View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Gurugita Chapter 2

atha dvitīyō'dhyāyaḥ ॥

dhyānaṃ śruṇu mahādēvi sarvānandapradāyakam ।
sarvasaukhyakaraṃ chaiva bhuktimuktipradāyakam ॥ 109 ॥

śrīmatparaṃ brahma guruṃ smarāmi
śrīmatparaṃ brahma guruṃ bhajāmi ।
śrīmatparaṃ brahma guruṃ vadāmi
śrīmatparaṃ brahma guruṃ namāmi ॥ 110 ॥

brahmānandaṃ paramasukhadaṃ kēvalaṃ jñānamūrtiṃ
dvandvātītaṃ gaganasadṛśaṃ tattvamasyādilakṣyam ।
ēkaṃ nityaṃ vimalamachalaṃ sarvadhīsākṣibhūtaṃ
bhāvātītaṃ triguṇarahitaṃ sadguruṃ taṃ namāmi ॥ 111 ॥

hṛdambujē karṇikamadhyasaṃsthē
siṃhāsanē saṃsthitadivyamūrtim ।
dhyāyēdguruṃ chandrakalāprakāśaṃ
sachchitsukhābhīṣṭavaraṃ dadhānam ॥ 112 ॥

śvētāmbaraṃ śvētavilēpapuṣpaṃ
muktāvibhūṣaṃ muditaṃ dvinētram ।
vāmāṅkapīṭhasthitadivyaśaktiṃ
mandasmitaṃ pūrṇakṛpānidhānam ॥ 113 ॥

ānandamānandakaraṃ prasannaṃ
jñānasvarūpaṃ nijabhāvayuktam ।
yōgīndramīḍyaṃ bhavarōgavaidyaṃ
śrīmadguruṃ nityamahaṃ namāmi ॥ 114 ॥

vandē gurūṇāṃ charaṇāravindaṃ
sandarśitasvātmasukhāvabōdhē ।
janasya yē jāṅgalikāyamānē
saṃsārahālāhalamōhaśāntyai ॥ 115 ॥

yasmin sṛṣṭisthitidhvaṃsanigrahānugrahātmakam ।
kṛtyaṃ pañchavidhaṃ śaśvat bhāsatē taṃ guruṃ bhajēt ॥ 116 ॥

pādābjē sarvasaṃsāradāvakālānalaṃ svakē ।
brahmarandhrē sthitāmbhōjamadhyasthaṃ chandramaṇḍalam ॥ 117 ॥

akathāditrirēkhābjē sahasradaḻamaṇḍalē ।
haṃsapārśvatrikōṇē cha smarēttanmadhyagaṃ gurum ॥ 118 ॥

nityaṃ śuddhaṃ nirābhāsaṃ nirākāraṃ nirañjanam ।
nityabōdhaṃ chidānandaṃ guruṃ brahma namāmyaham ॥ 119 ॥

sakalabhuvanasṛṣṭiḥ kalpitāśēṣasṛṣṭiḥ
nikhilanigamadṛṣṭiḥ satpadārthaikasṛṣṭiḥ ।
atadgaṇaparamēṣṭiḥ satpadārthaikadṛṣṭiḥ
bhavaguṇaparamēṣṭirmōkṣamārgaikadṛṣṭiḥ ॥ 120 ॥

sakalabhuvanaraṅgasthāpanāstambhayaṣṭiḥ
sakaruṇarasavṛṣṭistattvamālāsamaṣṭiḥ ।
sakalasamayasṛṣṭissachchidānandadṛṣṭiḥ
nivasatu mayi nityaṃ śrīgurōrdivyadṛṣṭiḥ ॥ 121 ॥

na gurōradhikaṃ na gurōradhikaṃ
na gurōradhikaṃ na gurōradhikam ।
śivaśāsanataḥ śivaśāsanataḥ
śivaśāsanataḥ śivaśāsanataḥ ॥ 122 ॥

idamēva śivaṃ idamēva śivaṃ
idamēva śivaṃ idamēva śivam ।
hariśāsanatō hariśāsanatō
hariśāsanatō hariśāsanataḥ ॥ 123 ॥

viditaṃ viditaṃ viditaṃ viditaṃ
vijanaṃ vijanaṃ vijanaṃ vijanam ।
vidhiśāsanatō vidhiśāsanatō
vidhiśāsanatō vidhiśāsanataḥ ॥ 124 ॥

ēvaṃvidhaṃ guruṃ dhyātvā jñānamutpadyatē svayam ।
tadā gurūpadēśēna muktō'hamiti bhāvayēt ॥ 125 ॥

gurūpadiṣṭamārgēṇa manaśśuddhiṃ tu kārayēt ।
anityaṃ khaṇḍayētsarvaṃ yatkiñchidātmagōcharam ॥ 126 ॥

jñēyaṃ sarvaṃ pratītaṃ cha jñānaṃ cha mana uchyatē ।
jñānaṃ jñēyaṃ samaṃ kuryānnānyaḥ panthā dvitīyakaḥ ॥ 127 ॥

kimatra bahunōktēna śāstrakōṭiśatairapi ।
durlabhā chittaviśrāntiḥ vinā gurukṛpāṃ parām ॥ 128 ॥

karuṇākhaḍgapātēna Chitvā pāśāṣṭakaṃ śiśōḥ ।
samyagānandajanakaḥ sadguruḥ sō'bhidhīyatē ॥ 129 ॥

ēvaṃ śrutvā mahādēvi gurunindāṃ karōti yaḥ ।
sa yāti narakān ghōrān yāvachchandradivākarau ॥ 130 ॥

yāvatkalpāntakō dēhastāvaddēvi guruṃ smarēt ।
gurulōpō na kartavyaḥ svachChandō yadi vā bhavēt ॥ 131 ॥

huṅkārēṇa na vaktavyaṃ prājñaśiṣyaiḥ kadāchana ।
gurōragra na vaktavyamasatyaṃ tu kadāchana ॥ 132 ॥

guruṃ tvaṅkṛtya huṅkṛtya gurusānnidhyabhāṣaṇaḥ ।
araṇyē nirjalē dēśē sambhavēd brahmarākṣasaḥ ॥ 133 ॥

advaitaṃ bhāvayēnnityaṃ sarvāvasthāsu sarvadā ।
kadāchidapi nō kuryādadvaitaṃ gurusannidhau ॥ 134 ॥

dṛśyavismṛtiparyantaṃ kuryād gurupadārchanam ।
tādṛśasyaiva kaivalyaṃ na cha tadvyatirēkiṇaḥ ॥ 135 ॥

api sampūrṇatattvajñō gurutyāgī bhavēdyadā ।
bhavatyēva hi tasyāntakālē vikṣēpamutkaṭam ॥ 136 ॥

gurukāryaṃ na laṅghēta nāpṛṣṭvā kāryamācharēt ।
na hyuttiṣṭhēddiśē'natvā gurusadbhāvaśōbhitaḥ ॥ 137 ॥

gurau sati svayaṃ dēvi parēṣāṃ tu kadāchana ।
upadēśaṃ na vai kuryāt tathā chēdrākṣasō bhavēt ॥ 138 ॥

na gurōrāśramē kuryāt duṣpānaṃ parisarpaṇam ।
dīkṣā vyākhyā prabhutvādi gurōrājñāṃ na kārayēt ॥ 139 ॥

nōpāśrayaṃ cha paryakaṃ na cha pādaprasāraṇam ।
nāṅgabhōgādikaṃ kuryānna līlāmaparāmapi ॥ 140 ॥

gurūṇāṃ sadasadvā'pi yaduktaṃ tanna laṅghayēt ।
kurvannājñāṃ divā rātrau dāsavannivasēdgurō ॥ 141 ॥

adattaṃ na gurōrdravyamupabhuñjīta karhichit ।
dattē cha raṅkavadgrāhyaṃ prāṇō'pyētēna labhyatē ॥ 142 ॥

pādukāsanaśayyādi guruṇā yadabhīṣṭitam ।
namaskurvīta tatsarvaṃ pādābhyāṃ na spṛśēt kvachit ॥ 143 ॥

gachChataḥ pṛṣṭhatō gachChēt guruchChāyāṃ na laṅghayēt ।
nōlbaṇaṃ dhārayēdvēṣaṃ nālaṅkārāṃstatōlbaṇān ॥ 144 ॥

gurunindākaraṃ dṛṣṭvā dhāvayēdatha vāsayēt ।
sthānaṃ vā tatparityājyaṃ jihvāchChēdākṣamō yadi ॥ 145 ॥

nōchChiṣṭaṃ kasyachiddēyaṃ gurōrājñāṃ na cha tyajēt ।
kṛtsnamuchChiṣṭamādāya haviriva bhakṣayētsvayam ॥ 146 ॥

nā'nṛtaṃ nā'priyaṃ chaiva na garvaṃ nā'pi vā bahu ।
na niyōgaparaṃ brūyāt gurōrājñāṃ vibhāvayēt ॥ 147 ॥

prabhō dēvakulēśānāṃ svāmin rājan kulēśvara ।
iti sambōdhanairbhītō gurubhāvēna sarvadā ॥ 148 ॥

munibhiḥ pannagairvāpi surairvā śāpitō yadi ।
kālamṛtyubhayādvāpi guruḥ santrāti pārvati ॥ 149 ॥

aśaktā hi surādyāścha hyaśaktāḥ munayastathā ।
guruśāpōpapannasya rakṣaṇāya cha kutrachit ॥ 150 ॥

mantrarājamidaṃ dēvi gururityakṣaradvayam ।
smṛtivēdapurāṇānāṃ sāramēva na saṃśayaḥ ॥ 151 ॥

satkāramānapūjārthaṃ daṇḍakāṣayadhāraṇaḥ ।
sa sannyāsī na vaktavyaḥ sannyāsī jñānatatparaḥ ॥ 152 ॥

vijānanti mahāvākyaṃ gurōścharaṇa sēvayā ।
tē vai sannyāsinaḥ prōktā itarē vēṣadhāriṇaḥ ॥ 153 ॥

[pāṭhabhēdaḥ –
nityaṃ brahma nirākāraṃ nirguṇaṃ bōdhayētparam ।
bhāsayan brahmabhāvaṃ cha dīpō dīpāntaraṃ yathā ॥
]
nityaṃ brahma nirākāraṃ nirguṇaṃ satyachiddhanam ।
yaḥ sākṣātkurutē lōkē gurutvaṃ tasya śōbhatē ॥ 154 ॥

guruprasādataḥ svātmanyātmārāmanirīkṣaṇāt ।
samatā muktimārgēṇa svātmajñānaṃ pravartatē ॥ 155 ॥

ābrahmastambaparyantaṃ paramātmasvarūpakam ।
sthāvaraṃ jaṅgamaṃ chaiva praṇamāmi jaganmayam ॥ 156 ॥

vandē'haṃ sachchidānandaṃ bhāvātītaṃ jagadgurum ।
nityaṃ pūrṇaṃ nirākāraṃ nirguṇaṃ svātmasaṃsthitam ॥ 157 ॥

parātparataraṃ dhyāyēnnityamānandakārakam ।
hṛdayākāśamadhyasthaṃ śuddhasphaṭikasannibham ॥ 158 ॥

sphāṭikē sphāṭikaṃ rūpaṃ darpaṇē darpaṇō yathā ।
tathā''tmani chidākāramānandaṃ sō'hamityuta ॥ 159 ॥

aṅguṣṭhamātraṃ puruṣaṃ dhyāyēchcha chinmayaṃ hṛdi ।
tatra sphurati yō bhāvaḥ śṛṇu tatkathayāmi tē ॥ 160 ॥

ajō'hamamarō'haṃ cha anādinidhanō hyaham ।
avikāraśchidānandō hyaṇīyānmahatō mahān ॥ 161 ॥

apūrvamaparaṃ nityaṃ svayañjyōtirnirāmayam ।
virajaṃ paramākāśaṃ dhruvamānandamavyayam ॥ 162 ॥

agōcharaṃ tathā'gamyaṃ nāmarūpavivarjitam ।
niśśabdaṃ tu vijānīyātsvabhāvādbrahma pārvati ॥ 163 ॥

yathā gandhasvabhāvatvaṃ karpūrakusumādiṣu ।
śītōṣṇatvasvabhāvatvaṃ tathā brahmaṇi śāśvatam ॥ 164 ॥

yathā nijasvabhāvēna kuṇḍalē kaṭakādayaḥ ।
suvarṇatvēna tiṣṭhanti tathā'haṃ brahma śāśvatam ॥ 165 ॥

svayaṃ tathāvidhō bhūtvā sthātavyaṃ yatra kutra chit ।
kīṭō bhṛṅga iva dhyānādyathā bhavati tādṛśaḥ ॥ 166 ॥

gurudhyānaṃ tathā kṛtvā svayaṃ brahmamayō bhavēt ।
piṇḍē padē tathā rūpē muktāstē nātra saṃśayaḥ ॥ 167 ॥

śrīpārvatī uvācha ।
piṇḍaṃ kiṃ tu mahādēva padaṃ kiṃ samudāhṛtam ।
rūpātītaṃ cha rūpaṃ kiṃ ētadākhyāhi śaṅkara ॥ 168 ॥

śrīmahādēva uvācha ।
piṇḍaṃ kuṇḍalinī śaktiḥ padaṃ haṃsamudāhṛtam ।
rūpaṃ binduriti jñēyaṃ rūpātītaṃ nirañjanam ॥ 169 ॥

piṇḍē muktāḥ padē muktā rūpē muktā varānanē ।
rūpātītē tu yē muktāstē muktā nā'tra saṃśayaḥ ॥ 170 ॥

gururdhyānēnaiva nityaṃ dēhī brahmamayō bhavēt ।
sthitaścha yatra kutrā'pi muktō'sau nā'tra saṃśayaḥ ॥ 171 ॥

jñānaṃ vairāgyamaiśvaryaṃ yaśaśrīḥ svamudāhṛtam ।
ṣaḍguṇaiśvaryayuktō hi bhagavān śrīguruḥ priyē ॥ 172 ॥

guruśśivō gururdēvō gururbandhuḥ śarīriṇām ।
gururātmā gururjīvō gurōranyanna vidyatē ॥ 173 ॥

ēkākī nisspṛhaḥ śāntaśchintā'sūyādivarjitaḥ ।
bālyabhāvēna yō bhāti brahmajñānī sa uchyatē ॥ 174 ॥

na sukhaṃ vēdaśāstrēṣu na sukhaṃ mantrayantrakē ।
gurōḥ prasādādanyatra sukhaṃ nāsti mahītalē ॥ 175 ॥

chārvākavaiṣṇavamatē sukhaṃ prābhākarē na hi ।
gurōḥ pādāntikē yadvatsukhaṃ vēdāntasammatam ॥ 176 ॥

na tatsukhaṃ surēndrasya na sukhaṃ chakravartinām ।
yatsukhaṃ vītarāgasya munērēkāntavāsinaḥ ॥ 177 ॥

nityaṃ brahmarasaṃ pītvā tṛptō yaḥ paramātmani ।
indraṃ cha manyatē tuchChaṃ nṛpāṇāṃ tatra kā kathā ॥ 178 ॥

yataḥ paramakaivalyaṃ gurumārgēṇa vai bhavēt ।
gurubhaktirataḥ kāryā sarvadā mōkṣakāṅkṣibhiḥ ॥ 179 ॥

ēka ēvā'dvitīyō'haṃ guruvākyēna niśchitaḥ ।
ēvamabhyasyatā nityaṃ na sēvyaṃ vai vanāntaram ॥ 180 ॥

abhyāsānnimiṣēṇaiva samādhimadhigachChati ।
ājanmajanitaṃ pāpaṃ tat​kṣaṇādēva naśyati ॥ 181 ॥

kimāvāhanamavyaktē vyāpakē kiṃ visarjanam ।
amūrtē cha kathaṃ pūjā kathaṃ dhyānaṃ nirāmayē ॥ 182 ॥

gururviṣṇuḥ sattvamayō rājasaśchaturānanaḥ ।
tāmasō rudrarūpēṇa sṛjatyavati hanti cha ॥ 183 ॥

svayaṃ brahmamayō bhūtvā tatparaṃ chāvalōkayēt ।
parātparataraṃ nānyat sarvagaṃ tannirāmayam ॥ 184 ॥

tasyāvalōkanaṃ prāpya sarvasaṅgavivarjitaḥ ।
ēkākī nisspṛhaḥ śāntaḥ sthātavyaṃ tatprasādataḥ ॥ 185 ॥

labdhaṃ vā'tha na labdhaṃ vā svalpaṃ vā bahuḻaṃ tathā ।
niṣkāmēnaiva bhōktavyaṃ sadā santuṣṭamānasaḥ ॥ 186 ॥

sarvajñapadamityāhurdēhī sarvamayō bhuvi ।
sadā''nandaḥ sadā śāntō ramatē yatra kutra chit ॥ 187 ॥

yatraiva tiṣṭhatē sō'pi sa dēśaḥ puṇyabhājanaḥ ।
muktasya lakṣaṇaṃ dēvi tavā'grē kathitaṃ mayā ॥ 188 ॥

upadēśastvayaṃ dēvi gurumārgēṇa muktidaḥ ।
gurubhaktiḥ tathā'tyantā kartavyā vai manīṣibhiḥ ॥ 189 ॥

nityayuktāśrayaḥ sarvavēdakṛtsarvavēdakṛt ।
svaparajñānadātā cha taṃ vandē gurumīśvaram ॥ 190 ॥

yadyapyadhītā nigamāḥ ṣaḍaṅgā āgamāḥ priyē ।
adhyātmādīni śāstrāṇi jñānaṃ nāsti guruṃ vinā ॥ 191 ॥

śivapūjāratō vā'pi viṣṇupūjāratō'thavā ।
gurutattvavihīnaśchēttatsarvaṃ vyarthamēva hi ॥ 192 ॥

śivasvarūpamajñātvā śivapūjā kṛtā yadi ।
sā pūjā nāmamātraṃ syāchchitradīpa iva priyē ॥ 193 ॥

sarvaṃ syātsaphalaṃ karma gurudīkṣāprabhāvataḥ ।
gurulābhātsarvalābhō guruhīnastu bāliśaḥ ॥ 194 ॥

guruhīnaḥ paśuḥ kīṭaḥ pataṅgō vaktumarhati ।
śivarūpaṃ svarūpaṃ cha na jānāti yatassvayam ॥ 195 ॥

tasmātsarvaprayatnēna sarvasaṅgavivarjitaḥ ।
vihāya śāstrajālāni gurumēva samāśrayēt ॥ 196 ॥

nirastasarvasandēhō ēkīkṛtya sudarśanam ।
rahasyaṃ yō darśayati bhajāmi gurumīśvaram ॥ 197 ॥

jñānahīnō gurustyājyō mithyāvādī viḍambakaḥ ।
svaviśrāntiṃ na jānāti paraśāntiṃ karōti kim ॥ 198 ॥

śilāyāḥ kiṃ paraṃ jñānaṃ śilāsaṅghapratāraṇē ।
svayaṃ tartuṃ na jānāti paraṃ nistārayēt katham ॥ 199 ॥

na vandanīyāstē kaṣṭaṃ darśanādbhrāntikārakāḥ ।
varjayēttān gurūn dūrē dhīrasya tu samāśrayēt ॥ 200 ॥

pāṣaṇḍinaḥ pāparatāḥ nāstikā bhēdabuddhayaḥ ।
strīlampaṭā durāchārāḥ kṛtaghnā bakavṛttayaḥ ॥ 201 ॥

karmabhraṣṭāḥ kṣamānaṣṭā nindyatarkaiścha vādinaḥ ।
kāminaḥ krōdhinaśchaiva hiṃsrāśchaṇḍāḥ śaṭhāstathā ॥ 202 ॥

jñānaluptā na kartavyā mahāpāpāstathā priyē ।
ēbhyō bhinnō guruḥ sēvyaḥ ēkabhaktyā vichārya cha ॥ 203 ॥

śiṣyādanyatra dēvēśi na vadēdyasya kasyachit ।
narāṇāṃ cha phalaprāptau bhaktirēva hi kāraṇam ॥ 204 ॥

gūḍhō dṛḍhaścha prītaścha maunēna susamāhitaḥ ।
sakṛtkāmagatō vā'pi pañchadhā gururīritaḥ ॥ 205 ॥

sarvaṃ gurumukhāllabdhaṃ saphalaṃ pāpanāśanam ।
yadyadātmahitaṃ vastu tattaddravyaṃ na vañchayēt ॥ 206 ॥

gurudēvārpaṇaṃ vastu tēna tuṣṭō'smi suvratē ।
śrīgurōḥ pādukāṃ mudrāṃ mūlamantraṃ cha gōpayēt ॥ 207 ॥

natā'smi tē nātha padāravindaṃ
buddhīndriyaprāṇamanōvachōbhiḥ ।
yachchintyatē bhāvita ātmayuktau
mumukṣibhiḥ karmamayōpaśāntayē ॥ 208 ॥

anēna yadbhavētkāryaṃ tadvadāmi tava priyē ।
lōkōpakārakaṃ dēvi laukikaṃ tu vivarjayēt ॥ 209 ॥

laukikāddharmatō yāti jñānahīnō bhavārṇavē ।
jñānabhāvē cha yatsarvaṃ karma niṣkarma śāmyati ॥ 210 ॥

imāṃ tu bhaktibhāvēna paṭhēdvai śṛṇuyādapi ।
likhitvā yatpradānēna tatsarvaṃ phalamaśnutē ॥ 211 ॥

gurugītāmimāṃ dēvi hṛdi nityaṃ vibhāvaya ।
mahāvyādhigatairduḥkhaiḥ sarvadā prajapēnmudā ॥ 212 ॥

gurugītākṣaraikaikaṃ mantrarājamidaṃ priyē ।
anyē cha vividhāḥ mantrāḥ kalāṃ nārhanti ṣōḍaśīm ॥ 213 ॥

ananta phalamāpnōti gurugītā japēna tu ।
sarvapāpaharā dēvi sarvadāridryanāśinī ॥ 214 ॥

akālamṛtyuharā chaiva sarvasaṅkaṭanāśinī ।
yakṣarākṣasabhūtādichōravyāghravighātinī ॥ 215 ॥

sarvōpadravakuṣṭhādiduṣṭadōṣanivāriṇī ।
yatphalaṃ gurusānnidhyāttatphalaṃ paṭhanādbhavēt ॥ 216 ॥

mahāvyādhiharā sarvavibhūtēḥ siddhidā bhavēt ।
athavā mōhanē vaśyē svayamēva japētsadā ॥ 217 ॥

kuśadūrvāsanē dēvi hyāsanē śubhrakambalē ।
upaviśya tatō dēvi japēdēkāgramānasaḥ ॥ 218 ॥

śuklaṃ sarvatra vai prōktaṃ vaśyē raktāsanaṃ priyē ।
padmāsanē japēnnityaṃ śāntivaśyakaraṃ param ॥ 219 ॥

vastrāsanē cha dāridryaṃ pāṣāṇē rōgasambhavaḥ ।
mēdinyāṃ duḥkhamāpnōti kāṣṭhē bhavati niṣphalam ॥ 220 ॥

kṛṣṇājinē jñānasiddhiḥ mōkṣaśrīrvyāghracharmaṇi ।
kuśāsanē jñānasiddhiḥ sarvasiddhistu kambalē ॥ 221 ॥

āgnēyyāṃ karṣaṇaṃ chaiva vāyavyāṃ śatrunāśanam ।
nairṛtyāṃ darśanaṃ chaiva īśānyāṃ jñānamēva cha ॥ 222 ॥

udaṅmukhaḥ śāntijāpyē vaśyē pūrvamukhastathā ।
yāmyē tu māraṇaṃ prōktaṃ paśchimē cha dhanāgamaḥ ॥ 223 ॥

mōhanaṃ sarvabhūtānāṃ bandhamōkṣakaraṃ param ।
dēvarājapriyakaraṃ rājānaṃ vaśamānayēt ॥ 224 ॥

mukhastambhakaraṃ chaiva guṇānāṃ cha vivardhanam ।
duṣkarmanāśanaṃ chaiva tathā satkarmasiddhidam ॥ 225 ॥

asiddhaṃ sādhayētkāryaṃ navagrahabhayāpaham ।
duḥsvapnanāśanaṃ chaiva susvapnaphaladāyakam ॥ 226 ॥

mōhaśāntikaraṃ chaiva bandhamōkṣakaraṃ param ।
svarūpajñānanilayaṃ gītāśāstramidaṃ śivē ॥ 227 ॥

yaṃ yaṃ chintayatē kāmaṃ taṃ taṃ prāpnōti niśchayam ।
nityaṃ saubhāgyadaṃ puṇyaṃ tāpatrayakulāpaham ॥ 228 ॥

sarvaśāntikaraṃ nityaṃ tathā vandhyā suputradam ।
avaidhavyakaraṃ strīṇāṃ saubhāgyasya vivardhanam ॥ 229 ॥

āyurārōgyamaiśvaryaṃ putrapautravivardhanam ।
niṣkāmajāpī vidhavā paṭhēnmōkṣamavāpnuyāt ॥ 230 ॥

avaidhavyaṃ sakāmā tu labhatē chānyajanmani ।
sarvaduḥkhamayaṃ vighnaṃ nāśayēttāpahārakam ॥ 231 ॥

sarvapāpapraśamanaṃ dharmakāmārthamōkṣadam ।
yaṃ yaṃ chintayatē kāmaṃ taṃ taṃ prāpnōti niśchitam ॥ 232 ॥

kāmyānāṃ kāmadhēnurvai kalpatē kalpapādapaḥ ।
chintāmaṇiśchintitasya sarvamaṅgaḻakārakam ॥ 233 ॥

likhitvā pūjayēdyastu mōkṣaśriyamavāpnuyāt ।
gurūbhaktirviśēṣēṇa jāyatē hṛdi sarvadā ॥ 234 ॥

japanti śāktāḥ saurāścha gāṇapatyāścha vaiṣṇavāḥ ।
śaivāḥ pāśupatāḥ sarvē satyaṃ satyaṃ na saṃśayaḥ ॥ 235 ॥

iti śrīskandapurāṇē uttarakhaṇḍē umāmahēśvara saṃvādē
śrī gurugītāyāṃ dvitīyō'dhyāyaḥ ॥




Browse Related Categories: