View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Gurvashtakam

śarīraṃ surūpaṃ tathā vā kalatraṃ
yaśaśchāru chitraṃ dhanaṃ mēru tulyam ।
manaśchēna lagnaṃ gurōraghripadmē
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ॥ 1 ॥

kalatraṃ dhanaṃ putra pautrādisarvaṃ
gṛhō bāndhavāḥ sarvamētaddhi jātam ।
manaśchēna lagnaṃ gurōraghripadmē
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ॥ 2 ॥

ṣaḍxaṅgādivēdō mukhē śāstravidyā
kavitvādi gadyaṃ supadyaṃ karōti ।
manaśchēna lagnaṃ gurōraghripadmē
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ॥ 3 ॥

vidēśēṣu mānyaḥ svadēśēṣu dhanyaḥ
sadāchāravṛttēṣu mattō na chānyaḥ ।
manaśchēna lagnaṃ gurōraghripadmē
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ॥ 4 ॥

kṣamāmaṇḍalē bhūpabhūpalabṛbdaiḥ
sadā sēvitaṃ yasya pādāravindam ।
manaśchēna lagnaṃ gurōraghripadmē
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ॥ 5 ॥

yaśō mē gataṃ dikṣu dānapratāpāt
jagadvastu sarvaṃ karē yatprasādāt ।
manaśchēna lagnaṃ gurōraghripadmē
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ॥ 6 ॥

na bhōgē na yōgē na vā vājirājau
na kantāmukhē naiva vittēṣu chittam ।
manaśchēna lagnaṃ gurōraghripadmē
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ॥ 7 ॥

araṇyē na vā svasya gēhē na kāryē
na dēhē manō vartatē mē tvanardhyē ।
manaśchēna lagnaṃ gurōraghripadmē
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ॥ 8 ॥

gurōraṣṭakaṃ yaḥ paṭhētpurāyadēhī
yatirbhūpatirbrahmachārī cha gēhī ।
lamēdvāchChitāthaṃ padaṃ brahmasañjñaṃ
gurōruktavākyē manō yasya lagnam ॥ 9 ॥




Browse Related Categories: