View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Shuddhosi Buddhosi

shuddhOsi buddhOsi niraMjanO.asi
saMsaaramaayaa parivarjitO.asi ।
saMsaarasvapnaM tyaja mOhanidraaM
madaalasOllaapamuvaacha putram ॥ 1 ॥

shuddhO.asi rE taata na tE.asti naama
kRRitaM hi tatkalpanayaadhunaiva ।
paMchaatmakaM dEha-midaM na tE.asti
naivaasya tvaM rOdishhi kasya hEtO ॥ 2 ॥

na vai bhavaan rOditi vikshhvajanmaa
shabdhOyamaayaadhya maheesha soonoom ।
vikalpyamaanO vividhairguNaistE
guNaashcha bhautaaH sakalEndiyEshhu ॥ 3 ॥

bhootaani bhootaiH paridurbalaani
vRRiddhiM samaayaaMti yathEha puMsaH ।
annaaMbupaanaadibhirEva tasmaat
na tEsti vRRiddhir na cha tEsti haaniH ॥ 4 ॥

tvam kaMchukE sheeryamaaNE nijOsmin
tasmin dEhE mooDhataaM maa vrajEthaaH ।
shubhaashubhauH karmabhirdEhamEtat
mRRidaadibhiH kaMchukastE pinaddhaH ॥ 5 ॥

taatEti kiMchit tanayEti kiMchit
aMbEti kiMchiddhayitEti kiMchit ।
mamEti kiMchinna mamEti kiMchit
tvam bhootasaMghaM bahu ma nayEthaaH ॥ 6 ॥

sukhaani duHkhOpashamaaya bhOgaan
sukhaaya jaanaati vimooDhachEtaaH ।
taanyEva duHkhaani punaH sukhaani
jaanaati viddhana vimooDha chEtaaH ॥ 7 ॥

yaanaM chittau tatra gatashcha dEhO
dEhO.apichaanyaH purushhO nivishhThaH ।
mamatvamurOyaa na yatha tathaasmin
dEhEti maatraM bata mooDharaushha ॥ 8 ॥







Browse Related Categories: