View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Raghavendra Mangalashtakam

śrīmadrāmapādāravindamadhupaḥ śrīmadhvavaṃśādhipaḥ
sachchiṣyōḍugaṇōḍupaḥ śritajagadgīrvāṇasatpādapaḥ ।
atyarthaṃ manasā kṛtāchyutajapaḥ pāpāndhakārātapaḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṃ maṅgaḻam ॥ 1 ॥

karmandīndrasudhīndrasadgurukarāmbhōjōdbhavaḥ santataṃ
prājyadhyānavaśīkṛtākhilajagadvāstavyalakṣmīdhavaḥ ।
sachChāstrādi vidūṣakākhilamṛṣāvādībhakaṇṭhīravaḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṃ maṅgaḻam ॥ 2 ॥

sālaṅkārakakāvyanāṭakakalākāṇādapātañjala-
trayyarthasmṛtijaiminīyakavitāsaṅkītapāraṅgataḥ ।
viprakṣatraviḍaṅghrijātamukharānēkaprajāsēvitaḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṃ maṅgaḻam ॥ 3 ॥

raṅgōttuṅgataraṅgamaṅgalakara śrītuṅgabhadrātaṭa-
pratyaksthadvijapuṅgavālaya lasanmantrālayākhyē purē ।
navyēndrōpalanīlabhavyakarasadvṛndāvanāntargataḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṃ maṅgaḻam ॥ 4 ॥

vidvadrājaśiraḥkirīṭakhachitānarghyōruratnaprabhā
rāgāghaughahapādukādvayacharaḥ padmākṣamālādharaḥ ।
bhāsvaddaṇṭakamaṇḍalūjjvalakarō raktāmbarāḍambaraḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṃ maṅgaḻam ॥ 5 ॥

yadvṛndāvanasatpradakṣiṇanamaskārābhiṣēkastuti-
dhyānārādhanamṛdvilēpanamukhānēkōpachārān sadā ।
kāraṃ kāramabhiprayānti chaturō lōkāḥ pumarthān sadā
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṃ maṅgaḻam ॥ 6 ॥

vēdavyāsamunīśamadhvayatirāṭ ṭīkāryavākyāmṛtaṃ
jñātvā'dvaitamataṃ halāhalasamaṃ tyaktvā samākhyāptayē ।
saṅkhyāvatsukhadāṃ daśōpaniṣadāṃ vyākhyāṃ samākhyanmudā
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṃ maṅgaḻam ॥ 7 ॥

śrīmadvaiṣṇavalōkajālakaguruḥ śrīmatparivrāḍguruḥ
śāstrē dēvaguruḥ śritāmarataruḥ pratyūhagōtrasvaruḥ ।
chētō'tītaśirustathā jitavarussatsaukhyasampatkaruḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṃ maṅgaḻam ॥ 8 ॥

yassandhyāsvaniśaṃ gurōryatipatēḥ sanmaṅgalasyāṣṭakaṃ
sadyaḥ pāpaharaṃ svasēvi viduṣāṃ bhaktyaitadābhāṣitam ।
bhaktyā vakti susampadaṃ śubhapadaṃ dīrghāyurārōgyakaṃ
kīrtiṃ putrakalatrabāndhavasuhṛnmūrtiḥ prayāti dhruvam ॥

iti śrīmadappaṇāchāryakṛtaṃ rāghavēndramaṅgaḻāṣṭakaṃ sampūrṇam ।




Browse Related Categories: