shuddhOsi buddhOsi niraMjanO.asi
saMsaaramaayaa parivarjitO.asi ।
saMsaarasvapnaM tyaja mOhanidraaM
madaalasOllaapamuvaacha putram ॥ 1 ॥
shuddhO.asi rE taata na tE.asti naama
kRRitaM hi tatkalpanayaadhunaiva ।
paMchaatmakaM dEha-midaM na tE.asti
naivaasya tvaM rOdishhi kasya hEtO ॥ 2 ॥
na vai bhavaan rOditi vikshhvajanmaa
shabdhOyamaayaadhya maheesha soonoom ।
vikalpyamaanO vividhairguNaistE
guNaashcha bhautaaH sakalEndiyEshhu ॥ 3 ॥
bhootaani bhootaiH paridurbalaani
vRRiddhiM samaayaaMti yathEha puMsaH ।
annaaMbupaanaadibhirEva tasmaat
na tEsti vRRiddhir na cha tEsti haaniH ॥ 4 ॥
tvam kaMchukE sheeryamaaNE nijOsmin
tasmin dEhE mooDhataaM maa vrajEthaaH ।
shubhaashubhauH karmabhirdEhamEtat
mRRidaadibhiH kaMchukastE pinaddhaH ॥ 5 ॥
taatEti kiMchit tanayEti kiMchit
aMbEti kiMchiddhayitEti kiMchit ।
mamEti kiMchinna mamEti kiMchit
tvam bhootasaMghaM bahu ma nayEthaaH ॥ 6 ॥
sukhaani duHkhOpashamaaya bhOgaan
sukhaaya jaanaati vimooDhachEtaaH ।
taanyEva duHkhaani punaH sukhaani
jaanaati viddhana vimooDha chEtaaH ॥ 7 ॥
yaanaM chittau tatra gatashcha dEhO
dEhO.apichaanyaH purushhO nivishhThaH ।
mamatvamurOyaa na yatha tathaasmin
dEhEti maatraM bata mooDharaushha ॥ 8 ॥
Browse Related Categories: