View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Taittiriya Upanishad - Ananda Valli

(tai. ā. 8-1-1)

ōṃ sa̠ha nā̍vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠rya̍-ṅkaravāvahai । tē̠ja̠svinā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ । ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

bra̠hma̠vidā̎pnōti̠ param̎ । tadē̠ṣā-'bhyu̍ktā । sa̠tya-ñjñā̠nama̍na̠nta-mbrahma̍ । yō vēda̠ nihi̍ta̠-ṅguhā̍yā-mpara̠mē vyō̍mann । sō̎-'śnu̠tē sarvā̠nkāmā̎n​thsa̠ha । brahma̍ṇā vipa̠śchitēti̍ ॥ tasmā̠dvā ē̠tasmā̍dā̠tmana̍ ākā̠śassambhū̍taḥ । ā̠kā̠śādvā̠yuḥ । vā̠yōra̠gniḥ । a̠gnērāpa̍ḥ । a̠dbhyaḥ pṛ̍thi̠vī । pṛ̠thi̠vyā ōṣa̍dhayaḥ । ōṣa̍dhī̠bhyō-'nnam̎ । annā̠tpuru̍ṣaḥ । sa vā ēṣa puruṣō-'nna̍rasa̠mayaḥ । tasyēda̍mēva̠ śiraḥ । aya-ndakṣi̍ṇaḥ pa̠kṣaḥ । ayamutta̍raḥ pa̠kṣaḥ । ayamātmā̎ । ida-mpuchCha̍-mprati̠ṣṭhā । tadapyēṣa ślō̍kō bha̠vati ॥ 1 ॥
iti prathamō-'nuvākaḥ ॥

annā̠dvai pra̠jāḥ pra̠jāya̍ntē । yāḥ kāścha̍ pṛthi̠vīg śri̠tāḥ । athō̠ annē̍nai̠va jī̍vanti । athai̍na̠dapi̍ yantyanta̠taḥ । anna̠g̠ṃ hi bhū̠tānā̠-ñjyēṣṭham̎ । tasmā̎thsarvauṣa̠dhamu̍chyatē । sarva̠ṃ vai tē-'nna̍māpnuvanti । yē-'nna̠-mbrahmō̠pāsa̍tē । anna̠g̠ṃ hi bhū̠tānā̠-ñjyēṣṭham̎ । tasmā̎thsarvauṣa̠dhamu̍chyatē । annā̎dbhū̠tāni̠ jāya̍ntē । jātā̠nyannē̍na vardhantē । adyatē-'tti cha̍ bhūtā̠ni । tasmādanna-ntaduchya̍ta i̠ti । tasmādvā ētasmādanna̍rasa̠mayāt । anyō-'ntara ātmā̎ prāṇa̠mayaḥ । tēnai̍ṣa pū̠rṇaḥ । sa vā ēṣa puruṣavi̍dha ē̠va । tasya puru̍ṣavi̠dhatām । anvaya̍-mpuruṣa̠vidhaḥ । tasya prāṇa̍ ēva̠ śiraḥ । vyānō dakṣi̍ṇaḥ pa̠kṣaḥ । apāna utta̍raḥ pa̠kṣaḥ । ākā̍śa ā̠tmā । pṛthivī puchCha̍-mprati̠ṣṭhā । tadapyēṣa ślō̍kō bha̠vati ॥ 1 ॥
iti dvitīyō-'nuvākaḥ ॥

prā̠ṇa-ndē̠vā anu̠prāṇa̍nti । ma̠nu̠ṣyā̎ḥ pa̠śava̍ścha̠ yē । prā̠ṇō hi bhū̠tānā̠māyu̍ḥ । tasmā̎thsarvāyu̠ṣamu̍chyatē । sarva̍mē̠va ta̠ āyu̍ryanti । yē prā̠ṇa-mbrahmō̠pāsa̍tē । prāṇō hi bhūtā̍nāmā̠yuḥ । tasmāthsarvāyuṣamuchya̍ta i̠ti । tasyaiṣa ēva śārī̍ra ā̠tmā । ya̍ḥ pūrva̠sya । tasmādvā ētasmā̎tprāṇa̠mayāt । anyō-'ntara ātmā̍ manō̠mayaḥ । tēnai̍ṣa pū̠rṇaḥ । sa vā ēṣa puruṣavi̍dha ē̠va । tasya puru̍ṣavi̠dhatām । anvaya̍-mpuruṣa̠vidhaḥ । tasya yaju̍rēva̠ śiraḥ । ṛgdakṣi̍ṇaḥ pa̠kṣaḥ । sāmōtta̍raḥ pa̠kṣaḥ । ādē̍śa ā̠tmā । atharvāṅgirasaḥ puchCha̍-mprati̠ṣṭhā । tadapyēṣa ślō̍kō bha̠vati ॥ 1 ॥
iti tṛtīyō-'nuvākaḥ ॥

yatō̠ vāchō̠ niva̍rtantē । aprā̎pya̠ mana̍sā sa̠ha । ānanda-mbrahma̍ṇō vi̠dvān । na bibhēti kadā̍chanē̠ti । tasyaiṣa ēva śārī̍ra ā̠tmā । ya̍ḥ pūrva̠sya । tasmādvā ētasmā̎nmanō̠mayāt । anyō-'ntara ātmā vi̍jñāna̠mayaḥ । tēnai̍ṣa pū̠rṇaḥ । sa vā ēṣa puruṣavi̍dha ē̠va । tasya puru̍ṣavi̠dhatām । anvaya̍-mpuruṣa̠vidhaḥ । tasya śra̍ddhaiva̠ śiraḥ । ṛta-ndakṣi̍ṇaḥ pa̠kṣaḥ । satyamutta̍raḥ pa̠kṣaḥ । yō̍ga ā̠tmā । mahaḥ puchCha̍-mprati̠ṣṭhā । tadapyēṣa ślō̍kō bha̠vati ॥ 1 ॥
iti chaturthō-'nuvākaḥ ॥

vi̠jñāna̍ṃ ya̠jña-nta̍nutē । karmā̍ṇi tanu̠tē-'pi̍ cha । vi̠jñāna̍-ndē̠vāssarvē̎ । brahma̠ jyēṣṭha̠mupā̍satē । vi̠jñāna̠-mbrahma̠ chēdvēda̍ । tasmā̠chchēnna pra̠mādya̍ti । śa̠rīrē̍ pāpma̍nō hi̠tvā । sarvānkāmān​thsamaśnu̍ta i̠ti । tasyaiṣa ēva śārī̍ra ā̠tmā । ya̍ḥ pūrva̠sya । tasmādvā ētasmādvi̍jñāna̠mayāt । anyō-'ntara ātmā̍-''nanda̠mayaḥ । tēnai̍ṣa pū̠rṇaḥ । sa vā ēṣa puruṣavi̍dha ē̠va । tasya puru̍ṣavi̠dhatām । anvaya̍-mpuruṣa̠vidhaḥ । tasya priya̍mēva̠ śiraḥ । mōdō dakṣi̍ṇaḥ pa̠kṣaḥ । pramōda utta̍raḥ pa̠kṣaḥ । āna̍nda ā̠tmā । brahma puchCha̍-mprati̠ṣṭhā । tadapyēṣa ślō̍kō bha̠vati ॥ 1 ॥
iti pañchamō-'nuvākaḥ ॥

asa̍nnē̠va sa̍ bhavati । asa̠dbrahmēti̠ vēda̠ chēt । asti brahmēti̍ chēdvē̠da । santamēna-ntatō vi̍duri̠ti । tasyaiṣa ēva śārī̍ra ā̠tmā । ya̍ḥ pūrva̠sya । athātō̍-'nupra̠śnāḥ । u̠tāvi̠dvāna̠muṃ lō̠ka-mprētya̍ । kaścha̠na ga̍chCha̠tī(3) । āhō̍ vi̠dvāna̠muṃ lō̠ka-mprētya̍ । kaśchi̠thsama̍śnu̠tā(3) u̠ । sō̍-'kāmayata । ba̠husyā̠-mprajā̍yē̠yēti̍ । sa tapō̍-'tapyata । sa tapa̍sta̠ptvā । i̠dagṃ sarva̍masṛjata । yadi̠da-ṅkiñcha̍ । tathsṛ̠ṣṭvā । tadē̠vānu̠prāvi̍śat । tada̍nu pra̠viśya̍ । sachcha̠ tyachchā̍bhavat । ni̠rukta̠-ñchāni̍rukta-ñcha । ni̠laya̍na̠-ñchāni̍layana-ñcha । vi̠jñāna̠-ñchāvi̍jñāna-ñcha । satya-ñchānṛta-ñcha sa̍tyama̠bhavat । yadi̍da-ṅki̠ñcha । tatsatyami̍tyācha̠kṣatē । tadapyēṣa ślō̍kō bha̠vati ॥ 1 ॥
iti ṣaṣṭhō-'nuvākaḥ ॥

asa̠dvā i̠damagra̍ āsīt । tatō̠ vai sada̍jāyata । tadātmānagg svaya̍maku̠ruta । tasmāttathsukṛtamuchya̍ta i̠ti । yadvai̍ tathsu̠kṛtam । ra̍sō vai̠ saḥ । rasagg hyēvāyaṃ labdhvā-''na̍ndī bha̠vati । kō hyēvānyā̎tkaḥ prā̠ṇyāt । yadēṣa ākāśa āna̍ndō na̠ syāt । ēṣa hyēvā-''na̍ndayā̠ti । ya̠dā hyē̍vaiṣa̠ ētasminnadṛśyē-'nātmyē-'niruktē-'nilayanē-'bhayaṃ
prati̍ṣṭhāṃ vi̠ndatē । atha sō-'bhaya-ṅga̍tō bha̠vati । ya̠dā hyē̍vaiṣa̠ ētasminnudaramanta̍ra-ṅku̠rutē । atha tasya bha̍ya-mbha̠vati । tattvēva bhayaṃ viduṣō-'ma̍nvāna̠sya । tadapyēṣa ślō̍kō bha̠vati ॥ 1 ॥
iti saptamō-'nuvākaḥ ॥

bhī̠ṣā-'smā̠dvāta̍ḥ pavatē । bhī̠ṣōdē̍ti̠ sūrya̍ḥ । bhīṣā-'smādagni̍śchēndra̠ścha । mṛtyurdhāvati pañcha̍ma i̠ti । saiṣā-''nandasya mīmāg̍ṃsā bha̠vati । yuvā syāthsādhuyu̍vā-'dhyā̠yakaḥ । āśiṣṭhō dṛḍhiṣṭhō̍ bali̠ṣṭhaḥ । tasyēya-mpṛthivī sarvā vittasya̍ pūrṇā̠ syāt । sa ēkō mānuṣa̍ āna̠ndaḥ । tē yē śata-mmānuṣā̍ āna̠ndāḥ ॥ 1 ॥
sa ēkō manuṣyagandharvāṇā̍māna̠ndaḥ । śrōtriyasya chākāma̍hata̠sya । tē yē śata-mmanuṣyagandharvāṇā̍māna̠ndāḥ । sa ēkō dēvagandharvāṇā̍māna̠ndaḥ । śrōtriyasya chākāma̍hata̠sya । tē yē śata-ndēvagandharvāṇā̍māna̠ndāḥ । sa ēkaḥ pitṛṇā-ñchiralōkalōkānā̍māna̠ndaḥ । śrōtriyasya chākāma̍hata̠sya । tē yē śata-mpitṛṇā-ñchiralōkalōkānā̍māna̠ndāḥ । sa ēka ājānajānā-ndēvānā̍māna̠ndaḥ ॥ 2 ॥
śrōtriyasya chākāma̍hata̠sya । tē yē śatamājānajānā-ndēvānā̍māna̠ndāḥ । sa ēkaḥ karmadēvānā-ndēvānā̍māna̠ndaḥ । yē karmaṇā dēvāna̍piya̠nti । śrōtriyasya chākāma̍hata̠sya । tē yē śata-ṅkarmadēvānā-ndēvānā̍māna̠ndāḥ । sa ēkō dēvānā̍māna̠ndaḥ । śrōtriyasya chākāma̍hata̠sya । tē yē śata-ndēvānā̍māna̠ndāḥ । sa ēka indra̍syā-''na̠ndaḥ ॥ 3 ॥
śrōtriyasya chākāma̍hata̠sya । tē yē śatamindra̍syā-''na̠ndāḥ । sa ēkō bṛhaspatē̍rāna̠ndaḥ । śrōtriyasya chākāma̍hata̠sya । tē yē śata-mbṛhaspatē̍rāna̠ndāḥ । sa ēkaḥ prajāpatē̍rāna̠ndaḥ । śrōtriyasya chākāma̍hata̠sya । tē yē śata-mprajāpatē̍rāna̠ndāḥ । sa ēkō brahmaṇa̍ āna̠ndaḥ । śrōtriyasya chākāma̍hata̠sya ॥ 4 ॥
sa yaśchā̍ya-mpu̠ruṣē । yaśchāsā̍vādi̠tyē । sa ēka̍ḥ । sa ya̍ ēva̠ṃvit । asmāllō̍kātprē̠tya । ētamannamayamātmānamupa̍saṅkrā̠mati । ēta-mprāṇamayamātmānamupa̍saṅkrā̠mati । ēta-mmanōmayamātmānamupa̍saṅkrā̠mati । ētaṃ vijñānamayamātmānamupa̍saṅkrā̠mati । ētamānandamayamātmānamupa̍saṅkrā̠mati । tadapyēṣa ślō̍kō bha̠vati ॥ 5 ॥
ityaṣṭamō-'nuvākaḥ ॥

yatō̠ vāchō̠ niva̍rtantē । aprā̎pya̠ mana̍sā sa̠ha । ānanda-mbrahma̍ṇō vi̠dvān । na bibhēti kuta̍śchanē̠ti । ētagṃ ha vāva̍ na ta̠pati । kimahagṃ sādhu̍ nāka̠ravam । kimaha-mpāpamakara̍vami̠ti । sa ya ēvaṃ vidvānētē ātmā̍nagg spṛ̠ṇutē । u̠bhē hyē̍vaiṣa̠ ētē ātmā̍nagg spṛ̠ṇutē । ya ē̠vaṃ vēda̍ । ityu̍pa̠niṣa̍t ॥ 1 ॥
iti navamō-'nuvākaḥ ॥

ōṃ sa̠ha nā̍vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠rya̍-ṅkaravāvahai । tē̠ja̠svinā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ । ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

॥ hari̍ḥ ōm ॥
॥ śrī kṛṣṇārpaṇamastu ॥




Browse Related Categories: