View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Patanjali Yoga Sutras - 3 (Vibhuti Pada)

śrīpātañjalayōgadarśanam ।

atha vibhūtipādaḥ ।

dēśabandhaśchittasya dhāraṇā ॥1॥

tatra pratyayaikatānatā dhyānam ॥2॥

tadēvārthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ ॥3॥

trayamēkatra saṃyamaḥ ॥4॥

tajjayāt prajñālōkaḥ ॥5॥

tasya bhūmiṣu viniyōgaḥ ॥6॥

trayamantaraṅgaṃ pūrvēbhyaḥ ॥7॥

tadapi bahiraṅgaṃ nirbījasya ॥8॥

vyutthānanirōdhasaṃskārayōrabhibhavaprādurbhāvau nirōdhakṣaṇachittānvayō nirōdhapariṇāmaḥ ॥9॥

tasya praśāntavāhitā saṃskārāt ॥10॥

sarvārthataikāgrātayōḥ kṣayōdayau chittasya samādhipariṇāmaḥ ॥11॥

tataḥ punaḥ śāntōditau tulyapratyayau chittasyaikāgratā pariṇāmaḥ ॥12॥

ētēna bhūtēndriyēṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ ॥13॥

śāntōditāvyapadēśyadharmānupātī dharmī ॥14॥

kramānyatvaṃ pariṇāmānyatvē hētuḥ ॥15॥

pariṇāmatrayasaṃyamādatītānāgatajñānam ॥16॥

śabdārthapratyayānāmitarētarādhyāsāt saṅkarastatpravibhāgasaṃyamāt sarvabhūtarutajñānam ॥17॥

saṃskārasākṣātkaraṇāt pūrvajātijñānam ॥18॥

pratyayasya parachittajñānam ॥19॥

na cha tat sālambanaṃ tasyāviṣayībhūtatvāt ॥20॥

kāyarūpasaṃyamāt tadgrāhyaśaktistambhē chakṣuḥ prakāśāsamprayōgē'ntardhānam ॥21॥

sōpakramaṃ nirupakramaṃ cha karma tatsaṃyamādaparāntajñānamariṣṭēbhyō vā ॥22॥

maitryādiṣu balāni ॥23॥

balēṣu hastibalādīnī ॥24॥

pravṛttyālōkanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam ॥25॥

bhuvanajñānaṃ sūryē saṃyamāt ॥26॥

chandrē tārāvyūhajñānam ॥27॥

dhruvē tadgatijñānam ॥28॥

nābhichakrē kāyavyūhajñānam ॥29॥

kaṇṭhakūpē kṣutpipāsānivṛttiḥ ॥30॥

kūrmanāḍyāṃ sthairyam ॥31॥

mūrdhajyōtiṣi siddhadarśanam ॥32॥

prātibhādvā sarvam ॥33॥

hṛdayē chittasaṃvit ॥34॥

sattvapuruṣayōratyantāsaṅkīrṇayōḥ pratyayāviśēṣō bhōgaḥ parārthatvāt svārthasaṃyamāt puruṣajñānam ॥35॥

tataḥ prātibhaśrāvaṇavēdanādarśāsvādavārtā jāyantē ॥36॥

tē samādhāvupasargāvyutthānē siddhayaḥ ॥37॥

bandhakāraṇaśaithilyāt prachārasaṃvēdanāchcha chittasya paraśarīrāvēśaḥ ॥38॥

udānajayājjalapaṅkakaṇṭakādiṣvasaṅga utkrāntiścha ॥39॥

samānajayājjvalanam ॥40॥

śrōtrākāśayōḥ sambandhasaṃyamāt divyaṃ śrōtram ॥41॥

kāyākāśayōḥ sambandhasaṃyamāt laghutūlasamāpattēścha ākāśagamanam ॥42॥

bahirakalpitā vṛttirmahāvidēhā tataḥ prakāśāvaraṇakṣayaḥ ॥43॥

sthūlasvarūpasūkṣmānvayārthavattvasaṃyamāt bhūtajayaḥ ॥44॥

tatō'ṇimādiprādurbhāvaḥ kāyasampat taddharmānabhighātaścha ॥45॥

rūpalāvaṇyabalavajrasaṃhananatvāni kāyasampat ॥46॥

grahaṇasvarūpāsmitānvayārthavattvasaṃyamādindriyajayaḥ ॥47॥

tatō manōjavitvaṃ vikaraṇabhāvaḥ pradhānajayaścha ॥48॥

sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvañcha ॥49॥

tadvairāgyādapi dōṣabījakṣayē kaivalyam ॥50॥

sthānyupanimantraṇē saṅgasmayākaraṇaṃ punaraniṣṭaprasaṅgāt ॥51॥

kṣaṇatatkramayōḥ saṃyamādvivēkajaṃ jñānam ॥52॥

jātilakṣaṇadēśairanyatānavachChēdāt tulyayōstataḥ pratipattiḥ ॥53॥

tārakaṃ sarvaviṣayaṃ sarvathāviṣayamakramaṃ chēti vivēkajaṃ jñānam ॥54॥

sattvapuruṣayōḥ śuddhisāmyē kaivalyam ॥55॥

iti śrīpātañjalayōgadarśanē vibhūtipādō nāma tṛtīyaḥ pādaḥ ।




Browse Related Categories: