| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Taittiriya Upanishad - Ananda Valli hariH Om ॥ saha naa''' vavatu । saha nau''' bhunaktu । saha veeryaM''' karavaavahai । tEjasvi naavadhee'''tamastu maa vi'''dvishhaavahai'''''' । OM shaantiH shaantiH shaantiH''' ॥ brahmavidaa''''''pnOti param'''''' ॥ tadEshhaa.abhyu'''ktaa । satyaM jjhNaanama'''naMtaM brahma''' । yO vEda nihi'''taM guhaa'''yaaM paramE vyO'''mann । sO''''''.ashnutE sarvaankaamaa''''''Mthsaha । brahma'''Naa vipashchitEti''' ॥ tasmaadvaa Etasmaa'''daatmana''' aakaashassaMbhoo'''taH । aakaashaadvaayuH । vaayOragniH । agnEraapaH''' । adbhyaH pRRi'''thivee । pRRithivyaa Oshha'''dhayaH । Oshha'''dheebhyOnnam'''''' । annaatpuru'''shhaH । sa vaa Eshha purushhO.anna'''rasamayaH । tasyEda'''mEva shiraH । ayaM dakshhi'''NaH pakshhaH । ayamutta'''raH pakshhaH । ayamaatmaa'''''' । idaM pucCham''' pratishhThaa । tadapyEshha shlO'''kO bhavati ॥ 1 ॥ annaadvai prajaaH prajaaya'''MtE । yaaH kaashcha''' pRRithiveeg shritaaH । athO annE'''naiva jee'''vanti। athai'''nadapi''' yantyantataH । annagM hi bhutaanaaM jyEshhTham'''''' । tasmaa''''''thsarvaushhadhamu'''chyatE । sarvaM vai tE.anna'''maapnuvanti । yE.annaM brahmOpaasa'''tE । annagM hi bhutaanaaM jyEshhTham'''''' । tasmaa''''''thsarvaushhadhamu'''chyatE । annaa''''''dbhootaani jaaya'''MtE । jaataanyannEna''' vardhantE । adyatE.atti cha''' bhootaani । tasmaadannaM taduchya'''ta iti । tasmaadvaa Etasmaadanna'''rasamayaat । anyOntara aatmaa'''''' praaNamayaH । tEnai'''shha poorNaH । sa vaa Eshha purushhavi'''dha Eva । tasya puru'''shhavidhataam । anvayaM''' purushhavidhaH । tasya praaNa''' Eva shiraH । vyaanO dakshhi'''NaH pakshhaH । apaana utta'''raH pakshhaH । aakaa'''sha aatmaa । pRRithivee pucChaM''' pratishhThaa । tadapyEshha shlO'''kO bhavati ॥ 2 ॥ praaNaM dEvaa anupraaNa'''Mti । manushhyaa''''''H pashava'''shcha yE । praaNO hi bhootanaamaayuH''' । tasmaa''''''thsarvaayushhamu'''chyatE । sarva'''mEva ta aayu'''ryanti । yE praaNaM brahmOpaasa'''tE । praaNO hi bhootaa'''naamaayuH । tasmaathsarvaayushhamuchya'''ta iti । tasyaishha Eva shaaree'''ra aatmaa । yaH''' poorvasya । tasmaadvaa Etasmaa''''''t-praaNamayaat । anyO.aMtara aatmaa''' manOmayaH । tEnai'''shha poorNaH । sa vaa Eshha purushhavi'''dha Eva। tasya puru'''shhavidhataam । anvayaM''' purushhavidhaH । tasya yaju'''rEva shiraH । RRig-dakshhi'''NaH pakshhaH । saamOtta'''raH pakshhaH । aadE'''sha aatmaa । atharvaangirasaH pucChaM''' pratishhThaa । tadapyEshha shlO'''kO bhavati ॥ 3 ॥ yatO vaachO niva'''rtantE । apraa''''''pya mana'''saa saha । aanandaM brahma'''NO vidvaan । na bibhEti kadaa'''chanEti । tasyaishha Eva shaaree'''ra aatmaa । yaH''' poorvasya । tasmaadvaa Etasmaa''''''n-manOmayaat । anyO.aMtara aatmaa vi'''jjhNaanamayaH । tEnai'''shha poorNaH । sa vaa Eshha purushhavi'''dha Eva । tasya puru'''shhavidhataam । anvayaM''' purushhavidhaH । tasya shra'''ddhaiva shiraH । RRitaM dakshhi'''NaH pakshhaH । satyamutta'''raH pakshhaH । yO'''ga aatmaa । mahaH pucChaM''' pratishhThaa । tadapyEshha shlO'''kO bhavati ॥ 4 ॥ asa'''nnEva sa''' bhavati । asadbrahmEti vEda chEt । asti brahmEti''' chEdvEda । santamEnaM tatO vi'''duriti । tasyaishha Eva shaaree'''ra aatmaa । yaH''' poorvasya । athaatO'''.anuprashnaaH । utaavidvaanamuM lOkaM prEtya''' । kashchana ga'''cchatee(3) । aahO''' vidvaanamuM lOkaM prEtya''' । kaschithsama'''shnutaa(3) u । sO'''.akaamayata । bahu syaaM prajaa'''yEyEti''' । sa tapO'''.atapyata । sa tapa'''staptvaa । idagM sarva'''masRRijata । yadidaM kiMcha''' । tathsRRishhTvaa । tadEvaanupraavi'''shat । tada'''nupravishya''' । saccha tyacchaa'''bhavat । niruktaM chaani'''ruktaM cha । nilaya'''naM chaani'''layanaM cha । vijjhNaanaM chaavi'''jjhNanaM ca । satyaM chaanRRitaM cha sa'''tyamabhavat । yadi'''daM kiMcha । tathsatyami'''tyaachakshhatE । tadapyEshha shlO'''kO bhavati ॥ 6 ॥ asadvaa idamagra''' aaseet । tatO vai sada'''jaayata । tadaatmaanagg svaya'''makuruta । tasmaattathsukRRitamuchya'''ta iti । yadvai''' tathsukRRitam । ra'''sO vai saH । rasagg hyEvaayaM labdhvaa.a.ana'''Mdee bhavati । kO hyEvaanyaa''''''tkaH praaNyaat । yadEshha aakaasha aana'''MdO na syaat । Eshha hyEvaa.a.ana'''Mdayaati । yadaa hyE'''vaishha EtasminnadRRishyE.anaatmyE.aniruktE.anilayanE.abhayaM prati'''shhThaaM viMdatE । atha sO.abhayaM ga'''tO bhavati । yadaa hyE'''vaishha Etasminnudaramanta'''raM kurutE । atha tasya bha'''yaM bhavati । tatvEva bhayaM vidushhO.ama'''nvaanasya । tadapyEshha shlO'''kO bhavati ॥ 7 ॥ bheeshhaa.asmaadvaataH''' pavatE । bheeshhOdE'''ti sooryaH''' । bheeshhaa.asmaadagni'''shchEndrashcha । mRRityurdhaavati paMcha'''ma iti । saishhaa.a.anandasya meemaagM'''saa bhavati । yuvaa syaathsaadhuyu'''vaa.adhyaayakaH । aashishhThO dRRiDishhThO''' balishhThaH । tasyEyaM pRRithivee sarvaa vittasya''' poorNaa syaat । sa EkO maanushha''' aanaMdaH । tE yE shataM maanushhaa''' aanaMdaaH । sa EkO manushhyagandharvaaNaa'''maanaMdaH । shrOtriyasya caakaama'''hatasya । tE yE shataM dEvagandharvaaNaa'''maanaMdaaH । sa EkaH pitRRiNaaM chiralOkalOkaanaa'''maanaMdaH । shrOtriyasya caakaama'''hatasya । tE yE shataM pitRRiNaaM chiralOkalOkaanaa'''maanaMdaaH । sa Eka aajaanajaanaaM dEvaanaa'''maanaMdaH । shrOtriyasya caakaama'''hatasya । tE yE shatamaajaanajaanaaM dEvaanaa'''maanaMdaaH । sa EkaH karmadEvaanaaM dEvaanaa'''maanaMdaH । yE karmaNaa dEvaana'''pi yaMti । shrOtriyasya chaakaama'''hatasya । tE yE shataM karmadEvaanaaM dEvaanaa'''maanaMdaaH । sa EkO dEvaanaa'''maanaMdaH । shrOtriyasya caakaama'''hatasya । tE yE shataM dEvaanaa'''maanaMdaaH । sa Eka indra'''syaa.a.anaMMdaH । shrOtriyasya caakaama'''hatasya । tE yE shatamindra'''syaa.a.anaMdaaH । sa EkO bRRihaspatE'''raanaMdaH । shrOtriyasya chaakaama'''hatasya । tE yE shataM bRRihaspatE'''raanaMdaaH । sa EkaH prajaapatE'''raanaMdaH । shrOtriyasya chaakaama'''hatasya । tE yE shataM prajaapatE'''raanaMdaaH । sa EkO brahmaNa''' aanaMdaH । shrOtriyasya chaakaama'''hatasya । tE yE shataM pajaapatE'''raanaMdaaH । sa EkO brahmaNa''' aanaMdaH । shrOtriyasya chaakaama'''hatasya । sa yashchaa'''yaM purushhE । yashchaasaa'''vaadityE । sa Eka'''H । sa ya''' EvaM vit । asmaallO'''kaatprEtya । Etamannamayamaatmaanamupa'''saMkraamati । EtaM praaNamayamaatmaanamupa'''saMkraamati । EtaM manOmayamaatmaanamupa'''saMkraamati। EtaM vijjhNaanamayamaatmaanamupa'''saMkraamati । Etamaanandamayamaatmaanamupa'''saMkraamati । tadapyEshha shlO'''kO bhavati ॥ 8 ॥ yatO vaachO niva'''rtantE । apraa''''''pya mana'''saa saha । aanandaM brahma'''NO vidvaan । na bibhEti kuta'''shchanEti । EtagM ha vaava''' na tapati । kimahagM saadhu''' naakaravam । kimahaM paapamakara'''vamiti । sa ya EvaM vidvaanEtE aatmaa'''nagg spRRiNutE । ubhE hyE'''vaishha EtE aatmaa'''nagg spRRiNutE । ya EvaM vEda''' । ityu'''panishha'''t ॥ 9 ॥ saha naa''' vavatu । saha nau''' bhunaktu । saha veeryaM''' karavaavahai । tEjasvi naavadhee'''tamastu maa vi'''dvishhaavahai'''''' । OM shaantiH shaantiH shaantiH''' ॥ ॥ hari'''H Om ॥
|