View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Upadesha Saram (Ramana Maharshi)

karturaajjhNayaa praapyatE phalam ।
karma kiM paraM karma tajjaDam ॥ 1 ॥

kRRitimahOdadhau patanakaaraNam ।
phalamashaashvataM gatinirOdhakam ॥ 2 ॥

eeshvaraarpitaM nEchChayaa kRRitam ।
chittashOdhakaM muktisaadhakam ॥ 3 ॥

kaayavaanmanaH kaaryamuttamam ।
poojanaM japashchiMtanaM kramaat ॥ 4 ॥

jagata eeshadhee yuktasEvanam ।
ashhTamoortibhRRiddEvapoojanam ॥ 5 ॥

uttamastavaaduchchamaMdataH ।
chittajaM japadhyaanamuttamam ॥ 6 ॥

aajyadhaarayaa srOtasaa samam ।
saralachiMtanaM viralataH param ॥ 7 ॥

bhEdabhaavanaat sO.ahamityasau ।
bhaavanaa.abhidaa paavanee mataa ॥ 8 ॥

bhaavashoonyasadbhaavasusthitiH ।
bhaavanaabalaadbhaktiruttamaa ॥ 9 ॥

hRRitsthalE manaH svasthataa kriyaa ।
bhaktiyOgabOdhaashcha nishchitam ॥ 10 ॥

vaayurOdhanaalleeyatE manaH ।
jaalapakshhivadrOdhasaadhanam ॥ 11 ॥

chittavaayavashchitkriyaayutaaH ।
shaakhayOrdvayee shaktimoolakaa ॥ 12 ॥

layavinaashanE ubhayarOdhanE ।
layagataM punarbhavati nO mRRitam ॥ 13 ॥

praaNabaMdhanaalleenamaanasam ।
EkachiMtanaannaashamEtyadaH ॥ 14 ॥

nashhTamaanasOtkRRishhTayOginaH ।
kRRityamasti kiM svasthitiM yataH ॥ 15 ॥

dRRishyavaaritaM chittamaatmanaH ।
chittvadarshanaM tattvadarshanam ॥ 16 ॥

maanasaM tu kiM maargaNE kRRitE ।
naiva maanasaM maarga aarjavaat ॥ 17 ॥

vRRittayastvahaM vRRittimaashritaaH ।
vRRittayO manO viddhyahaM manaH ॥ 18 ॥

ahamayaM kutO bhavati chinvataH ।
ayi patatyahaM nijavichaaraNam ॥ 19 ॥

ahami naashabhaajyahamahaMtayaa ।
sphurati hRRitsvayaM paramapoorNasat ॥ 20 ॥

idamahaM padaa.abhikhyamanvaham ।
ahamileenakE.apyalayasattayaa ॥ 21 ॥

vigrahEMdriyapraaNadheetamaH ।
naahamEkasattajjaDaM hyasat ॥ 22 ॥

sattvabhaasikaa chitkvavEtaraa ।
sattayaa hi chichchittayaa hyaham ॥ 23 ॥

eeshajeevayOrvEshhadheebhidaa ।
satsvabhaavatO vastu kEvalam ॥ 24 ॥

vEshhahaanataH svaatmadarshanam ।
eeshadarshanaM svaatmaroopataH ॥ 25 ॥

aatmasaMsthitiH svaatmadarshanam ।
aatmanirdvayaadaatmanishhThataa ॥ 26 ॥

jjhNaanavarjitaa.ajjhNaanaheenachit ।
jjhNaanamasti kiM jjhNaatumaMtaram ॥ 27 ॥

kiM svaroopamityaatmadarshanE ।
avyayaa.abhavaa.a.apoorNachitsukham ॥ 28 ॥

baMdhamuktyateetaM paraM sukham ।
viMdateeha jeevastu daivikaH ॥ 29 ॥

ahamapEtakaM nijavibhaanakam ।
mahadidaMtapO ramanavaagiyam ॥ 30 ॥







Browse Related Categories: