| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Sankshepa Ramayanam tapassvaadhyaayanirataM tapasvee vaagvidaaM varam । kO.anvasminsaamprataM lOkE guNavaan kashcha veeryavaan । chaaritrENa cha kO yuktaH sarvabhootEshhu kO hitaH । aatmavaan kO jitakrOdhO dyutimaan kO.anasooyakaH । EtadichChaamyahaM shrOtuM paraM kautoohalaM hi mE । shrutvaa chaitattrilOkajjhNO vaalmeekErnaaradO vachaH । bahavO durlabhaashchaiva yE tvayaa keertitaa guNaaH । ikshhvaakuvaMshaprabhavO raamO naama janaiH shrutaH । buddhimaan neetimaan vaagmee shreemaan shatrunibarhaNaH । mahOraskO mahEshhvaasO gooDhajatrurariMdamaH । samaH samavibhaktaaMgaH snigdhavarNaH prataapavaan । dharmajjhNaH satyasaMdhashcha prajaanaaM cha hitE rataH । prajaapatisamaH shreemaan dhaataa ripunishhoodanaH । rakshhitaa svasya dharmasya svajanasya cha rakshhitaa । sarvashaastraarthatattvajjhNO smRRitimaanpratibhaanavaan । sarvadaabhigataH sadbhiH samudra iva siMdhubhiH । sa cha sarvaguNOpEtaH kausalyaanaMdavardhanaH । vishhNunaa sadRRishO veeryE sOmavatpriyadarshanaH । dhanadEna samastyaagE satyE dharma ivaaparaH । jyEshhThaM shrEshhThaguNairyuktaM priyaM dasharathaH sutam । yauvaraajyEna saMyOktumaichChatpreetyaa maheepatiH । poorvaM dattavaraa dEvee varamEnamayaachata । sa satyavachanaadraajaa dharmapaashEna saMyataH । sa jagaama vanaM veeraH pratijjhNaamanupaalayan । taM vrajaMtaM priyO bhraataa lakshhmaNO.anujagaama ha । bhraataraM dayitO bhraatuH saubhraatramanudarshayan । janakasya kulE jaataa dEvamaayEva nirmitaa । seetaa.apyanugataa raamaM shashinaM rOhiNee yathaa । shRRiMgibErapurE sootaM gaMgaakoolE vyasarjayat । guhEna sahitO raamaH lakshhmaNEna cha seetayaa । chitrakooTamanupraapya bharadvaajasya shaasanaat । dEvagaMdharvasaMkaashaastatra tE nyavasansukham । raajaa dasharathaH svargaM jagaama vilapansutam । niyujyamaanO raajyaaya naichChadraajyaM mahaabalaH । gatvaa tu sa mahaatmaanaM raamaM satyaparaakramam । tvamEva raajaa dharmajjhNa iti raamaM vachO.abraveet । na chaichChatpituraadEshaadraajyaM raamO mahaabalaH । nivartayaamaasa tatO bharataM bharataagrajaH । naMdigraamE.akarOdraajyaM raamaagamanakaaMkshhayaa । raamastu punaraalakshhya naagarasya janasya cha । pravishya tu mahaaraNyaM raamO raajeevalOchanaH । suteekshhNaM chaapyagastyaM cha agastyabhraataraM tathaa । khaDgaM cha paramapreetastooNee chaakshhayasaayakau । RRishhayO.abhyaagamansarvE vadhaayaasurarakshhasaam । pratijjhNaatashcha raamENa vadhaH saMyati rakshhasaam । tEna tatraiva vasataa janasthaananivaasinee । tataH shoorpaNakhaavaakyaadudyuktaansarvaraakshhasaan । nijaghaana raNE raamastEshhaaM chaiva padaanugaan । rakshhasaaM nihataanyaasansahasraaNi chaturdasha । sahaayaM varayaamaasa maareechaM naama raakshhasam । na virOdhO balavataa kshhamO raavaNa tEna tE । jagaama sahamaareechaH tasyaashramapadaM tadaa । jahaara bhaaryaaM raamasya gRRidhraM hatvaa jaTaayushham । raaghavaH shOkasaMtaptO vilalaapaakulEMdriyaH । maargamaaNO vanE seetaaM raakshhasaM saMdadarsha ha । taM nihatya mahaabaahuH dadaaha svargatashcha saH । shramaNeeM dharmanipuNaamabhigachChEti raaghavam । shabaryaa poojitaH samyagraamO dasharathaatmajaH । hanumadvachanaachchaiva sugreevENa samaagataH । aaditastadyathaavRRittaM seetayaashcha vishEshhataH । chakaara sakhyaM raamENa preetashchaivaagnisaakshhikam । raamaayaavEditaM sarvaM praNayaadduHkhitEna cha । vaalinashcha balaM tatra kathayaamaasa vaanaraH । raaghavaH pratyayaarthaM tu duMdubhEH kaayamuttamam । utsmayitvaa mahaabaahuH prEkshhya chaasthi mahaabalaH । bibhEda cha punaH saalaansaptaikEna mahEshhuNaa । tataH preetamanaastEna vishvastaH sa mahaakapiH । tatO.agarjaddharivaraH sugreevO hEmapiMgalaH । anumaanya tadaa taaraaM sugreevENa samaagataH । tataH sugreevavachanaaddhatvaa vaalinamaahavE । sa cha sarvaansamaaneeya vaanaraanvaanararshhabhaH । tatO gRRidhrasya vachanaatsaMpaatErhanumaanbalee । tatra laMkaaM samaasaadya pureeM raavaNapaalitaam । nivEdayitvaa.abhijjhNaanaM pravRRittiM cha nivEdya cha । paMcha sEnaagragaanhatvaa sapta maMtrisutaanapi । astrENOnmuktamaatmaanaM jjhNaatvaa paitaamahaadvaraat । tatO dagdhvaa pureeM laMkaaM RRitE seetaaM cha maithileem । sO.abhigamya mahaatmaanaM kRRitvaa raamaM pradakshhiNam । tataH sugreevasahitO gatvaa teeraM mahOdadhEH । darshayaamaasa chaatmaanaM samudraH saritaaM patiH । tEna gatvaa pureeM laMkaaM hatvaa raavaNamaahavE । taamuvaacha tatO raamaH parushhaM janasaMsadi । tatO.agnivachanaatseetaaM jjhNaatvaa vigatakalmashhaam । karmaNaa tEna mahataa trailOkyaM sacharaacharam । abhishhichya cha laMkaayaaM raakshhasEMdraM vibheeshhaNam । dEvataabhyO varaM praapya samutthaapya cha vaanaraan । bharadvaajaashramaM gatvaa raamaH satyaparaakramaH । punaraakhyaayikaaM jalpansugreevasahitashcha saH । naMdigraamE jaTaaM hitvaa bhraatRRibhiH sahitO.anaghaH । prahRRishhTamuditO lOkastushhTaH pushhTaH sudhaarmikaH । na putramaraNaM kiMchiddrakshhyaMti purushhaaH kvachit । na chaagnijaM bhayaM kiMchinnaapsu majjaMti jaMtavaH । na chaapi kshhudbhayaM tatra na taskarabhayaM tathaa । nityaM pramuditaaH sarvE yathaa kRRitayugE tathaa । gavaaM kOTyayutaM datvaa brahmalOkaM prayaasyati । raajavaMshaan shataguNaan sthaapayishhyati raaghavaH । dashavarshhasahasraaNi dashavarshhashataani cha । idaM pavitraM paapaghnaM puNyaM vEdaishcha sammitam । EtadaakhyaanamaayushhyaM paThanraamaayaNaM naraH । paThan dvijO vaagRRishhabhatvameeyaat ityaarshhE shreemadraamaayaNE vaalmeekeeyE aadikaavyE baalakaaMDE naaradavaakyaM naama prathamaH sargaH ॥
|