View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Sri Sita Rama Stotram

ayOdhyaapuranEtaaraM mithilaapuranaayikaam ।
raaghavaaNaamalaMkaaraM vaidEhaanaamalaMkriyaam ॥ 1 ॥

raghooNaaM kuladeepaM ca nimeenaaM kuladeepikaam ।
sooryavaMshasamudbhootaM sOmavaMshasamudbhavaam ॥ 2 ॥

putraM dasharathasyaadyaM putreeM janakabhoopatEH ।
vashishhThaanumataacaaraM shataanaMdamataanugaam ॥ 3 ॥

kausalyaagarbhasaMbhootaM vEdigarbhOditaaM svayam ।
puMDareekavishaalaakshhaM sphuradiMdeevarEkshhaNaam ॥ 4 ॥

caMdrakaaMtaananaaMbhOjaM caMdrabiMbOpamaananaam ।
mattamaataMgagamanaM mattahaMsavadhoogataam ॥ 5 ॥

caMdanaardrabhujaamadhyaM kuMkumaardrakucasthaleem ।
caapaalaMkRRitahastaabjaM padmaalaMkRRitapaaNikaam ॥ 6 ॥

sharaNaagatagOptaaraM praNipaadaprasaadikaam ।
kaalamEghanibhaM raamaM kaartasvarasamaprabhaam ॥ 7 ॥

divyasiMhaasanaaseenaM divyasragvastrabhooshhaNaam ।
anukshhaNaM kaTaakshhaabhyaaM anyOnyEkshhaNakaaMkshhiNau ॥ 8 ॥

anyOnyasadRRishaakaarau trailOkyagRRihadampatee।
imau yuvaaM praNamyaahaM bhajaamyadya kRRitaarthataam ॥ 9 ॥

anEna stauti yaH stutyaM raamaM seetaaM ca bhaktitaH ।
tasya tau tanutaaM puNyaaH saMpadaH sakalaarthadaaH ॥ 10 ॥

EvaM shreeraamacaMdrasya jaanakyaashca vishEshhataH ।
kRRitaM hanoomataa puNyaM stOtraM sadyO vimuktidam ।
yaH paThEtpraatarutthaaya sarvaan kaamaanavaapnuyaat ॥ 11 ॥

iti hanoomatkRRita-seetaaraama stOtraM saMpoorNam ॥







Browse Related Categories: