View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shiridi Sai Baba Night Aarati - Shej Aarati

śrī sachchidānanda samardha sadguru sāyinādha maharāj kī jai.

ōvāḻu āratī mājhyā sadgurunādhā mājhyā sāyinādhā।
pāñchāhī tattvañchā dīpa lāvilā ātā
nirguṇātīsdhati kaisī ākārā ālībābā ākārā ālī
sarvāghaṭi bharūnī uralīsāyimāvulī
ōvāḻu āratī mājhyā sadgurunādhā mājhyā sāyinādhā।
pāñchāhī tattvañchā dīpa lāvilā ātā
rajatama sattva tighē māyāprasavalībābāmāyā prasavalī
māyēchiyē pōṭīkaisī māyā udbhavalī
ōvāḻu āratī mājhyā sadgurunādhā mājhyā sāyinādhā।
pāñchāhī tattvañchā dīpa lāvilā ātā
saptasāgarīkaisā khēḻ maṇḍīlā bābā khēḻ maṇḍīlā
khēḻūniyā khēḻa avaghā vistārakēlā
ōvāḻu āratī mājhyā sadgurunādhā mājhyā sāyinādhā।
pāñchāhī tattvañchā dīpa lāvilā ātā
brahmāṇḍēchī rachanākaisī dākhavilīḍōlā bābādākhavilīḍōlā
tukāhmaṇē mājhā svāmī kṛpāḻū bhōḻā
ōvāḻu āratī mājhyā sadgurunādhā mājhyā sāyinādhā।
pāñchāhī tattvāñchādīpalāvilā ātā
lōpalējñāna jagī hitanēṇatikōṇi
avatārā pāṇḍuraṅgā nāmaṭhēvilējñānī
āratijñānarājā mahā kaivalya tēja
sēvitisādhu santā manuvēdalāmājhā āratījñānarājā..
kanakachē tāṭakarī ubhyagōpikanārī
nārada tumburahō sāmagāyanakarī
āratījñānarājā mahākaivalyatējā
sēvitisādhu santā manuvēdalāmājhā āratījñānarājā..
pagaṭa guhyabōlē viśvabrahmachikēle
rāmajanārdhani (pā)sāyi mastakaṭhēvilē
ārati jñānarājā mahakaivalya tājā
sēvitisādhu santā manuvēdalāmājhā āratījñānarājā..
ārati tukarāmā svāmī sadguru dhāmā
sachchidānandamūrtī pāyidākhavi āhmā
āratitukarāmā...
rāghavē sāgarātā pāṣāṇatārilē
taisē tukō bāchē abhaṅga rakṣīlē
rati tukarāmā svāmī sadguru dhāmā
sachchidānandamūrtī pāyidākhavi āhmā
āratitukarāmā...
tūnēkita tula nēsī brahmatukāsi​​ālē
hmaṇōni rāmēśvarē charaṇi mastakaṭhēvilē
ārati tukarāmā svāmī sadguru dhāmā
sachchidānandamūrtī pāyidākhavi āhmā
āratitukarāmā...
jaijai sāyinādha ātā pahuḍāvēmandirīhō
āḻavitō saprēmē tujalā āratighe​​unikarīhō
rañjavisī tū madhurabōlunī māyājaśīnija mulāhō
rañjavisī tū madhurabōlunī māyājaśīnija mulāhō
bhōgisivyāditūcha haru niyānijasēvaka du:khalāhō
bhōgisivyāditūcha haru niyānijasēvaka du:khalāhō
dāvunibhaktavyasanaharisī darśana dēśī tyālāhō
dāvunibhaktavyasanaharisī darśana dēśī tyālāhō
jhūlē asati kasṭa atīśayātumachē yādēhālahō
jaijaisāyinādha ātāpahuḍāvē mandirīhō
āḻavitō saprēmē tujalā āratighe​​unikarīhō
jaijaisāyinādha ātāpahuḍāvē mandirīhō
kṣamāśayana sundarihiśōbhā sumanaśējatyāvarīhō
kṣamāśayana sundarihiśōbhā sumanaśējatyāvarīhō
ghyāvī dōḍī bhakta janāñchi pūja archākarīhō
ghyāvī dōḍī bhakta janāñchi pūja archākarīhō
ōvāḻitōpañchaprāṇijyōti sumatīkarīhō
ōvāḻitōpañchaprāṇijyōti sumatīkarīhō
sēvākiṅkarabhakti prīti attaraparimaḻavārihō
jaijaisāyinādha ātā pahuḍāvē mandirīhō
āḻavitō saprēmē tujalā āratighē unikarīhō
jaijaisāyinādha ātā pahuḍāvē mandirīhō
sōḍunijāyā du:khavāṭatē bābā(sāyi) tvachcharaṇāsīhō
sōḍunijāyā du:khavāṭatē bābā(sāyi) tvachcharaṇāsīhō
ājñēstavahō asīprasādaghē​​uni nijasadanāsīhō
ājñēstavahō asīprasādaghē​​uni nijasadanāsīhō
jātō​​ātā yē upunarapitvachcharaṇāchēpāśihō
jātō​​ātā yē upunarapitvachcharaṇāchēpāśihō
uṭhavūtujala sāyimāvulē nijahita sādā yāsīhō
jaijaisāyinādha ātā pahuḍāvē mandirīhō
āḻavitō saprēmē tujalā āratighē unikarīhō
jaijaisāyinādha ātā pahuḍāvē mandirīhō
ātāsvāmī sukhēnidrākarā avadhūtā bābākarāsāyinādhā
chinmayahē (nija) sukhadāma jāvuni pahuḍā​​ēkānta
vairāgyāchā kuñcha ghē​​uni chauka jhūḍilā bābāchaukajhūḍilā
tayāvarī suprēmāchā śiḍakāvādidalā
ātāsvāmīsukhēnidrākarā avadūtābābākarā sāyinādhā
chinmayahē sukhadāma jāvuni pahuḍā​​ēkānta
pāyaghaḍyā ghātalya sundara navavidā bhaktī​​īta bābānavavidā bhaktī
jñānāñchyāsamayālāvuni ujalaḻyājyōtī
ātāsvāmī sukhē nidrā karā avadūtā bābākarā sāyinādha
chinmayahē sukhadāma jāvuni pahuḍā​​ēkānta
bhāvārdhāñchā mañchaka hrudayākāśīṭāṅgilā bābā(hrudayā) kāśīṭāṅgilā
manāchī sumanē karunīkēlē śējēlā
ātāsvāmī sukhē nidrā karā avadūtā bābākarā sāyinādha
chinmayahē sukhadāma jāvuni pahuḍā​​ēkānta
dvaitāchē kapāṭalāvuni ēkatrakēlē bābā ēkatrakēlē
durbhuddīñchyā gāṇṭhī sōḍuni paḍadēsōḍilē
ātāsvāmī sukhē nidrā karā avadūtā bābākarā sāyinādha
chinmayahē sukhadāma jāvuni pahuḍā​​ēkānta
āśātṛṣṇa kalpanēchā sōḍuni galabalā bābāsōḍuni galabalā
dayākṣamā śānti dāsī ubyā sēvēlā
ātāsvāmī sukhē nidrā karā avadūtā bābākarā sāyinādha
chinmayahē sukhadāma jāvuni pahuḍā​​ēkānta
alakṣya unmani ghē​​uni nājuka duśśālā bābā nājuka duśśālā
nirañjanē sadgurusvāmī nijavilaśējēlā
ātāsvāmī sukhē nidrā karā avadūtā bābākarā sāyinādha
chinmayahē sukhadāma jāvuni pahuḍā​​ēkānta
śrī gurudēvadta:
pāhēprasādāchi vāṭadyāvēdu​​ōniyātāṭā
śēṣāghē​​uni jā īnatumachē jhūlīyābōjana
jhūlō ātā​​ēkasavātuhma āḻaṃvāvōdēvā
tukāhmaṇē ātā chitta karunīrāhilō niśchit
pāvalāprasāda​​āta viṭhōnijavē bābā ātānijavē
āpulātō śramakaḻōyētasēbhāvē
ātāsvāmī sukhē nidrā karā gōpālā bābāsāyidayāḻā
puralēmanōrādha jātō āpulēsdhaḻā
tuhmasī jāgavū āhma​​āpulyā chāḍā bābā āpulyāchāḍā
śubhā śubha karmēdōṣa harāvayāpīḍā
atāsvāmī sukhē nidrākarāgōpālā bābāsāyidayāḻā
puralēmanōrādha jātō āpulēsdhaḻā
tukāhmaṇēdhidalē uchchiṣṭāchēbhōjana (bābā) uchchiṣṭāchē bhōjana
nāhinivaḍilē ahma āpulyābhinnā
atāsvāmī sukhē nidrākarāgōpālā bābāsāyidayāḻā
puralēmanōradhajātō āpulēsdhalā
śrī sachchidānanda sadguru sāyinādh maharāj ki jai
rājādhirāja yōgirāja parabrahma śrīsāyinādhāmaharāj
śrī sachchidānanda sadguru sāyinādh maharāj ki jai




Browse Related Categories: