad​​amalaraśmiḥ śaśadharaḥ
priyāvaktrāmbhōjaṃ malayajarajaśchātisurabhiḥ ।
srajō hṛdyāmōdāstadidaṃ akhilaṃ rāgiṇi janē
karōtyantaḥ kṣōbhaṃ na tu viṣayasaṃsargavimukhē ॥ 2.89 ॥

taruṇīvēṣōddīpitakāmā
vikasajjātīpuṣpasugandhiḥ ।
unnatapīnapayōdharabhārā
prāvṛṭtanutē kasya na harṣam ॥ 2.90 ॥

viyad​​upachitamēghaṃ bhūmayaḥ kandalinyō
navakuṭajakadambāmōdinō gandhavāhāḥ ।
śikhikulakalakēkārāvaramyā vanāntāḥ
sukhinaṃ asukhinaṃ vā sarvaṃ utkaṇṭhayanti ॥ 2.91 ॥

upari ghanaṃ ghanapaṭalaṃ
tiryaggirayō'pi nartitamayūrāḥ ।
kṣitirapi kandaladhavalā
dṛṣṭiṃ pathikaḥ kva pātayati ॥ 2.92 ॥

itō vidyudvallīvilasitaṃ itaḥ kētakitarōḥ
sphurangandhaḥ prōdyajjaladaninadasphūrjitaṃ itaḥ ।
itaḥ kēkikrīḍākalakalaravaḥ pakṣmaladṛśāṃ
kathaṃ yāsyantyētē virahadivasāḥ sambhṛtarasāḥ ॥ 2.93 ॥

asūchisañchārē tamasi nabhasi prauḍhajaladadhvani
prājñammanyē patati pṛṣatānāṃ cha nichayē ।
idaṃ saudāminyāḥ kanakakamanīyaṃ vilasitaṃ
mudaṃ cha mlāniṃ cha prathayati pathi svairasudṛśām ॥ 2.94 ॥

āsārēṇa na harmyataḥ priyatamairyātuṃ bahiḥ śakyatē
śītōtkampanimittaṃ āyatadṛśā gāḍhaṃ samāliṅgyatē ।
jātāḥ śīkaraśītalāścha marutōratyantakhēdachChidō
dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṅgamē ॥ 2.95 ॥

ardhaṃ suptvā niśāyāḥ sarabhasasuratāyāsasannaślathāṅgaprōdbhūtāsahya
tṛṣṇō madhumadaniratō harmyapṛṣṭhē viviktē ।
sambhōgaklāntakāntāśithilabhujalatāvarjitaṃ karkarītō
jyōtsnābhinnāchChadhāraṃ pibati na salilaṃ śāradaṃ mandapuṇyaḥ ॥ 2.96 ॥

hēmantē dadhidugdhasarpiraśanā māñjiṣṭhavāsōbhṛtaḥ
kāśmīradravasāndradigdhavapuṣaśChinnā vichitrai rataiḥ ।
vṛttōrustanakāminōjanakṛtāślēṣā gṛhābhyantarē
tāmbūlīdalapūgapūritamukhā dhanyāḥ sukhaṃ śēratē ॥ 2.97 ॥

praduyatprauḍhapriyaṅgudyutibhṛti vikasatkundamādyaddvirēphē
kālē prālēyavātaprachalavilasitōdāramandāradhāmni ।
yēṣāṃ nō kaṇṭhalagnā kṣaṇaṃ api tuhinakṣōdadakṣā mṛgākṣī
tēsāṃ āyāmayāmā yamasadanasamā yāminī yāti yūnām ॥ 2.98 ॥

chumbantō gaṇḍabhittīralakavati mukhē sītkṛtānyādadhānā
vakṣaḥsūtkañchukēṣu stanabharapulakōdbhēdaṃ āpādayantaḥ ।
ūrūnākampayantaḥ pṛthujaghanataṭātsraṃsayantō'ṃśukāni
vyaktaṃ kāntājanānāṃ viṭacharitabhṛtaḥ śaiśirā vānti vātāḥ ॥ 2.99 ॥

kēśānākulayandṛśō mukulayanvāsō balādākṣipannātanvan
pulakōdgamaṃ prakaṭayannāvēgakampaṃ śanaiḥ ।
bāraṃ bāraṃ udārasītkṛtakṛtō dantachChadānpīḍayan
prāyaḥ śaiśira ēṣa samprati marutkāntāsu kāntāyatē ॥ 2.100 ॥

yadyasya nāsti ruchiraṃ tasmiṃstasya spṛhā manōjñē'pi ।
ramaṇīyē'pi sudhāṃśau na manaḥkāmaḥ sarōjinyāḥ ॥ 2.101 ॥

vairāgyē sañcharatyēkō nītau bhramati chāparaḥ ।
śṛṅgārē ramatē kaśchidbhuvi bhēdāḥ parasparam ॥ 2.102 ॥




Browse Related Categories: