View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Yagnopavita Dharana

"gaayantaM traayatE iti gaayatree"

OM bhoorbhuvassuva'''H ॥
tathsa'''viturvarE''''''NyaM bhargO''' dEvasya''' dheemahi ।
dhiyO yO na'''H prachOdayaa''''''t ॥

1। shareera shuddhi

shlO॥ apavitraH pavitrO vaa sarvaavasthaa''''''M gatO.apivaa ।
yaH smarEt puMDareekaakshhaM sa baahyaabhyaMtarashshuchiH ॥

2। aachamanam
OM aachamya । OM kEshavaaya svaahaa । OM naaraayaNaaya svaahaa । OM maadhavaaya svaahaa । OM gOviMdaaya namaH । OM vishhNavE namaH । OM madhusoodanaaya namaH । OM trivikramaaya namaH । OM vaamanaaya namaH । OM shreedharaaya namaH । OM hRRishheekEshaaya namaH । OM padmanaabhaaya namaH । OM daamOdaraaya namaH । OM saMkarshhaNaaya namaH । OM vaasudEvaaya namaH । OM pradyumnaaya namaH । OM aniruddhaaya namaH । OM purushhOttamaaya namaH । OM adhOkshhajaaya namaH । OM naarasiMhaaya namaH । OM achyutaaya namaH । OM janaardhanaaya namaH । OM upEMdraaya namaH । OM harayE namaH । OM shreekRRishhNaaya namaH । OM shreekRRishhNa parabrahmaNE namO namaH ।

3। bhootOchchaaTana
uttishhThaMtu । bhoota pishaachaaH । yE tE bhoomibhaarakaaH ।
yE tEshhaamavirOdhEna । brahmakarma samaarabhE । OM bhoorbhuvassuvaH ।

4। praaNaayaamam
OM bhooH । OM bhuvaH । OgM suvaH । OM mahaH । OM janaH । OM tapaH । OgM satyam ।
OM tathsa'''viturvarE''''''NyaM bhargO''' dEvasya''' dheemahi ।
dhiyO yO na'''H prachOdayaa''''''t ॥
OmaapO jyOtee rasO.amRRitaM brahma bhoo-rbhuva-ssuvarOm ॥ (tai. ara. 10-27)

5। saMkalpam
mamOpaatta, duritakshhayadvaaraa, shree paramEshvara preetyarthaM, shubhE, shObhanEmuhoortE, mahaavishhNOraajjhNayaa, pravartamaanasya adyabrahmaNaH dviteeyaparaarthE, shvEtavaraahakalpE, vaivashvatamanvaMtarE, kaliyugE, prathamapaadE, jaMbhoodveepE, bharatavarshhE, bharatakhaMDE, asmin vartamaana vyaavahaarika chaaMdramaanEna ------- saMvatsarE ------ ayanE ------- RRitau ------- maasE ------- pakshhE ------- tidhau ------ vaasarE -------- shubhanakshhatrE (bhaarata dEshaH - jaMboo dveepE, bharata varshhE, bharata khaMDE, mErOH dakshhiNa/uttara digbhaagE; amErikaa - krauMcha dveepE, ramaNaka varshhE, aiMdrika khaMDE, sapta samudraaMtarE, kapilaaraNyE) shubhayOgE shubhakaraNa EvaMguNa vishEshhaNa vishishhThaayaaM shubhatithau shreemaan -------- gOtrasya ------- naamadhEyasya (vivaahitaanaam - dharmapatnee samEtasya) shreemataH gOtrasya mamOpaattaduritakshhayadvaaraa shreeparamEsvara preetyardhaM mama sakala shrautasmaarta nityakarmaanushhThaana yOgyataaphalasidhyardhaM nootana yajjhNOpaveetadhaaraNaM karishhyE ।

6। yajjhNOpaveeta dhaaraNa

yajjhNOpaveeta praaNa pratishhThaapanaM karishhyE।

shlO॥ OM asuneetE punarasmaasu chakshhuH punaHpraaNamiha nO dhEhi bhOgam ।
jyOkpashyEma sooryamuchcharaM tamanumatE mRRiDayaa naH ssvasti ॥ RRi.vE. - 10.59.6
amRRitaM vai praaNaa amRRitamaapaH praaNaanEva yathaasthaanamupahvayatE ।

7। yajjhNOpaveeta maMtram

shlO॥ yajjhNOpaveetE tasya maMtrasya paramEshhTi parabrahmarshhiH ।
paramaatma dEvataa, dEvee gaayatreechChaMdaH ।
yajjhNOpaveeta dhaaraNE viniyOgaH ॥

8। yajjhNOpaveeta dhaaraNa maMtram

shlO॥ yajjhNOpaveetaM paramaM pavitraM prajaapatEryatsahajaM purastaat ।
aayushhyamagryaM pratimuMcha shubhraM yajjhNOpaveetaM balamastu tEjaH ॥

9। jeerNa yajjhNOpaveeta visarjana

shlO॥ upaveetaM ChinnataMtuM jeerNaM kashmaladooshhitaM
visRRijaami yashO brahmavarchO deerghaayurastu mE ॥
OM shaaMti shaaMti shaaMtiH

chatussaagara paryaMtaM gO braahmaNEbhyaH shubhaM bhavatu ।
---------- pravaraanvita --------- gOtrOtpanna --------- sharma --------- ahaM bhO abhivaadayE ।

samarpaNa

yasya smRRityaa cha naamOktyaa tapassaMdhyaa kriyaadishhu
nyoonaM saMpoorNataaM yaati sadyO vaMdE tamachyutam ।
maMtraheenaM kriyaaheenaM bhaktiheenaM ramaapatE
yatkRRitaM tu mayaa dEva paripoorNaM tadastu mE ॥

anEna yajjhNOpaveeta dhaaraNEna, shree lakshhmeenaaraayaNa prEraNaaya, shree lakshhmeenaaraayaNa preeyaMtaaM varadO bhavatu ।
shree kRRishhNaarpaNamastu ॥

kaayEna vaachaa manasEMdriyairvaa buddhyaa‌உtmanaa vaa prakRRitE ssvabhaavaat ।
karOmi yadyatsakalaM parasmai shreemannaaraayaNaayEti samarpayaami ॥







Browse Related Categories: