View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Mooka Pancha Sathi 4 - Kataakshya Satakam

mōhāndhakāranivahaṃ vinihantumīḍē
mūkātmanāmapi mahākavitāvadānyān ।
śrīkāñchidēśaśiśirīkṛtijāgarūkān
ēkāmranāthataruṇīkaruṇāvalōkān ॥1॥

mātarjayanti mamatāgrahamōkṣaṇāni
māhēndranīlaruchiśikṣaṇadakṣiṇāni ।
kāmākṣi kalpitajagattrayarakṣaṇāni
tvadvīkṣaṇāni varadānavichakṣaṇāni ॥2॥

ānaṅgatantravidhidarśitakauśalānām
ānandamandaparighūrṇitamantharāṇām ।
tāralyamamba tava tāḍitakarṇasīmnāṃ
kāmākṣi khēlati kaṭākṣanirīkṣaṇānām ॥3॥

kallōlitēna karuṇārasavēllitēna
kalmāṣitēna kamanīyamṛdusmitēna ।
māmañchitēna tava kiñchana kuñchitēna
kāmākṣi tēna śiśirīkuru vīkṣitēna ॥4॥

sāhāyyakaṃ gatavatī muhurarjanasya
mandasmitasya paritōṣitabhīmachētāḥ ।
kāmākṣi pāṇḍavachamūriva tāvakīnā
karṇāntikaṃ chalati hanta kaṭākṣalakṣmīḥ ॥5॥

astaṃ kṣaṇānnayatu mē paritāpasūryam
ānandachandramasamānayatāṃ prakāśam ।
kālāndhakārasuṣumāṃ kalayandigantē
kāmākṣi kōmalakaṭākṣaniśāgamastē ॥6॥

tāṭāṅkamauktikaruchāṅkuradantakāntiḥ
kāruṇyahastipaśikhāmaṇinādhirūḍhaḥ ।
unmūlayatvaśubhapādapamasmadīyaṃ
kāmākṣi tāvakakaṭākṣamataṅgajētandraḥ ॥7॥

Chāyābharaṇē jagatāṃ paritāpahārī
tāṭaṅkaratnamaṇitallajapallavaśrīḥ ।
kāruṇyanāma vikiranmakarandajālaṃ
kāmākṣi rājati kaṭākṣasuradrumastē ॥8॥

sūryāśrayapraṇayinī maṇikuṇḍalāṃśu-
lauhityakōkanadakānanamānanīyā ।
yāntī tava smaraharānanakāntisindhuṃ
kāmākṣi rājati kaṭākṣakalindakanyā ॥9॥

prāpnōti yaṃ sukṛtinaṃ tava pakṣapātāt
kāmākṣi vīkṣaṇavilāsakalāpurandhrī ।
sadyastamēva kila muktivadhūrvṛṇītē
tasmānnitāntamanayōridamaikamatyam ॥10॥

yāntī sadaiva marutāmanukūlabhāvaṃ
bhrūvalliśakradhanurullasitā rasārdrā ।
kāmākṣi kautukataraṅgitanīlakaṇṭhā
kādambinīva tava bhāti kaṭākṣamālā ॥11॥

gaṅgāmbhasi smitamayē tapanātmajēva
gaṅgādharōrasi navōtpalamālikēva ।
vaktraprabhāsarasi śaivalamaṇḍalīva
kāmākṣi rājati kaṭākṣaruchichChaṭā tē ॥12॥

saṃskārataḥ kimapi kandalitān rasajña-
kēdārasīmni sudhiyāmupabhōgayōgyān ।
kalyāṇasūktilaharīkalamāṅkurānnaḥ
kāmākṣi pakṣmalayatu tvadapāṅgamēghaḥ ॥13॥

chāñchalyamēva niyataṃ kalayanprakṛtyā
mālinyabhūḥ śratipathākramajāgarūkaḥ ।
kaivalyamēva kimu kalpayatē natānāṃ
kāmākṣi chitramapi tē karuṇākaṭākṣaḥ ॥14॥

sañjīvanē janani chūtaśilīmukhasya
sammōhanē śaśikiśōrakaśēkharasya ।
saṃstambhanē cha mamatāgrahachēṣṭitasya
kāmākṣi vīkṣaṇakalā paramauṣadhaṃ tē ॥15॥

nīlō'pi rāgamadhikaṃ janayanpurārēḥ
lōlō'pi bhaktimadhikāṃ dṛḍhayannarāṇām ।
vakrō'pi dēvi namatāṃ samatāṃ vitanvan
kāmākṣi nṛtyatu mayi tvadapāṅgapātaḥ ॥16॥

kāmadruhō hṛdayayantraṇajāgarūkā
kāmākṣi chañchaladṛgañchalamēkhalā tē ।
āścharyamamba bhajatāṃ jhaṭiti svakīya-
samparka ēva vidhunōti samastabandhān ॥17॥

kuṇṭhīkarōtu vipadaṃ mama kuñchitabhrū-
chāpāñchitaḥ śritavidēhabhavānurāgaḥ ।
rakṣōpakāramaniśaṃ janayañjagatyāṃ
kāmākṣi rāma iva tē karuṇākaṭākṣaḥ ॥18॥

śrīkāmakōṭi śivalōchanaśōṣitasya
śṛṅgārabījavibhavasya punaḥprarōhē ।
prēmāmbhasārdramachirātprachurēṇa śaṅkē
kēdāramamba tava kēvaladṛṣṭipātam ॥19॥

māhātmyaśēvadhirasau tava durvilaṅghya-
saṃsāravindhyagirikuṇṭhanakēlichuñchuḥ ।
dhairyāmbudhiṃ paśupatēśchulakīkarōti
kāmākṣi vīkṣaṇavijṛmbhaṇakumbhajanmā ॥20॥

pīyūṣavarṣavaśiśirā sphuṭadutpalaśrī-
maitrī nisargamadhurā kṛtatārakāptiḥ ।
kāmākṣi saṃśritavatī vapuraṣṭamūrtēḥ
jyōtsnāyatē bhagavati tvadapāṅgamālā ॥21॥

amba smarapratibhaṭasya vapurmanōjñam
ambhōjakānanamivāñchitakaṇṭakābham ।
bhṛṅgīva chumbati sadaiva sapakṣapātā
kāmākṣi kōmalaruchistvadapāṅgamālā ॥22॥

kēśaprabhāpaṭalanīlavitānajālē
kāmākṣi kuṇḍalamaṇichChavidīpaśōbhē ।
śaṅkē kaṭākṣaruchiraṅgatalē kṛpākhyā
śailūṣikā naṭati śaṅkaravallabhē tē ॥23॥

atyantaśītalamatandrayatu kṣaṇārdham
astōkavibhramamanaṅgavilāsakandam ।
alpasmitādṛtamapārakṛpāpravāham
akṣiprarōhamachirānmayi kāmakōṭi ॥24॥

mandākṣarāgataralīkṛtipāratantryāt
kāmākṣi mantharatarāṃ tvadapāṅgaḍōlām ।
āruhya mandamatikautukaśāli chakṣuḥ
ānandamēti muhurardhaśaśāṅkamaulēḥ ॥25॥

traiyambakaṃ tripurasundari harmyabhūmi-
raṅgaṃ vihārasarasī karuṇāpravāhaḥ ।
dāsāścha vāsavamukhāḥ paripālanīyaṃ
kāmākṣi viśvamapi vīkṣaṇabhūbhṛtastē ॥26॥

vāgīśvarī sahacharī niyamēna lakṣmīḥ
bhrūvallarīvaśakarī bhuvanāni gēham ।
rūpaṃ trilōkanayanāmṛtamamba tēṣāṃ
kāmākṣi yēṣu tava vīkṣaṇapāratantrī ॥27॥

māhēśvaraṃ jhaṭiti mānasamīnamamba
kāmākṣi dhairyajaladhau nitarāṃ nimagnam ।
jālēna śṛṅkhalayati tvadapāṅganāmnā
vistāritēna viṣamāyudhadāśakō'sau ॥28॥

unmathya bōdhakamalākāramamba jāḍya-
stambēramaṃ mama manōvipinē bhramantam ।
kuṇṭhīkuruṣva tarasā kuṭilāgrasīmnā
kāmākṣi tāvakakaṭākṣamahāṅkuśēna ॥29॥

udvēllitastabakitairlalitairvilāsaiḥ
utthāya dēvi tava gāḍhakaṭākṣakuñjāt ।
dūraṃ palāyayatu mōhamṛgīkulaṃ mē
kāmākṣi stavaramanugrahakēsarīndraḥ ॥30॥

snēhādṛtāṃ vidalitōtpalakantichōrāṃ
jētāramēva jagadīśvari jētukāmaḥ ।
mānōddhatō makarakēturasau dhunītē
kāmākṣi tāvakakaṭākṣakṛpāṇavallīm ॥31॥

śrautīṃ vrajannapi sadā saraṇiṃ munīnāṃ
kāmākṣi santatamapi smṛtimārgagāmī ।
kauṭilyamamba kathamasthiratāṃ cha dhattē
chauryaṃ cha paṅkajaruchāṃ tvadapāṅgapātaḥ ॥32॥

nityaṃ śrētuḥ parichitau yatamānamēva
nīlōtpalaṃ nijasamīpanivāsalōlam ।
prītyaiva pāṭhayati vīkṣaṇadēśikēndraḥ
kāmākṣī kintu tava kālimasampradāyam ॥33॥

bhrāntvā muhuḥ stabakitasmitaphēnarāśau
kāmākṣi vaktraruchisañchayavārirāśau ।
ānandati tripuramardananētralakṣmīḥ
ālambya dēvi tava mandamapāṅgasētum ॥34॥

śyāmā tava tripurasundari lōchanaśrīḥ
kāmākṣi kandalitamēduratārakāntiḥ ।
jyōtsnāvatī smitaruchāpi kathaṃ tanōti
spardhāmahō kuvalayaiścha tathā chakōraiḥ ॥35॥

kālāñjanaṃ cha tava dēvi nirīkṣaṇaṃ cha
kāmākṣi sāmyasaraṇiṃ samupaiti kāntyā ।
niśśēṣanētrasulabhaṃ jagatīṣu pūrva-
manyattrinētrasulabhaṃ tuhinādrikanyē ॥36॥

dhūmāṅkurō makarakētanapāvakasya
kāmākṣi nētraruchinīlimachāturī tē ।
atyantamadbhutamidaṃ nayanatrayasya
harṣōdayaṃ janayatē haruṇāṅkamaulēḥ ॥37॥

ārabhbhalēśasamayē tava vīkṣaṇassa
kāmākṣi mūkamapi vīkṣaṇamātranamram ।
sarvajñatā sakalalōkasamakṣamēva
kīrtisvayaṃvaraṇamālyavatī vṛṇītē ॥38॥

kālāmbuvāha uva tē paritāpahārī
kāmākṣi puṣkaramadhaḥkurutē kaṭākhxṣaḥ ।
pūrvaḥ paraṃ kṣaṇaruchā samupaiti maitrī-
manyastu sa.tataruchiṃ prakaṭīkarōti ॥39॥

sūkṣmē'pi durgamatarē'pi guruprasāda-
sāhāyyakēna vicharannapavargamārgē ।
saṃsārapaṅkanichayē na patatyamūṃ tē
kāmākṣi gāḍhamavalambya kaṭākṣayaṣṭim ॥40॥

kāmākṣi santatamasau harinīlaratna-
stambhē kaṭākṣaruchipuñjamayē bhavatyāḥ ।
baddhō'pi bhaktinigalairmama chittahastī
stambhaṃ cha bandhamapi muñchati hanta chitram ॥41॥

kāmākṣi kāṣṇaryamapi santatamañjanaṃ cha
bibhrannisargataralō'pi bhavatkaṭākṣaḥ ।
vaimalyamanvahamanañjanatā cha bhūyaḥ
sthairyaṃ cha bhaktahṛdayāya kathaṃ dadāti ॥42॥

mandasmitastabakitaṃ maṇikuṇḍalāṃśu-
stōmapravālaruchiraṃ śiśirīkṛtāśam ।
kāmākṣi rājati kaṭākṣaruchēḥ kadambam
udyānamamba karuṇāhariṇēkṣaṇāyāḥ ॥43॥

kāmākṣi tāvakakaṭākṣamahēndranīla-
siṃhāsanaṃ śritavatō makaradhvajasya ।
sāmrājyamaṅgalavidhau muṇikuṇḍalaśrīḥ
nīrājanōtsavataraṅgitadīpamālā ॥44॥

mātaḥ kṣaṇaṃ snapaya māṃ tava vīkṣitēna
mandākṣitēna sujanairaparōkṣitēna ।
kāmākṣi karmatimirōtkarabhāskarēṇa
śrēyaskarēṇa madhupadyutitaskarēṇa ॥45॥

prēmāpagāpayasi majjanamārachayya
yuktaḥ smitāṃśukṛtabhasmavilēpanēna ।
kāmākṣi kuṇḍalamaṇidyutibhirjaṭālaḥ
śrīkaṇṭhamēva bhajatē tava dṛṣṭipātaḥ ॥46॥

kaivalyadāya karuṇārasakiṅkarāya
kāmākṣi kandalitavibhramaśaṅkarāya ।
ālōkanāya tava bhaktaśivaṅkarāya
mātarnamō'stu paratantritaśaṅkarāya ॥47॥

sāmrājyamaṅgalavidhau makaradhvajasya
lōlālakālikṛtatōraṇamālyaśōbhē ।
kāmēśvari prachaladutpalavaijayantī-
chāturyamēti tava chañchaladṛṣṭipātaḥ ॥48॥

mārgēṇa mañjukachakāntitamōvṛtēna
mandāyamānagamanā madanāturāsau ।
kāmākṣi dṛṣṭirayatē tava śaṅkarāya
saṅkētabhūmimachirādabhisārikēva ॥49॥

vrīḍanuvṛttiramaṇīkṛtasāhacharyā
śaivālitāṃ galaruchā śaśiśēkharasya ।
kāmākṣi kāntisarasīṃ tvadapāṅgalakṣmīḥ
mandaṃ samāśrayati majjanakhēlanāya ॥50॥

kāṣāyamaṃśukamiva prakaṭaṃ dadhānō
māṇikyakuṇḍalaruchiṃ mamatāvirōdhī ।
śrutyantasīmani rataḥ sutarāṃ chakāsti
kāmākṣi tāvakakaṭākṣayatīśvarō'sau ॥51॥

pāṣāṇa ēva harinīlamaṇirdinēṣu
pramlanatāṃ kuvalayaṃ prakaṭīkarōti ।
naumittikō jaladamēchakimā tatastē
kāmākṣi śūnyamupamanamapāṅgalakṣmyāḥ ॥52॥

śṛṅgāravibhramavatī sutarāṃ salajjā
nāsāgramauktikaruchā kṛtamandahāsā ।
śyāmā kaṭākṣasuṣamā tava yuktamētat
kāmākṣi chumbati digambaravaktrabimbam ॥53॥

nīlōtpalēna madhupēna cha dṛṣṭipātaḥ
kāmākṣi tulya iti tē kathamāmananti ।
śaityēna nindayati yadanvahamindupādān
pāthōruhēṇa yadasau kalahāyatē cha ॥54॥

ōṣṭhaprabhāpaṭalavidrumamudritē tē
bhrūvallivīchisubhagē mukhakāntisindhau ।
kāmākṣi vāribharapūraṇalambamāna-
kālāmbuvāhasaraṇiṃ labhatē kaṭākṣaḥ ॥55॥

mandasmitairdhavalitā maṇikuṇḍalāṃśu-
samparkalōhitaruchistvadapāṅgadhārā ।
kāmākṣi mallikusumairnavapallavaiścha
nīlōtpalaiścha rachitēva vibhāti mālā ॥56॥

kāmākṣi śītalakṛpārasanirjharāmbhaḥ-
samparkapakṣmalaruchistvadapāṅgamālā ।
gōbhiḥ sadā puraripōrabhilaṣyamāṇā
dūrvākadambakaviḍambanamātanōti ॥57॥

hṛtpaṅkajaṃ mama vikāsayatu pramuṣṇa-
nnullāsamutpalaruchēstamasāṃ nirōddhā ।
dōṣānuṣaṅgajaḍatāṃ jagatāṃ dhunānaḥ
kāmākṣi vīkṣaṇavilāsadinōdayastē ॥58॥

chakṣurvimōhayati chandravibhūṣaṇasya
kāmākṣi tāvakakaṭākṣatamaḥprarōhaḥ ।
pratyaṅmukhaṃ tu nayanaṃ stimitaṃ munīnāṃ
prākāśyamēva nayatīti paraṃ vichitram ॥59॥

kāmākṣi vīkṣaṇaruchā yudhi nirjitaṃ tē
nīlōtpalaṃ niravaśēṣagatābhimānam ।
āgatya tatparisaraṃ śravaṇavataṃsa-
vyōjēna nūnamabhayārthanamātanōti ॥60॥

āścharyamamba madānābhyudayāvalambaḥ
kāmākṣi chañchalanirīkṣaṇavibhramastē ।
dhairyaṃ vidhūya tanutē hṛdi rāgabandhaṃ
śambhōstadēva viparītatayā munīnām ॥61॥

jantōḥ sakṛtpraṇamatō jagadīḍyatāṃ cha
tējāsvitāṃ cha niśitāṃ cha matiṃ sabhāyām ।
kāmākṣi mākṣikajharīmiva vaikharīṃ cha
lakṣmīṃ cha pakṣmalayati kṣaṇavīkṣaṇaṃ tē ॥62॥

kādambinī kimayatē na jalānuṣaṅgaṃ
bhṛṅgāvalī kimurarīkurutē na padmam ।
kiṃ vā kalindatanayā sahatē na bhaṅgaṃ
kāmākṣi niśchayapadaṃ na tavākṣilakṣmīḥ ॥63॥

kākōlapāvakatṛṇīkaraṇē'pi dakṣaḥ
kāmākṣi bālakasudhākaraśēkharasya ।
atyantaśītalatamō'pyanupārataṃ tē
chittaṃ vimōhayati chitramayaṃ kaṭākṣaḥ ॥64॥

kārpaṇyapūraparivardhitamamba mōha-
kandōdgataṃ bhavamayaṃ viṣapādapaṃ mē ।
tuṅgaṃ Chinattu tuhinādrisutē bhavatyāḥ
kāñchīpurēśvari kaṭākṣakuṭhāradhārā ॥65॥

kāmākṣi ghōrabhavarōgachikitsanārtha-
mabhyarthya dēśikakaṭākṣabhiṣakprasādāt ।
tatrāpi dēvi labhatē sukṛtī kadāchi-
danyasya durlabhamapāṅgamahauṣadhaṃ tē ॥66॥

kāmākṣi dēśikakṛpāṅkuramāśrayantō
nānātapōniyamanāśitapāśabandhāḥ ।
vāsālayaṃ tava kaṭākṣamamuṃ mahāntō
labdhvā sukhaṃ samādhiyō vicharanti lōkē ॥67॥

sākūtasaṃlapitasambhṛtamugdhahāsaṃ
vrīḍānurāgasahachāri vilōkanaṃ tē ।
kāmākṣi kāmaparipanthini māravīra-
sāmrājyavibhramadaśāṃ saphalīkarōti ॥68॥

kāmākṣi vibhramabalaikanidhirvidhāya
bhrūvallichāpakuṭilīkṛtimēva chitram ।
svādhīnatāṃ tava nināya śaśāṅkamaulē-
raṅgārdharājyasukhalābhamapāṅgavīraḥ ॥69॥

kāmāṅkuraikanilayastava dṛṣṭipātaḥ
kāmākṣi bhaktamanasāṃ pradadātu kāmān ।
rāgānvitaḥ svayamapi prakaṭīkarōti
vairāgyamēva kathamēṣa mahāmunīnām ॥70॥

kālāmbuvāhanivahaiḥ kalahāyatē tē
kāmākṣi kālimamadēna sadā kaṭākṣaḥ ।
chitraṃ tathāpi nitarāmamumēva dṛṣṭvā
sōtkaṇṭha ēva ramatē kila nīlakaṇṭhaḥ ॥71॥

kāmākṣi manmatharipuṃ prati māratāpa-
mōhāndhakārajaladāgamanēna nṛtyan ।
duṣkarmakañchukikulaṃ kabalīkarōtu
vyāmiśramēchakaruchistvadapāṅgakēkī ॥72॥

kāmākṣi manmatharipōravalōkanēṣu
kāntaṃ payōjamiva tāvakamakṣipātam ।
prēmāgamō divasavadvikachīkarōti
lajjābharō rajanivanmukulīkarōti ॥73॥

mūkō viriñchati paraṃ puruṣaḥ kurūpaḥ
kandarpati tridaśarājati kimpachānaḥ ।
kāmākṣi kēvalamupakramakāla ēva
līlātaraṅgitakaṭākṣaruchaḥ kṣaṇaṃ tē ॥74॥

nīlālakā madhukaranti manōjñanāsā-
muktāruchaḥ prakaṭakandabisāṅkuranti ।
kāruṇyamamba makarandati kāmakōṭi
manyē tataḥ kamalamēva vilōchanaṃ tē ॥75॥

ākāṅkṣyamāṇaphaladānavichakṣaṇāyāḥ ।
kāmākṣi tāvakakaṭākṣakakāmadhēnōḥ ।
samparka ēva kathamamba vimuktapāśa-
bandhāḥ sphuṭaṃ tanubhṛtaḥ paśutāṃ tyajanti ॥76॥

saṃsāragharmaparitāpajuṣāṃ narāṇāṃ
kāmākṣi śītalatarāṇi tavēkṣitāni ।
chandrātapanti ghanachandanakardamanti
muktāguṇanti himavāriniṣēchananti ॥77॥

prēmāmburāśisatatasnapitāni chitraṃ
kāmākṣi tāvakakaṭākṣanirīkṣaṇāni ।
sandhukṣayanti muhurindhanarāśirītyā
māradruhō manasi manmathachitrabhānum ॥78॥

kālāñjanapratibhaṭaṃ kamanīyakāntyā
kandarpatantrakalayā kalitānubhāvam ।
kāñchīvihārarasikē kaluṣārtichōraṃ
kallōlayasva mayi tē karuṇākaṭākṣam ॥79॥

krāntēna manmathadēna vimōhyamāna-
svāntēna chūtatarumūlagatasya puṃsaḥ ।
kāntēna kiñchidavalōkaya lōchanasya
prāntēna māṃ janani kāñchipurīvibhūṣē ॥80॥

kāmākṣi kō'pi sujanāstvadapāṅgasaṅgē
kaṇṭhēna kandalitakālimasampradāyāḥ ।
uttaṃsakalpitachakōrakuṭumbapōṣā
naktandivasaprasavabhūnayanā bhavanti ॥81॥

nīlōtpalaprasavakāntinirdaśanēna
kāruṇyavibhramajuṣā tava vīkṣaṇēna ।
kāmākṣi karmajaladhēḥ kalaśīsutēna
pāśatrayādvayamamī parimōchanīyāḥ ॥82॥

atyantachañchalamakṛtrimamañjanaṃ kiṃ
jhaṅkārabhaṅgirahitā kimu bhṛṅgamālā ।
dhūmāṅkuraḥ kimu hutāśanasaṅgahīnaḥ
kāmākṣi nētraruchinīlimakandalī tē ॥83॥

kāmākṣi nityamayamañjalirastu mukti-
bījāya vibhramamadōdayaghūrṇitāya ।
kandarpadarpapunarudbhavasiddhidāya
kalyāṇadāya tava dēvi dṛgañchalāya ॥84॥

darpāṅkurō makarakētanavibhramāṇāṃ
nindāṅkurō vidalitōtpalachāturīṇām ।
dīpāṅkurō bhavatamisrakadambakānāṃ
kāmākṣi pālayatu māṃ tvadapāṅgapātaḥ ॥85॥

kaivalyadivyamaṇirōhaṇaparvatēbhyaḥ
kāruṇyanirjharapayaḥkṛtamañjanēbhyaḥ ।
kāmākṣi kiṅkaritaśaṅkaramānasēbhya-
stēbhyō namō'stu tava vīkṣaṇavibhramēbhyaḥ ॥86॥

alpīya ēva navamutpalamamba hīnā
mīnasya vā saraṇiramburuhāṃ cha kiṃ vā ।
dūrē mṛgīdṛgasamañjasamañjanaṃ cha
kāmākṣi vīkṣaṇaruchau tava tarkayāmaḥ ॥87॥

miśrībhavadgaralapaṅkilaśaṅkarōras-
sīmāṅgaṇē kimapi riṅkhaṇamādadhānaḥ ।
hēlāvadhūtalalitaśravaṇōtpalō'sau
kāmākṣi bāla iva rājati tē kaṭākṣaḥ ॥88॥

prauḍhikarōti viduṣāṃ navasūktidhāṭī-
chūtāṭavīṣu budhakōkilalālyamānam ।
mādhvīrasaṃ parimalaṃ cha nirargalaṃ tē
kāmākṣi vīkṣaṇavilāsavasantalakṣmīḥ ॥89॥

kūlaṅkaṣaṃ vitanutē karuṇāmbuvarṣī
sārasvataṃ sukṛtinaḥ sulabhaṃ pravāham ।
tuchChīkarōti yamunāmbutaraṅgabhaṅgīṃ
kāmākṣi kiṃ tava kaṭākṣamahāmbuvāhaḥ ॥90॥

jagarti dēvi karuṇāśukasundarī tē
tāṭaṅkaratnaruchidāḍimakhaṇḍaśōṇē ।
kāmākṣi nirbharakaṭākṣamarīchipuñja-
māhēndranīlamaṇipañjaramadhyabhāgē ॥91॥

kāmākṣi satkuvalayasya sagōtrabhāvā-
dākrāmati śrutimasau tava dṛṣṭipātaḥ ।
kiñcha sphuṭaṃ kuṭilatāṃ prakaṭīkarōti
bhrūvallarīparichitasya phalaṃ kimētat ॥92॥

ēṣā tavākṣisuṣamā viṣamāyudhasya
nārāchavarṣalaharī nagarājakanyē ।
śaṅkē karōti śatadhā hṛdi dhairyamudrāṃ
śrīkāmakōṭi yadasau śiśirāṃśumaulēḥ ॥93॥

bāṇēna puṣpadhanuṣaḥ parikalpyamāna-
trāṇēna bhaktamanasāṃ karuṇākarēṇa ।
kōṇēna kōmaladṛśastava kāmakōṭi
śōṇēna śōṣaya śivē mama śōkasindhum ॥94॥

māradruhā mukuṭasīmani lālyamānē
mandākinīpayasi tē kuṭilaṃ chariṣṇuḥ ।
kāmākṣi kōparabhasādvalamānamīna-
sandēhamaṅkurayati kṣaṇamakṣipātaḥ ॥95॥

kāmākṣi saṃvalitamauktikakuṇḍalāṃśu-
chañchatsitaśravaṇachāmarachāturīkaḥ ।
stambhē nirantaramapāṅgamayē bhavatyā
baddhaśchakāsti makaradhvajamattahastī ॥96॥

yāvatkaṭākṣarajanīsamayāgamastē
kāmākṣi tāvadachirānnamatāṃ narāṇām ।
āvirbhavatyamṛtadīdhitibimbamamba
saṃvinmayaṃ hṛdayapūrvagirīndraśṛṅgē ॥97॥

kāmākṣi kalpaviṭapīva bhavatkaṭākṣō
ditsuḥ samastavibhavaṃ namatāṃ narāṇām ।
bhṛṅgasya nīlanalinasya cha kāntisampa-
tsarvasvamēva haratīti paraṃ vichitram ॥98॥

atyantaśītalamanargalakarmapāka-
kākōlahāri sulabhaṃ sumanōbhirētat ।
pīyūṣamēva tava vīkṣaṇamamba kintu
kāmākṣi nīlamidamityayamēva bhēdaḥ ॥99॥

ajñātabhaktirasamaprasaradvivēka-
matyantagarvamanadhītasamastaśāstram ।
aprāptasatyamasamīpagataṃ cha muktēḥ
kāmākṣi naiva tava spṛhayati dṛṣṭipātaḥ ॥100॥

(kāmākṣi māmavatu tē karuṇākaṭākṣaḥ)
pātēna lōchanaruchēstava kāmakōṭi
pōtēna patakapayōdhibhayāturāṇām ।
pūtēna tēna navakāñchanakuṇḍalāṃśu-
vītēna śītalaya bhūdharakanyakē mām ॥101॥

॥ iti kaṭākṣaśatakaṃ sampūrṇam ॥




Browse Related Categories: