View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

patañjali yoga sūtrāṇi - 1 (samādhi pāda)

atha samādhipādaḥ |

atha yogānuśāsanam ‖ 1 ‖

yogaśchittavṛtti nirodhaḥ ‖ 2 ‖

tadā draśhṭuḥ svarūpeavasthānam ‖ 3 ‖

vṛtti sārūpyamitaratra ‖ 4 ‖

vṛttayaḥ pañchatasyaḥ kliśhṭā'kliśhṭāḥ ‖ 5 ‖

pramāṇa viparyaya vikalpa nidrā smṛtayaḥ ‖ 6 ‖

pratyakśhānumānāgamāḥ pramāṇāni ‖ 7 ‖

viparyayo mithyāGYānamatadrūpa pratiśhṭam ‖ 8 ‖

śabdaGYānānupātī vastuśūnyo vikalpaḥ ‖ 9 ‖

abhāva pratyayālambanā vṛttirnidrā ‖ 10 ‖

anabhūta viśhayāsampramośhaḥ smṛtiḥ ‖ 11 ‖

abhyāsa vairāgyābhyāṃ tannirodhaḥ ‖ 12 ‖

tatra sthitau yatnoabhyāsaḥ ‖ 13 ‖

sa tu dīrghakāla nairantarya saktārāsevito dṛḍhabhūmiḥ ‖ 14 ‖

dṛśhṭānuśravika viśhaya vitṛśhṇasya vaśīkārasañGYā vairāgyam ‖ 15 ‖

tatparaṃ puruśhakhyāte-rguṇavaitṛśhṇām ‖ 16 ‖

vitarka vichārānandāsmitārūpānugamāt sampraGYātaḥ ‖ 17 ‖

virāmapratyayābhyāsapūrvaḥ saṃskāraśeśhoanayaḥ ‖ 18 ‖

bhavapratyayo videhaprakṛtilayānām ‖ 19 ‖

śraddhā vīrya smṛti samādhipraGYā pūrvakaḥ itareśhām ‖ 20 ‖

tīvrasaṃvegānāmāsannaḥ ‖ 21 ‖

mṛdumadhyādhimātratvāttatoapi viśeśhaḥ ‖ 22 ‖

īśvarapraṇidhānādvā ‖ 23 ‖

kleśa karma vipākāśayairaparāmṛśhṭaḥ puruśhaviśeśha īśvaraḥ ‖ 24 ‖

tatra niratiśayaṃ sarvaGYavījam ‖ 25 ‖

sa eśhaḥ pūrveśhāmapi guruḥ kālenānavacChedāt ‖ 26 ‖

tasya vāchakaḥ praṇavaḥ ‖ 27 ‖

tajjapastadarthabhāvanam ‖ 28 ‖

tataḥ pratyakchetanādhigamoapyantarāyābhāvaścha ‖ 29 ‖

vyādhi styāna saṃśaya pramādālasyāvirati bhrānti
darśanālabdhūmikatvānavasthitatvāni chittavikśhepasteantarāyāḥ ‖ 30 ‖

duḥkha daurmmanarasyāṅgamejayatva śvāsapraśvāsā vikśhepasahabhuvaḥ ‖ 31 ‖

tatpratiśhedhārthamekatattvābhyāsaḥ ‖ 32 ‖

maitrī karuṇā muditopekśhāṇāṃ sukha duḥkhā puṇyāpuṇya viśhayāṇām-bhāvanātaśchittaprasādanam ‖ 33 ‖

pracChardṛna vidhāraṇābhyāṃ vā praṇasya ‖ 34 ‖

viśhayavatī vā pravṛttirūtpannā manasaḥ sthiti nibandhanī ‖ 35 ‖

viśokā vā jyotiśhmatī ‖ 36 ‖

vītarāga viśhayaṃ vā chittam ‖ 37 ‖

svapna nidrā GYānālambanaṃ vā ‖ 38 ‖

yathābhimatadhyānādvā ‖ 39 ‖

paramāṇu parama mahattvāntoasya vaśīkāraḥ ‖ 40 ‖

kśhīṇavṛtterabhijātasyeva maṇergrahītṛrgayaṇa grāhyeśhu tatstha tadañjanatā samāpattiḥ ‖ 41 ‖

tatra śabdārtha GYāna vikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ ‖ 42 ‖

smṛti pariśuddhau svarūpa śūnyevārtha mātrānirbhāsā nirvitarkā ‖ 43 ‖

etayaiva savichārā nirvichāra cha sūkśhmaviśhayā vyārakhyātā ‖ 44 ‖

sūkśhma viśhayatvaṃ chāliṅgaparyavasānam ‖ 45 ‖

tā eva savījaḥ samādhiḥ ‖ 46 ‖

nirvichāra vaiśārādhyeadhyātmaprasādaḥ ‖ 47 ‖

ṛtambharā tatra praGYā ‖ 48 ‖

śrutānumāna praGYābhyāmanyaviśhayā viśeśhārthatvāt ‖ 49 ‖

tajjaḥ saṃskāroanyasaṃskāra pratibandhī ‖ 50 ‖

tasyāpi nirodhe sarvanirodhānnirvājassamādhiḥ ‖ 51 ‖

iti pātañjalayogadarśane samādhipādo nāma prathamaḥ pādaḥ |