acyutaM kEshavaM raamanaaraayaNaM
kRRishhNadaamOdaraM vaasudEvaM harim ।
shreedharaM maadhavaM gOpikaa vallabhaM
jaanakeenaayakaM raamachaMdraM bhajE ॥ 1 ॥
achyutaM kEshavaM satyabhaamaadhavaM
maadhavaM shreedharaM raadhikaa raadhitam ।
indiraamandiraM chEtasaa sundaraM
dEvakeenandanaM nandajaM sandadhE ॥ 2 ॥
vishhNavE jishhNavE shankanE chakriNE
rukmiNee raagiNE jaanakee jaanayE ।
vallavee vallabhaayaarchitaa yaatmanE
kaMsa vidhvaMsinE vaMshinE tE namaH ॥ 3 ॥
kRRishhNa gOvinda hE raama naaraayaNa
shreepatE vaasudEvaajita shreenidhE ।
acyutaananta hE maadhavaadhOkshhaja
dvaarakaanaayaka draupadeerakshhaka ॥ 4 ॥
raakshhasa kshhObhitaH seetayaa shObhitO
daNDakaaraNyabhoo puNyataakaaraNaH ।
lakshhmaNOnaanvitO vaanaraiH sEvitO
agastya saMpoojitO raaghavaH paatu maam ॥ 5 ॥
dhEnukaarishhTakaa.anishhTikRRid-dvEshhihaa
kEshihaa kaMsahRRid-vaMshikaavaadakaH ।
pootanaakOpakaH soorajaakhElanO
baalagOpaalakaH paatu maaM sarvadaa ॥ 6 ॥
bidyudud-yOtavat-prasphurad-vaasasaM
praavRRiDam-bhOdavat-prOllasad-vigraham ।
vaanyayaa maalayaa shObhitOraH sthalaM
lOhitaan-ghidvayaM vaarijaakshhaM bhajE ॥ 7 ॥
kuMchitaiH kuntalai bhraajamaanaananaM
ratnamauliM lasat-kuNDalaM gaNDayOH ।
haarakEyoorakaM kankaNa prOjjvalaM
kinkiNee maMjulaM shyaamalaM taM bhajE ॥ 8 ॥
achyutasyaashhTakaM yaH paThEdishhTadaM
prEmataH pratyahaM poorushhaH saspRRiham ।
vRRittataH sundaraM kartRRi vishvambharaH
tasya vashyO hari rjaayatE satvaram ॥
Browse Related Categories: