raamaanujaaya munayE nama ukti maatraM
kaamaaturO.api kumatiH kalayannabheekshham ।
yaamaamananti yaminaaM bhagavajjanaanaaM
taamEva viMdati gatiM tamasaH parastaat ॥ 1 ॥
sOmaavacooDasurashEkharadushhkarENa
kaamaatigO.api tapasaa kshhapayannaghaani ।
raamaanujaaya munayE nama ityanuktvaa
kOvaa maheesahacarE kurutE.anuraagam ॥ 2 ॥
raamaanujaaya nama ityasakRRidgRRiNeetE
yO maana maatsara madasmara dooshhitO.api ।
prEmaaturaH priyatamaamapahaaya padmaaM
bhoomaa bhujaMgashayanastamanuprayaati ॥ 3 ॥
vaamaalakaanayanavaagurikaagRRiheetaM
kshhEmaaya kiMcidapi kartumaneehamaanam ।
raamaanujO yatipatiryadi nEkshhatE maaM
maa maamakO.ayamiti muMcati maadhavO.api ॥ 4 ॥
raamaanujEti yaditaM viditaM jagatyaaM
naameepi na shrutisameepamupaiti yEshhaam ।
maa maa madeeya iti sadbhirupEkshhitaastE
kaamaanuviddhamanasO nipatantyadhO.adhaH ॥ 5 ॥
naamaanukeertya narakaartiharaM yadeeyaM
vyOmaadhirOhati padaM sakalO.api lOkaH ।
raamaanujO yatipatiryadi naaviraaseet
kO maadRRishaH prabhavitaa bhavamuttareetum ॥ 6 ॥
seemaamaheedhraparidhiM pRRithiveemavaaptuM
vaimaanikEshvarapureemadhivaasituM vaa ।
vyOmaadhirODhumapi na spRRihayanti nityaM
raamaanujaaMghriyugalaM sharaNaM prapannaaH ॥ 7 ॥
maa maa dhunOti manasO.api na gOcaraM yat
bhoomaasakhEna purushhENa sahaanubhooya ।
prEmaanuviddhahRRidayapriyabhaktalabhyE
raamaanujaaMghrikamalE ramataaM manO mE ॥ 8 ॥
shlOkaashhTakamidaM puNyaM yO bhaktyaa pratyahaM paThEt ।
aakaaratrayasaMpannaH shOkaabdhiM tarati drutam ॥
Browse Related Categories: