View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Raghavendra Ashtottara Sata Namavali

ōṃ svavāgdē va tāsari dba ktavimalī kartrē namaḥ
ōṃ rāghavēndrāya namaḥ
ōṃ sakala pradātrē namaḥ
ōṃ bha ktaugha sambhē dana druṣṭi vajrāya namaḥ
ōṃ kṣamā surendrāya namaḥ
ōṃ hari pādakañja niṣēva ṇālabdi samastē sampadē namaḥ
ōṃ dēva svabhāvāya namaḥ
ōṃ di vijadrumāya namaḥ
ōṃ iṣṭa pradātrē namaḥ
ōṃ bhavya svarūpāya namaḥ ॥ 10 ॥
ōṃ bha va duḥkhatūla saṅghāgnicharyāya namaḥ
ōṃ sukha dhairya śālinē namaḥ
ōṃ samasta duṣṭagra hanigra hēśāya namaḥ
ōṃ duratya yō papla sindhu sētavē namaḥ
ōṃ nirasta dōṣāya namaḥ
ōṃ nira vadhyadēhāya namaḥ
ōṃ pratyardha mūkatvavidhāna bhāṣāya namaḥ
ōṃ vidvatsari jñēya mahā viśēṣāya namaḥ
ōṃ vā gvaikharī nirjita bhavya śē ṣāya namaḥ
ōṃ santāna sampatsariśuddabhaktī vijñāna namaḥ ॥20 ॥
ōṃ vāgde hasupāṭavādi dhātrē namaḥ
ōṃ śarirōtdha samasta dōṣa hantre namaḥ
ōṃ śrī guru rāghavēndrāya namaḥ
ōṃ tiraskṛta sunnadī jalapādō daka mahimāvatē namaḥ
ōṃ dustā patraya nāśanāya namaḥ
ōṃ mahāvandyāsuputra dāyakāya namaḥ
ōṃ vyaṅgaya svaṅga samṛdda dāya namaḥ
ōṃ grahapāpā pahaye namaḥ
ōṃ duritakānadāva bhuta svabhakti darśa nāya namaḥ ॥ 30 ॥
ōṃ sarvatantra svatantraya namaḥ
ōṃ śrīmadhvamatavardanāya namaḥ
ōṃ vijayēndra karā bjōtda sudōndravara pūtrakāya namaḥ
ōṃ yatirājayē namaḥ
ōṃ guruvē namaḥ
ōṃ bhayā pahāya namaḥ
ōṃ jñāna bhaktī suputrāyuryaśaḥ
śrī puṇyavarda nāya namaḥ
ōṃ prativādi bhayasvanta bhēda chihnārdha rāya namaḥ
ōṃ sarva vidyāpravīṇāya namaḥ
ōṃ aparōkṣi kṛta śrīśāya namaḥ ॥ 40 ॥
ōṃ apēkṣita pradātrē namaḥ
ōṃ dāyādākṣiṇya vairāgya vākpāṭava mukhāṅki tāya namaḥ
ōṃ śāpānugra haśāktaya namaḥ
ōṃ ajñāna vismṛti brānti namaḥ
ōṃ saṃśayāpasmṛti kṣa yadōṣa nāśakāya namaḥ
ōṃ aṣṭākṣara japēsṭārda pradātrē namaḥ
ōṃ adhyātmaya samudbhavakāyaja dōṣa hantrē namaḥ
ōṃ sarva puṇyardha pradātrē namaḥ
ōṃ kālatra yaprārdha nākartyahikāmuṣmaka sarvasṭā pradātrē namaḥ
ōṃ agamya mahimnēnamaḥ ॥ 50 ॥
ōṃ mahayaśaśē namaḥ
ōṃ madvamata dugdābdi chandrāya namaḥ
ōṃ anaghāya namaḥ
ōṃ yadhāśakti pradakṣiṇa kṛta sarvayātra phaladātrē namaḥ
ōṃ śirōdhāraṇa sarvatīrdha snāna phatadātṛ samava bandāvana gata jālaya namaḥ
ōṃ namaḥ karaṇa sarvabhisṭā dhārtē namaḥ
ōṃ saṅkīrtana vēdādyarda jñāna dātrē namaḥ
ōṃ saṃsāra magnajanōddāra kartrē namaḥ
ōṃ kusṭadi rōga nivarta kāya namaḥ
ōṃ andha divya dṛṣṭi dhātrē namaḥ ॥ 60 ॥
ōṃ ēḍa mūkavāksatutva pradātrē namaḥ
ōṃ pūrṇā yu:pradātrē namaḥ
ōṃ pūrṇa sampa tsra dātrē namaḥ
ōṃ kukṣi gata sarvadōṣamnānamaḥ
ōṃ paṅgu khañja samīchānāva yava namaḥ
ōṃ bhuta prēta piśāchādi piḍāghnēnamaḥ
ōṃ dīpa saṃyōjanajñāna putrā dātrē namaḥ
ōṃ bhavya jñāna bhaktyadi vardanāya namaḥ
ōṃ sarvābhiṣṭa pradāya namaḥ
ōṃ rājachōra mahā vyā ghra sarpana krādi piḍanaghnēnamaḥ ॥ 70 ॥
ōṃ svastōtra paranēsṭārdha samṛddha daya namaḥ
ōṃ udya tprudyōna dharmakūrmāsana sdāya namaḥ
ōṃ khadya khadyō tana dyōta pratāpāya namaḥ
ōṃ śrīrāmamānasāya namaḥ
ōṃ dṛta kāṣāyava sanāya namaḥ
ōṃ tulasihāra vakṣa namaḥ
ōṃ dōrdaṇḍa vilasaddaṇḍa kamaṇḍalu virājitāya namaḥ
ōṃ abhaya jñāna samudrākṣa mālāśīlaka rāmbujāya namaḥ
ōṃ yōgēndra vandya pādābjāya namaḥ
ōṃ pāpādri pāṭana vajrāya namaḥ ॥ 80 ॥
ōṃ kṣamā sura gaṇādhī śāya namaḥ
ōṃ hari sēvalabdi sarva sampadē namaḥ
ōṃ tatva pradarśakāya namaḥ
ōṃ bhavyakṛtē namaḥ
ōṃ bahuvādi vijayinē namaḥ
ōṃ puṇyavardana pādābjābhi ṣēka jala sañchāyāya namaḥ
ōṃ dyunadī tulyasadguṇāya namaḥ
ōṃ bhaktāghavidvaṃsakara nijamūri pradarśakāya namaḥ ॥ 90 ॥
ōṃ jagadgura vē namaḥ kṛpānidha yē namaḥ
ōṃ sarvaśāstra viśāradāya namaḥ
ōṃ nikhilēndri yadōṣa ghnē namaḥ
ōṃ aṣṭākṣara manūdi tāya namaḥ
ōṃ sarvasaukhyakṛtē namaḥ
ōṃ mṛta pōta prāṇādātrē namaḥ
ōṃ vēdi sdhapuruṣōjjī vinē namaḥ
ōṃ vahnista mālikōdda rtrē namaḥ
ōṃ samagra ṭīka vyākhyātrē namaḥ
ōṃ bhāṭṭa saṅgra hakṛtē namaḥ ॥ 100 ॥
ōṃ sudhāpara miḻōdda rtrē namaḥ
ōṃ apasmārā paha rtrē namaḥ
ōṃ upaniṣa tkhaṇḍārdha kṛtē namaḥ
ōṃ ṛ gvyakhyāna kṛdāchāryāya namaḥ
ōṃ mantrālaya nivasinē namaḥ
ōṃ nyāya muktā valīka rtrē namaḥ
ōṃ chandri kāvyākhyāka rtrē namaḥ
ōṃ suntantra dīpikā rtrē namaḥ
ōṃ gītārda saṅgrahakṛtē namaḥ ॥ 108 ॥




Browse Related Categories: