shreeraamO raamabhadrashcha raamachaMdrashcha shaashvataH ।
raajeevalOchanaH shreemaanraajEMdrO raghupuMgavaH ॥ 1 ॥
jaanakeevallabhO jaitrO jitaamitrO janaardanaH ।
vishvaamitrapriyO daaMtaH sharaNatraaNatatparaH ॥ 2 ॥
vaalipramathanO vaagmee satyavaaksatyavikramaH ।
satyavratO vratadharaH sadaahanumadaashritaH ॥ 3 ॥
kausalEyaH kharadhvaMsee viraadhavadhapaMDitaH ।
vibheeshhaNaparitraataa harakOdaMDakhaMDanaH ॥ 4 ॥
saptataalaprabhEttaa cha dashagreevashirOharaH ।
jaamadagnyamahaadarpadalanastaaTakaaMtakaH ॥ 5 ॥
vEdaaMtasaarO vEdaatmaa bhavarOgasya bhEshhajam ।
dooshhaNatrishirOhaMtaa trimoortistriguNaatmakaH ॥ 6 ॥
trivikramastrilOkaatmaa puNyachaaritrakeertanaH ।
trilOkarakshhakO dhanvee daMDakaaraNyakartanaH ॥ 7 ॥
ahalyaashaapashamanaH pitRRibhaktO varapradaH ।
jitEMdriyO jitakrOdhO jitaamitrO jagadguruH ॥ 8 ॥
RRikshhavaanarasaMghaatee chitrakooTasamaashrayaH ।
jayaMtatraaNavaradaH sumitraaputrasEvitaH ॥ 9 ॥
sarvadEvaadidEvashcha mRRitavaanarajeevanaH ।
maayaamaareechahaMtaa cha mahaadEvO mahaabhujaH ॥ 10 ॥
sarvadEvastutaH saumyO brahmaNyO munisaMstutaH ।
mahaayOgee mahOdaaraH sugreevEpsitaraajyadaH ॥ 11 ॥
sarvapuNyaadhikaphalaH smRRitasarvaaghanaashanaH ।
aadipurushhaH paramapurushhO mahaapoorushha Eva cha ॥ 12 ॥
puNyOdayO dayaasaaraH puraaNapurushhOttamaH ।
smitavaktrO mitaabhaashhee poorvabhaashhee cha raaghavaH ॥ 13 ॥
anaMtaguNagaMbheerO dheerOdaattaguNOttamaH ।
maayaamaanushhachaaritrO mahaadEvaadipoojitaH ॥ 14 ॥
sEtukRRijjitavaaraashiH sarvateerthamayO hariH ।
shyaamaaMgaH suMdaraH shooraH peetavaasaa dhanurdharaH ॥ 15 ॥
sarvayajjhNaadhipO yajvaa jaraamaraNavarjitaH ।
shivaliMgapratishhThaataa sarvaavaguNavarjitaH ॥ 16 ॥
paramaatmaa paraM brahma sachchidaanaMdavigrahaH ।
paraMjyOtiH paraMdhaama paraakaashaH paraatparaH ॥ 17 ॥
parEshaH paaragaH paaraH sarvadEvaatmakaH paraH ॥
EvaM shreeraamachaMdrasya naamnaamashhTOttaraM shatam
iti shree raamaashhTOttara shatanaamastOtraM saMpoorNam
Browse Related Categories: