View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
patañjali yoga sūtrāṇi - 1 (samādhi pāda)
atha samādhipādaḥ |
atha yogānuśāsanam ‖ 1 ‖
yogaśchittavṛtti nirodhaḥ ‖ 2 ‖
tadā draśhṭuḥ svarūpeavasthānam ‖ 3 ‖
vṛtti sārūpyamitaratra ‖ 4 ‖
vṛttayaḥ pañchatasyaḥ kliśhṭā'kliśhṭāḥ ‖ 5 ‖
pramāṇa viparyaya vikalpa nidrā smṛtayaḥ ‖ 6 ‖
pratyakśhānumānāgamāḥ pramāṇāni ‖ 7 ‖
viparyayo mithyāGYānamatadrūpa pratiśhṭam ‖ 8 ‖
śabdaGYānānupātī vastuśūnyo vikalpaḥ ‖ 9 ‖
abhāva pratyayālambanā vṛttirnidrā ‖ 10 ‖
anabhūta viśhayāsampramośhaḥ smṛtiḥ ‖ 11 ‖
abhyāsa vairāgyābhyāṃ tannirodhaḥ ‖ 12 ‖
tatra sthitau yatnoabhyāsaḥ ‖ 13 ‖
sa tu dīrghakāla nairantarya saktārāsevito dṛḍhabhūmiḥ ‖ 14 ‖
dṛśhṭānuśravika viśhaya vitṛśhṇasya vaśīkārasañGYā vairāgyam ‖ 15 ‖
tatparaṃ puruśhakhyāte-rguṇavaitṛśhṇām ‖ 16 ‖
vitarka vichārānandāsmitārūpānugamāt sampraGYātaḥ ‖ 17 ‖
virāmapratyayābhyāsapūrvaḥ saṃskāraśeśhoanayaḥ ‖ 18 ‖
bhavapratyayo videhaprakṛtilayānām ‖ 19 ‖
śraddhā vīrya smṛti samādhipraGYā pūrvakaḥ itareśhām ‖ 20 ‖
tīvrasaṃvegānāmāsannaḥ ‖ 21 ‖
mṛdumadhyādhimātratvāttatoapi viśeśhaḥ ‖ 22 ‖
īśvarapraṇidhānādvā ‖ 23 ‖
kleśa karma vipākāśayairaparāmṛśhṭaḥ puruśhaviśeśha īśvaraḥ ‖ 24 ‖
tatra niratiśayaṃ sarvaGYavījam ‖ 25 ‖
sa eśhaḥ pūrveśhāmapi guruḥ kālenānavacChedāt ‖ 26 ‖
tasya vāchakaḥ praṇavaḥ ‖ 27 ‖
tajjapastadarthabhāvanam ‖ 28 ‖
tataḥ pratyakchetanādhigamoapyantarāyābhāvaścha ‖ 29 ‖
vyādhi styāna saṃśaya pramādālasyāvirati bhrānti
darśanālabdhūmikatvānavasthitatvāni chittavikśhepasteantarāyāḥ ‖ 30 ‖
duḥkha daurmmanarasyāṅgamejayatva śvāsapraśvāsā vikśhepasahabhuvaḥ ‖ 31 ‖
tatpratiśhedhārthamekatattvābhyāsaḥ ‖ 32 ‖
maitrī karuṇā muditopekśhāṇāṃ sukha duḥkhā puṇyāpuṇya viśhayāṇām-bhāvanātaśchittaprasādanam ‖ 33 ‖
pracChardṛna vidhāraṇābhyāṃ vā praṇasya ‖ 34 ‖
viśhayavatī vā pravṛttirūtpannā manasaḥ sthiti nibandhanī ‖ 35 ‖
viśokā vā jyotiśhmatī ‖ 36 ‖
vītarāga viśhayaṃ vā chittam ‖ 37 ‖
svapna nidrā GYānālambanaṃ vā ‖ 38 ‖
yathābhimatadhyānādvā ‖ 39 ‖
paramāṇu parama mahattvāntoasya vaśīkāraḥ ‖ 40 ‖
kśhīṇavṛtterabhijātasyeva maṇergrahītṛrgayaṇa grāhyeśhu tatstha tadañjanatā samāpattiḥ ‖ 41 ‖
tatra śabdārtha GYāna vikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ ‖ 42 ‖
smṛti pariśuddhau svarūpa śūnyevārtha mātrānirbhāsā nirvitarkā ‖ 43 ‖
etayaiva savichārā nirvichāra cha sūkśhmaviśhayā vyārakhyātā ‖ 44 ‖
sūkśhma viśhayatvaṃ chāliṅgaparyavasānam ‖ 45 ‖
tā eva savījaḥ samādhiḥ ‖ 46 ‖
nirvichāra vaiśārādhyeadhyātmaprasādaḥ ‖ 47 ‖
ṛtambharā tatra praGYā ‖ 48 ‖
śrutānumāna praGYābhyāmanyaviśhayā viśeśhārthatvāt ‖ 49 ‖
tajjaḥ saṃskāroanyasaṃskāra pratibandhī ‖ 50 ‖
tasyāpi nirodhe sarvanirodhānnirvājassamādhiḥ ‖ 51 ‖
iti pātañjalayogadarśane samādhipādo nāma prathamaḥ pādaḥ |