View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Bhartruhari Sataka Trisati - Vairaagya Satakam

chūḍōttaṃsitachandrachārukalikāchañchachChikhābhāsvarō
līlādagdhavilōlakāmaśalabhaḥ śrēyōdaśāgrē sphuran ।
antaḥsphūrjad​​apāramōhatimiraprāgbhāraṃ uchchāṭayan
śvētaḥsadmani yōgināṃ vijayatē jñānapradīpō haraḥ ॥ 3.1 ॥

bhrāntaṃ dēśaṃ anēkadurgaviṣamaṃ prāptaṃ na kiñchitphalaṃ
tyaktvā jātikulābhimānaṃ uchitaṃ sēvā kṛtā niṣphalā ।
bhuktaṃ mānavivarjitaṃ paragṛhēṣvāśaṅkayā kākavat
tṛṣṇē jṛmbhasi pāpakarmapiśunē nādyāpi santuṣyasi ॥ 3.2 ॥

utkhātaṃ nidhiśaṅkayā kṣititalaṃ dhmātā girērdhātavō
nistīrṇaḥ saritāṃ patirnṛpatayō yatnēna santōṣitāḥ ।
mantrārādhanatatparēṇa manasā nītāḥ śmaśānē niśāḥ
prāptaḥ kāṇavarāṭakō'pi na mayā tṛṣṇē sakāmā bhava ॥ 3.3 ॥

khalālāpāḥ sauḍhāḥ kathaṃ api tad​​ārādhanaparairnigṛhyāntar
bāṣpaṃ hasitaṃ api śūnyēna manasā ।
kṛtō vittastambhapratihatadhiyāṃ añjalirapi
tvaṃ āśē mōghāśē kima aparaṃ atō nartayasi mām ॥ 3.4 ॥

amīṣāṃ prāṇānāṃ tulitavisinīpatrapayasāṃ
kṛtē kiṃ nāsmābhirvigalitavivēkairvyavasitam ।
yad​​āḍhyānāṃ agrē draviṇamadaniḥsañjñamanasāṃ
kṛtaṃ māvavrīḍairnijaguṇakathāpātakaṃ api ॥ 3.5 ॥

kṣāntaṃ na kṣamayā gṛhōchitasukhaṃ tyaktaṃ na santōṣataḥ
sōḍhō duḥsahaśītatāpapavanaklēśō na taptaṃ tapaḥ ।
dhyātaṃ vittaṃ aharniśaṃ nityamitaprāṇairna śambhōḥ padaṃ
tattatkarma kṛtaṃ yadēva munibhistaistaiḥ phalairvañchitāḥ ॥ 3.6 ॥

bhōgā na bhuktā vayaṃ ēva bhuktās
tapō na taptaṃ vayaṃ ēva taptāḥ ।
kālō na yātō vayaṃ ēva yātāstṛṣṇā
na jīrṇā vayaṃ ēva jīrṇāḥ ॥ 3.7 ॥

balibhirmukhaṃ ākrāntaṃ palitēnāṅkitaṃ śiraḥ ।
gātrāṇi śithilāyantē tṛṣṇaikā taruṇāyatē ॥ 3.8 ॥

vivēkavyākōśē vidadhati samē śāmyati tṛṣā
pariṣvaṅgē tuṅgē prasaratitarāṃ sā pariṇatā ।
jarājīrṇaiśvaryagrasanagahanākṣēpakṛpaṇastṛṣāpātraṃ
yasyāṃ bhavati marutāṃ apyadhipatiḥ ॥ 3.81 ॥

nivṛttā bhōgēchChā puruṣabahumānō'pi galitaḥ
samānāḥ svaryātāḥ sapadi suhṛdō jīvitasamāḥ ।
śanairyaṣṭyutthānaṃ ghanatimiraruddhē cha nayanē
ahō mūḍhaḥ kāyastadapi maraṇāpāyachakitaḥ ॥ 3.9 ॥

āśā nāma nadī manōrathajalā tṛṣṇātaraṅgākulā
rāgagrāhavatī vitarkavihagā dhairyadrumadhvaṃsinī ।
mōhāvartasudustarātigahanā prōttuṅgachintātaṭī
tasyāḥ paragatā viśuddhaṃ alasō nandanti yōgīśvarāḥ ॥ 3.10 ॥

na saṃsārōtpannaṃ charitaṃ anupaśyāmi kuśalaṃ
vipākaḥ puṇyānāṃ janayati bhayaṃ mē vimṛśataḥ ।
mahadbhiḥ puṇyaughaiśchiraparigṛhītāścha viṣayā
mahāntō jāyantē vyasanaṃ iva dātuṃ viṣayiṇām ॥ 3.11 ॥

avaśyaṃ yātāraśchirataraṃ uṣitvāpi viṣayā
viyōgē kō bhēdastyajati na janō yatsvayaṃ amūn ।
vrajantaḥ svātantryādatulaparitāpāya manasaḥ
svayaṃ tyaktā hyētē śamasukhaṃ anantaṃ vidadhati ॥ 3.12 ॥

brahmajñānavivēkanirmaladhiyaḥ kurvantyahō duṣkaraṃ
yanmuñchantyupabhōgabhāñjyapi dhanānyēkāntatō niḥspṛhāḥ ।
samprātānna purā na samprati na cha prāptau dṛḍhapratyayān
vāñChāmātraparigrahānapi paraṃ tyaktuṃ na śaktā vayam ॥ 3.13 ॥

dhanyānāṃ girikandarēṣu vasatāṃ jyōtiḥ paraṃ dhyāyatāmānandāśru
jalaṃ pibanti śakunā niḥśaṅkaṃ aṅkēśayāḥ ।
asmākaṃ tu manōrathōparachitaprāsādavāpītaṭakrīḍā
kānanakēlikautukajuṣāṃ āyuḥ paraṃ kṣīyatē ॥ 3.14 ॥

bhikṣāśataṃ tadapi nīrasaṃ ēkabāraṃ
śayyā cha bhūḥ parijanō nijadēhamātram ।
vastraṃ viśīrṇaśatakhaṇḍamayī cha kanthā
hā hā tathāpi viṣayā na parityajanti ॥ 3.15 ॥

stanau māṃsagranthī kanakakalaśāvityupamitī
mukhaṃ ślēṣmāgāraṃ tadapi cha śaśāṅkēna tulitam ।
sravanmūtraklinnaṃ karivaraśiraspardhi jaghanaṃ
muhurnindyaṃ rūpaṃ kavijanaviśēṣairgurukṛtam ॥ 3.16 ॥

ēkō rāgiṣu rājatē priyatamādēhārdhahārī harō
nīrāgēṣu janō vimuktalalanāsaṅgō na yasmātparaḥ ।
durvārasmarabāṇapannagaviṣavyābiddhamugdhō janaḥ
śēṣaḥ kāmaviḍambitānna viṣayānbhōktuṃ na mōktuṃ kṣamaḥ ॥ 3.17 ॥

ajānandāhātmyaṃ patatu śalabhastīvradahanē
sa mīnō'pyajñānādbaḍiśayutaṃ aśnātu piśitam ।
vijānantō'pyētē vayaṃ iha viyajjālajaṭilān
na muñchāmaḥ kānāṃ ahaha gahanō mōhamahimā ॥ 3.18 ॥

tṛṣā śuṣyatyāsyē pibati salilaṃ śītamadhuraṃ
kṣudhārtaḥ śālyannaṃ kavalayati māṃsādikalitam ।
pradīptē kāmāgnau sudṛḍhataraṃ āliṅgati vadhūṃ
pratīkāraṃ vyādhaḥ sukhaṃ iti viparyasyati janaḥ ॥ 3.19 ॥

tuṅgaṃ vēśma sutāḥ satāṃ abhimatāḥ saṅkhyātigāḥ sampadaḥ
kalyāṇī dayitā vayaścha navaṃ ityajñānamūḍhō janaḥ ।
matvā viśvaṃ anaśvaraṃ niviśatē saṃsārakārāgṛhē
sandṛśya kṣaṇabhaṅguraṃ tadakhilaṃ dhanyastu sannyasyati ॥ 3.20 ॥

dīnā dīnamukhaiḥ sadaiva śiśukairākṛṣṭajīrṇāmbarā
krōśadbhiḥ kṣudhitairnirannavidhurā dṛśyā na chēdgēhinī ।
yāchñābhaṅgabhayēna gadgadagalatruṭyadvilīnākṣaraṃ
kō dēhīti vadētsvadagdhajaṭharasyārthē manasvī pumān ॥ 3.21 ॥

abhimatamahāmānagranthiprabhēdapaṭīyasī
gurutaraguṇagrāmābhōjasphuṭōjjvalachandrikā ।
vipulavilallajjāvallīvitānakuṭhārikā
jaṭharapiṭharī duspurēyaṃ karōti viḍambanam ॥ 3.22 ॥

puṇyē grāmē vanē vā mahati sitapaṭachChannapālī kapāliṃ
hyādāya nyāyagarbhadvijahutahutabhugdhūmadhūmrōpakaṇṭhē ।
dvāraṃ dvāraṃ praviṣṭō varaṃ udaradarīpūraṇāya kṣudhārtō
mānī prāṇaiḥ sanāthō na punaranudinaṃ tulyakulyēsu dīnaḥ ॥ 3.23 ॥

gaṅgātaraṅgakaṇaśīkaraśītalāni
vidyādharādhyuṣitachāruśilātalāni ।
sthānāni kiṃ himavataḥ pralayaṃ gatāni
yatsāvamānaparapiṇḍaratā manuṣyāḥ ॥ 3.24 ॥

kiṃ kandāḥ kandarēbhyaḥ pralayaṃ upagatā nirjharā vā giribhyaḥ
pradhvastā vā tarubhyaḥ sarasagalabhṛtō valkalinyaścha śākhāḥ ।
vīkṣyantē yanmukhāni prasabhaṃ apagatapraśrayāṇāṃ khalānāṃ
duḥkhāptasvalpavittasmayapavanavaśānartitabhrūlatāni ॥ 3.25 ॥

puṇyairmūlaphalaistathā praṇayinīṃ vṛttiṃ kuruṣvādhunā
bhūśayyāṃ navapallavairakṛpaṇairuttiṣṭha yāvō vanam ।
kṣudrāṇāṃ avivēkamūḍhamanasāṃ yatrēśvarāṇāṃ sadā
vittavyādhivikāravihvalagirāṃ nāmāpi na śrūyatē ॥ 3.26 ॥

phalaṃ svēchChālabhyaṃ prativanaṃ akhēdaṃ kṣitiruhāṃ
payaḥ sthānē sthānē śiśiramadhuraṃ puṇyasaritām ।
mṛdusparśā śayyā sulalitalatāpallavamayī
sahantē santāpaṃ tadapi dhanināṃ dvāri kṛpaṇāḥ ॥ 3.27 ॥

yē vartantē dhanapatipuraḥ prārthanāduḥkhabhājō
yē chālpatvaṃ dadhati viṣayākṣēpaparyāptabuddhēḥ ।
tēṣāṃ antaḥsphuritahasitaṃ vāsarāṇi smarēyaṃ
dhyānachChēdē śikharikuharagrāvaśayyāniṣaṇṇaḥ ॥ 3.28 ॥

yē santōṣanirantarapramuditastēṣāṃ na bhinnā mudō
yē tvanyē dhanalubdhasaṅkaladhiyastēsāṃ na tṛṣṇāhatā ।
itthaṃ kasya kṛtē kutaḥ sa vidhinā kīdṛkpadaṃ sampadāṃ
svātmanyēva samāptahēmamahimā mērurna mē rōchatē ॥ 3.29 ॥

bhikṣāhāraṃ adainyaṃ apratisukhaṃ bhītichChidaṃ sarvatō
durmātsaryamadābhimānamathanaṃ duḥkhaughavidhvaṃsanam ।
sarvatrānvahaṃ aprayatnasulabhaṃ sādhupriyaṃ pāvanaṃ
śambhōḥ satraṃ avāyaṃ akṣayanidhiṃ śaṃsanti yōgīśvarāḥ ॥ 3.30 ॥

bhōgē rōgabhayaṃ kulē chyutibhayaṃ vittē nṛpālādbhayaṃ
mānē dhainyabhayaṃ balē ripubhayaṃ rūpē jarāya bhayam ।
śāstrē vādibhayaṃ guṇē khalabhayaṃ kāyē kṛtāntādbhayaṃ
sarvaṃ vastu bhayānvitaṃ bhuvi nṛṇāṃ vairāgyamēvābhayam ॥ 3.31 ॥

ākrāntaṃ maraṇēna janma jarasā chātyujjvalaṃ yauvanaṃ
santōṣō dhanalipsayā śamamukhaṃ prauḍhāṅganāvibhramaiḥ ।
lōkairmatsaribhirguṇā vanabhuvō vyālairnṛpā durjanair
asthairyēṇa vibhūtayō'pyapahatā grastaṃ na kiṃ kēna vā ॥ 3.32 ॥

ādhivyādhiśatairjanasya vividhairārōgyaṃ unmūlyatē
lakṣmīryatra patanti tatra vivṛtadvārā iva vyāpadaḥ ।
jātaṃ jātaṃ avaśyaṃ āśu vivaśaṃ mṛtyuḥ karōtyātmasāt
tatkiṃ tēna niraṅkuśēna vidhinā yannirmitaṃ susthiram ॥ 3.33 ॥

bhōgāstuṅgataraṅgabhaṅgataralāḥ prāṇāḥ kṣaṇadhvaṃsinaḥ
stōkānyēva dināni yauvanasukhaṃ sphūrtiḥ priyāsu sthitā ।
tatsaṃsāraṃ asāraṃ ēva nikhilaṃ buddhvā budhā bōdhakā
lōkānugrahapēśalēna manasā yatnaḥ samādhīyatām ॥ 3.34 ॥

bhōgā mēghavitānamadhyavilasatsaudāminīchañchalā
āyurvāyuvighaṭṭitābjapaṭalīlīnāmbuvadbhaṅguram ।
līlā yauvanalālasāstanubhṛtāṃ ityākalayya drutaṃ
yōgē dhairyasamādhisiddhisulabhē buddhiṃ vidadhvaṃ budhāḥ ॥ 3.35 ॥

bhōgē rōgabhayaṃ kulē chyutibhayaṃ vittē nṛpālādbhayaṃ
mānē dainyabhayaṃ balē ripubhayaṃ rūpē jarāyā bhayam ।
śāstrē vādibhayaṃ guṇē khalabhayaṃ kāyē kṛtāntādbhayaṃ
sarvaṃ vastu bhayānvitaṃ bhuvi nṛṇāṃ vairāgyamēvābhayaṃ ॥ 3.36 ॥

kṛchChrēṇāmēdhyamadhyē niyamitatanubhiḥ sthīyatē garbhavāsē
kāntāviślēṣaduḥkhavyatikaraviṣamō yauvanē chōpabhōgaḥ ।
vāmākṣīṇāṃ avajñāvihasitavasatirvṛddhabhāvō'nyasādhuḥ
saṃsārē rē manuṣyā vadata yadi sukhaṃ svalpaṃ apyasti kiñchith ॥ 3.37 ॥

vyāghrīva tiṣṭhati jarā paritarjayantī
rōgāścha śatrava iva praharanti dēham ।
āyuḥ parisravanti bhinnaghaṭādivāmbhō
lōkastathāpyahitaṃ ācharatīti chitram ॥ 3.38 ॥

bhōgā bhaṅguravṛttayō bahuvidhāstairēva chāyaṃ bhavastat
kasyēha kṛtē paribhramata rē lōkāḥ kṛtaṃ chēṣṭataiḥ ।
āśāpāśaśatāpaśāntiviśadaṃ chētaḥsamādhīyatāṃ
kāmōtpattivaśātsvadhāmani yadi śraddēyaṃ asmadvachaḥ ॥ 3.39 ॥

sakhē dhanyāḥ kēchittruṭitabhavabandhavyatikarā
vanāntē chittāntarviṣaṃ aviṣayāśītviṣagatāḥ ।
śarachchandrajyōtsnādhavalagaganābhōgasubhagāṃ
nayantē yē rātriṃ sukṛtachayachintaikaśaraṇāḥ ॥ 3.391 ॥

brahmēndrādimarudgaṇāṃstṛṇakaṇānyatra sthitō manyatē
yatsvādādvirasā bhavanti vibhavāstrailōkyarājyādayaḥ ।
bhōgaḥ kō'pi sa ēva ēka paramō nityōditō jṛmbhatē
bhōḥ sādhō kṣaṇabhaṅgurē taditarē bhōgē ratiṃ mā kṛthāḥ ॥ 3.40 ॥

sā ramyā nagarī mahānsa nṛpatiḥ sāmantachakraṃ cha tat
pārśvē tasya cha sā vidagdhapariṣattāśchandrabimbānanāḥ ।
udvṛttaḥ sa rājaputranivahastē vandinastāḥ kathāḥ
sarvaṃ yasya vaśādagātsmṛtipathaṃ kālāya tasmai namaḥ ॥ 3.41 ॥

yatrānēkaḥ kvachidapi gṛhē tatra tiṣṭhatyathaikō
yatrāpyēkastadanu bahavastatra naikō'pi chāntē ।
itthaṃ nayau rajanidivasau lōlayandvāvivākṣau
kālaḥ kalyō bhuvanaphalakē kraḍati prāṇiśāraiḥ ॥ 3.42 ॥

ādityasya gatāgatairaharahaḥ saṅkṣīyatē jīvitaṃ
vyāpārairbahukāryabhāragurubhiḥ kālō'pi na jñāyatē ।
dṛṣṭvā janmajarāvipattimaraṇaṃ trāsaścha nōtpadyatē
pītvā mōhamayīṃ pramādamadirāṃ unmattabhūtaṃ jagath ॥ 3.43 ॥

rātriḥ saiva punaḥ sa ēva divasō matvā mudhā jantavō
dhāvantyudyaminastathaiva nibhṛtaprārabdhatattatkriyāḥ ।
vyāpāraiḥ punar​​uktabhūtaviṣayairitthaṃ vidhēnāmunā
saṃsārēṇa kadarthitā vayaṃ ahō mōhānna lajjāmahē ॥ 3.44 ॥

na dhyānaṃ padaṃ īśvarasya vidhivatsaṃsāravichChittayē
svargadvārakapāṭapāṭanapaṭurdharmō'pi nōpārjitaḥ ।
nārīpīnapayōdharōruyugalaṃ svapnē'pi nāliṅgitaṃ
mātuḥ kēvalaṃ ēva yauvanavanachChēdē kuṭhārā vayam ॥ 3.45 ॥

nābhyastā prativādivṛndadamanī vidyā vinītōchitā
khaḍgāgraiḥ karikumbhapīṭhadalanairnākaṃ na nītaṃ yaśaḥ ।
kāntākaum​​alapallavādhararasaḥ pītō na chandrōdayē
tāruṇyaṃ gataṃ ēva niṣphalaṃ ahō śūnyālayē dīpavath ॥ 3.46 ॥

vidyā nādhigatā kalaṅkarahitā vittaṃ cha nōpārjitaṃ
śuśrūṣāpi samāhitēna manasā pitrōrna sampāditā ।
ālōlāyatalōchanāḥ priyatamāḥ svapnē'pi nāliṅgitāḥ
kālō'yaṃ parapiṇḍalōlupatayā kākairiva prēryatē ॥ 3.47 ॥

vayaṃ yēbhyō jātāśchiraparigatā ēva khalu tē
samaṃ yaiḥ saṃvṛddhāḥ smṛtiviṣayatāṃ tē'pi gamitāḥ ।
idānīṃ ētē smaḥ pratidivasaṃ āsannapatanā
gatāstulyāvasthāṃ sikatilanadītīratarubhiḥ ॥ 3.48 ॥

āyurvarṣaśataṃ n\'e9ṇāṃ parimitaṃ rātrau tad​​ardhaṃ gataṃ
tasyārdhasya parasya chārdhaṃ aparaṃ bālatvavṛddhatvayōḥ ।
śēṣaṃ vyādhiviyōgaduḥkhasahitaṃ sēvādibhirnīyatē
jīvē vāritaraṅgachañchalatarē saukhyaṃ kutaḥ prāṇinām ॥ 3.49 ॥

kṣaṇaṃ bālō bhūtvā kṣaṇaṃ pai yuvā kāmarasikaḥ
kṣaṇaṃ vittairhīnaḥ kṣaṇaṃ api cha sampūrṇavibhavaḥ ।
jarājīrṇairaṅgairnaṭa iva balīmaṇḍitatanūr
naraḥ saṃsārāntē viśati yamadhānīyavanikām ॥ 3.50 ॥

tvaṃ rājā vayaṃ apyupāsitaguruprajñābhimānōnnatāḥ
khyātastvaṃ vibhavairyaśāṃsi kavayō dikṣu pratanvanti naḥ ।
itthaṃ mānadhanātidūraṃ ubhayōrapyāvayōrantaraṃ
yadyasmāsu parāṅmukhō'si vayaṃ apyēkāntatō niḥspṛhā ॥ 3.51 ॥

arthānāṃ īśiṣē tvaṃ vayaṃ api cha girāṃ īśmahē yāvadarthaṃ
śūrastvaṃ vādidarpavyupaśamanavidhāvakṣayaṃ pāṭavaṃ naḥ ।
sēvantē tvāṃ dhanāḍhyā matimalahatayēmāṃ api śrōtukāmāmayy
apyāsthā na tē chēttvayi mama nitarāṃ ēva rājannanāsthā ॥ 3.52 ॥

vayaṃ iha parituṣṭā valkalaistvaṃ dukūlaiḥ
sama iha paritōṣō nirviśēṣō viśēṣaḥ ।
sa tu bhavatu daridrō yasya tṛṣṇā viśālā
manasi cha parituṣṭē kō'rthavānkō daridraḥ ॥ 3.53 ॥

phalaṃ alaṃ aśanāya svādu pānāya tōyaṃ
kṣitirapi śayanārthaṃ vāsasē valkalaṃ cha ।
navaghanamadhupānabhrāntasarvēndriyāṇāmavinayam
anumantuṃ nōtsahē durjanānām ॥ 3.54 ॥

aśnīmahi vayaṃ bhikṣāṃ āśāvāsō vasīmahi ।
śayīmahi mahīpṛṣṭhē kurvīmahi kiṃ īśvaraiḥ ॥ 3.55 ॥

na naṭā nā viṭā na gāyakā na cha sabhyētaravādachuñchavaḥ ।
nṛpaṃ īkṣituṃ atra kē vayaṃ stanabhārānamitā na yōṣitaḥ ॥ 3.56 ॥

vipulahṛdayairīśairētajjagajjanitaṃ purā
vidhṛtaṃ aparairdattaṃ chānyairvijitya tṛṇaṃ yathā ।
iha hi bhuvanānyanyairdhīrāśchaturdaśa bhuñjatē
katipayapurasvāmyē puṃsāṃ ka ēṣa madajvaraḥ ॥ 3.57 ॥

abhuktāyāṃ yasyāṃ kṣaṇaṃ api na yātaṃ nṛpaśatair
dhuvastasyā lābhē ka iva bahumānaḥ kṣitibhṛtām ।
tad​​aṃśasyāpyaṃśē tad​​avayalēśē'pi patayō
viṣādē kartavyē vidadhati jaḍāḥ pratyuta mudam ॥ 3.58 ॥

mṛtpiṇḍō jalarēkhayā balayatiḥ sarvō'pyayaṃ nanvaṇuḥ
svāṃśīkṛtya sa ēva saṅgaraśatai rājñāṃ gaṇā bhuñjatē ।
yē dadyurdadatō'thavā kiṃ aparaṃ kṣudrā daridraṃ bhṛśaṃ
dhigdhiktānpuruṣādhamāndhanakaṇānvāñChanti tēbhyō'pi yē ॥ 3.59 ॥

sa jātaḥ kō'pyāsīnmadanaripuṇā mūrdhni dhavalaṃ
kapālaṃ yasyōchchairvinihitaṃ alaṅkāravidhayē ।
nṛbhiḥ prāṇatrāṇapravaṇamatibhiḥ kaiśchidadhunā
namadbhiḥ kaḥ puṃsāṃ ayaṃ atuladarpajvarabharaḥ ॥ 3.60 ॥

parēṣāṃ chētāṃsi pratidivasaṃ ārādhya bahudhā
prasādaṃ kiṃ nētuṃ viśasi hṛdaya klēśakalitam ।
prasannē tvayyantaḥsavayamuditachintāmaṇigaṇō
viviktaḥ saṅkalpaḥ kiṃ abhilaṣitaṃ puṣyati na tē ॥ 3.61 ॥

satyāṃ ēva trilōkīsariti haraśiraśchumbinīvachChaṭāyāṃ
sadvṛttiṃ kalpayantyāṃ baṭaviṭapabhavairvalkalaiḥ satphalaiścha ।
kō'yaṃ vidvānvipattijvarajanitarujātīvaduḥkhāsikānāṃ
vaktraṃ vīkṣēta duḥsthē yadi hi na vibhṛyātsvē kuṭumbē'nukampām ॥ 3.611 ॥

paribhramasi kiṃ mudhā kvachana chitta viśrāmyatāṃ
svayaṃ bhavati yadyathā bhavati tattathā nānyathā ।
atītaṃ ananusmarannapi cha bhāvyasaṅkalpayannatarkita
samāgamānubhavāmi bhōganāham ॥ 3.62 ॥

ētasmādviramēndriyārthagahanādāyāsakādāśrayaśrēyō
mārgaṃ aśēṣaduḥkhaśamanavyāpāradakṣaṃ kṣaṇāt ।
svātmībhāvaṃ upaihi santyaja nijāṃ kallōlalōlaṃ gatiṃ
mā bhūyō bhaja bhaṅgurāṃ bhavaratiṃ chētaḥ prasīdādhunā ॥ 3.63 ॥

mōhaṃ mārjaya tāṃ upārjaya ratiṃ chandrārdhachūḍāmaṇau
chētaḥ svargataraṅgiṇītaṭabhuvāṃ āsaṅgaṃ aṅgīkuru ।
kō vā vīchiṣu budbudēṣu cha taḍillēkhāsu cha śrīṣu cha
jvālāgrēṣu cha pannagēṣu saridvēgēṣu cha chapratyayaḥ ॥ 3.64 ॥

chētaśchintaya mā ramāṃ sakṛdimāṃ asthāyinīṃ āsthayā
bhūpālabhrukuṭīkuṭīviharaṇavyāpārapaṇyāṅganām ।
kanthākañchukinaḥ praviśya bhavanadvārāṇi vārāṇasīrathyā
paṅktiṣu pāṇipātrapatitāṃ bhikṣāṃ apēkṣāmahē ॥ 3.65 ॥

agrē gītaṃ sarasakavayaḥ pārśvayōrdākṣiṇātyāḥ
paśchāllīlāvalayaraṇitaṃ chāmaragrāhiṇīnām ।
yadyastyēvaṃ kuru bhavarasāsvādanē lampaṭatvaṃ
nō chēchchētaḥ praviśa sahasā nirvikalpē samādhau ॥ 3.66 ॥

prāptāḥ śriyaḥ sakalakāmadudhāstataḥ kiṃ
nyastaṃ padaṃ śirasi vidviṣatāṃ tataḥ kim ।
sampāditāḥ praṇayinō vibhavaistataḥ kiṃ
kalpaṃ sthitāstanubhṛtāṃ tanavastataḥ kim ॥ 3.67 ॥

bhaktirbhavē maraṇajanmabhayaṃ hṛdisthaṃ
snēhō na bandhuṣu na manmathajā vikārāḥ ।
saṃsarja dōṣarahitā vijayā vanāntā
vairāgyaṃ asti kiṃ itaḥ paramarthanīyam ॥ 3.68 ॥

tasmādanantaṃ ajaraṃ paramaṃ vikāsi
tadbrahma chintaya kiṃ ēbhirasadvikalpaiḥ ।
yasyānuṣaṅgiṇa imē bhuvanādhipatyabhōgādayaḥ
kṛpaṇalōkamatā bhavanti ॥ 3.69 ॥

pātālaṃ āviśasi yāsi nabhō vilaṅghya
diṅmaṇḍalaṃ bhramasi mānasa chāpalēna ।
bhrāntyāpi jātu vimalaṃ kathaṃ ātmanīnaṃ
na brahma saṃsarasi virvṛtimaṃ ēṣi yēna ॥ 3.70 ॥

kiṃ vēdaiḥ smṛtibhiḥ purāṇapaṭhanaiḥ śāstrairmahāvistaraiḥ
svargagrāmakuṭīnivāsaphaladaiḥ karmakriyāvibhramaiḥ ।
muktvaikaṃ bhavaduḥkhabhārarachanāvidhvaṃsakālānalaṃ
svātmānandapadapravēśakalanaṃ śēsairvāṇigvṛttibhiḥ ॥ 3.71 ॥

nāyaṃ tē samayō rahasyaṃ adhunā nidrāti nāthō yadi
sthitvā drakṣyati kupyati prabhuriti dvārēṣu yēṣāṃ vachaḥ ।
chētastānapahāya yāhi bhavanaṃ dēvasya viśvēśitur
nirdauvārikanirdayōkty​​aparuṣaṃ niḥsaum​​aśarmapradam ॥ 3.711 ॥

yatō mēruḥ śrīmānnipatati yugāntāgnivalitaḥ
samudrāḥ śuṣyanti prachuramakaragrāhanilayāḥ ।
dharā gachChatyantaṃ dharaṇidharapādairapi dhṛtā
śarīrē kā vārtā karikalabhakarṇāgrachapalē ॥ 3.72 ॥

gātraṃ saṅkuchitaṃ gatirvigalitā bhraṣṭā cha dantāvalir
dṛṣṭirnakṣyati vardhatē vadhiratā vaktraṃ cha lālāyatē ।
vākyaṃ nādriyatē cha bāndhavajanō bhāryā na śuśrūṣatē
hā kaṣṭaṃ puruṣasya jīrṇavayasaḥ putrō'pyamitrāyatē ॥ 3.73 ॥

varṇaṃ sitaṃ śirasi vīkṣya śirōruhāṇāṃ
sthānaṃ jarāparibhavasya tadā pumāṃsam ।
ārōpitāṃsthiśatakaṃ parihṛtya yānti
chaṇḍālakūpaṃ iva dūrataraṃ taruṇyaḥ ॥ 3.74 ॥

yāvatsvasthaṃ idaṃ śarīraṃ arujaṃ yāvachcha dūrē jarā
yāvachchēndriyaśaktirapratihatā yāvatkṣayō nāyuṣaḥ ।
ātmaśrēyasi tāvadēva viduṣā kāryaḥ prayatnō mahān
sandīptē bhavanē tu kūpakhananaṃ pratyudyamaḥ kīdṛśaḥ ॥ 3.75 ॥

tapasyantaḥ santaḥ kiṃ adhinivasāmaḥ suranadīṃ
guṇōdārāndārānuta paricharāmaḥ savinayam ।
pibāmaḥ śāstraughānutavividhakāvyāmṛtarasān
na vidmaḥ kiṃ kurmaḥ katipayanimēṣāyuṣi janē ॥ 3.76 ॥

durārādhyāśchāmī turagachalachittāḥ kṣitibhujō
vayaṃ tu sthūlēchChāḥ sumahati phalē baddhamanasaḥ ।
jarā dēhaṃ mṛtyurharati dayitaṃ jīvitaṃ idaṃ
sakhē nānyachChrēyō jagati viduṣē'nyatra tapasaḥ ॥ 3.77 ॥

mānē mlāyini khaṇḍitē cha vasuni vyarthē prayātē'rthini
kṣīṇē bandhujanē gatē parijanē naṣṭē śanairyauvanē ।
yuktaṃ kēvalaṃ ētadēva sudhiyāṃ yajjahnukanyāpayaḥpūtāgrāva
girīndrakandarataṭīkuñjē nivāsaḥ kvachith ॥ 3.78 ॥

ramyāśchandramarīchayastṛṇavatī ramyā vanāntasthalī
ramyaṃ sādhusamāgamāgatasukhaṃ kāvyēṣu ramyāḥ kathāḥ ।
kōpōpāhitabāṣpabindutaralaṃ ramyaṃ priyāyā mukhaṃ
sarvaṃ ramyaṃ anityatāṃ upagatē chittē na kiñchitpunaḥ ॥ 3.79 ॥

ramyaṃ harmyatalaṃ na kiṃ vasatayē śravyaṃ na gēyādikaṃ
kiṃ vā prāṇasamāsamāgamasukhaṃ naivādhikaprītayē ।
kintu bhrāntapataṅgakṣapavanavyālōladīpāṅkurachChāyā
chañchalaṃ ākalayya sakalaṃ santō vanāntaṃ gatāḥ ॥ 3.80 ॥

ā saṃsārāttribhuvanaṃ idaṃ chinvatāṃ tāttādṛṅnaivāsmākaṃ
nayanapadavīṃ śrōtramārgaṃ gatō vā ।
yō'yaṃ dhattē viṣayakariṇō gāḍhagūḍhābhimānakṣīvasyāntaḥ
karaṇakariṇaḥ saṃyamālānalīlām ॥ 3.81 ॥

yadētatsvachChandaṃ viharaṇaṃ akārpaṇyaṃ aśanaṃ
sahāryaiḥ saṃvāsaḥ śrutaṃ upaśamaikavrataphalam ।
manō mandaspandaṃ bahirapi chirasyāpi vimṛśanna
jānē kasyaiṣā pariṇatirudārasya tapasaḥ ॥ 3.82 ॥

jīrṇā ēva manōrathāścha hṛdayē yātaṃ cha tadyauvanaṃ
hantāṅgēṣu guṇāśbandhyaphalatāṃ yātā guṇajñairvinā ।
kiṃ yuktaṃ sahasābhyupaiti balavānkālaḥ kṛtāntō'kṣamī
hā jñātaṃ madanāntakāṅghriyugalaṃ muktvāsti nānyō gatiḥ ॥ 3.83 ॥

mahēśvarē vā jagatāṃ adhīśvarē
janārdanē vā jagad​​antarātmani ।
na vastubhēdapratipattirasti mē
tathāpi bhaktistaruṇēnduśēkharē ॥ 3.84 ॥

sphuratsphārajyōtsnādhavalitatalē kvāpi pulinē
sukhāsīnāḥ śāntadhvantisu rajanīṣu dyusaritaḥ ।
bhavābhōgōdvignāḥ śiva śiva śivētyuchchavachasaḥ
kadā yāsyāmō'targatabahulabāṣpākuladaśām ॥ 3.85 ॥

mahādēvō dēvaḥ saridapi cha saiṣā surasaridguhā
ēvāgāraṃ vasanaṃ api tā ēva haritaḥ ।
suhṛdā kālō'yaṃ vrataṃ idaṃ adainyavrataṃ idaṃ
kiyadvā vakṣyāmō vaṭaviṭapa ēvāstu dayitā ॥ 3. ॥

vitīrṇē sarvasvē taruṇakaruṇāpūrṇahṛdayāḥ
smarantaḥ saṃsārē viguṇapariṇāmāṃ vidhigatim ।
vayaṃ puṇyāraṇyē pariṇataśarachchandrakiraṇās
triyāmā nēsyāmō haracharaṇachintaikaśaraṇāḥ ॥ 3.86 ॥

kadā vārāṇasyāṃ amarataṭinīrōdhasi vasan
vasānaḥ kaupīnaṃ śirasi nidadhānō'ñjalipuṭam ।
ayē gaurīnātha tripurahara śambhō trinayana
prasīdētyākrōśannimiṣaṃ iva nēṣyāmi divasān ॥ 3.87 ॥

udyānēṣu vichitrabhōjanavidhistīvrātitīvraṃ tapaḥ
kaupīnāvaraṇaṃ suvastraṃ amitaṃ bhikṣāṭanaṃ maṇḍanam ।
āsannaṃ maraṇaṃ cha maṅgalasamaṃ yasyāṃ samutpadyatē
tāṃ kāśīṃ parihṛtya hanta vibudhairanyatra kiṃ sthīyatē ॥ 3. ॥

snātvā gāṅgaiḥ payōbhiḥ śuchikusumaphalairarchayitvā vibhō tvā
dhyēyē dhyānaṃ nivēśya kṣitidharakuharagrāvaparyaṅkamūlē ।
ātmārāmaḥ phalāśī guruvachanaratastvatprasādātsmarārē
duḥkhaṃ mōkṣyē kadāhaṃ samakaracharaṇē puṃsi sēvāsamuttham ॥ 3.88 ॥

ēkākī niḥspṛhaḥ śāntaḥ pāṇipātrō digambaraḥ ।
kadā śambhō bhaviṣyāmi karmanirmūlanakṣamaḥ ॥ 3.89 ॥

pāṇiṃ pātrayatāṃ nisargaśuchinā bhaikṣēṇa santuṣyatāṃ
yatra kvāpi niṣīdatāṃ bahutṛṇaṃ viśvaṃ muhuḥ paśyatām ।
atyāgē'pi tanōrakhaṇḍaparamānandāvabōdhaspṛśā
madhvā kō'pi śivaprasādasulabhaḥ sampatsyatē yōginām ॥ 3.90 ॥

kaupīnaṃ śatakhaṇḍajarjarataraṃ kanthā punastādṛśī
naiśchintyaṃ nirapēkṣabhaikṣyaṃ aśanaṃ nidrā śmaśānē vanē ।
svātantryēṇa niraṅkuśaṃ viharaṇaṃ svāntaṃ praśāntaṃ sadā
sthairyaṃ yōgamahōtsavē'pi cha yadi trailōkyarājyēna kim ॥ 3.91 ॥

brahmāṇḍaṃ maṇḍalīmātraṃ kiṃ lōbhāya manasvinaḥ ।
śapharīsphurtēnābdhiḥ kṣubdhō na khalu jāyatē ॥ 3.92 ॥

mātarlakṣmi bhajasva kañchidaparaṃ matkāṅkṣiṇī mā sma bhūr
bhōgēṣu spṛhayālavastava vaśē kā niḥspṛhāṇāṃ asi ।
sadyaḥ syūtapalāśapatrapuṭikāpātraiḥ pavitrīkṛtair
bhikṣāvastubhirēva samprati vayaṃ vṛttiṃ samīhāmahē ॥ 3.93 ॥

mahāśayyā pṛthvī vipulaṃ upadhānaṃ bhujalatāṃ
vitānaṃ chākāśaṃ vyajanaṃ anukūlō'yaṃ anilaḥ ।
śarachchandrō dīpō virativanitāsaṅgamuditaḥ
sukhī śāntaḥ śētē muniratanubhūtirnṛpa iva ॥ 3.94 ॥

bhikṣāsī janamadhyasaṅgarahitaḥ svāyattachēṣṭaḥ sadā
hānādānaviraktamārganirataḥ kaśchittapasvī sthitaḥ ।
rathyākīrṇaviśīrṇajīrṇavasanaḥ samprāptakanthāsanō
nirmānō nirahaṅkṛtiḥ śamasukhābhōgaikabaddhaspṛhaḥ ॥ 3.95 ॥

chaṇḍālaḥ kiṃ ayaṃ dvijātirathavā śūdrō'tha kiṃ tāpasaḥ
kiṃ vā tattvavivēkapēśalamatiryōgīśvaraḥ kō'pi kim ।
ityutpannavikalpajalpamukharairābhāṣyamāṇā janair
na kruddhāḥ pathi naiva tuṣṭamanasō yānti svayaṃ yōginaḥ ॥ 3.96 ॥

hiṃsāśūnyaṃ ayatnalabhyaṃ aśanaṃ dhātrā marutkalpitaṃ
vyālānaṃ paśavastṛṇāṅkurabhujastuṣṭāḥ sthalīśāyinaḥ ।
saṃsārārṇavalaṅghanakṣamadhiyāṃ vṛttiḥ kṛtā sā nṛṇāṃ
tāṃ anvēṣayatāṃ prayānti satataṃ sarvaṃ samāptiṃ guṇāḥ ॥ 3.97 ॥

gaṅgātīrē himagiriśilābaddhapadmāsanasya
brahmadhyānābhyasanavidhinā yōganidrāṃ gatasya ।
kiṃ tairbhāvyaṃ mama sudivasairyatra tē nirviśaṅkāḥ
kaṇḍūyantē jaraṭhahariṇāḥ svāṅgaṃ aṅgē madīyē ॥ 3.98 ॥

jīrṇāḥ kanthā tataḥ kiṃ sitaṃ amalapaṭaṃ paṭṭasūtraṃ tataḥ kiṃ
ēkā bhāryā tataḥ kiṃ hayakarisugaṇairāvṛtō vā tataḥ kim ।
bhaktaṃ bhuktaṃ tataḥ kiṃ kadaśanaṃ athavā vāsarāntē tataḥ kiṃ
vyaktajyōtirna vāntarmathitabhavabhayaṃ vaibhavaṃ vā tataḥ kim ॥ 3. ॥

pāṇiḥ pātraṃ pavitraṃ bhramaṇaparigataṃ bhaikṣyaṃ akṣayyaṃ annaṃ
vistīrṇaṃ vastraṃ āśādaśakaṃ achapalaṃ talpaṃ asvalpaṃ urvīm ।
yēṣāṃ niḥsaṅgatāṅgīkaraṇapariṇatasvāntasantōṣiṇastē
dhanyāḥ sannyastadainyavyatikaranikarāḥ karma nirmūlayanti ॥ 3.99 ॥

trailōkyādhipatitvaṃ ēva virasaṃ yasminmahāśāsanē
tallabdhvāsanavastramānaghaṭanē bhōgē ratiṃ mā kṛthāḥ ।
bhōgaḥ kō'pi sa ēka ēva paramō nityōditā jṛmbhanē
yatsvādādvirasā bhavanti visayāstrailōkyarājyādayaḥ ॥ 3.991 ॥

mātarmēdini tāta māruti sakhē tējaḥ subandhō jala
bhrātarvyaum​​a nibaddha ēṣa bhavatāṃ antyaḥ praṇāmāñjaliḥ ।
yuṣmatsaṅgavaśōpajātasukṛtasphārasphurannirmalajñānāpāsta
samastamōhamahimā līnē parabrahmaṇi ॥ 3.100 ॥

śayyā śailaśilāgṛhaṃ giriguhā vastraṃ taruṇāṃ tvachaḥ
sāraṅgāḥ suhṛdō nanu kṣitiruhāṃ vṛttiḥ phalaiḥ kaum​​alaiḥ ।
yēsāṃ nirjharaṃ ambupānaṃ uchitaṃ ratyai tu vidyāṅganā
manyē tē paramēśvarāḥ śirasi yari baddhō na sēvāñjaliḥ ॥ 3.1001 ॥

dhairyaṃ yasya pitā kṣamā cha jananī śāntiśchiraṃ gēhinī
satyaṃ mitraṃ idaṃ dayā cha bhaginī bhrātā manaḥsaṃyamaḥ ।
śayyā bhūmitalaṃ diśō'pi vasanaṃ jñānāmṛtaṃ bhōjanaṃ
hyētē yasya kuṭumbinō vada sakhē kasmādbhayaṃ yōginaḥ ॥ 3.1002 ॥

ahō vā hārē vā balavati ripau vā suhṛdi vā
maṇau vā lōṣṭhē vā kusumaśayanē vā dṛṣadi vā ।
tṛṇē vā straiṇē vā mama samadṛśō yānti divasāḥ
kvachitpuṇyāraṇyē śiva śiva śivēti pralapataḥ ॥ 3.1003 ॥




Browse Related Categories: