jaya bhairava dēvā prabhu jaya bhairava dēvā ।
jaya kālī aura gaurā dēvī kṛta sēvā ॥ jaya॥
tumhī pāpa uddhāraka duḥkha sindhu tāraka ।
bhaktōṃ kē sukha kāraka bhīṣaṇa vapu dhāraka ॥ jaya॥
vāhana śvāna virājata kara triśūla dhārī ।
mahimā amita tumhārī jaya jaya bhayahārī ॥ jaya॥
tuma bina sēvā dēvā saphala nahīṃ hōvē ।
chaumukha dīpaka darśana sabakā duḥkha khōvē ॥ jaya॥
tēla chaṭaki dadhi miśrita bhāṣāvali tērī ।
kṛpā kariyē bhairava kariyē nahīṃ dērī ॥ jaya॥
pāva ghūṅgharu bājata aru ḍamaru ḍamakāvata ।
baṭukanātha bana bālakajana mana haraṣāvata ॥ jaya॥
baṭukanātha kī āratī jō kōī nara gāvē ।
kahē dharaṇīdhara nara manavāñChita phala pāvē ॥ jaya॥