यदि मन्यसे सुवेदेति दहरमेवापि
नूनं त्वं वेत्थ ब्रह्मणो रूपम् ।
यदस्य त्वं यदस्य देवेष्वथ नु
मीमाम्स्यमेव ते मन्ये विदितम् ॥ 1॥
Teacher: If you think, "I have known Brahman well enough", then you know little, for the form of Brahman you see as conditioned in living beings and deities is little. Therefore, you should enquire further about Brahman.
Disciple (after reflecting further and realizing Brahman): I think I have known Brahman.
नाहं मन्ये सुवेदेति नो न वेदेति वेद च ।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ 2॥
I do not think I know well. Yet I do not think I do not know. He who comprehends It both as Known and Unknown, knows It.
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ 3॥
Teacher: He who understands It does not conceive It. And he does not understand It, who conceives It. To the wise it is unknown and to the ignorant it is known.
प्रतिबोधविदितं मतममृतत्वं हि विंदते ।
आत्मना विंदते वीर्यं विद्यया विंदतेऽमृतम् ॥ 4॥
He who understands it by intuition, through every mental state, obtains strength from the Atman, and through knowledge, he attains immortality.
इह चेदवेदीदथ सत्यमस्ति
न चेदिहावेदीन्महती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः
प्रेत्यास्माल्लोकादमृता भवंति ॥ 5॥
He who has realized It here in this world, is liberated here itself . He who has not realized suffers a great loss. Seeing the Atman in every being, the wise one rises above a life bound by the senses and attains immortality.
॥ इति केनोपनिषदि द्वितीयः खंडः ॥
Thus ends the second part of केनोपनिषद्.
Browse Related Categories:
वेद मंत्राः (87)
- गणपति प्रार्थन घनपाठः
- गायत्री मंत्रं घनपाठः
- श्री रुद्रं लघुन्यासम्
- श्री रुद्रं नमकम्
- श्री रुद्रं - चमकप्रश्नः
- पुरुष सूक्तम्
- श्री सूक्तम्
- दुर्गा सूक्तम्
- नारायण सूक्तम्
- मंत्र पुष्पम्
- शांति मंत्रम् (दश शांतयः)
- नित्य संध्या वंदनम् (कृष्ण यजुर्वेदीय)
- श्री गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्)
- ईशावास्योपनिषद् (ईशोपनिषद्)
- नक्षत्र सूक्तम् (नक्षत्रेष्टि)
- मन्यु सूक्तम्
- मेधा सूक्तम्
- विष्णु सूक्तम्
- शिव पंचामृत स्नानाभिषेकम्
- यज्ञोपवीत धारण
- सर्व देवता गायत्री मंत्राः
- तैत्तिरीय उपनिषद् - शीक्षावल्ली
- तैत्तिरीय उपनिषद् - आनंदवल्ली
- तैत्तिरीय उपनिषद् - भृगुवल्ली
- भू सूक्तम्
- नवग्रह सूक्तम्
- महानारायण उपनिषद्
- अरुणप्रश्नः
- श्री महान्यासम्
- सरस्वती सूक्तम्
- भाग्य सूक्तम्
- पवमान सूक्तम्
- नासदीय सूक्तम्
- नवग्रह सूक्तम्
- पितृ सूक्तम्
- रात्रि सूक्तम्
- सर्प सूक्तम्
- हिरण्य गर्भ सूक्तम्
- सानुस्वार प्रश्न (सुन्नाल पन्नम्)
- गो सूक्तम्
- त्रिसुपर्णम्
- चित्ति पन्नम्
- अघमर्षण सूक्तम्
- केन उपनिषद् - प्रथमः खंडः
- केन उपनिषद् - द्वितीयः खंडः
- केन उपनिषद् - तृतीयः खंडः
- केन उपनिषद् - चतुर्थः खंडः
- मुंडक उपनिषद् - प्रथम मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - प्रथम मुंडक, द्वितीय कांडः
- मुंडक उपनिषद् - द्वितीय मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - द्वितीय मुंडक, द्वितीय कांडः
- मुंडक उपनिषद् - तृतीय मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - तृतीय मुंडक, द्वितीय कांडः
- नारायण उपनिषद्
- विश्वकर्म सूक्तम्
- श्री देव्यथर्वशीर्षम्
- दुर्वा सूक्तम् (महानारायण उपनिषद्)
- मृत्तिका सूक्तम् (महानारायण उपनिषद्)
- श्री दुर्गा अथर्वशीर्षम्
- अग्नि सूक्तम् (ऋग्वेद)
- क्रिमि संहारक सूक्तम् (यजुर्वेद)
- नीला सूक्तम्
- वेद आशीर्वचनम्
- वेद स्वस्ति वाचनम्
- ऐकमत्य सूक्तम् (ऋग्वेद)
- आयुष्य सूक्तम्
- श्रद्धा सूक्तम्
- श्री गणेश (गणपति) सूक्तम् (ऋग्वेद)
- शिवोपासन मंत्राः
- शांति पंचकम्
- शुक्ल यजुर्वेद संध्यावंदनम्
- मांडूक्य उपनिषद्
- ऋग्वेद संध्यावंदनम्
- एकात्मता स्तोत्रम्
- भावनोपनिषद्
- कठोपनिषद् - अध्याय 1, वल्ली 1
- कठोपनिषद् - अध्याय 1, वल्ली 2
- कठोपनिषद् - अध्याय 1, वल्ली 3
- कठोपनिषद् - अध्याय 2, वल्ली 1
- कठोपनिषद् - अध्याय 2, वल्ली 2
- कठोपनिषद् - अध्याय 2, वल्ली 3
- प्रश्नोपनिषद् - प्रथमः प्रश्नः
- प्रश्नोपनिषद् - द्वितीयः प्रश्नः
- प्रश्नोपनिषद् - त्रितीयः प्रश्नः
- प्रश्नोपनिषद् - चतुर्थः प्रश्नः
- प्रश्नोपनिषद् - पंच प्रश्नः
- प्रश्नोपनिषद् - षष्ठः प्रश्नः
उपनिषदः (34)
- ईशावास्योपनिषद् (ईशोपनिषद्)
- शिवसंकल्पोपनिषत् (शिव संकल्पमस्तु)
- तैत्तिरीय उपनिषद् - शीक्षावल्ली
- तैत्तिरीय उपनिषद् - आनंदवल्ली
- तैत्तिरीय उपनिषद् - भृगुवल्ली
- महानारायण उपनिषद्
- केन उपनिषद् - प्रथमः खंडः
- केन उपनिषद् - द्वितीयः खंडः
- केन उपनिषद् - तृतीयः खंडः
- केन उपनिषद् - चतुर्थः खंडः
- मुंडक उपनिषद् - प्रथम मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - प्रथम मुंडक, द्वितीय कांडः
- मुंडक उपनिषद् - द्वितीय मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - द्वितीय मुंडक, द्वितीय कांडः
- मुंडक उपनिषद् - तृतीय मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - तृतीय मुंडक, द्वितीय कांडः
- नारायण उपनिषद्
- चाक्षुषोपनिषद् (चक्षुष्मती विद्या)
- अपराध क्षमापण स्तोत्रम्
- श्री सूर्योपनिषद्
- मांडूक्य उपनिषद्
- भावनोपनिषद्
- कठोपनिषद् - अध्याय 1, वल्ली 1
- कठोपनिषद् - अध्याय 1, वल्ली 2
- कठोपनिषद् - अध्याय 1, वल्ली 3
- कठोपनिषद् - अध्याय 2, वल्ली 1
- कठोपनिषद् - अध्याय 2, वल्ली 2
- कठोपनिषद् - अध्याय 2, वल्ली 3
- प्रश्नोपनिषद् - प्रथमः प्रश्नः
- प्रश्नोपनिषद् - द्वितीयः प्रश्नः
- प्रश्नोपनिषद् - त्रितीयः प्रश्नः
- प्रश्नोपनिषद् - चतुर्थः प्रश्नः
- प्रश्नोपनिषद् - पंच प्रश्नः
- प्रश्नोपनिषद् - षष्ठः प्रश्नः
केन उपनिषद् (4)