yEnEdaM bhootaM bhuvanaM bhavishhyat parigRRiheetamamRRitEna sarvam ।
yEna yajjhNastaayatE saptahOtaa tanmE manaH shivasankalpamastu ॥ 1॥
yEna karmaaNi pracharaMti dheeraa yatO vaachaa manasaa chaaru yaMti ।
yatsammitamanu saMyaMti praaNinastanmE manaH shivasankalpamastu ॥ 2॥
yEna karmaaNyapasO maneeshhiNO yajjhNE kRRiNvaMti vidathEshhu dheeraaH ।
yadapoorvaM yakshhamaMtaH prajaanaaM tanmE manaH shivasankalpamastu ॥ 3॥
yatprajjhNaanamuta chEtO dhRRitishcha yajjyOtiraMtaramRRitaM prajaasu ।
yasmaanna RRitE kinchana karma kriyatE tanmE manaH shivasankalpamastu ॥ 4॥
sushhaarathirashvaaniva yanmanushhyaannEneeyatE.abheeshubhirvaajina iva ।
hRRitpratishhThaM yadajiraM javishhThaM tanmE manaH shivasankalpamastu ॥ 5॥
yasminnRRichaH saama yajooshhi yasmin pratishhThitaa rathanaabhaavivaaraaH ।
yasmiMshchittaM sarvamOtaM prajaanaaM tanmE manaH shivasankalpamastu ॥ 6॥
yadatra shhashhThaM trishataM suveeraM yajjhNasya guhyaM navanaavamaayyaM (?) ।
dasha pancha triMshataM yatparaM cha tanmE manaH shivasankalpamastu ॥ 7॥
yajjaagratO dooramudaiti daivaM tadu suptasya tathaivaiti ।
doorangamaM jyOtishhaaM jyOtirEkaM tanmE manaH shivasankalpamastu ॥ 8॥
yEna dyauH pRRithivee chaaMtarikshhaM cha yE parvataaH pradishO dishashcha ।
yEnEdaM jagadvyaaptaM prajaanaaM tanmE manaH shivasankalpamastu ॥ 9॥
yEnEdaM vishvaM jagatO babhoova yE dEvaa api mahatO jaatavEdaaH ।
tadEvaagnistamasO jyOtirEkaM tanmE manaH shivasankalpamastu ॥ 10॥
yE manO hRRidayaM yE cha dEvaa yE divyaa aapO yE sooryarashmiH ।
tE shrOtrE chakshhushhee sancharaMtaM tanmE manaH shivasankalpamastu ॥ 11॥
achiMtyaM chaapramEyaM cha vyaktaavyaktaparaM cha yata ।
sookshhmaatsookshhmataraM jjhNEyaM tanmE manaH shivasankalpamastu ॥ 12॥
Ekaa cha dasha shataM cha sahasraM chaayutaM cha
niyutaM cha prayutaM chaarbudaM cha nyarbudaM cha ।
samudrashcha madhyaM chaaMtashcha paraardhashcha
tanmE manaH shivasankalpamastu ॥ 13॥
yE pancha panchadasha shataM sahasramayutaM nyarbudaM cha ।
tE.agnichityEshhTakaastaM shareeraM tanmE manaH shivasankalpamastu ॥ 14॥
vEdaahamEtaM purushhaM mahaaMtamaadityavarNaM tamasaH parastaat ।
yasya yOniM paripashyaMti dheeraastanmE manaH shivasankalpamastu ॥
yasyEdaM dheeraaH punaMti kavayO brahmaaNamEtaM tvaa vRRiNuta iMdum ।
sthaavaraM jangamaM dyauraakaashaM tanmE manaH shivasankalpamastu ॥ 16॥
paraat parataraM chaiva yatparaachchaiva yatparam ।
yatparaat paratO jjhNEyaM tanmE manaH shivasankalpamastu ॥ 17॥
paraat paratarO brahmaa tatparaat paratO hariH ।
tatparaat paratO.adheeshastanmE manaH shivasankalpamastu ॥ 18॥
yaa vEdaadishhu gaayatree sarvavyaapee mahEshvaree ।
RRigyajussaamaatharvaishcha tanmE manaH shivasankalpamastu ॥ 19॥
yO vai dEvaM mahaadEvaM praNavaM purushhOttamam ।
yaH sarvE sarvavEdaishcha tanmE manaH shivasankalpamastu ॥ 20॥
prayataH praNavOnkaaraM praNavaM purushhOttamam ।
OnkaaraM praNavaatmaanaM tanmE manaH shivasankalpamastu ॥ 21॥
yO.asau sarvEshhu vEdEshhu paThyatE hyaja ishvaraH ।
akaayO nirguNO hyaatmaa tanmE manaH shivasankalpamastu ॥ 22॥
gObhirjushhTaM dhanEna hyaayushhaa cha balEna cha ।
prajayaa pashubhiH pushhkaraakshhaM tanmE manaH shivasankalpamastu ॥ 23॥
triyaMbakaM yajaamahE sugaMdhiM pushhTivardhanam ।
urvaarukamiva baMdhanaanmRRityOrmukshheeya
maa.amRRitaattanmE manaH shivasankalpamastu ॥ 24॥
kailaasashikharE ramyE shankarasya shivaalayE ।
dEvataastatra mOdaMtE tanmE manaH shivasankalpamastu ॥ 25॥
vishvatashchakshhuruta vishvatOmukhO vishvatOhasta uta vishvataspaat ।
saMbaahubhyaaM namati saMpatatrairdyaavaapRRithivee
janayan dEva EkastanmE manaH shivasankalpamastu ॥ 26॥
chaturO vEdaanadheeyeeta sarvashaasyamayaM viduH ।
itihaasapuraaNaanaaM tanmE mana shivasankanlpamastu ॥ 27॥
maa nO mahaaMtamuta maa nO arbhakaM maa na ukshhaMtamuta maa na ukshhitam ।
maa nO vadheeH pitaraM mOta maataraM priyaa maa naH
tanuvO rudra reerishhastanmE manaH shivasankalpamastu ॥ 28॥
maa nastOkE tanayE maa na aayushhi maa nO gOshhu maa nO ashvEshhu reerishhaH ।
veeraanmaa nO rudra bhaamitO vadheerhavishhmaMtaH
namasaa vidhEma tE tanmE manaH shivasankalpamastu ॥ 29॥
RRitaM satyaM paraM brahma purushhaM kRRishhNapingalam ।
oordhvarEtaM viroopaakshhaM vishvaroopaaya vai namO namaH
tanmE manaH shivasankalpamastu ॥ 30॥
kadrudraaya prachEtasE meeDhushhTamaaya tavyasE ।
vOchEma shaMtamaM hRRidE । sarvO hyEshha rudrastasmai rudraaya
namO astu tanmE manaH shivasankalpamastu ॥ 31॥
brahma jajjhNaanaM prathamaM purastaat vi seemataH suruchO vEna aavaH ।
sa budhniyaa upamaa asya vishhThaaH satashcha yOniM
asatashcha vivastanmE manaH shivasankalpamastu ॥ 32॥
yaH praaNatO nimishhatO mahitvaika idraajaa jagatO babhoova ।
ya eeshE asya dvipadashchatushhpadaH kasmai dEvaaya
havishhaa vidhEma tanmE manaH shivasankalpamastu ॥ 33॥
ya aatmadaa baladaa yasya vishvE upaasatE prashishhaM yasya dEvaaH ।
yasya Chaayaa.amRRitaM yasya mRRityuH kasmai dEvaaya
havishhaa vidhEma tanmE manaH shivasankalpamastu ॥ 34॥
yO rudrO agnau yO apsu ya Oshhadheeshhu yO rudrO vishvaa bhuvanaa.a.avivEsha ।
tasmai rudraaya namO astu tanmE manaH shivasankalpamastu ॥ 35॥
gaMdhadvaaraaM duraadharshhaaM nityapushhTaaM kareeshhiNeem ।
eeshvareeM sarvabhootaanaaM taamihOpahvayE shriyaM
tanmE manaH shivasankalpamastu ॥ 36॥
ya idaM shivasankalpaM sadaa dhyaayaMti braahmaNaaH ।
tE paraM mOkshhaM gamishhyaMti tanmE manaH shivasankalpamastu ॥ 37॥
iti shivasankalpamaMtraaH samaaptaaH ।
(shaiva-upanishhadaH)
iti shivasankalpOpanishhat samaapta ।
Browse Related Categories: