| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Shiva Sankalpa Upanishad (Shiva Sankalpamastu) yEnEdaM bhootaM bhuvanaM bhavishhyat parigRRiheetamamRRitEna sarvam । yEna karmaaNi pracharaMti dheeraa yatO vaachaa manasaa chaaru yaMti । yEna karmaaNyapasO maneeshhiNO yajjhNE kRRiNvaMti vidathEshhu dheeraaH । yatprajjhNaanamuta chEtO dhRRitishcha yajjyOtiraMtaramRRitaM prajaasu । sushhaarathirashvaaniva yanmanushhyaannEneeyatE.abheeshubhirvaajina iva । yasminnRRichaH saama yajooshhi yasmin pratishhThitaa rathanaabhaavivaaraaH । yadatra shhashhThaM trishataM suveeraM yajjhNasya guhyaM navanaavamaayyaM (?) । yajjaagratO dooramudaiti daivaM tadu suptasya tathaivaiti । yEna dyauH pRRithivee chaaMtarikshhaM cha yE parvataaH pradishO dishashcha । yEnEdaM vishvaM jagatO babhoova yE dEvaa api mahatO jaatavEdaaH । yE manO hRRidayaM yE cha dEvaa yE divyaa aapO yE sooryarashmiH । achiMtyaM chaapramEyaM cha vyaktaavyaktaparaM cha yata । Ekaa cha dasha shataM cha sahasraM chaayutaM cha yE pancha panchadasha shataM sahasramayutaM nyarbudaM cha । vEdaahamEtaM purushhaM mahaaMtamaadityavarNaM tamasaH parastaat । yasyEdaM dheeraaH punaMti kavayO brahmaaNamEtaM tvaa vRRiNuta iMdum । paraat parataraM chaiva yatparaachchaiva yatparam । paraat paratarO brahmaa tatparaat paratO hariH । yaa vEdaadishhu gaayatree sarvavyaapee mahEshvaree । yO vai dEvaM mahaadEvaM praNavaM purushhOttamam । prayataH praNavOnkaaraM praNavaM purushhOttamam । yO.asau sarvEshhu vEdEshhu paThyatE hyaja ishvaraH । gObhirjushhTaM dhanEna hyaayushhaa cha balEna cha । triyaMbakaM yajaamahE sugaMdhiM pushhTivardhanam । kailaasashikharE ramyE shankarasya shivaalayE । vishvatashchakshhuruta vishvatOmukhO vishvatOhasta uta vishvataspaat । chaturO vEdaanadheeyeeta sarvashaasyamayaM viduH । maa nO mahaaMtamuta maa nO arbhakaM maa na ukshhaMtamuta maa na ukshhitam । maa nastOkE tanayE maa na aayushhi maa nO gOshhu maa nO ashvEshhu reerishhaH । RRitaM satyaM paraM brahma purushhaM kRRishhNapingalam । kadrudraaya prachEtasE meeDhushhTamaaya tavyasE । brahma jajjhNaanaM prathamaM purastaat vi seemataH suruchO vEna aavaH । yaH praaNatO nimishhatO mahitvaika idraajaa jagatO babhoova । ya aatmadaa baladaa yasya vishvE upaasatE prashishhaM yasya dEvaaH । yO rudrO agnau yO apsu ya Oshhadheeshhu yO rudrO vishvaa bhuvanaa.a.avivEsha । gaMdhadvaaraaM duraadharshhaaM nityapushhTaaM kareeshhiNeem । ya idaM shivasankalpaM sadaa dhyaayaMti braahmaNaaH । iti shivasankalpamaMtraaH samaaptaaH । iti shivasankalpOpanishhat samaapta ।
|