śrīmadrāmapādāravindamadhupaḥ śrīmadhvavaṃśādhipaḥ
sachchiṣyōḍugaṇōḍupaḥ śritajagadgīrvāṇasatpādapaḥ ।
atyarthaṃ manasā kṛtāchyutajapaḥ pāpāndhakārātapaḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṃ maṅgaḻam ॥ 1 ॥
karmandīndrasudhīndrasadgurukarāmbhōjōdbhavaḥ santataṃ
prājyadhyānavaśīkṛtākhilajagadvāstavyalakṣmīdhavaḥ ।
sachChāstrādi vidūṣakākhilamṛṣāvādībhakaṇṭhīravaḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṃ maṅgaḻam ॥ 2 ॥
sālaṅkārakakāvyanāṭakakalākāṇādapātañjala-
trayyarthasmṛtijaiminīyakavitāsaṅkītapāraṅgataḥ ।
viprakṣatraviḍaṅghrijātamukharānēkaprajāsēvitaḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṃ maṅgaḻam ॥ 3 ॥
raṅgōttuṅgataraṅgamaṅgalakara śrītuṅgabhadrātaṭa-
pratyaksthadvijapuṅgavālaya lasanmantrālayākhyē purē ।
navyēndrōpalanīlabhavyakarasadvṛndāvanāntargataḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṃ maṅgaḻam ॥ 4 ॥
vidvadrājaśiraḥkirīṭakhachitānarghyōruratnaprabhā
rāgāghaughahapādukādvayacharaḥ padmākṣamālādharaḥ ।
bhāsvaddaṇṭakamaṇḍalūjjvalakarō raktāmbarāḍambaraḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṃ maṅgaḻam ॥ 5 ॥
yadvṛndāvanasatpradakṣiṇanamaskārābhiṣēkastuti-
dhyānārādhanamṛdvilēpanamukhānēkōpachārān sadā ।
kāraṃ kāramabhiprayānti chaturō lōkāḥ pumarthān sadā
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṃ maṅgaḻam ॥ 6 ॥
vēdavyāsamunīśamadhvayatirāṭ ṭīkāryavākyāmṛtaṃ
jñātvā'dvaitamataṃ halāhalasamaṃ tyaktvā samākhyāptayē ।
saṅkhyāvatsukhadāṃ daśōpaniṣadāṃ vyākhyāṃ samākhyanmudā
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṃ maṅgaḻam ॥ 7 ॥
śrīmadvaiṣṇavalōkajālakaguruḥ śrīmatparivrāḍguruḥ
śāstrē dēvaguruḥ śritāmarataruḥ pratyūhagōtrasvaruḥ ।
chētō'tītaśirustathā jitavarussatsaukhyasampatkaruḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṃ maṅgaḻam ॥ 8 ॥
yassandhyāsvaniśaṃ gurōryatipatēḥ sanmaṅgalasyāṣṭakaṃ
sadyaḥ pāpaharaṃ svasēvi viduṣāṃ bhaktyaitadābhāṣitam ।
bhaktyā vakti susampadaṃ śubhapadaṃ dīrghāyurārōgyakaṃ
kīrtiṃ putrakalatrabāndhavasuhṛnmūrtiḥ prayāti dhruvam ॥
iti śrīmadappaṇāchāryakṛtaṃ rāghavēndramaṅgaḻāṣṭakaṃ sampūrṇam ।
Browse Related Categories: