View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Sri Ramanujashtakam

raamaanujaaya munayE nama ukti maatraM
kaamaaturO.api kumatiH kalayannabheekshham ।
yaamaamananti yaminaaM bhagavajjanaanaaM
taamEva viMdati gatiM tamasaH parastaat ॥ 1 ॥

sOmaavacooDasurashEkharadushhkarENa
kaamaatigO.api tapasaa kshhapayannaghaani ।
raamaanujaaya munayE nama ityanuktvaa
kOvaa maheesahacarE kurutE.anuraagam ॥ 2 ॥

raamaanujaaya nama ityasakRRidgRRiNeetE
yO maana maatsara madasmara dooshhitO.api ।
prEmaaturaH priyatamaamapahaaya padmaaM
bhoomaa bhujaMgashayanastamanuprayaati ॥ 3 ॥

vaamaalakaanayanavaagurikaagRRiheetaM
kshhEmaaya kiMcidapi kartumaneehamaanam ।
raamaanujO yatipatiryadi nEkshhatE maaM
maa maamakO.ayamiti muMcati maadhavO.api ॥ 4 ॥

raamaanujEti yaditaM viditaM jagatyaaM
naameepi na shrutisameepamupaiti yEshhaam ।
maa maa madeeya iti sadbhirupEkshhitaastE
kaamaanuviddhamanasO nipatantyadhO.adhaH ॥ 5 ॥

naamaanukeertya narakaartiharaM yadeeyaM
vyOmaadhirOhati padaM sakalO.api lOkaH ।
raamaanujO yatipatiryadi naaviraaseet
kO maadRRishaH prabhavitaa bhavamuttareetum ॥ 6 ॥

seemaamaheedhraparidhiM pRRithiveemavaaptuM
vaimaanikEshvarapureemadhivaasituM vaa ।
vyOmaadhirODhumapi na spRRihayanti nityaM
raamaanujaaMghriyugalaM sharaNaM prapannaaH ॥ 7 ॥

maa maa dhunOti manasO.api na gOcaraM yat
bhoomaasakhEna purushhENa sahaanubhooya ।
prEmaanuviddhahRRidayapriyabhaktalabhyE
raamaanujaaMghrikamalE ramataaM manO mE ॥ 8 ॥

shlOkaashhTakamidaM puNyaM yO bhaktyaa pratyahaM paThEt ।
aakaaratrayasaMpannaH shOkaabdhiM tarati drutam ॥







Browse Related Categories: