View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Sankshepa Ramayanam

tapassvaadhyaayanirataM tapasvee vaagvidaaM varam ।
naaradaM paripaprachCha vaalmeekirmunipuMgavam ॥ 1 ॥

kO.anvasminsaamprataM lOkE guNavaan kashcha veeryavaan ।
dharmajjhNashcha kRRitajjhNashcha satyavaakyO dRRiDhavrataH ॥ 2 ॥

chaaritrENa cha kO yuktaH sarvabhootEshhu kO hitaH ।
vidvaan kaH kaH samarthashcha kashchaikapriyadarshanaH ॥ 3 ॥

aatmavaan kO jitakrOdhO dyutimaan kO.anasooyakaH ।
kasya bibhyati dEvaashcha jaatarOshhasya saMyugE ॥ 4 ॥

EtadichChaamyahaM shrOtuM paraM kautoohalaM hi mE ।
maharshhE tvaM samarthO.asi jjhNaatumEvaMvidhaM naram ॥ 5 ॥

shrutvaa chaitattrilOkajjhNO vaalmeekErnaaradO vachaH ।
shrooyataamiti chaamaMtrya prahRRishhTO vaakyamabraveet ॥ 6 ॥

bahavO durlabhaashchaiva yE tvayaa keertitaa guNaaH ।
munE vakshhyaamyahaM buddhvaa tairyuktaH shrooyataaM naraH ॥ 7 ॥

ikshhvaakuvaMshaprabhavO raamO naama janaiH shrutaH ।
niyataatmaa mahaaveeryO dyutimaan dhRRitimaan vashee ॥ 8 ॥

buddhimaan neetimaan vaagmee shreemaan shatrunibarhaNaH ।
vipulaaMsO mahaabaahuH kaMbugreevO mahaahanuH ॥ 9 ॥

mahOraskO mahEshhvaasO gooDhajatrurariMdamaH ।
aajaanubaahuH sushiraaH sulalaaTaH suvikramaH ॥ 10 ॥

samaH samavibhaktaaMgaH snigdhavarNaH prataapavaan ।
peenavakshhaa vishaalaakshhO lakshhmeevaan shubhalakshhaNaH ॥ 11 ॥

dharmajjhNaH satyasaMdhashcha prajaanaaM cha hitE rataH ।
yashasvee jjhNaanasaMpannaH shuchirvashyaH samaadhimaan ॥ 12 ॥

prajaapatisamaH shreemaan dhaataa ripunishhoodanaH ।
rakshhitaa jeevalOkasya dharmasya parirakshhitaa ॥ 13 ॥

rakshhitaa svasya dharmasya svajanasya cha rakshhitaa ।
vEdavEdaaMgatattvajjhNO dhanurvEdE cha nishhThitaH ॥ 14 ॥

sarvashaastraarthatattvajjhNO smRRitimaanpratibhaanavaan ।
sarvalOkapriyaH saadhuradeenaatmaa vichakshhaNaH ॥ 15 ॥

sarvadaabhigataH sadbhiH samudra iva siMdhubhiH ।
aaryaH sarvasamashchaiva sadaikapriyadarshanaH ॥ 16 ॥

sa cha sarvaguNOpEtaH kausalyaanaMdavardhanaH ।
samudra iva gaaMbheeryE dhairyENa himavaaniva ॥ 17 ॥

vishhNunaa sadRRishO veeryE sOmavatpriyadarshanaH ।
kaalaagnisadRRishaH krOdhE kshhamayaa pRRithiveesamaH ॥ 18 ॥

dhanadEna samastyaagE satyE dharma ivaaparaH ।
tamEvaM guNasaMpannaM raamaM satyaparaakramam ॥ 19 ॥

jyEshhThaM shrEshhThaguNairyuktaM priyaM dasharathaH sutam ।
prakRRiteenaaM hitairyuktaM prakRRiti priya kaamyayaa ॥ 20 ॥

yauvaraajyEna saMyOktumaichChatpreetyaa maheepatiH ।
tasyaabhishhEkasambhaaraan dRRishhTvaa bhaaryaa.atha kaikayee ॥ 21 ॥

poorvaM dattavaraa dEvee varamEnamayaachata ।
vivaasanaM cha raamasya bharatasyaabhishhEchanam ॥ 22 ॥

sa satyavachanaadraajaa dharmapaashEna saMyataH ।
vivaasayaamaasa sutaM raamaM dasharathaH priyam ॥ 23 ॥

sa jagaama vanaM veeraH pratijjhNaamanupaalayan ।
piturvachananirdEshaatkaikEyyaaH priyakaaraNaat ॥ 24 ॥

taM vrajaMtaM priyO bhraataa lakshhmaNO.anujagaama ha ।
snEhaadvinayasaMpannaH sumitraanaMdavardhanaH ॥ 25 ॥

bhraataraM dayitO bhraatuH saubhraatramanudarshayan ।
raamasya dayitaa bhaaryaa nityaM praaNasamaahitaa ॥ 26 ॥

janakasya kulE jaataa dEvamaayEva nirmitaa ।
sarvalakshhaNasaMpannaa naareeNaamuttamaa vadhooH ॥ 27 ॥

seetaa.apyanugataa raamaM shashinaM rOhiNee yathaa ।
paurairanugatO dooraM pitraa dasharathEna cha ॥ 28 ॥

shRRiMgibErapurE sootaM gaMgaakoolE vyasarjayat ।
guhamaasaadya dharmaatmaa nishhaadaadhipatiM priyam ॥ 29 ॥

guhEna sahitO raamaH lakshhmaNEna cha seetayaa ।
tE vanEna vanaM gatvaa nadeesteertvaa bahoodakaaH ॥ 30 ॥

chitrakooTamanupraapya bharadvaajasya shaasanaat ।
ramyamaavasathaM kRRitvaa ramamaaNaa vanE trayaH ॥ 31 ॥

dEvagaMdharvasaMkaashaastatra tE nyavasansukham ।
chitrakooTaM gatE raamE putrashOkaaturastathaa ॥ 32 ॥

raajaa dasharathaH svargaM jagaama vilapansutam ।
mRRitE tu tasminbharatO vasishhThapramukhairdvijaiH ॥ 33 ॥

niyujyamaanO raajyaaya naichChadraajyaM mahaabalaH ।
sa jagaama vanaM veerO raamapaadaprasaadakaH ॥ 34 ॥

gatvaa tu sa mahaatmaanaM raamaM satyaparaakramam ।
ayaachadbhraataraM raamaM aaryabhaavapuraskRRitaH ॥ 35 ॥

tvamEva raajaa dharmajjhNa iti raamaM vachO.abraveet ।
raamO.api paramOdaaraH sumukhassumahaayashaaH ॥ 36 ॥

na chaichChatpituraadEshaadraajyaM raamO mahaabalaH ।
paadukE chaasya raajyaaya nyaasaM dattvaa punaH punaH ॥ 37 ॥

nivartayaamaasa tatO bharataM bharataagrajaH ।
sa kaamamanavaapyaiva raamapaadaavupaspRRishan ॥ 38 ॥

naMdigraamE.akarOdraajyaM raamaagamanakaaMkshhayaa ।
gatE tu bharatE shreemaan satyasaMdhO jitEMdriyaH ॥ 39 ॥

raamastu punaraalakshhya naagarasya janasya cha ।
tatraagamanamEkaagrO daMDakaanpravivEsha ha ॥ 40 ॥

pravishya tu mahaaraNyaM raamO raajeevalOchanaH ।
viraadhaM raakshhasaM hatvaa sharabhaMgaM dadarsha ha ॥ 41 ॥

suteekshhNaM chaapyagastyaM cha agastyabhraataraM tathaa ।
agastyavachanaachchaiva jagraahaiMdraM sharaasanam ॥ 42 ॥

khaDgaM cha paramapreetastooNee chaakshhayasaayakau ।
vasatastasya raamasya vanE vanacharaiH saha ॥ 43 ॥

RRishhayO.abhyaagamansarvE vadhaayaasurarakshhasaam ।
sa tEshhaaM pratishushraava raakshhasaanaaM tathaa vanE ॥ 44 ॥

pratijjhNaatashcha raamENa vadhaH saMyati rakshhasaam ।
RRishheeNaamagnikalpaanaaM daMDakaaraNyavaasinaam ॥ 45 ॥

tEna tatraiva vasataa janasthaananivaasinee ।
viroopitaa shoorpaNakhaa raakshhasee kaamaroopiNee ॥ 46 ॥

tataH shoorpaNakhaavaakyaadudyuktaansarvaraakshhasaan ।
kharaM trishirasaM chaiva dooshhaNaM chaiva raakshhasam ॥ 47 ॥

nijaghaana raNE raamastEshhaaM chaiva padaanugaan ।
vanE tasminnivasataa janasthaananivaasinaam ॥ 48 ॥

rakshhasaaM nihataanyaasansahasraaNi chaturdasha ।
tatO jjhNaativadhaM shrutvaa raavaNaH krOdhamoorChitaH ॥ 49 ॥

sahaayaM varayaamaasa maareechaM naama raakshhasam ।
vaaryamaaNaH subahushO maareechEna sa raavaNaH ॥ 50 ॥

na virOdhO balavataa kshhamO raavaNa tEna tE ।
anaadRRitya tu tadvaakyaM raavaNaH kaalachOditaH ॥ 51 ॥

jagaama sahamaareechaH tasyaashramapadaM tadaa ।
tEna maayaavinaa dooramapavaahya nRRipaatmajau ॥ 52 ॥

jahaara bhaaryaaM raamasya gRRidhraM hatvaa jaTaayushham ।
gRRidhraM cha nihataM dRRishhTvaa hRRitaaM shrutvaa cha maithileem ॥ 53 ॥

raaghavaH shOkasaMtaptO vilalaapaakulEMdriyaH ।
tatastEnaiva shOkEna gRRidhraM dagdhvaa jaTaayushham ॥ 54 ॥

maargamaaNO vanE seetaaM raakshhasaM saMdadarsha ha ।
kabaMdhaM naama roopENa vikRRitaM ghOradarshanam ॥ 55 ॥

taM nihatya mahaabaahuH dadaaha svargatashcha saH ।
sa chaasya kathayaamaasa shabareeM dharmachaariNeem ॥ 56 ॥

shramaNeeM dharmanipuNaamabhigachChEti raaghavam ।
sO.abhyagachChanmahaatEjaaH shabareeM shatrusoodanaH ॥ 57 ॥

shabaryaa poojitaH samyagraamO dasharathaatmajaH ।
paMpaateerE hanumataa saMgatO vaanarENa ha ॥ 58 ॥

hanumadvachanaachchaiva sugreevENa samaagataH ।
sugreevaaya cha tatsarvaM shaMsadraamO mahaabalaH ॥ 59 ॥

aaditastadyathaavRRittaM seetayaashcha vishEshhataH ।
sugreevashchaapi tatsarvaM shrutvaa raamasya vaanaraH ॥ 60 ॥

chakaara sakhyaM raamENa preetashchaivaagnisaakshhikam ।
tatO vaanararaajEna vairaanukathanaM prati ॥ 61 ॥

raamaayaavEditaM sarvaM praNayaadduHkhitEna cha ।
pratijjhNaataM cha raamENa tadaa vaalivadhaM prati ॥ 62 ॥

vaalinashcha balaM tatra kathayaamaasa vaanaraH ।
sugreevaH shaMkitashchaaseennityaM veeryENa raaghavE ॥ 63 ॥

raaghavaH pratyayaarthaM tu duMdubhEH kaayamuttamam ।
darshayaamaasa sugreevO mahaaparvata sannibham ॥ 64 ॥

utsmayitvaa mahaabaahuH prEkshhya chaasthi mahaabalaH ।
paadaaMgushhThEna chikshhEpa saMpoorNaM dashayOjanam ॥ 65 ॥

bibhEda cha punaH saalaansaptaikEna mahEshhuNaa ।
giriM rasaatalaM chaiva janayan pratyayaM tadaa ॥ 66 ॥

tataH preetamanaastEna vishvastaH sa mahaakapiH ।
kishhkiMdhaaM raamasahitO jagaama cha guhaaM tadaa ॥ 67 ॥

tatO.agarjaddharivaraH sugreevO hEmapiMgalaH ।
tEna naadEna mahataa nirjagaama hareeshvaraH ॥ 68 ॥

anumaanya tadaa taaraaM sugreevENa samaagataH ।
nijaghaana cha tatrainaM sharENaikEna raaghavaH ॥ 69 ॥

tataH sugreevavachanaaddhatvaa vaalinamaahavE ।
sugreevamEva tadraajyE raaghavaH pratyapaadayat ॥ 70 ॥

sa cha sarvaansamaaneeya vaanaraanvaanararshhabhaH ।
dishaH prasthaapayaamaasa didRRikshhurjanakaatmajaam ॥ 71 ॥

tatO gRRidhrasya vachanaatsaMpaatErhanumaanbalee ।
shatayOjanavisteerNaM pupluvE lavaNaarNavam ॥ 72 ॥

tatra laMkaaM samaasaadya pureeM raavaNapaalitaam ।
dadarsha seetaaM dhyaayaMteeM ashOkavanikaaM gataam ॥ 73 ॥

nivEdayitvaa.abhijjhNaanaM pravRRittiM cha nivEdya cha ।
samaashvaasya cha vaidEheeM mardayaamaasa tOraNam ॥ 74 ॥

paMcha sEnaagragaanhatvaa sapta maMtrisutaanapi ।
shooramakshhaM cha nishhpishhya grahaNaM samupaagamat ॥ 75 ॥

astrENOnmuktamaatmaanaM jjhNaatvaa paitaamahaadvaraat ।
marshhayanraakshhasaanveerO yaMtriNastaanyadRRichChayaa ॥ 76 ॥

tatO dagdhvaa pureeM laMkaaM RRitE seetaaM cha maithileem ।
raamaaya priyamaakhyaatuM punaraayaanmahaakapiH ॥ 77 ॥

sO.abhigamya mahaatmaanaM kRRitvaa raamaM pradakshhiNam ।
nyavEdayadamEyaatmaa dRRishhTaa seetEti tattvataH ॥ 78 ॥

tataH sugreevasahitO gatvaa teeraM mahOdadhEH ।
samudraM kshhObhayaamaasa sharairaadityasannibhaiH ॥ 79 ॥

darshayaamaasa chaatmaanaM samudraH saritaaM patiH ।
samudravachanaachchaiva nalaM sEtumakaarayat ॥ 80 ॥

tEna gatvaa pureeM laMkaaM hatvaa raavaNamaahavE ।
raamaH seetaamanupraapya paraaM vreeDaamupaagamat ॥ 81 ॥

taamuvaacha tatO raamaH parushhaM janasaMsadi ।
amRRishhyamaaNaa saa seetaa vivEsha jvalanaM satee ॥ 82 ॥

tatO.agnivachanaatseetaaM jjhNaatvaa vigatakalmashhaam ।
babhau raamaH saMprahRRishhTaH poojitaH sarvadaivataiH ॥ 83 ॥

karmaNaa tEna mahataa trailOkyaM sacharaacharam ।
sadEvarshhigaNaM tushhTaM raaghavasya mahaatmanaH ॥ 84 ॥

abhishhichya cha laMkaayaaM raakshhasEMdraM vibheeshhaNam ।
kRRitakRRityastadaa raamO vijvaraH pramumOda ha ॥ 85 ॥

dEvataabhyO varaM praapya samutthaapya cha vaanaraan ।
ayOdhyaaM prasthitO raamaH pushhpakENa suhRRidvRRitaH ॥ 86 ॥

bharadvaajaashramaM gatvaa raamaH satyaparaakramaH ।
bharatasyaantikaM raamO hanoomaMtaM vyasarjayat ॥ 87 ॥

punaraakhyaayikaaM jalpansugreevasahitashcha saH ।
pushhpakaM tatsamaaruhya naMdigraamaM yayau tadaa ॥ 88 ॥

naMdigraamE jaTaaM hitvaa bhraatRRibhiH sahitO.anaghaH ।
raamaH seetaamanupraapya raajyaM punaravaaptavaan ॥ 89 ॥

prahRRishhTamuditO lOkastushhTaH pushhTaH sudhaarmikaH ।
niraamayO hyarOgashcha durbhikshha bhayavarjitaH ॥ 90 ॥

na putramaraNaM kiMchiddrakshhyaMti purushhaaH kvachit ।
naaryashchaavidhavaa nityaM bhavishhyaMti pativrataaH ॥ 91 ॥

na chaagnijaM bhayaM kiMchinnaapsu majjaMti jaMtavaH ।
na vaatajaM bhayaM kiMchinnaapi jvarakRRitaM tathaa ॥ 92 ॥

na chaapi kshhudbhayaM tatra na taskarabhayaM tathaa ।
nagaraaNi cha raashhTraaNi dhanadhaanyayutaani cha ॥ 93 ॥

nityaM pramuditaaH sarvE yathaa kRRitayugE tathaa ।
ashvamEdhashatairishhTvaa tathaa bahusuvarNakaiH ॥ 94 ॥

gavaaM kOTyayutaM datvaa brahmalOkaM prayaasyati ।
asaMkhyEyaM dhanaM datvaa braahmaNEbhyO mahaayashaaH ॥ 95 ॥

raajavaMshaan shataguNaan sthaapayishhyati raaghavaH ।
chaaturvarNyaM cha lOkE.asmin svE svE dharmE niyOkshhyati ॥ 96 ॥

dashavarshhasahasraaNi dashavarshhashataani cha ।
raamO raajyamupaasitvaa brahmalOkaM gamishhyati ॥ 97 ॥

idaM pavitraM paapaghnaM puNyaM vEdaishcha sammitam ।
yaH paThEdraamacharitaM sarvapaapaiH pramuchyatE ॥ 98 ॥

EtadaakhyaanamaayushhyaM paThanraamaayaNaM naraH ।
saputrapautraH sagaNaH prEtya svargE maheeyatE ॥ 99 ॥

paThan dvijO vaagRRishhabhatvameeyaat
syaat kshhatriyO bhoomipatitvameeyaat ।
vaNigjanaH paNyaphalatvameeyaat
janashcha shoodrO.api mahattvameeyaat ॥ 100 ॥

ityaarshhE shreemadraamaayaNE vaalmeekeeyE aadikaavyE baalakaaMDE naaradavaakyaM naama prathamaH sargaH ॥







Browse Related Categories: