ayOdhyaapuranEtaaraM mithilaapuranaayikaam ।
raaghavaaNaamalaMkaaraM vaidEhaanaamalaMkriyaam ॥ 1 ॥
raghooNaaM kuladeepaM ca nimeenaaM kuladeepikaam ।
sooryavaMshasamudbhootaM sOmavaMshasamudbhavaam ॥ 2 ॥
putraM dasharathasyaadyaM putreeM janakabhoopatEH ।
vashishhThaanumataacaaraM shataanaMdamataanugaam ॥ 3 ॥
kausalyaagarbhasaMbhootaM vEdigarbhOditaaM svayam ।
puMDareekavishaalaakshhaM sphuradiMdeevarEkshhaNaam ॥ 4 ॥
caMdrakaaMtaananaaMbhOjaM caMdrabiMbOpamaananaam ।
mattamaataMgagamanaM mattahaMsavadhoogataam ॥ 5 ॥
caMdanaardrabhujaamadhyaM kuMkumaardrakucasthaleem ।
caapaalaMkRRitahastaabjaM padmaalaMkRRitapaaNikaam ॥ 6 ॥
sharaNaagatagOptaaraM praNipaadaprasaadikaam ।
kaalamEghanibhaM raamaM kaartasvarasamaprabhaam ॥ 7 ॥
divyasiMhaasanaaseenaM divyasragvastrabhooshhaNaam ।
anukshhaNaM kaTaakshhaabhyaaM anyOnyEkshhaNakaaMkshhiNau ॥ 8 ॥
anyOnyasadRRishaakaarau trailOkyagRRihadampatee।
imau yuvaaM praNamyaahaM bhajaamyadya kRRitaarthataam ॥ 9 ॥
anEna stauti yaH stutyaM raamaM seetaaM ca bhaktitaH ।
tasya tau tanutaaM puNyaaH saMpadaH sakalaarthadaaH ॥ 10 ॥
EvaM shreeraamacaMdrasya jaanakyaashca vishEshhataH ।
kRRitaM hanoomataa puNyaM stOtraM sadyO vimuktidam ।
yaH paThEtpraatarutthaaya sarvaan kaamaanavaapnuyaat ॥ 11 ॥
iti hanoomatkRRita-seetaaraama stOtraM saMpoorNam ॥
Browse Related Categories: