View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Patanjali Yoga Sutras - 1 (Samadhi Pada)

atha samādhipādaḥ ।

atha yōgānuśāsanam ॥ 1 ॥

yōgaśchittavṛtti nirōdhaḥ ॥ 2 ॥

tadā draṣṭuḥ svarūpē'vasthānam ॥ 3 ॥

vṛtti sārūpyamitaratra ॥ 4 ॥

vṛttayaḥ pañchatayyaḥ kliṣṭā'kliṣṭāḥ ॥ 5 ॥

pramāṇa viparyaya vikalpa nidrā smṛtayaḥ ॥ 6 ॥

pratyakṣānumānāgamāḥ pramāṇāni ॥ 7 ॥

viparyayō mithyājñānamatadrūpa pratiṣṭham ॥ 8 ॥

śabdajñānānupātī vastuśūnyō vikalpaḥ ॥ 9 ॥

abhāva pratyayālambanā vṛttirnidrā ॥ 10 ॥

anubhūta viṣayāsampramōṣaḥ smṛtiḥ ॥ 11 ॥

abhyāsa vairāgyābhyāṃ tannirōdhaḥ ॥ 12 ॥

tatra sthitau yatnō'bhyāsaḥ ॥ 13 ॥

sa tu dīrghakāla nairantarya satkārāsēvitō dṛḍhabhūmiḥ ॥ 14 ॥

dṛṣṭānuśravika viṣaya vitṛṣṇasya vaśīkārasañjñā vairāgyam ॥ 15 ॥

tatparaṃ puruṣakhyātē-rguṇavaitṛṣṇyam ॥ 16 ॥

vitarka vichārānandāsmitārūpānugamāt samprajñātaḥ ॥ 17 ॥

virāmapratyayābhyāsapūrvaḥ saṃskāraśēṣō'nyaḥ ॥ 18 ॥

bhavapratyayō vidēhaprakṛtilayānām ॥ 19 ॥

śraddhā vīrya smṛti samādhiprajñā pūrvaka itarēṣām ॥ 20 ॥

tīvrasaṃvēgānāmāsannaḥ ॥ 21 ॥

mṛdumadhyādhimātratvāttatō'pi viśēṣaḥ ॥ 22 ॥

īśvarapraṇidhānādvā ॥ 23 ॥

klēśa karma vipākāśayairaparāmṛṣṭaḥ puruṣaviśēṣa īśvaraḥ ॥ 24 ॥

tatra niratiśayaṃ sarvajñabījam ॥ 25 ॥

sa ēṣaḥ pūrvēṣāmapi guruḥ kālēnānavachChēdāt ॥ 26 ॥

tasya vāchakaḥ praṇavaḥ ॥ 27 ॥

tajjapastadarthabhāvanam ॥ 28 ॥

tataḥ pratyakchētanādhigamō'pyantarāyābhāvaścha ॥ 29 ॥

vyādhi styāna saṃśaya pramādālasyāvirati bhrānti
darśanālabdhabhūmikatvānavasthitatvāni chittavikṣēpāstēṃ'tarāyāḥ ॥ 30 ॥

duḥkha daurmanasyāṅgamējayatva śvāsapraśvāsā vikṣēpasahabhuvaḥ ॥ 31 ॥

tatpratiṣēdhārthamēkatattvābhyāsaḥ ॥ 32 ॥

maitrī karuṇā muditōpēkṣāṇāṃ sukha duḥkha puṇyāpuṇya viṣayāṇām-bhāvanātaśchittaprasādanam ॥ 33 ॥

prachChardana vidhāraṇābhyāṃ vā prāṇasya ॥ 34 ॥

viṣayavatī vā pravṛttirutpannā manasaḥ sthiti nibandhinī ॥ 35 ॥

viśōkā vā jyōtiṣmatī ॥ 36 ॥

vītarāga viṣayaṃ vā chittam ॥ 37 ॥

svapna nidrā jñānālambanaṃ vā ॥ 38 ॥

yathābhimatadhyānādvā ॥ 39 ॥

paramāṇu parama mahattvāntō'sya vaśīkāraḥ ॥ 40 ॥

kṣīṇavṛttērabhijātasyēva maṇērgrahītṛgrahaṇa grāhyēṣu tatstha tadañjanatā samāpattiḥ ॥ 41 ॥

tatra śabdārtha jñāna vikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ ॥ 42 ॥

smṛti pariśuddhau svarūpa śūnyēvārtha mātranirbhāsā nirvitarkā ॥ 43 ॥

ētayaiva savichārā nirvichārā cha sūkṣmaviṣayā vyākhyātā ॥ 44 ॥

sūkṣma viṣayatvaṃ chāliṅgaparyavasānam ॥ 45 ॥

tā ēva sabījaḥ samādhiḥ ॥ 46 ॥

nirvichāra vaiśārādyē'dhyātmaprasādaḥ ॥ 47 ॥

ṛtambharā tatra prajñā ॥ 48 ॥

śrutānumāna prajñābhyāmanyaviṣayā viśēṣārthatvāt ॥ 49 ॥

tajjaḥ saṃskārō'nyasaṃskāra pratibandhī ॥ 50 ॥

tasyāpi nirōdhē sarvanirōdhānnirbījassamādhiḥ ॥ 51 ॥

iti pātañjalayōgadarśanē samādhipādō nāma prathamaḥ pādaḥ ।




Browse Related Categories: