View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Avanitalam Punaravatirna Syat

avanitalaM punaravateerNaa syaat
saMskRRitagangaadhaaraa ।
dheerabhageerathavaMshO.asmaakaM
vayaM tu kRRitanirdhaaraaH ॥

nipatatu paMDitaharashirasi
pravahatu nityamidaM vachasi
pravishatu vaiyaakaraNamukhaM
punarapi vahataajjanamanasi
putrasahasraM samuddhRRitaM syaat
yaaMtu cha janmavikaaraaH ॥ 1 ॥

graamaM graamaM gachChaama
saMskRRitashikshhaaM yachChaama
sarvEshhaamapi tRRiptihitaarthaM
svaklEshaM na hi gaNayEma
kRRitE prayatnE kiM na labhEta
EvaM saMti vichaaraaH ॥ 2 ॥

yaa maataa saMskRRitimoolaa
yasyaa vyaaptissuvishaalaa
vaanmayaroopaa saa bhavatu
lasatu chiraM saa vaanmaalaa
suravaaNeeM janavaaNeeM kartuM
yataamahE kRRitishooraaH ॥ 3 ॥

racana: Daa. naaraayaNabhaTTaH







Browse Related Categories: