View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Mani Karnika Ashtakam

tvatteerE maNikarNikE hariharau saayujyamuktipradau
vaadaMtau kurutaH parasparamubhau jaMtOH prayaaNOtsavE ।
madroopO manujO.ayamastu hariNaa prOktaH shivastatkshhaNaa-
ttanmadhyaadbhRRigulaaMChanO garuDagaH peetaaMbarO nirgataH ॥ 1 ॥

iMdraadyaastridashaaH pataMti niyataM bhOgakshhayE yE puna-
rjaayaMtE manujaastatOpi pashavaH keeTaaH pataMgaadayaH ।
yE maatarmaNikarNikE tava jalE majjaMti nishhkalmashhaaH
saayujyE.api kireeTakaustubhadharaa naaraayaNaaH syurnaraaH ॥ 2 ॥

kaashee dhanyatamaa vimuktanagaree saalaMkRRitaa gaMgayaa
tatrEyaM maNikarNikaa sukhakaree muktirhi tatkiMkaree ।
svarlOkastulitaH sahaiva vibudhaiH kaashyaa samaM brahmaNaa
kaashee kshhONitalE sthitaa gurutaraa svargO laghutvaM gataH ॥ 3 ॥

gaMgaateeramanuttamaM hi sakalaM tatraapi kaashyuttamaa
tasyaaM saa maNikarNikOttamatamaa yEtrEshvarO muktidaH ।
dEvaanaamapi durlabhaM sthalamidaM paapaughanaashakshhamaM
poorvOpaarjitapuNyapuMjagamakaM puNyairjanaiH praapyatE ॥ 4 ॥

duHkhaaMbhOdhigatO hi jaMtunivahastEshhaaM kathaM nishhkRRitiH
jjhNaatvaa taddhi viriMcinaa viracitaa vaaraaNasee sharmadaa ।
lOkaaHsvargasukhaastatO.api laghavO bhOgaaMtapaatapradaaH
kaashee muktipuree sadaa shivakaree dharmaarthamOkshhapradaa ॥ 5 ॥

EkO vENudharO dharaadharadharaH shreevatsabhooshhaadharaH
yO.apyEkaH kila shaMkarO vishhadharO gaMgaadharO maadhavaH ।
yE maatarmaNikarNikE tava jalE majjaMti tE maanavaaH
rudraa vaa harayO bhavaMti bahavastEshhaaM bahutvaM katham ॥ 6 ॥

tvatteerE maraNaM tu maMgalakaraM dEvairapi shlaaghyatE
shakrastaM manujaM sahasranayanairdrashhTuM sadaa tatparaH ।
aayaaMtaM savitaa sahasrakiraNaiH pratyudgatO.abhootsadaa
puNyO.asau vRRishhagO.athavaa garuDagaH kiM maMdiraM yaasyati ॥ 7 ॥

madhyaahnE maNikarNikaasnapanajaM puNyaM na vaktuM kshhamaH
sveeyairabdhashataishcaturmukhadharO vEdaarthadeekshhaaguruH ।
yOgaabhyaasabalEna caMdrashikharastatpuNyapaaraMgata-
stvatteerE prakarOti suptapurushhaM naaraayaNaM vaa shivam ॥ 8 ॥

kRRicChrai kOTishataiH svapaapanidhanaM yaccaashvamEdhaiH phalaM
tatsarvE maNikarNikaasnapanajE puNyE pravishhTaM bhavEt ।
snaatvaa stOtramidaM naraH paThati cEtsaMsaarapaathOnidhiM
teertvaa palvalavatprayaati sadanaM tEjOmayaM brahmaNaH ॥ 9 ॥







Browse Related Categories: