View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

patañjali yoga sūtrāṇi - 4 (kaivalya pādaḥ)

atha kaivalyapādaḥ |

janmauśhadhimantratapassamādhijāḥ siddhayaḥ ‖1‖

jātyantarapariṇāmaḥ prakṛtyāpūrāt ‖2‖

nimittamaprayojakaṃ prakṛtīnāṃvaraṇabhedastu tataḥ kśhetrikavat ‖3‖

nirmāṇacittānyasmitāmātrāt ‖4‖

pravṛttibhede prayojakaṃ cittamekamanekeśhām ‖5‖

tatra dhyānajamanāśayam ‖6‖

karmāśuklākṛśhṇaṃ yoginaḥ trividhamitareśhām ‖7‖

tataḥ tadvipākānugṇānāmevābhivyaktiḥ vāsanānām ‖8‖

jāti deśa kāla vyavahitānāmapyāntaryāṃ smṛtisaṃskārayoḥ ekarūpatvāt ‖9‖

tāsāmanāditvaṃ cāśiśho nityatvāt ‖10‖

hetuphalāśrayālambanaiḥsaṅgṛhītatvāteśhāmabhāvetadabhāvaḥ ‖11‖

atītānāgataṃ svarūpatoastyadhvabhedāddharmāṇām ‖12‖

te vyaktasūkśhmāḥ guṇātmānaḥ ‖13‖

pariṇāmaikatvāt vastutattvam ‖14‖

vastusāmye cittabhedāttayorvibhaktaḥ panthāḥ ‖15‖

na caikacittatantraṃ cedvastu tadapramāṇakaṃ tadā kiṃ syāt ‖16‖

taduparāgāpekśhitvāt cittasya vastuGYātāGYātaṃ ‖17‖

sadāGYātāḥ cittavrttayaḥ tatprabhoḥ puruśhasyāpariṇāmitvāt ‖18‖

na tatsvābhāsaṃ dṛśyatvāt ‖19‖

eka samaye cobhayānavadhāraṇam ‖20‖

cittāntara dṛśye buddhibuddheḥ atiprasaṅgaḥ smṛtisaṅkaraśca ‖21‖

citerapratisaṅkramāyāḥ tadākārāpattau svabuddhi saṃvedanam ‖22‖

draśhṭṛdṛśyoparaktaṃ cittaṃ sarvārtham ‖23‖

tadasaṅkhyeya vāsanābhiḥ citramapi parārtham saṃhatyakāritvāt ‖24‖

viśeśhadarśinaḥ ātmabhāvabhāvanānivṛttiḥ ‖25‖

tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam ‖26‖

tacChidreśhu pratyayāntarāṇi saṃskārebhyaḥ ‖27‖

hānameśhāṃ kleśavaduktam ‖28‖

prasaṅkhyāneapyakusīdasya sarvathā vivekakhyāteḥ dharmameghassamādhiḥ ‖29‖

tataḥ kleśakarmanivṛttiḥ ‖30‖

tadā sarvāvaraṇamalāpetasya GYānasyānantyāt GYeyamalpam ‖31‖

tataḥ kṛtārthānaṃ pariṇāmakramasamāptirguṇānām ‖32‖

kśhaṇapratiyogī pariṇāmāparānta nirgrāhyaḥ kramaḥ ‖33‖

puruśhārthaśūnyānāṃ guṇānāmpratiprasavaḥ kaivalyaṃ svarūpapratiśhṭhā vā citiśaktiriti ‖34‖

iti pātañjalayogadarśane kaivalyapādo nāma chaturthaḥ pādaḥ |