vaMdE bhaaratamaataraM vada, bhaarata ! vaMdE maataraM
vaMdE maataraM, vaMdE maataraM, vaMdE maataram ॥
janmabhooriyaM veeravaraaNaaM tyaagadhanaanaaM dheeraaNaaM
maatRRibhoomayE lOkahitaaya cha nityasamarpitachittaanaam ।
jitakOpaanaaM kRRitakRRityaanaaM vittaM tRRiNavad dRRishhTavataaM
maatRRisEvanaadaatmajeevanE saarthakataamaaneetavataam ॥ 1 ॥
graamE graamE karmadEshikaastattvavEdinO dharmarataaH ।
arthasanchayastyaagahEtukO dharmasammataH kaama iha ।
nashvarabuddhiH kshhaNaparivartini kaayE, aatmanyaadaradheeH
jaatO yatra hi svasya janmanaa dhanyaM manyata aatmaanam ॥ 2 ॥
maatastvattO vittaM chittaM svatvaM pratibhaa dEhabalaM
naahaM kartaa, kaarayasi tvaM, niHspRRihataa mama karmaphalE ।
arpitamEtajjeevanapushhpaM maatastava shubhapaadapalE
naanyO maMtrO naanyachiMtanaM naanyaddEshahitaaddhi RReetE ॥ 3 ॥
racana: shree janaardana hEgDE
Browse Related Categories: