View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Guru Stotram (Guru Vandanam)

akhaṇḍamaṇḍalākāraṃ vyāptaṃ yēna charācharam ।
tatpadaṃ darśitaṃ yēna tasmai śrīguravē namaḥ ॥ 1 ॥

ajñānatimirāndhasya jñānāñjanaśalākayā ।
chakṣurunmīlitaṃ yēna tasmai śrīguravē namaḥ ॥ 2 ॥

gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ ।
gururēva parambrahma tasmai śrīguravē namaḥ ॥ 3 ॥

sthāvaraṃ jaṅgamaṃ vyāptaṃ yatkiñchitsacharācharam ।
tatpadaṃ darśitaṃ yēna tasmai śrīguravē namaḥ ॥ 4 ॥

chinmayaṃ vyāpiyatsarvaṃ trailōkyaṃ sacharācharam ।
tatpadaṃ darśitaṃ yēna tasmai śrīguravē namaḥ ॥ 5 ॥

tsarvaśrutiśirōratnavirājita padāmbujaḥ ।
vēdāntāmbujasūryōyaḥ tasmai śrīguravē namaḥ ॥ 6 ॥

chaitanyaḥ śāśvataḥśāntō vyōmātītō nirañjanaḥ ।
bindunāda kalātītaḥ tasmai śrīguravē namaḥ ॥ 7 ॥

jñānaśaktisamārūḍhaḥ tattvamālāvibhūṣitaḥ ।
bhuktimuktipradātā cha tasmai śrīguravē namaḥ ॥ 8 ॥

anēkajanmasamprāpta karmabandhavidāhinē ।
ātmajñānapradānēna tasmai śrīguravē namaḥ ॥ 9 ॥

śōṣaṇaṃ bhavasindhōścha jñāpaṇaṃ sārasampadaḥ ।
gurōḥ pādōdakaṃ samyak tasmai śrīguravē namaḥ ॥ 10 ॥

na gurōradhikaṃ tattvaṃ na gurōradhikaṃ tapaḥ ।
tattvajñānātparaṃ nāsti tasmai śrīguravē namaḥ ॥ 11 ॥

mannāthaḥ śrījagannāthaḥ madguruḥ śrījagadguruḥ ।
madātmā sarvabhūtātmā tasmai śrīguravē namaḥ ॥ 12 ॥

gururādiranādiścha guruḥ paramadaivatam ।
gurōḥ parataraṃ nāsti tasmai śrīguravē namaḥ ॥ 13 ॥

tvamēva mātā cha pitā tvamēva
tvamēva bandhuścha sakhā tvamēva ।
tvamēva vidyā draviṇaṃ tvamēva
tvamēva sarvaṃ mama dēva dēva ॥ 14 ॥




Browse Related Categories: