॥ प्रथममुंडके द्वितीयः खंडः ॥
तदेतत् सत्यं मंत्रेषु कर्माणि कवयो
यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि ।
तान्याचरथ नियतं सत्यकामा एष वः
पंथाः सुकृतस्य लोके ॥ 1॥
यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने ।
तदाऽऽज्यभागावंतरेणाऽऽहुतीः प्रतिपादयेत् ॥ 2॥
यस्याग्निहोत्रमदर्शमपौर्णमास-
मचातुर्मास्यमनाग्रयणमतिथिवर्जितं च ।
अहुतमवैश्वदेवमविधिना हुत-
मासप्तमांस्तस्य लोकान् हिनस्ति ॥ 3॥
काली कराली च मनोजवा च
सुलोहिता या च सुधूम्रवर्णा ।
स्फुलिंगिनी विश्वरुची च देवी
लेलायमाना इति सप्त जिह्वाः ॥ 4॥
एतेषु यश्चरते भ्राजमानेषु यथाकालं
चाहुतयो ह्याददायन् ।
तं नयंत्येताः सूर्यस्य रश्मयो यत्र
देवानां पतिरेकोऽधिवासः ॥ 5॥
एह्येहीति तमाहुतयः सुवर्चसः
सूर्यस्य रश्मिभिर्यजमानं वहंति ।
प्रियां वाचमभिवदंत्योऽर्चयंत्य
एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ 6॥
प्लवा ह्येते अदृढा यज्ञरूपा
अष्टादशोक्तमवरं येषु कर्म ।
एतच्छ्रेयो येऽभिनंदंति मूढा
जरामृत्युं ते पुनरेवापि यंति ॥ 7॥
अविद्यायामंतरे वर्तमानाः
स्वयं धीराः पंडितं मन्यमानाः ।
जंघन्यमानाः परियंति मूढा
अंधेनैव नीयमाना यथांधाः ॥ 8॥
अविद्यायं बहुधा वर्तमाना वयं
कृतार्था इत्यभिमन्यंति बालाः ।
यत् कर्मिणो न प्रवेदयंति रागात्
तेनातुराः क्षीणलोकाश्च्यवंते ॥ 9॥
इष्टापूर्तं मन्यमाना वरिष्ठं
नान्यच्छ्रेयो वेदयंते प्रमूढाः ।
नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं
लोकं हीनतरं वा विशंति ॥ 10॥
तपःश्रद्धे ये ह्युपवसंत्यरण्ये
शांता विद्वांसो भैक्ष्यचर्यां चरंतः ।
सूर्यद्वारेण ते विरजाः प्रयांति
यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ 11॥
परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो
निर्वेदमायान्नास्त्यकृतः कृतेन ।
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्
समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ 12॥
तस्मै स विद्वानुपसन्नाय सम्यक्
प्रशांतचित्ताय शमान्विताय ।
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच
तां तत्त्वतो ब्रह्मविद्याम् ॥ 13॥
॥ इति मुंडकोपनिषदि प्रथममुंडके द्वितीयः खंडः ॥
Browse Related Categories:
वेद मंत्राः (87)
- गणपति प्रार्थन घनपाठः
- गायत्री मंत्रं घनपाठः
- श्री रुद्रं लघुन्यासम्
- श्री रुद्रं नमकम्
- श्री रुद्रं - चमकप्रश्नः
- पुरुष सूक्तम्
- श्री सूक्तम्
- दुर्गा सूक्तम्
- नारायण सूक्तम्
- मंत्र पुष्पम्
- शांति मंत्रम् (दश शांतयः)
- नित्य संध्या वंदनम् (कृष्ण यजुर्वेदीय)
- श्री गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्)
- ईशावास्योपनिषद् (ईशोपनिषद्)
- नक्षत्र सूक्तम् (नक्षत्रेष्टि)
- मन्यु सूक्तम्
- मेधा सूक्तम्
- विष्णु सूक्तम्
- शिव पंचामृत स्नानाभिषेकम्
- यज्ञोपवीत धारण
- सर्व देवता गायत्री मंत्राः
- तैत्तिरीय उपनिषद् - शीक्षावल्ली
- तैत्तिरीय उपनिषद् - आनंदवल्ली
- तैत्तिरीय उपनिषद् - भृगुवल्ली
- भू सूक्तम्
- नवग्रह सूक्तम्
- महानारायण उपनिषद्
- अरुणप्रश्नः
- श्री महान्यासम्
- सरस्वती सूक्तम्
- भाग्य सूक्तम्
- पवमान सूक्तम्
- नासदीय सूक्तम्
- नवग्रह सूक्तम्
- पितृ सूक्तम्
- रात्रि सूक्तम्
- सर्प सूक्तम्
- हिरण्य गर्भ सूक्तम्
- सानुस्वार प्रश्न (सुन्नाल पन्नम्)
- गो सूक्तम्
- त्रिसुपर्णम्
- चित्ति पन्नम्
- अघमर्षण सूक्तम्
- केन उपनिषद् - प्रथमः खंडः
- केन उपनिषद् - द्वितीयः खंडः
- केन उपनिषद् - तृतीयः खंडः
- केन उपनिषद् - चतुर्थः खंडः
- मुंडक उपनिषद् - प्रथम मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - प्रथम मुंडक, द्वितीय कांडः
- मुंडक उपनिषद् - द्वितीय मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - द्वितीय मुंडक, द्वितीय कांडः
- मुंडक उपनिषद् - तृतीय मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - तृतीय मुंडक, द्वितीय कांडः
- नारायण उपनिषद्
- विश्वकर्म सूक्तम्
- श्री देव्यथर्वशीर्षम्
- दुर्वा सूक्तम् (महानारायण उपनिषद्)
- मृत्तिका सूक्तम् (महानारायण उपनिषद्)
- श्री दुर्गा अथर्वशीर्षम्
- अग्नि सूक्तम् (ऋग्वेद)
- क्रिमि संहारक सूक्तम् (यजुर्वेद)
- नीला सूक्तम्
- वेद आशीर्वचनम्
- वेद स्वस्ति वाचनम्
- ऐकमत्य सूक्तम् (ऋग्वेद)
- आयुष्य सूक्तम्
- श्रद्धा सूक्तम्
- श्री गणेश (गणपति) सूक्तम् (ऋग्वेद)
- शिवोपासन मंत्राः
- शांति पंचकम्
- शुक्ल यजुर्वेद संध्यावंदनम्
- मांडूक्य उपनिषद्
- ऋग्वेद संध्यावंदनम्
- एकात्मता स्तोत्रम्
- भावनोपनिषद्
- कठोपनिषद् - अध्याय 1, वल्ली 1
- कठोपनिषद् - अध्याय 1, वल्ली 2
- कठोपनिषद् - अध्याय 1, वल्ली 3
- कठोपनिषद् - अध्याय 2, वल्ली 1
- कठोपनिषद् - अध्याय 2, वल्ली 2
- कठोपनिषद् - अध्याय 2, वल्ली 3
- प्रश्नोपनिषद् - प्रथमः प्रश्नः
- प्रश्नोपनिषद् - द्वितीयः प्रश्नः
- प्रश्नोपनिषद् - त्रितीयः प्रश्नः
- प्रश्नोपनिषद् - चतुर्थः प्रश्नः
- प्रश्नोपनिषद् - पंच प्रश्नः
- प्रश्नोपनिषद् - षष्ठः प्रश्नः
उपनिषदः (34)
- ईशावास्योपनिषद् (ईशोपनिषद्)
- शिवसंकल्पोपनिषत् (शिव संकल्पमस्तु)
- तैत्तिरीय उपनिषद् - शीक्षावल्ली
- तैत्तिरीय उपनिषद् - आनंदवल्ली
- तैत्तिरीय उपनिषद् - भृगुवल्ली
- महानारायण उपनिषद्
- केन उपनिषद् - प्रथमः खंडः
- केन उपनिषद् - द्वितीयः खंडः
- केन उपनिषद् - तृतीयः खंडः
- केन उपनिषद् - चतुर्थः खंडः
- मुंडक उपनिषद् - प्रथम मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - प्रथम मुंडक, द्वितीय कांडः
- मुंडक उपनिषद् - द्वितीय मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - द्वितीय मुंडक, द्वितीय कांडः
- मुंडक उपनिषद् - तृतीय मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - तृतीय मुंडक, द्वितीय कांडः
- नारायण उपनिषद्
- चाक्षुषोपनिषद् (चक्षुष्मती विद्या)
- अपराध क्षमापण स्तोत्रम्
- श्री सूर्योपनिषद्
- मांडूक्य उपनिषद्
- भावनोपनिषद्
- कठोपनिषद् - अध्याय 1, वल्ली 1
- कठोपनिषद् - अध्याय 1, वल्ली 2
- कठोपनिषद् - अध्याय 1, वल्ली 3
- कठोपनिषद् - अध्याय 2, वल्ली 1
- कठोपनिषद् - अध्याय 2, वल्ली 2
- कठोपनिषद् - अध्याय 2, वल्ली 3
- प्रश्नोपनिषद् - प्रथमः प्रश्नः
- प्रश्नोपनिषद् - द्वितीयः प्रश्नः
- प्रश्नोपनिषद् - त्रितीयः प्रश्नः
- प्रश्नोपनिषद् - चतुर्थः प्रश्नः
- प्रश्नोपनिषद् - पंच प्रश्नः
- प्रश्नोपनिषद् - षष्ठः प्रश्नः
मुंडक उपनिषद् (6)