View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Bhartruhari Sataka Trisati - Neeti Satakam

dikkālādyanavachChinnānantachinmātramūrtayē ।
svānubhūtyēkamānāya namaḥ śāntāya tējasē ॥ 1.1 ॥

bōddhārō matsaragrastāḥ
prabhavaḥ smayadūṣitāḥ ।
abōdhōpahatāḥ chānyē
jīrṇaṃ aṅgē subhāṣitam ॥ 1.2 ॥

ajñaḥ sukhaṃ ārādhyaḥ
sukhataraṃ ārādhyatē viśēṣajñaḥ ।
jñānalavadurvidagdhaṃ
brahmāpi taṃ naraṃ na rañjayati ॥ 1.3 ॥

prasahya maṇiṃ uddharēnmakaravaktradaṃṣṭrāntarāt
samudraṃ api santarētprachaladūrmimālākulam ।
bhujaṅgaṃ api kōpitaṃ śirasi puṣpavaddhārayēt
na tu pratiniviṣṭamūṛkhajanachittaṃ ārādhayēth ॥ 1.4 ॥

labhēta sikatāsu tailaṃ api yatnataḥ pīḍayan
pibēchcha mṛgatṛṣṇikāsu salilaṃ pipāsārditaḥ ।
kvachidapi paryaṭanśaśaviṣāṇaṃ āsādayēt
na tu pratiniviṣṭamūrkhachittaṃ ārādhayēth ॥ 1.5 ॥

vyālaṃ bālamṛṇālatantubhirasau rōddhuṃ samujjṛmbhatē
Chēttuṃ vajramaṇiṃ śirīṣakusumaprāntēna sannahyati ।
mādhuryaṃ madhubindunā rachayituṃ kṣārāmudhērīhatē
nētuṃ vāñChanti yaḥ khalānpathi satāṃ sūktaiḥ sudhāsyandibhiḥ ॥ 1.6 ॥

svāyattaṃ ēkāntaguṇaṃ vidhātrā
vinirmitaṃ Chādanaṃ ajñatāyāḥ ।
viśēṣāataḥ sarvavidāṃ samājē
vibhūṣaṇaṃ maunaṃ apaṇḍitānām ॥ 1.7 ॥

yadā kiñchijjñō'haṃ dvipa iva madāndhaḥ samabhavaṃ
tadā sarvajñō'smītyabhavadavaliptaṃ mama manaḥ
yadā kiñchitkiñchidbudhajanasakāśādavagataṃ
tadā mūrkhō'smīti jvara iva madō mē vyapagataḥ ॥ 1.8 ॥

kṛmikulachittaṃ lālāklinnaṃ vigandhijugupsitaṃ
nirupamarasaṃ prītyā khādannarāsthi nirāmiṣam ।
surapatiṃ api śvā pārśvasthaṃ vilōkya na śaṅkatē
na hi gaṇayati kṣudrō jantuḥ parigrahaphalgutām ॥ 1.9 ॥

śiraḥ śārvaṃ svargātpaśupatiśirastaḥ kṣitidharaṃ
mhīdhrāduttuṅgādavaniṃ avanēśchāpi jaladhim ।
adhō'dhō gaṅgēyaṃ padaṃ upagatā stōkam
athavāvivēkabhraṣṭānāṃ bhavati vinipātaḥ śatamukhaḥ ॥ 1.10 ॥

śakyō vārayituṃ jalēna hutabhukchChatrēṇa sūryātapō
nāgēndrō niśitāgkuśēna samadō daṇḍēna gōgardabhau ।
vyādhirbhēṣajasaṅgrahaiścha vividhairmantraprayōgairviṣaṃ
sarvasyauṣadhaṃ asti śāstravihitaṃ mūrkhasya nastyauṣadhim ॥ 1.11 ॥

sāhityasaṅgītakalāvihīnaḥ
sākṣātpaśuḥ puchChaviṣāṇahīnaḥ ।
tṛṇaṃ na khādannapi jīvamānas
tadbhāgadhēyaṃ paramaṃ paśūnām ॥ 1.12 ॥

yēṣāṃ na vidyā na tapō na dānaṃ
jñānaṃ na śīlaṃ na guṇō na dharmaḥ ।
tē martyalōkē bhuvi bhārabhūtā
manuṣyarūpēṇa mṛgāścharanti ॥ 1.13 ॥

varaṃ parvatadurgēṣu
bhrāntaṃ vanacharaiḥ saha
na mūrkhajanasamparkaḥ
surēndrabhavanēṣvapi ॥ 1.14 ॥

śāstrōpaskṛtaśabdasundaragiraḥ śiṣyapradēyāgamā
vikhyātāḥ kavayō vasanti viṣayē yasya prabhōrnirdhanāḥ ।
tajjāḍyaṃ vasudhādipasya kavayastvarthaṃ vināpīśvarāḥ
kutsyāḥ syuḥ kuparīkṣakā hi maṇayō yairarghataḥ pātitāḥ ॥ 1.15 ॥

harturyāti na gōcharaṃ kiṃ api śaṃ puṣṇāti yatsarvadā'py
arthibhyaḥ pratipādyamānaṃ aniśaṃ prāpnōti vṛddhiṃ parām ।
kalpāntēṣvapi na prayāti nidhanaṃ vidyākhyaṃ antardhanaṃ
yēṣāṃ tānprati mānaṃ ujjhata nṛpāḥ kastaiḥ saha spardhatē ॥ 1.16 ॥

adhigataparamārthānpaṇḍitānmāvamaṃsthās
tṛṇaṃ iva laghu lakṣmīrnaiva tānsaṃruṇaddhi ।
abhinavamadalēkhāśyāmagaṇḍasthalānāṃ
na bhavati bisatanturvāraṇaṃ vāraṇānām ॥ 1.17 ॥

ambhōjinīvanavihāravilāsaṃ ēva
haṃsasya hanti nitarāṃ kupitō vidhātā ।
na tvasya dugdhajalabhēdavidhau prasiddhāṃ
vaidagdhīkīrtiṃ apahartuṃ asau samarthaḥ ॥ 1.18 ॥

kēyūrāṇi na bhūṣayanti puruṣaṃ hārā na chandrōjjvalā
na snānaṃ na vilēpanaṃ na kusumaṃ nālaṅkṛtā mūrdhajāḥ ।
vāṇyēkā samalaṅkarōti puruṣaṃ yā saṃskṛtā dhāryatē
kṣīyantē khalu bhūṣaṇāni satataṃ vāgbhūṣaṇaṃ bhūṣaṇam ॥ 1.19 ॥

vidyā nāma narasya rūpaṃ adhikaṃ prachChannaguptaṃ dhanaṃ
vidyā bhōgakarī yaśaḥsukhakarī vidyā gurūṇāṃ guruḥ ।
vidyā bandhujanō vidēśagamanē vidyā parā dēvatā
vidyā rājasu pūjyatē na tu dhanaṃ vidyāvihīnaḥ paśuḥ ॥ 1.20 ॥

kṣāntiśchētkavachēna kiṃ kiṃ aribhiḥ krōdhō'sti chēddēhināṃ
jñātiśchēdanalēna kiṃ yadi suhṛddivyauṣadhaṃ kiṃ phalam ।
kiṃ sarpairyadi durjanāḥ kiṃ u dhanairvidyā'navadyā yadi
vrīḍā chētkiṃ u bhūṣaṇaiḥ sukavitā yadyasti rājyēna kim ॥ 1.21 ॥

dākṣiṇyaṃ svajanē dayā parijanē śāṭhyaṃ sadā durjanē
prītiḥ sādhujanē nayō nṛpajanē vidvajjanē chārjavam ।
śauryaṃ śatrujanē kṣamā gurujanē kāntājanē dhṛṣṭatā
yē chaivaṃ puruṣāḥ kalāsu kuśalāstēṣvēva lōkasthitiḥ ॥ 1.22 ॥

jāḍyaṃ dhiyō harati siñchati vāchi satyaṃ
mānōnnatiṃ diśati pāpaṃ apākarōti ।
chētaḥ prasādayati dikṣu tanōti kīrtiṃ
satsaṅgatiḥ kathaya kiṃ na karōti puṃsām ॥ 1.23 ॥

jayanti tē sukṛtinō
rasasiddhāḥ kavīśvarāḥ ।
nāsti yēṣāṃ yaśaḥkāyē
jarāmaraṇajaṃ bhayam ॥ 1.24 ॥

sūnuḥ sachcharitaḥ satī priyatamā svāmī prasādōnmukhaḥ
snigdhaṃ mitraṃ avañchakaḥ parijanō niḥklēśalēśaṃ manaḥ ।
ākārō ruchiraḥ sthiraścha vibhavō vidyāvadātaṃ mukhaṃ
tuṣṭē viṣṭapakaṣṭahāriṇi harau samprāpyatē dēhinā ॥ 1.25 ॥

prāṇāghātānnivṛttiḥ paradhanaharaṇē saṃyamaḥ satyavākyaṃ
kālē śaktyā pradānaṃ yuvatijanakathāmūkabhāvaḥ parēṣām ।
tṛṣṇāsrōtō vibhaṅgō guruṣu cha vinayaḥ sarvabhūtānukampā
sāmānyaḥ sarvaśāstrēṣvanupahatavidhiḥ śrēyasāṃ ēṣa panthāḥ ॥ 1.26 ॥

prārabhyatē na khalu vighnabhayēna nīchaiḥ
prārabhya vighnavihatā viramanti madhyāḥ ।
vighnaiḥ punaḥ punarapi pratihanyamānāḥ
prārabdhaṃ uttamajanā na parityajanti ॥ 1.27 ॥

asantō nābhyarthyāḥ suhṛdapi na yāchyaḥ kṛśadhanaḥ
priyā nyāyyā vṛttirmalinaṃ asubhaṅgē'pyasukaram ।
vipadyuchchaiḥ sthēyaṃ padaṃ anuvidhēyaṃ cha mahatāṃ
satāṃ kēnōddiṣṭaṃ viṣamaṃ asidhārāvrataṃ idam ॥ 1.28 ॥

kṣutkṣāmō'pi jarākṛśō'pi śithilaprāṇō'pi kaṣṭāṃ daśām
āpannō'pi vipannadīdhitiriti prāṇēṣu naśyatsvapi ।
mattēbhēndravibhinnakumbhapiśitagrāsaikabaddhaspṛhaḥ
kiṃ jīrṇaṃ tṛṇaṃ atti mānamahatāṃ agrēsaraḥ kēsarī ॥ 1.29 ॥

svalpasnāyuvasāvaśēṣamalinaṃ nirmāṃsaṃ apyasthi gōḥ
śvā labdhvā paritōṣaṃ ēti na tu tattasya kṣudhāśāntayē ।
siṃhō jambukaṃ aṅkaṃ āgataṃ api tyaktvā nihanti dvipaṃ
sarvaḥ kṛchChragatō'pi vāñChanti janaḥ sattvānurūpaṃ phalam ॥ 1.30 ॥

lāṅgūlachālanaṃ adhaścharaṇāvapātaṃ
bhūmau nipatya vadanōdaradarśanaṃ cha ।
śvā piṇḍadasya kurutē gajapuṅgavastu
dhīraṃ vilōkayati chāṭuśataiścha bhuṅktē ॥ 1.31 ॥

parivartini saṃsārē
mṛtaḥ kō vā na jāyatē ।
sa jātō yēna jātēna
yāti vaṃśaḥ samunnatim ॥ 1.32 ॥

kusumastavakasyēva
dvayī vṛttirmanasvinaḥ ।
mūrdhni vā sarvalōkasya
śīryatē vana ēva vā ॥ 1.33 ॥

santyanyē'pi bṛhaspatiprabhṛtayaḥ sambhāvitāḥ pañchaṣās
tānpratyēṣa viśēṣavikramaruchī rāhurna vairāyatē ।
dvāvēva grasatē divākaraniśāprāṇēśvarau bhāskarau
bhrātaḥ parvaṇi paśya dānavapatiḥ śīrṣāvaśēṣākṛtiḥ ॥ 1.34 ॥

vahati bhuvanaśrēṇiṃ śēṣaḥ phaṇāphalakasthitāṃ
kamaṭhapatinā madhyēpṛṣṭhaṃ sadā sa cha dhāryatē ।
taṃ api kurutē krōḍādhīnaṃ payōdhiranādarād
ahaha mahatāṃ niḥsīmānaścharitravibhūtayaḥ ॥ 1.35 ॥

varaṃ pakṣachChēdaḥ samadamaghavanmuktakuliśaprahārair
udgachChadbahuladahanōdgāragurubhiḥ ।
tuṣārādrēḥ sūnōrahaha pitari klēśavivaśē
na chāsau sampātaḥ payasi payasāṃ patyuruchitaḥ ॥ 1.36 ॥

siṃhaḥ śiśurapi nipatati
madamalinakapōlabhittiṣu gajēṣu ।
prakṛtiriyaṃ sattvavatāṃ
na khalu vayastējasō hētuḥ ॥ 1.37 ॥

jātiryātu rasātalaṃ guṇagaṇaistatrāpyadhō gamyatāṃ
śīlaṃ śailataṭātpatatvabhijanaḥ sandahyatāṃ vahninā ।
śauryē vairiṇi vajraṃ āśu nipatatvarthō'stu naḥ kēvalaṃ
yēnaikēna vinā guṇastṛṇalavaprāyāḥ samastā imē ॥ 1.38 ॥

dhanaṃ arjaya kākutstha
dhanamūlaṃ idaṃ jagat ।
antaraṃ nābhijānāmi
nirdhanasya mṛtasya cha ॥ 1.39 ॥

tānīndriyāṇyavikalāni tadēva nāma
sā buddhirapratihatā vachanaṃ tadēva ।
arthōṣmaṇā virahitaḥ puruṣaḥ kṣaṇēna
sō'pyanya ēva bhavatīti vichitraṃ ētath ॥ 1.40 ॥

yasyāsti vittaṃ sa naraḥ kulīnaḥ
sa paṇḍitaḥ sa śrutavānguṇajñaḥ ।
sa ēva vaktā sa cha darśanīyaḥ
sarvē guṇāḥ kāñchanaṃ āśrayanti ॥ 1.41 ॥

daurmantryānnṛpatirvinaśyati yatiḥ saṅgātsutō lālanāt
viprō'nadhyayanātkulaṃ kutanayāchChīlaṃ khalōpāsanāt ।
hrīrmadyādanavēkṣaṇādapi kṛṣiḥ snēhaḥ pravāsāśrayān
maitrī chāpraṇayātsamṛddhiranayāttyāgapramādāddhanam ॥ 1.42 ॥

dānaṃ bhōgō nāśastisrō
gatayō bhavanti vittasya ।
yō na dadāti na bhuṅktē
tasya tṛtīyā gatirbhavati ॥ 1.43 ॥

maṇiḥ śāṇōllīḍhaḥ samaravijayī hētidalitō
madakṣīṇō nāgaḥ śaradi saritaḥ śyānapulināḥ ।
kalāśēṣaśchandraḥ suratamṛditā bālavanitā
tannimnā śōbhantē galitavibhavāśchārthiṣu narāḥ ॥ 1.44 ॥

parikṣīṇaḥ kaśchitspṛhayati yavānāṃ prasṛtayē
sa paśchātsampūrṇaḥ kalayati dharitrīṃ tṛṇasamām ।
ataśchānaikāntyādgurulaghutayā'rthēṣu dhaninām
avasthā vastūni prathayati cha saṅkōchayati cha ॥ 1.45 ॥

rājandudhukṣasi yadi kṣitidhēnuṃ ētāṃ
tēnādya vatsaṃ iva lōkaṃ amuṃ puṣāṇa
tasmiṃścha samyaganiśaṃ paripōṣyamāṇē
nānāphalaiḥ phalati kalpalatēva bhūmiḥ ॥ 1.46 ॥

satyānṛtā cha paruṣā priyavādinī cha
hiṃsrā dayālurapi chārthaparā vadānyā ।
nityavyayā prachuranityadhanāgamā cha
vārāṅganēva nṛpanītiranēkarūpā ॥ 1.47 ॥

ājñā kīrtiḥ pālanaṃ brāhmaṇānāṃ
dānaṃ bhōgō mitrasaṃrakṣaṇaṃ cha
yēṣāṃ ētē ṣaḍguṇā na pravṛttāḥ
kō'rthastēṣāṃ pārthivōpāśrayēṇa ॥ 1.48 ॥

yaddhātrā nijabhālapaṭṭalikhitaṃ stōkaṃ mahadvā dhanaṃ
tatprāpnōti marusthalē'pi nitarāṃ mērau tatō nādhikam ।
taddhīrō bhava vittavatsu kṛpaṇāṃ vṛttiṃ vṛthā sā kṛthāḥ
kūpē paśya payōnidhāvapi ghaṭō gṛhṇāti tulyaṃ jalam ॥ 1.49 ॥

tvaṃ ēva chātakādhārō'
sīti kēṣāṃ na gōcharaḥ ।
kiṃ ambhōdavarāsmākaṃ
kārpaṇyōktaṃ pratīkṣasē ॥ 1.50 ॥

rē rē chātaka sāvadhānamanasā mitra kṣaṇaṃ śrūyatām
ambhōdā bahavō vasanti gaganē sarvē'pi naitādṛśāḥ ।
kēchidvṛṣṭibhirārdrayanti vasudhāṃ garjanti kēchidvṛthā
yaṃ yaṃ paśyasi tasya tasya puratō mā brūhi dīnaṃ vachaḥ ॥ 1.51 ॥

akaruṇatvaṃ akāraṇavigrahaḥ
paradhanē parayōṣiti cha spṛhā ।
sujanabandhujanēṣvasahiṣṇutā
prakṛtisiddhaṃ idaṃ hi durātmanām ॥ 1.52 ॥

durjanaḥ parihartavyō
vidyayā'lakṛtō'pi san ।
maṇinā bhūṣitaḥ sarpaḥ
kiṃ asau na bhayaṅkaraḥ ॥ 1.53 ॥

jāḍyaṃ hrīmati gaṇyatē vrataruchau dambhaḥ śuchau kaitavaṃ
śūrē nirghṛṇatā munau vimatitā dainyaṃ priyālāpini ।
tējasvinyavaliptatā mukharatā vaktaryaśaktiḥ sthirē
tatkō nāma guṇō bhavētsa guṇināṃ yō durjanairnāṅkitaḥ ॥ 1.54 ॥

lōbhaśchēdaguṇēna kiṃ piśunatā yadyasti kiṃ pātakaiḥ
satyaṃ chēttapasā cha kiṃ śuchi manō yadyasti tīrthēna kim ।
saujanyaṃ yadi kiṃ guṇaiḥ sumahimā yadyasti kiṃ maṇḍanaiḥ
sadvidyā yadi kiṃ dhanairapayaśō yadyasti kiṃ mṛtyunā ॥ 1.55 ॥

śaśī divasadhūsarō galitayauvanā kāminī
sarō vigatavārijaṃ mukhaṃ anakṣaraṃ svākṛtēḥ ।
prabhurdhanaparāyaṇaḥ satatadurgataḥ sajjanō
nṛpāṅgaṇagataḥ khalō manasi sapta śalyāni mē ॥ 1.56 ॥

na kaśchichchaṇḍakōpānām
ātmīyō nāma bhūbhujām ।
hōtāraṃ api juhvānaṃ
spṛṣṭō vahati pāvakaḥ ॥ 1.57 ॥

maunaumūkaḥ pravachanapaṭurbāṭulō jalpakō vā
dhṛṣṭaḥ pārśvē vasati cha sadā dūrataśchāpragalbhaḥ ।
kṣāntyā bhīruryadi na sahatē prāyaśō nābhijātaḥ
sēvādharmaḥ paramagahanō yōgināṃ apyagamyaḥ ॥ 1.58 ॥

udbhāsitākhilakhalasya viśṛṅkhalasya
prāgjātavistṛtanijādhamakarmavṛttēḥ ।
daivādavāptavibhavasya guṇadviṣō'sya
nīchasya gōcharagataiḥ sukhaṃ āpyatē ॥ 1.59 ॥

ārambhagurvī kṣayiṇī kramēṇa
laghvī purā vṛddhimatī cha paśchāt ।
dinasya pūrvārdhaparārdhabhinnā
Chāyēva maitrī khalasajjanānām ॥ 1.60 ॥

mṛgamīnasajjanānāṃ tṛṇajalasantōṣavihitavṛttīnām ।
lubdhakadhīvarapiśunā niṣkāraṇavairiṇō jagati ॥ 1.61 ॥

vāñChā sajjanasaṅgamē paraguṇē prītirgurau namratā
vidyāyāṃ vyasanaṃ svayōṣiti ratirlōkāpavādādbhayam ।
bhaktiḥ śūlini śaktirātmadamanē saṃsargamuktiḥ khalē
yēṣvētē nivasanti nirmalaguṇāstēbhyō narēbhyō namaḥ ॥ 1.62 ॥

vipadi dhairyaṃ athābhyudayē kṣamā
sadasi vākyapaṭutā yudhi vikramaḥ ।
yaśasi chābhiruchirvyasanaṃ śrutau
prakṛtisiddhaṃ idaṃ hi mahātmanām ॥ 1.63 ॥

pradānaṃ prachChannaṃ gṛhaṃ upagatē sambhramavidhiḥ
priyaṃ kṛtvā maunaṃ sadasi kathanaṃ chāpyupakṛtēḥ ।
anutsēkō lakṣmyāṃ anabhibhavagandhāḥ parakathāḥ
satāṃ kēnōddiṣṭaṃ viṣamaṃ asidhārāvrataṃ idam ॥ 1.64 ॥

karē ślāghyastyāgaḥ śirasi gurupādapraṇayitā
mukhē satyā vāṇī vijayi bhujayōrvīryaṃ atulam ।
hṛdi svachChā vṛttiḥ śrutiṃ adhigataṃ cha śravaṇayōr
vināpyaiśvaryēṇa prakṛtimahatāṃ maṇḍanaṃ idam ॥ 1.65 ॥

sampatsu mahatāṃ chittaṃ
bhavatyutpalakaumalam ।āpatsu cha mahāśailaśilā
saṅghātakarkaśam ॥ 1.66 ॥

santaptāyasi saṃsthitasya payasō nāmāpi na jñāyatē
muktākāratayā tadēva nalinīpatrasthitaṃ rājatē ।
svātyāṃ sāgaraśuktimadhyapatitaṃ tanmauktikaṃ jāyatē
prāyēṇādhamamadhyamōttamaguṇaḥ saṃsargatō jāyatē ॥ 1.67 ॥

prīṇāti yaḥ sucharitaiḥ pitaraṃ sa putrō
yadbharturēva hitaṃ ichChati tatkalatram ।
tanmitraṃ āpadi sukhē cha samakriyaṃ yad
ētattrayaṃ jagati puṇyakṛtō labhantē ॥ 1.68 ॥

ēkō dēvaḥ kēśavō vā śivō vā
hyēkaṃ mitraṃ bhūpatirvā yatirvā ।
ēkō vāsaḥ pattanē vā vanē vā
hyēkā bhāryā sundarī vā darī vā ॥ 1.69 ॥

namratvēnōnnamantaḥ paraguṇakathanaiḥ svānguṇānkhyāpayantaḥ
svārthānsampādayantō vitatapṛthutarārambhayatnāḥ parārthē ।
kṣāntyaivākṣēparukṣākṣaramukharamukhāndurjanāndūṣayantaḥ
santaḥ sāścharyacharyā jagati bahumatāḥ kasya nābhyarchanīyāḥ ॥ 1.70 ॥

bhavanti namrāstaravaḥ phalōdgamair
navāmbubhirdūrāvalambinō ghanāḥ ।
anuddhatāḥ satpuruṣāḥ samṛddhibhiḥ
svabhāva ēṣa parōpakāriṇām ॥ 1.71 ॥

śrōtraṃ śrutēnaiva na kuṇḍalēna
dānēna pāṇirna tu kaṅkaṇēna ।
vibhāti kāyaḥ karuṇaparāṇāṃ
parōpakārairna tu chandanēna ॥ 1.72 ॥

pāpānnivārayati yōjayatē hitāya
guhyaṃ nigūhati guṇānprakaṭīkarōti ।
āpadgataṃ cha na jahāti dadāti kālē
sanmitralakṣaṇaṃ idaṃ pravadanti santaḥ ॥ 1.73 ॥

padmākaraṃ dinakarō vikachīkarōti
chamdrpvōlāsayati kairavachakravālam ।
nābhyarthitō jaladharō'pi jalaṃ dadāti
santaḥ svayaṃ parahitē vihitābhiyōgāḥ ॥ 1.74 ॥

ēkē satpuruṣāḥ parārthaghaṭakāḥ svārthaṃ parityajanti yē
sāmānyāstu parārthaṃ udyamabhṛtaḥ svārthāvirōdhēna yē ।
tē'mī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti yē
yē tu ghnanti nirarthakaṃ parahitaṃ tē kē na jānīmahē ॥ 1.75 ॥

kṣīrēṇātmagatōdakāya hi guṇā dattā purā tē'khilā
kṣīrōttāpaṃ avēkṣya tēna payasā svātmā kṛśānau hutaḥ ।
gantuṃ pāvakaṃ unmanastadabhavaddṛṣṭvā tu mitrāpadaṃ
yuktaṃ tēna jalēna śāmyati satāṃ maitrī punastvīdṛśī ॥ 1.76 ॥

itaḥ svapiti kēśavaḥ kulaṃ itastadīyadviṣām
itaścha śaraṇārthināṃ śikhariṇāṃ gaṇāḥ śēratē ।
itō'pi baḍavānalaḥ saha samastasaṃvartakaiṛ
ahō vitataṃ ūrjitaṃ bharasahaṃ sindhōrvapuḥ ॥ 1.77 ॥

tṛṣṇāṃ Chindhi bhaja kṣamāṃ jahi madaṃ pāpē ratiṃ mā kṛthāḥ
satyaṃ brūhyanuyāhi sādhupadavīṃ sēvasva vidvajjanam ।
mānyānmānaya vidviṣō'pyanunaya prakhyāpaya praśrayaṃ
kīrtiṃ pālaya duḥkhitē kuru dayāṃ ētatsatāṃ chēṣṭitam ॥ 1.78 ॥

manasi vachasi kāyē puṇyapīyūṣapūrṇās
tribhuvanaṃ upakāraśrēṇibhiḥ prīṇayantaḥ ।
paraguṇaparamāṇūnparvatīkṛtya nityaṃ
nijahṛdi vikasantaḥ santa santaḥ kiyantaḥ ॥ 1.79 ॥

kiṃ tēna hēmagiriṇā rajatādriṇā vā
yatrāśritāścha taravastaravasta ēva ।
manyāmahē malayaṃ ēva yadāśrayēṇa
kaṅkōlanimbakaṭujā api chandanāḥ syuḥ ॥ 1.80 ॥

ratnairmahārhaistutuṣurna dēvā
na bhējirē bhīmaviṣēṇa bhītim ।
sudhāṃ vinā na parayurvirāmaṃ
na niśchitārthādviramanti dhīrāḥ ॥ 1.81 ॥

kvachitpṛthvīśayyaḥ kvachidapi cha paraṅkaśayanaḥ
kvachichChākāhāraḥ kvachidapi cha śālyōdanaruchiḥ ।
kvachitkanthādhārī kvachidapi cha divyāmbaradharō
manasvī kāryārthī na gaṇayati duḥkhaṃ na cha sukham ॥ 1.82 ॥

aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāksaṃyamō
jñānasyōpaśamaḥ śrutasya vinayō vittasya pātrē vyayaḥ ।
akrōdhastapasaḥ kṣamā prabhaviturdharmasya nirvājatā
sarvēṣāṃ api sarvakāraṇaṃ idaṃ śīlaṃ paraṃ bhūṣaṇam ॥ 1.83 ॥

nindantu nītinipuṇā yadi vā stuvantu
lakṣmīḥ samāviśatu gachChatu vā yathēṣṭham ।
adyaiva vā maraṇaṃ astu yugāntarē vā
nyāyyātpathaḥ pravichalanti padaṃ na dhīrāḥ ॥ 1.84 ॥

bhagnāśasya karaṇḍapiṇḍitatanōrmlānēndriyasya kṣudhā
kṛtvākhurvivaraṃ svayaṃ nipatitō naktaṃ mukhē bhōginaḥ ।
tṛptastatpiśitēna satvaraṃ asau tēnaiva yātaḥ yathā
lōkāḥ paśyata daivaṃ ēva hi nṛṇāṃ vṛddhau kṣayē kāraṇam ॥ 1.85 ॥

ālasyaṃ hi manuṣyāṇāṃ
śarīrasthō mahānripuḥ ।
nāstyudyamasamō bandhuḥ
kurvāṇō nāvasīdati ॥ 1.86 ॥

Chinnō'pi rōhati tarkṣīṇō'pyupachīyatē punaśchandraḥ ।
iti vimṛśantaḥ santaḥ santapyantē na duḥkhēṣu ॥ 1.87 ॥

nētā yasya bṛhaspatiḥ praharaṇaṃ vajraṃ surāḥ sainikāḥ
svargō durgaṃ anugrahaḥ kila harērairāvatō vāraṇaḥ ।
ityaiśvaryabalānvitō'pi balabhidbhagnaḥ paraiḥ saṅgarē
tadvyaktaṃ nanu daivaṃ ēva śaraṇaṃ dhigdhigvṛthā pauruṣam ॥ 1.88 ॥

karmāyattaṃ phalaṃ puṃsāṃ
buddhiḥ karmānusāriṇī ।
tathāpi sudhiyā bhāvyaṃ
suvichāryaiva kurvatā ॥ 1.89 ॥

khalvātō divasēśvarasya kiraṇaiḥ santāḍitō mastakē
vāñChandēśaṃ anātapaṃ vidhivaśāttālasya mūlaṃ gataḥ ।
tatrāpyasya mahāphalēna patatā bhagnaṃ saśabdaṃ śiraḥ
prāyō gachChati yatra bhāgyarahitastatraiva yāntyāpadaḥ ॥ 1.90 ॥

raviniśākarayōrgrahapīḍanaṃ
gajabhujaṅgamayōrapi bandhanam ।
matimatāṃ cha vilōkya daridratāṃ
vidhirahō balavāniti mē matiḥ ॥ 1.91 ॥

sṛjati tāvadaśēṣaguṇakaraṃ
puruṣaratnaṃ alaṅkaraṇaṃ bhuvaḥ ।
tadapi tatkṣaṇabhaṅgi karōti
chēdahaha kaṣṭaṃ apaṇḍitatā vidhēḥ ॥ 1.92 ॥

patraṃ naiva yadā karīraviṭapē dōṣō vasantasya kim
nōlūkō'pyavaōkatē yadi divā sūryasya kiṃ dūṣaṇam ।
dhārā naiva patanti chātakamukhē mēghasya kiṃ dūṣaṇam
yatpūrvaṃ vidhinā lalāṭalikhitaṃ tanmārjituṃ kaḥ kṣamaḥ ॥ 1.93 ॥

namasyāmō dēvānnanu hatavidhēstē'pi vaśagā
vidhirvandyaḥ sō'pi pratiniyatakarmaikaphaladaḥ ।
phalaṃ karmāyattaṃ yadi kiṃ amaraiḥ kiṃ cha vidhinā
namastatkarmabhyō vidhirapi na yēbhyaḥ prabhavati ॥ 1.94 ॥

brahmā yēna kulālavanniyamitō brahmāḍabhāṇḍōdarē
viṣṇuryēna daśāvatāragahanē kṣiptō mahāsaṅkaṭē ।
rudrō yēna kapālapāṇipuṭakē bhikṣāṭanaṃ kāritaḥ
sūryō bhrāmyati nityaṃ ēva gaganē tasmai namaḥ karmaṇē ॥ 1.95 ॥

naivākṛtiḥ phalati naivā kulaṃ na śīlaṃ
vidyāpi naiva na cha yatnakṛtāpi sēvā ।
bhāgyāni pūrvatapasā khalu sañchitāni
kālē phalanti puruṣasya yathaiva vṛkṣāḥ ॥ 1.96 ॥

vanē raṇē śatrujalāgnimadhyē
mahārṇavē parvatamastakē vā ।
suptaṃ pramattaṃ viṣamasthitaṃ vā
rakṣanti puṇyāni purākṛtāni ॥ 1.97 ॥

yā sādhūṃścha khalānkarōti viduṣō mūrkhānhitāndvēṣiṇaḥ
pratyakṣaṃ kurutē parīkṣaṃ amṛtaṃ hālāhalaṃ tatkṣaṇāt ।
tāṃ ārādhaya satkriyāṃ bhagavatīṃ bhōktuṃ phalaṃ vāñChitaṃ
hē sādhō vyasanairguṇēṣu vipulēṣvāsthāṃ vṛthā mā kṛthāḥ ॥ 1.98 ॥

guṇavadaguṇavadvā kurvatā kāryajātaṃ
pariṇatiravadhāryā yatnataḥ paṇḍitēna ।
atirabhasakṛtānāṃ karmaṇāṃ āvipattēr
bhavati hṛdayadāhī śalyatulyō vipākaḥ ॥ 1.99 ॥

sthālyāṃ vaidūryamayyāṃ pachati tilakaṇāṃśchandanairindhanaughaiḥ
sauvarṇairlāṅgalāgrairvilikhati vasudhāṃ arkamūlasya hētōḥ ।
kṛtvā karpūrakhaṇḍānvṛttiṃ iha kurutē kōdravāṇāṃ samantāt
prāpyēmāṃ karmbhūmiṃ na charati manujō yastōpa mandabhāgyaḥ ॥ 1.100 ॥

majjatvambhasi yātu mēruśikharaṃ śatruṃ jayatvāhavē
vāṇijyaṃ kṛṣisēvanē cha sakalā vidyāḥ kalāḥ śikṣatām ।
ākāśaṃ vipulaṃ prayātu khagavatkṛtvā prayatnaṃ paraṃ
nābhāvyaṃ bhavatīha karmavaśatō bhāvyasya nāśaḥ kutaḥ ॥ 1.101 ॥

bhīmaṃ vanaṃ bhavati tasya puraṃ pradhānaṃ
sarvō janaḥ svajanatāṃ upayāti tasya ।
kṛtsnā cha bhūrbhavati sannidhiratnapūrṇā
yasyāsti pūrvasukṛtaṃ vipulaṃ narasya ॥ 1.102 ॥

kō lābhō guṇisaṅgamaḥ kiṃ asukhaṃ prājñētaraiḥ saṅgatiḥ
kā hāniḥ samayachyutirnipuṇatā kā dharmatattvē ratiḥ ।
kaḥ śūrō vijitēndriyaḥ priyatamā kā'nuvratā kiṃ dhanaṃ
vidyā kiṃ sukhaṃ apravāsagamanaṃ rājyaṃ kiṃ ājñāphalam ॥ 1.103 ॥

apriyavachanadaridraiḥ priyavachanadhanāḍhyaiḥ svadāraparituṣṭaiḥ ।
paraparivādanivṛttaiḥ kvachitkvachinmaṇḍitā vasudhā ॥ 1.104 ॥

kadarthitasyāpi hi dhairyavṛttēr
na śakyatē dhairyaguṇaḥ pramārṣṭum ।
adhaumukhasyāpi kṛtasya vahnēr
nādhaḥ śikhā yāti kadāchidēva ॥ 1.105 ॥

kāntākaṭākṣaviśikhā na lunanti yasya
chittaṃ na nirdahati kipakṛśānutāpaḥ ।
karṣanti bhūriviṣayāścha na lōbhapāśair
lōkatrayaṃ jayati kṛtsnaṃ idaṃ sa dhīraḥ ॥ 1.106 ॥

ēkēnāpi hi śūrēṇa
pādākrāntaṃ mahītalam ।
kriyatē bhāskarēṇaiva
sphārasphuritatējasā ॥ 1.107 ॥

vahnistasya jalāyatē jalanidhiḥ kulyāyatē tatkṣaṇān
mēruḥ svalpaśilāyatē mṛgapatiḥ sadyaḥ kuraṅgāyatē ।
vyālō mālyaguṇāyatē viṣarasaḥ pīyūṣavarṣāyatē
yasyāṅgē'khilalōkavallabhatamaṃ śīlaṃ samunmīlati ॥ 1.108 ॥

lajjāguṇaughajananīṃ jananīṃ iva svām
atyantaśuddhahṛdayāṃ anuvartamānām ।
tējasvinaḥ sukhaṃ asūnapi santyajanati
satyavratavyasaninō na punaḥ pratijñām ॥ 1.109 ॥




Browse Related Categories: