View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

1.2 जटापाठ - आप उन्दन्तु जीवसे - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) आप॑ उन्दन्तून्द॒न्त्वाप॒ आप॑ उन्दन्तु ।
2) उ॒न्द॒न्तु॒ जी॒वसे॑ जी॒वस॑ उन्दन्तू न्दन्तु जी॒वसे᳚ ।
3) जी॒वसे॑ दीर्घायु॒त्वाय॑ दीर्घायु॒त्वाय॑ जी॒वसे॑ जी॒वसे॑ दीर्घायु॒त्वाय॑ ।
4) दी॒र्घा॒यु॒त्वाय॒ वर्च॑से॒ वर्च॑से दीर्घायु॒त्वाय॑ दीर्घायु॒त्वाय॒ वर्च॑से ।
4) दी॒र्घा॒यु॒त्वायेति॑ दीर्घायु - त्वाय॑ ।
5) वर्च॑स॒ ओष॑ध॒ ओष॑धे॒ वर्च॑से॒ वर्च॑स॒ ओष॑धे ।
6) ओष॑धे॒ त्राय॑स्व॒ त्राय॒स्वौष॑ध॒ ओष॑धे॒ त्राय॑स्व ।
7) त्राय॑स्वैन मेन॒-न्त्राय॑स्व॒ त्राय॑स्वैनम् ।
8) ए॒न॒(ग्ग्॒) स्वधि॑ते॒ स्वधि॑त एन मेन॒(ग्ग्॒) स्वधि॑ते ।
9) स्वधि॑ते॒ मा मा स्वधि॑ते॒ स्वधि॑ते॒ मा ।
9) स्वधि॑त॒ इति॒ स्व - धि॒ते॒ ।
10) मैन॑ मेन॒-म्मा मैन᳚म् ।
11) ए॒न॒(ग्म्॒) हि॒(ग्म्॒)सी॒र्॒ हि॒(ग्म्॒)सी॒ रे॒न॒ मे॒न॒(ग्म्॒) हि॒(ग्म्॒)सीः॒ ।
12) हि॒(ग्म्॒)सी॒-र्दे॒व॒श्रू-र्दे॑व॒श्रूर्-हि(ग्म्॑)सीर्-हिग्ंसी-र्देव॒श्रूः ।
13) दे॒व॒श्रू रे॒तान्ये॒तानि॑ देव॒श्रू-र्दे॑व॒श्रू रे॒तानि॑ ।
13) दे॒व॒श्रूरिति॑ देव - श्रूः ।
14) ए॒तानि॒ प्र प्रैतान्ये॒तानि॒ प्र ।
15) प्र व॑पे वपे॒ प्र प्र व॑पे ।
16) व॒पे॒ स्व॒स्ति स्व॒स्ति व॑पे वपे स्व॒स्ति ।
17) स्व॒ स्त्युत्त॑रा॒ ण्युत्त॑राणि स्व॒स्ति स्व॒ स्त्युत्त॑राणि ।
18) उत्त॑रा ण्यशीयाशी॒ योत्त॑रा॒ ण्युत्त॑रा ण्यशीय ।
18) उत्त॑रा॒णीत्युत् - त॒रा॒णि॒ ।
19) अ॒शी॒याप॒ आपो॑ ऽशीयाशी॒यापः॑ ।
20) आपो॑ अ॒स्मा न॒स्मा नाप॒ आपो॑ अ॒स्मान् ।
21) अ॒स्मा-न्मा॒तरो॑ मा॒तरो॒ ऽस्मा न॒स्मा-न्मा॒तरः॑ ।
22) मा॒तरः॑ शुन्धन्तु शुन्धन्तु मा॒तरो॑ मा॒तरः॑ शुन्धन्तु ।
23) शु॒न्ध॒न्तु॒ घृ॒तेन॑ घृ॒तेन॑ शुन्धन्तु शुन्धन्तु घृ॒तेन॑ ।
24) घृ॒तेन॑ नो नो घृ॒तेन॑ घृ॒तेन॑ नः ।
25) नो॒ घृ॒त॒पुवो॑ घृत॒पुवो॑ नो नो घृत॒पुवः॑ ।
26) घृ॒त॒पुवः॑ पुनन्तु पुनन्तु घृत॒पुवो॑ घृत॒पुवः॑ पुनन्तु ।
26) घृ॒त॒पुव॒ इति॑ घृत - पुवः॑ ।
27) पु॒न॒न्तु॒ विश्वं॒-विँश्व॑-म्पुनन्तु पुनन्तु॒ विश्व᳚म् ।
28) विश्व॑ म॒स्म द॒स्म-द्विश्वं॒-विँश्व॑ म॒स्मत् ।
29) अ॒स्म-त्प्र प्रास्म द॒स्म-त्प्र ।
30) प्र व॑हन्तु वहन्तु॒ प्र प्र व॑हन्तु ।
31) व॒ह॒न्तु॒ रि॒प्रग्ं रि॒प्रं-वँ॑हन्तु वहन्तु रि॒प्रम् ।
32) रि॒प्र मुदु-द्रि॒प्रग्ं रि॒प्र मुत् ।
33) उदा᳚भ्य आभ्य॒ उदु दा᳚भ्यः ।
34) आ॒भ्य॒-श्शुचि॒-श्शुचि॑ राभ्य आभ्य॒-श्शुचिः॑ ।
35) शुचि॒रा शुचि॒-श्शुचि॒रा ।
36) आ पू॒तः पू॒त आ पू॒तः ।
37) पू॒त ए᳚म्येमि पू॒तः पू॒त ए॑मि ।
38) ए॒मि॒ सोम॑स्य॒ सोम॑स्यैम्येमि॒ सोम॑स्य ।
39) सोम॑स्य त॒नू स्त॒नू-स्सोम॑स्य॒ सोम॑स्य त॒नूः ।
40) त॒नू र॑स्यसि त॒नू स्त॒नू र॑सि ।
41) अ॒सि॒ त॒नुव॑-न्त॒नुव॑ मस्यसि त॒नुव᳚म् ।
42) त॒नुव॑-म्मे मे त॒नुव॑-न्त॒नुव॑-म्मे ।
43) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
44) पा॒हि॒ म॒ही॒ना-म्म॑ही॒ना-म्पा॑हि पाहि मही॒नाम् ।
45) म॒ही॒ना-म्पयः॒ पयो॑ मही॒ना-म्म॑ही॒ना-म्पयः॑ ।
46) पयो᳚ ऽस्यसि॒ पयः॒ पयो॑ ऽसि ।
47) अ॒सि॒ व॒र्चो॒धा व॑र्चो॒धा अ॑स्यसि वर्चो॒धाः ।
48) व॒र्चो॒धा अ॑स्यसि वर्चो॒धा व॑र्चो॒धा अ॑सि ।
48) व॒र्चो॒धा इति॑ वर्चः - धाः ।
49) अ॒सि॒ वर्चो॒ वर्चो᳚ ऽस्यसि॒ वर्चः॑ ।
50) वर्चो॒ मयि॒ मयि॒ वर्चो॒ वर्चो॒ मयि॑ ।
॥ 1 ॥ (50/56)

1) मयि॑ धेहि धेहि॒ मयि॒ मयि॑ धेहि ।
2) धे॒हि॒ वृ॒त्रस्य॑ वृ॒त्रस्य॑ धेहि धेहि वृ॒त्रस्य॑ ।
3) वृ॒त्रस्य॑ क॒नीनि॑का क॒नीनि॑का वृ॒त्रस्य॑ वृ॒त्रस्य॑ क॒नीनि॑का ।
4) क॒नीनि॑का ऽस्यसि क॒नीनि॑का क॒नीनि॑का ऽसि ।
5) अ॒सि॒ च॒क्षु॒ष्पा श्च॑क्षु॒ष्पा अ॑स्यसि चक्षु॒ष्पाः ।
6) च॒क्षु॒ष्पा अ॑स्यसि चक्षु॒ष्पा श्च॑क्षु॒ष्पा अ॑सि ।
6) च॒क्षु॒ष्पा इति॑ चक्षुः - पाः ।
7) अ॒सि॒ चक्षु॒ श्चक्षु॑ रस्यसि॒ चक्षुः॑ ।
8) चक्षु॑-र्मे मे॒ चक्षु॒ श्चक्षु॑-र्मे ।
9) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
10) पा॒हि॒ चि॒त्पति॑ श्चि॒त्पतिः॑ पाहि पाहि चि॒त्पतिः॑ ।
11) चि॒त्पति॑ स्त्वा त्वा चि॒त्पति॑ श्चि॒त्पति॑ स्त्वा ।
11) चि॒त्पति॒रिति॑ चित् - पतिः॑ ।
12) त्वा॒ पु॒ना॒तु॒ पु॒ना॒तु॒ त्वा॒ त्वा॒ पु॒ना॒तु॒ ।
13) पु॒ना॒तु॒ वा॒क्पति॑-र्वा॒क्पतिः॑ पुनातु पुनातु वा॒क्पतिः॑ ।
14) वा॒क्पति॑ स्त्वा त्वा वा॒क्पति॑-र्वा॒क्पति॑ स्त्वा ।
14) वा॒क्पति॒रिति॑ वाक् - पतिः॑ ।
15) त्वा॒ पु॒ना॒तु॒ पु॒ना॒तु॒ त्वा॒ त्वा॒ पु॒ना॒तु॒ ।
16) पु॒ना॒तु॒ दे॒वो दे॒वः पु॑नातु पुनातु दे॒वः ।
17) दे॒व स्त्वा᳚ त्वा दे॒वो दे॒व स्त्वा᳚ ।
18) त्वा॒ स॒वि॒ता स॑वि॒ता त्वा᳚ त्वा सवि॒ता ।
19) स॒वि॒ता पु॑नातु पुनातु सवि॒ता स॑वि॒ता पु॑नातु ।
20) पु॒ना॒ त्वच्छि॑द्रे॒ णाच्छि॑द्रेण पुनातु पुना॒ त्वच्छि॑द्रेण ।
21) अच्छि॑द्रेण प॒वित्रे॑ण प॒वित्रे॒ णाच्छि॑द्रे॒ णाच्छि॑द्रेण प॒वित्रे॑ण ।
22) प॒वित्रे॑ण॒ वसो॒-र्वसोः᳚ प॒वित्रे॑ण प॒वित्रे॑ण॒ वसोः᳚ ।
23) वसो॒-स्सूर्य॑स्य॒ सूर्य॑स्य॒ वसो॒-र्वसो॒-स्सूर्य॑स्य ।
24) सूर्य॑स्य र॒श्मिभी॑ र॒श्मिभि॒-स्सूर्य॑स्य॒ सूर्य॑स्य र॒श्मिभिः॑ ।
25) र॒श्मिभि॒स्तस्य॒ तस्य॑ र॒श्मिभी॑ र॒श्मिभि॒स्तस्य॑ ।
25) र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ ।
26) तस्य॑ ते ते॒ तस्य॒ तस्य॑ ते ।
27) ते॒ प॒वि॒त्र॒प॒ते॒ प॒वि॒त्र॒प॒ते॒ ते॒ ते॒ प॒वि॒त्र॒प॒ते॒ ।
28) प॒वि॒त्र॒प॒ते॒ प॒वित्रे॑ण प॒वित्रे॑ण पवित्रपते पवित्रपते प॒वित्रे॑ण ।
28) प॒वि॒त्र॒प॒त॒ इति॑ पवित्र - प॒ते॒ ।
29) प॒वित्रे॑ण॒ यस्मै॒ यस्मै॑ प॒वित्रे॑ण प॒वित्रे॑ण॒ यस्मै᳚ ।
30) यस्मै॒ क-ङ्कं-यँस्मै॒ यस्मै॒ कम् ।
31) क-म्पु॒ने पु॒ने क-ङ्क-म्पु॒ने ।
32) पु॒ने त-त्त-त्पु॒ने पु॒ने तत् ।
33) तच्छ॑केयग्ं शकेय॒-न्त-त्तच्छ॑केयम् ।
34) श॒के॒य॒ मा श॑केयग्ं शकेय॒ मा ।
35) आ वो॑ व॒ आ वः॑ ।
36) वो॒ दे॒वा॒सो॒ दे॒वा॒सो॒वो॒ वो॒ दे॒वा॒सः॒ ।
37) दे॒वा॒स॒ ई॒म॒ह॒ ई॒म॒हे॒ दे॒वा॒सो॒ दे॒वा॒स॒ ई॒म॒हे॒ ।
38) ई॒म॒हे॒ सत्य॑धर्माण॒-स्सत्य॑धर्माण ईमह ईमहे॒ सत्य॑धर्माणः ।
39) सत्य॑धर्माणो अद्ध्व॒रे अ॑द्ध्व॒रे सत्य॑धर्माण॒-स्सत्य॑धर्माणो अद्ध्व॒रे ।
39) सत्य॑धर्माण॒ इति॒ सत्य॑ - ध॒र्मा॒णः॒ ।
40) अ॒द्ध्व॒रे य-द्यद॑द्ध्व॒रे अ॑द्ध्व॒रे यत् ।
41) य-द्वो॑ वो॒ य-द्य-द्वः॑ ।
42) वो॒ दे॒वा॒सो॒ दे॒वा॒सो॒ वो॒ वो॒ दे॒वा॒सः॒ ।
43) दे॒वा॒स॒ आ॒गु॒र आ॑गु॒रे दे॑वासो देवास आगु॒रे ।
44) आ॒गु॒रे यज्ञि॑यासो॒ यज्ञि॑यास आगु॒र आ॑गु॒रे यज्ञि॑यासः ।
44) आ॒गु॒र इत्या᳚ - गु॒रे ।
45) यज्ञि॑यासो॒ हवा॑महे॒ हवा॑महे॒ यज्ञि॑यासो॒ यज्ञि॑यासो॒ हवा॑महे ।
46) हवा॑मह॒ इन्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी॒ हवा॑महे॒ हवा॑मह॒ इन्द्रा᳚ग्नी ।
47) इन्द्रा᳚ग्नी॒ द्यावा॑पृथिवी॒ द्यावा॑पृथिवी॒ इन्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी॒ द्यावा॑पृथिवी ।
47) इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ ।
48) द्यावा॑पृथिवी॒ आप॒ आपो॒ द्यावा॑पृथिवी॒ द्यावा॑पृथिवी॒ आपः॑ ।
48) द्यावा॑पृथिवी॒ इति॒ द्यावा᳚ - पृ॒थि॒वी॒ ।
49) आप॑ ओषधी रोषधी॒ राप॒ आप॑ ओषधीः ।
50) ओ॒ष॒धी॒ स्त्व-न्त्व मो॑षधी रोषधी॒ स्त्वम् ।
51) त्व-न्दी॒क्षाणा᳚-न्दी॒क्षाणा॒-न्त्व-न्त्व-न्दी॒क्षाणा᳚म् ।
52) दी॒क्षाणा॒ मधि॑पति॒रधि॑पति-र्दी॒क्षाणा᳚-न्दी॒क्षाणा॒ मधि॑पतिः ।
53) अधि॑पति रस्य॒ स्यधि॑पति॒ रधि॑पति रसि ।
53) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
54) अ॒सी॒हे हास्य॑सी॒ह ।
55) इ॒ह मा॑ मे॒हे ह मा᳚ ।
56) मा॒ सन्त॒(ग्म्॒) सन्त॑-म्मा मा॒ सन्त᳚म् ।
57) सन्त॑-म्पाहि पाहि॒ सन्त॒(ग्म्॒) सन्त॑-म्पाहि ।
58) पा॒हीति॑ पाहि ।
॥ 2 ॥ (58/68)
॥ अ. 1 ॥

1) आकू᳚त्यै प्र॒युजे᳚ प्र॒युज॒ आकू᳚त्या॒ आकू᳚त्यै प्र॒युजे᳚ ।
1) आकू᳚त्या॒ इत्या - कू॒त्यै॒ ।
2) प्र॒युजे॒ ऽग्नये॒ ऽग्नये᳚ प्र॒युजे᳚ प्र॒युजे॒ ऽग्नये᳚ ।
2) प्र॒युज॒ इति॑ प्र - युजे᳚ ।
3) अ॒ग्नये॒ स्वाहा॒ स्वाहा॒ ऽग्नये॒ ऽग्नये॒ स्वाहा᳚ ।
4) स्वाहा॑ मे॒धायै॑ मे॒धायै॒ स्वाहा॒ स्वाहा॑ मे॒धायै᳚ ।
5) मे॒धायै॒ मन॑से॒ मन॑से मे॒धायै॑ मे॒धायै॒ मन॑से ।
6) मन॑से॒ ऽग्नये॒ ऽग्नये॒ मन॑से॒ मन॑से॒ ऽग्नये᳚ ।
7) अ॒ग्नये॒ स्वाहा॒ स्वाहा॒ ऽग्नये॒ ऽग्नये॒ स्वाहा᳚ ।
8) स्वाहा॑ दी॒क्षायै॑ दी॒क्षायै॒ स्वाहा॒ स्वाहा॑ दी॒क्षायै᳚ ।
9) दी॒क्षायै॒ तप॑से॒ तप॑से दी॒क्षायै॑ दी॒क्षायै॒ तप॑से ।
10) तप॑से॒ ऽग्नये॒ ऽग्नये॒ तप॑से॒ तप॑से॒ ऽग्नये᳚ ।
11) अ॒ग्नये॒ स्वाहा॒ स्वाहा॒ ऽग्नये॒ ऽग्नये॒ स्वाहा᳚ ।
12) स्वाहा॒ सर॑स्वत्यै॒ सर॑स्वत्यै॒ स्वाहा॒ स्वाहा॒ सर॑स्वत्यै ।
13) सर॑स्वत्यै पू॒ष्णे पू॒ष्णे सर॑स्वत्यै॒ सर॑स्वत्यै पू॒ष्णे ।
14) पू॒ष्णे᳚ ऽग्नये॒ ऽग्नये॑ पू॒ष्णे पू॒ष्णे᳚ ऽग्नये᳚ ।
15) अ॒ग्नये॒ स्वाहा॒ स्वाहा॒ ऽग्नये॒ ऽग्नये॒ स्वाहा᳚ ।
16) स्वाहा ऽऽप॒ आप॒-स्स्वाहा॒ स्वाहा ऽऽपः॑ ।
17) आपो॑ देवी-र्देवी॒राप॒ आपो॑ देवीः ।
18) दे॒वी॒-र्बृ॒ह॒ती॒-र्बृ॒ह॒ती॒-र्दे॒वी॒-र्दे॒वी॒-र्बृ॒ह॒तीः॒ ।
19) बृ॒ह॒ती॒-र्वि॒श्व॒श॒म्भु॒वो॒ वि॒श्व॒श॒म्भु॒वो॒ बृ॒ह॒ती॒-र्बृ॒ह॒ती॒-र्वि॒श्व॒श॒म्भु॒वः॒ ।
20) वि॒श्व॒श॒म्भु॒वो॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी वि॑श्वशम्भुवो विश्वशम्भुवो॒ द्यावा॑पृथि॒वी ।
20) वि॒श्व॒श॒म्भु॒व॒ इति॑ विश्व - श॒म्भु॒वः॒ ।
21) द्यावा॑पृथि॒वी उ॒रू॑रु द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी उ॒रु ।
21) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
22) उ॒र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रू᳚(1॒)र्व॑न्तरि॑क्षम् ।
23) अ॒न्तरि॑क्ष॒-म्बृह॒स्पति॒-र्बृह॒स्पति॑र॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-म्बृह॒स्पतिः॑ ।
24) बृह॒स्पति॑-र्नो नो॒ बृह॒स्पति॒-र्बृह॒स्पति॑-र्नः ।
25) नो॒ ह॒विषा॑ ह॒विषा॑ नो नो ह॒विषा᳚ ।
26) ह॒विषा॑ वृधातु वृधातु ह॒विषा॑ ह॒विषा॑ वृधातु ।
27) वृ॒धा॒तु॒ स्वाहा॒ स्वाहा॑ वृधातु वृधातु॒ स्वाहा᳚ ।
28) स्वाहा॒ विश्वे॒ विश्वे॒ स्वाहा॒ स्वाहा॒ विश्वे᳚ ।
29) विश्वे॑ दे॒वस्य॑ दे॒वस्य॒ विश्वे॒ विश्वे॑ दे॒वस्य॑ ।
30) दे॒वस्य॑ ने॒तु-र्ने॒तु-र्दे॒वस्य॑ दे॒वस्य॑ ने॒तुः ।
31) ने॒तु-र्मर्तो॒ मर्तो॑ ने॒तु-र्ने॒तु-र्मर्तः॑ ।
32) मर्तो॑ वृणीत वृणीत॒ मर्तो॒ मर्तो॑ वृणीत ।
33) वृ॒णी॒त॒ स॒ख्यग्ं स॒ख्यं-वृँ॑णीत वृणीत स॒ख्यम् ।
34) स॒ख्यं-विँश्वे॒ विश्वे॑ स॒ख्यग्ं स॒ख्यं-विँश्वे᳚ ।
35) विश्वे॑ रा॒यो रा॒यो विश्वे॒ विश्वे॑ रा॒यः ।
36) रा॒य इ॑षुद्ध्य सीषुद्ध्यसि रा॒यो रा॒य इ॑षुद्ध्यसि ।
37) इ॒षु॒द्ध्य॒सि॒ द्यु॒म्न-न्द्यु॒म्न मि॑षुद्ध्य सीषुद्ध्यसि द्यु॒म्नम् ।
38) द्यु॒म्नं-वृँ॑णीत वृणीत द्यु॒म्न-न्द्यु॒म्नं-वृँ॑णीत ।
39) वृ॒णी॒त॒ पु॒ष्यसे॑ पु॒ष्यसे॑ वृणीत वृणीत पु॒ष्यसे᳚ ।
40) पु॒ष्यसे॒ स्वाहा॒ स्वाहा॑ पु॒ष्यसे॑ पु॒ष्यसे॒ स्वाहा᳚ ।
41) स्वाह॑र्ख्सा॒मयोर्॑. ऋख्सा॒मयो॒-स्स्वाहा॒ स्वाह॑र्ख्सा॒मयोः᳚ ।
42) ऋ॒ख्सा॒मयो॒-श्शिल्पे॒ शिल्पे॑ ऋख्सा॒मयोर्॑. ऋख्सा॒मयो॒-श्शिल्पे᳚ ।
42) ऋ॒ख्सा॒मयो॒रित्यृ॑क् - सा॒मयोः᳚ ।
43) शिल्पे᳚ स्थ-स्स्थ॒-श्शिल्पे॒ शिल्पे᳚ स्थः ।
43) शिल्पे॒ इति॒ शिल्पे᳚ ।
44) स्थ॒ स्ते ते स्थः॑ स्थ॒ स्ते ।
45) ते वां᳚-वाँ॒-न्ते ते वा᳚म् ।
45) ते इति॒ ते ।
46) वा॒ मा वां᳚-वाँ॒ मा ।
47) आ र॑भे रभ॒ आ र॑भे ।
48) र॒भे॒ ते ते र॑भे रभे॒ ते ।
49) ते मा॑ मा॒ ते ते मा᳚ ।
49) ते इति॒ ते ।
50) मा॒ पा॒त॒-म्पा॒त॒-म्मा॒ मा॒ पा॒त॒म् ।
॥ 3 ॥ (50/58)

1) पा॒त॒ मा पा॑त-म्पात॒ मा ।
2) आ ऽस्यास्या ऽस्य ।
3) अ॒स्य य॒ज्ञस्य॑ य॒ज्ञस्या॒ स्यास्य य॒ज्ञस्य॑ ।
4) य॒ज्ञस्यो॒दृच॑ उ॒दृचो॑ य॒ज्ञस्य॑ य॒ज्ञस्यो॒दृचः॑ ।
5) उ॒दृच॑ इ॒मा मि॒मा मु॒दृच॑ उ॒दृच॑ इ॒माम् ।
5) उ॒दृच॒ इत्यु॑त् - ऋचः॑ ।
6) इ॒मा-न्धिय॒-न्धिय॑ मि॒मा मि॒मा-न्धिय᳚म् ।
7) धिय॒(ग्म्॒) शिक्ष॑माणस्य॒ शिक्ष॑माणस्य॒ धिय॒-न्धिय॒(ग्म्॒) शिक्ष॑माणस्य ।
8) शिक्ष॑माणस्य देव देव॒ शिक्ष॑माणस्य॒ शिक्ष॑माणस्य देव ।
9) दे॒व॒ क्रतु॒-ङ्क्रतु॑-न्देव देव॒ क्रतु᳚म् ।
10) क्रतु॒-न्दक्ष॒-न्दक्ष॒-ङ्क्रतु॒-ङ्क्रतु॒-न्दक्ष᳚म् ।
11) दक्षं॑-वँरुण वरुण॒ दक्ष॒-न्दक्षं॑-वँरुण ।
12) व॒रु॒ण॒ सग्ं सं-वँ॑रुण वरुण॒ सम् ।
13) सग्ं शि॑शाधि शिशाधि॒ सग्ं सग्ं शि॑शाधि ।
14) शि॒शा॒धि॒ यया॒ यया॑ शिशाधि शिशाधि॒ यया᳚ ।
15) यया ऽत्यति॒ यया॒ यया ऽति॑ ।
16) अति॒ विश्वा॒ विश्वा ऽत्यति॒ विश्वा᳚ ।
17) विश्वा॑ दुरि॒ता दु॑रि॒ता विश्वा॒ विश्वा॑ दुरि॒ता ।
18) दु॒रि॒ता तरे॑म॒ तरे॑म दुरि॒ता दु॑रि॒ता तरे॑म ।
18) दु॒रि॒तेति॑ दुः - इ॒ता ।
19) तरे॑म सु॒तर्मा॑णग्ं सु॒तर्मा॑ण॒-न्तरे॑म॒ तरे॑म सु॒तर्मा॑णम् ।
20) सु॒तर्मा॑ण॒ मध्यधि॑ सु॒तर्मा॑णग्ं सु॒तर्मा॑ण॒ मधि॑ ।
20) सु॒तर्मा॑ण॒मिति॑ सु - तर्मा॑णम् ।
21) अधि॒ नाव॒न्नाव॒ मध्यधि॒ नाव᳚म् ।
22) नाव(ग्म्॑) रुहेम रुहेम॒ नाव॒-न्नाव(ग्म्॑) रुहेम ।
23) रु॒हे॒मोर्गूर्ग् रु॑हेम रुहे॒मोर्क् ।
24) ऊर्ग॑स्य॒ स्यू-र्गूर्ग॑सि ।
25) अ॒स्या॒ङ्गि॒ र॒स्या᳚ङ्गि र॒स्य॑स्य स्याङ्गि र॒सी ।
26) आ॒ङ्गि॒ र॒स्यूर्ण॑म्रदा॒ ऊर्ण॑म्रदा आङ्गि र॒स्या᳚ङ्गि र॒स्यूर्ण॑म्रदाः ।
27) ऊर्ण॑म्रदा॒ ऊर्ज॒ मूर्ज॒ मूर्ण॑म्रदा॒ ऊर्ण॑म्रदा॒ ऊर्ज᳚म् ।
27) ऊर्ण॑म्रदा॒ इत्यूर्ण॑ - म्र॒दाः॒ ।
28) ऊर्ज॑-म्मे म॒ ऊर्ज॒ मूर्ज॑-म्मे ।
29) मे॒ य॒च्छ॒ य॒च्छ॒ मे॒ मे॒ य॒च्छ॒ ।
30) य॒च्छ॒ पा॒हि पा॒हि य॑च्छ यच्छ पा॒हि ।
31) पा॒हि मा॑ मा पा॒हि पा॒हि मा᳚ ।
32) मा॒ मा मा मा॑ मा॒ मा ।
33) मा मा॑ मा॒ मा मा मा᳚ ।
34) मा॒ हि॒(ग्म्॒)सी॒र्॒ हि॒(ग्म्॒)सी॒-र्मा॒ मा॒ हि॒(ग्म्॒)सीः॒ ।
35) हि॒(ग्म्॒)सी॒-र्विष्णो॒-र्विष्णोर्॑. हिग्ंसीर्-हिग्ंसी॒-र्विष्णोः᳚ ।
36) विष्णो॒-श्शर्म॒ शर्म॒ विष्णो॒-र्विष्णो॒-श्शर्म॑ ।
37) शर्मा᳚ स्यसि॒ शर्म॒ शर्मा॑सि ।
38) अ॒सि॒ शर्म॒ शर्मा᳚ स्यसि॒ शर्म॑ ।
39) शर्म॒ यज॑मानस्य॒ यज॑मानस्य॒ शर्म॒ शर्म॒ यज॑मानस्य ।
40) यज॑मानस्य॒ शर्म॒ शर्म॒ यज॑मानस्य॒ यज॑मानस्य॒ शर्म॑ ।
41) शर्म॑ मे मे॒ शर्म॒ शर्म॑ मे ।
42) मे॒ य॒च्छ॒ य॒च्छ॒ मे॒ मे॒ य॒च्छ॒ ।
43) य॒च्छ॒ नक्ष॑त्राणा॒-न्नक्ष॑त्राणां-यँच्छ यच्छ॒ नक्ष॑त्राणाम् ।
44) नक्ष॑त्राणा-म्मा मा॒ नक्ष॑त्राणा॒-न्नक्ष॑त्राणा-म्मा ।
45) मा॒ ऽती॒का॒शा द॑तीका॒शा-न्मा॑ मा ऽतीका॒शात् ।
46) अ॒ती॒का॒शा-त्पा॑हि पाह्यतीका॒शा द॑तीका॒शा-त्पा॑हि ।
47) पा॒हीन्द्र॒स्ये न्द्र॑स्य पाहि पा॒हीन्द्र॑स्य ।
48) इन्द्र॑स्य॒ योनि॒-र्योनि॒ रिन्द्र॒स्ये न्द्र॑स्य॒ योनिः॑ ।
49) योनि॑ रस्यसि॒ योनि॒-र्योनि॑ रसि ।
50) अ॒सि॒ मा मा ऽस्य॑सि॒ मा ।
॥ 4 ॥ (50/54)

1) मा मा॑ मा॒ मा मा मा᳚ ।
2) मा॒ हि॒(ग्म्॒)सी॒र्॒ हि॒(ग्म्॒)सी॒-र्मा॒ मा॒ हि॒(ग्म्॒)सीः॒ ।
3) हि॒(ग्म्॒)सीः॒ कृ॒ष्यै कृ॒ष्यै हि(ग्म्॑)सीर्-हिग्ंसीः कृ॒ष्यै ।
4) कृ॒ष्यै त्वा᳚ त्वा कृ॒ष्यै कृ॒ष्यै त्वा᳚ ।
5) त्वा॒ सु॒स॒स्यायै॑ सुस॒स्यायै᳚ त्वा त्वा सुस॒स्यायै᳚ ।
6) सु॒स॒स्यायै॑ सुपिप्प॒लाभ्यः॑ सुपिप्प॒लाभ्यः॑ सुस॒स्यायै॑ सुस॒स्यायै॑ सुपिप्प॒लाभ्यः॑ ।
6) सु॒स॒स्याया॒ इति॑ सु - स॒स्यायै᳚ ।
7) सु॒पि॒प्प॒लाभ्य॑ स्त्वा त्वा सुपिप्प॒लाभ्यः॑ सुपिप्प॒लाभ्य॑ स्त्वा ।
7) सु॒पि॒प्प॒लाभ्य॒ इति॑ सु - पि॒प्प॒लाभ्यः॑ ।
8) त्वौष॑धीभ्य॒ ओष॑धीभ्य स्त्वा॒ त्वौष॑धीभ्यः ।
9) ओष॑धीभ्य-स्सूप॒स्था-स्सू॑प॒स्था ओष॑धीभ्य॒ ओष॑धीभ्य-स्सूप॒स्थाः ।
9) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ ।
10) सू॒प॒स्था दे॒वो दे॒व-स्सू॑प॒स्था-स्सू॑प॒स्था दे॒वः ।
10) सू॒प॒स्था इति॑ सु - उ॒प॒स्थाः ।
11) दे॒वो वन॒स्पति॒-र्वन॒स्पति॑-र्दे॒वो दे॒वो वन॒स्पतिः॑ ।
12) वन॒स्पति॑ रू॒र्ध्व ऊ॒र्ध्वो वन॒स्पति॒-र्वन॒स्पति॑ रू॒र्ध्वः ।
13) ऊ॒र्ध्वो मा॑ मो॒र्ध्व ऊ॒र्ध्वो मा᳚ ।
14) मा॒ पा॒हि॒ पा॒हि॒ मा॒ मा॒ पा॒हि॒ ।
15) पा॒ह्या पा॑हि पा॒ह्या ।
16) ओदृच॑ उ॒दृच॒ ओदृचः॑ ।
17) उ॒दृच॒-स्स्वाहा॒ स्वाहो॒दृच॑ उ॒दृच॒-स्स्वाहा᳚ ।
17) उ॒दृच॒ इत्यु॑त् - ऋचः॑ ।
18) स्वाहा॑ य॒ज्ञं-यँ॒ज्ञग्ग्​ स्वाहा॒ स्वाहा॑ य॒ज्ञम् ।
19) य॒ज्ञ-म्मन॑सा॒ मन॑सा य॒ज्ञं-यँ॒ज्ञ-म्मन॑सा ।
20) मन॑सा॒ स्वाहा॒ स्वाहा॒ मन॑सा॒ मन॑सा॒ स्वाहा᳚ ।
21) स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒-न्द्यावा॑पृथि॒वीभ्या॒(ग्ग्॒) स्वाहा॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या᳚म् ।
22) द्यावा॑पृथि॒वीभ्या॒(ग्ग्॒) स्वाहा॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒-न्द्यावा॑पृथि॒वीभ्या॒(ग्ग्॒) स्वाहा᳚ ।
22) द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा᳚ - पृ॒थि॒वीभ्या᳚म् ।
23) स्वाहो॒ रोरु॒रो-स्स्वाहा॒ स्वाहो॒रोः ।
24) उ॒रो र॒न्तरि॑क्षा द॒न्तरि॑क्षा दु॒रो रु॒रो र॒न्तरि॑क्षात् ।
25) अ॒न्तरि॑क्षा॒-थ्स्वाहा॒ स्वाहा॒ ऽन्तरि॑क्षा द॒न्तरि॑क्षा॒-थ्स्वाहा᳚ ।
26) स्वाहा॑ य॒ज्ञं-यँ॒ज्ञग्ग्​ स्वाहा॒ स्वाहा॑ य॒ज्ञम् ।
27) य॒ज्ञं-वाँता॒-द्वाता᳚-द्य॒ज्ञं-यँ॒ज्ञं-वाँता᳚त् ।
28) वाता॒दा वाता॒-द्वाता॒दा ।
29) आ र॑भे रभ॒ आ र॑भे ।
30) र॒भ॒ इति॑ रभे ।
॥ 5 ॥ (30/36)
॥ अ. 2 ॥

1) दैवी॒-न्धिय॒-न्धिय॒-न्दैवी॒-न्दैवी॒-न्धिय᳚म् ।
2) धिय॑-म्मनामहे मनामहे॒ धिय॒-न्धिय॑-म्मनामहे ।
3) म॒ना॒म॒हे॒ सु॒मृ॒डी॒काग्ं सु॑मृडी॒का-म्म॑नामहे मनामहे सुमृडी॒काम् ।
4) सु॒मृ॒डी॒का म॒भिष्ट॑ये॒ ऽभिष्ट॑ये सुमृडी॒काग्ं सु॑मृडी॒का म॒भिष्ट॑ये ।
4) सु॒मृ॒डी॒कामिति॑ सु - मृ॒डी॒काम् ।
5) अ॒भिष्ट॑ये वर्चो॒धां-वँ॑र्चो॒धा म॒भिष्ट॑ये॒ ऽभिष्ट॑ये वर्चो॒धाम् ।
6) व॒र्चो॒धां-यँ॒ज्ञवा॑हसं-यँ॒ज्ञवा॑हसं-वँर्चो॒धां-वँ॑र्चो॒धां-यँ॒ज्ञवा॑हसम् ।
6) व॒र्चो॒धामिति॑ वर्चः - धाम् ।
7) य॒ज्ञवा॑हसग्ं सुपा॒रा सु॑पा॒रा य॒ज्ञवा॑हसं-यँ॒ज्ञवा॑हसग्ं सुपा॒रा ।
7) य॒ज्ञवा॑हस॒मिति॑ य॒ज्ञ - वा॒ह॒स॒म् ।
8) सु॒पा॒रा नो॑ न-स्सुपा॒रा सु॑पा॒रा नः॑ ।
8) सु॒पा॒रेति॑ सु - पा॒रा ।
9) नो॒ अ॒स॒द॒स॒-न्नो॒ नो॒ अ॒स॒त् ।
10) अ॒स॒-द्वशे॒ वशे॑ ऽस दस॒-द्वशे᳚ ।
11) वश॒ इति॒ वशे᳚ ।
12) ये दे॒वा दे॒वा ये ये दे॒वाः ।
13) दे॒वा मनो॑जाता॒ मनो॑जाता दे॒वा दे॒वा मनो॑जाताः ।
14) मनो॑जाता मनो॒युजो॑ मनो॒युजो॒ मनो॑जाता॒ मनो॑जाता मनो॒युजः॑ ।
14) मनो॑जाता॒ इति॒ मनः॑ - जा॒ताः॒ ।
15) म॒नो॒युजः॑ सु॒दक्षा᳚-स्सु॒दक्षा॑ मनो॒युजो॑ मनो॒युजः॑ सु॒दक्षाः᳚ ।
15) म॒नो॒युज॒ इति॑ मनः - युजः॑ ।
16) सु॒दक्षा॒ दक्ष॑पितारो॒ दक्ष॑पितार-स्सु॒दक्षा᳚-स्सु॒दक्षा॒ दक्ष॑पितारः ।
16) सु॒दक्षा॒ इति॑ सु - दक्षाः᳚ ।
17) दक्ष॑पितार॒ स्ते ते दक्ष॑पितारो॒ दक्ष॑पितार॒ स्ते ।
17) दक्ष॑पितार॒ इति॒ दक्ष॑ - पि॒ता॒रः॒ ।
18) ते नो॑ न॒ स्ते ते नः॑ ।
19) नः॒ पा॒न्तु॒ पा॒न्तु॒ नो॒ नः॒ पा॒न्तु॒ ।
20) पा॒न्तु॒ ते ते पा᳚न्तु पान्तु॒ ते ।
21) ते नो॑ न॒ स्ते ते नः॑ ।
22) नो॒ ऽव॒ न्त्व॒व॒न्तु॒ नो॒ नो॒ ऽव॒न्तु॒ ।
23) अ॒व॒न्तु॒ तेभ्य॒ स्तेभ्यो॑ ऽव न्त्ववन्तु॒ तेभ्यः॑ ।
24) तेभ्यो॒ नमो॒ नम॒ स्तेभ्य॒ स्तेभ्यो॒ नमः॑ ।
25) नम॒ स्तेभ्य॒ स्तेभ्यो॒ नमो॒ नम॒ स्तेभ्यः॑ ।
26) तेभ्य॒-स्स्वाहा॒ स्वाहा॒ तेभ्य॒ स्तेभ्य॒-स्स्वाहा᳚ ।
27) स्वाहा ऽग्ने॒ अग्ने॒ स्वाहा॒ स्वाहा ऽग्ने᳚ ।
28) अग्ने॒ त्व-न्त्व मग्ने ऽग्ने॒ त्वम् ।
29) त्वग्ं सु सु त्व-न्त्वग्ं सु ।
30) सु जा॑गृहि जागृहि॒ सु सु जा॑गृहि ।
31) जा॒गृ॒हि॒ व॒यं-वँ॒य-ञ्जा॑गृहि जागृहि व॒यम् ।
32) व॒यग्ं सु सु व॒यं-वँ॒यग्ं सु ।
33) सु म॑न्दिषीमहि मन्दिषीमहि॒ सु सु म॑न्दिषीमहि ।
34) म॒न्दि॒षी॒म॒हि॒ गो॒पा॒य गो॑पा॒य म॑न्दिषीमहि मन्दिषीमहि गोपा॒य ।
35) गो॒पा॒य नो॑ नो गोपा॒य गो॑पा॒य नः॑ ।
36) न॒-स्स्व॒स्तये᳚ स्व॒स्तये॑ नो न-स्स्व॒स्तये᳚ ।
37) स्व॒स्तये᳚ प्र॒बुधे᳚ प्र॒बुधे᳚ स्व॒स्तये᳚ स्व॒स्तये᳚ प्र॒बुधे᳚ ।
38) प्र॒बुधे॑ नो नः प्र॒बुधे᳚ प्र॒बुधे॑ नः ।
38) प्र॒बुध॒ इति॑ प्र - बुधे᳚ ।
39) नः॒ पुनः॒ पुन॑-र्नो नः॒ पुनः॑ ।
40) पुन॑-र्ददो ददः॒ पुनः॒ पुन॑-र्ददः ।
41) द॒द॒ इति॑ ददः ।
42) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने ।
43) अ॒ग्ने॒ व्र॒त॒पा व्र॑त॒पा अ॑ग्ने अग्ने व्रत॒पाः ।
44) व्र॒त॒पा अ॑स्यसि व्रत॒पा व्र॑त॒पा अ॑सि ।
44) व्र॒त॒पा इति॑ व्रत - पाः ।
45) अ॒सि॒ दे॒वो दे॒वो᳚ ऽस्यसि दे॒वः ।
46) दे॒व आ दे॒वो दे॒व आ ।
47) आ मर्त्ये॑षु॒ मर्त्ये॒ष्वा मर्त्ये॑षु ।
48) मर्त्ये॒ष्वा मर्त्ये॑षु॒ मर्त्ये॒ष्वा ।
49) एत्या ।
50) त्वं-यँ॒ज्ञेषु॑ य॒ज्ञेषु॒ त्व-न्त्वं-यँ॒ज्ञेषु॑ ।
॥ 6 ॥ (50/60)

1) य॒ज्ञे ष्वीड्य॒ ईड्यो॑ य॒ज्ञेषु॑ य॒ज्ञे ष्वीड्यः॑ ।
2) ईड्य॒ इतीड्यः॑ ।
3) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
4) दे॒वा अ॒भ्य॑भि दे॒वा दे॒वा अ॒भि ।
5) अ॒भि मा-म्मा म॒भ्य॑भि माम् ।
6) मा मा मा-म्मा मा ।
7) आ ऽव॑वृत्र-न्नववृत्र॒-न्ना ऽव॑वृत्रन्न् ।
8) अ॒व॒वृ॒त्र॒-न्पू॒षा पू॒षा ऽव॑वृत्र-न्नववृत्र-न्पू॒षा ।
9) पू॒षा स॒न्या स॒न्या पू॒षा पू॒षा स॒न्या ।
10) स॒न्या सोम॒-स्सोमः॑ स॒न्या स॒न्या सोमः॑ ।
11) सोमो॒ राध॑सा॒ राध॑सा॒ सोम॒-स्सोमो॒ राध॑सा ।
12) राध॑सा दे॒वो दे॒वो राध॑सा॒ राध॑सा दे॒वः ।
13) दे॒व-स्स॑वि॒ता स॑वि॒ता दे॒वो दे॒व-स्स॑वि॒ता ।
14) स॒वि॒ता वसो॒-र्वसो᳚-स्सवि॒ता स॑वि॒ता वसोः᳚ ।
15) वसो᳚-र्वसु॒दावा॑ वसु॒दावा॒ वसो॒-र्वसो᳚-र्वसु॒दावा᳚ ।
16) व॒सु॒दावा॒ रास्व॒ रास्व॑ वसु॒दावा॑ वसु॒दावा॒ रास्व॑ ।
16) व॒सु॒दावेति॑ वसु - दावा᳚ ।
17) रास्वे य॒दिय॒-द्रास्व॒ रास्वे य॑त् ।
18) इय॑-थ्सोम सो॒मे य॒दिय॑-थ्सोम ।
19) सो॒मा सो॑म सो॒मा ।
20) आ भूयो॒ भूय॒ आ भूयः॑ ।
21) भूयो॑ भर भर॒ भूयो॒ भूयो॑ भर ।
22) भ॒र॒ मा मा भ॑र भर॒ मा ।
23) मा पृ॒ण-न्पृ॒ण-न्मा मा पृ॒णन्न् ।
24) पृ॒ण-न्पू॒र्त्या पू॒र्त्या पृ॒ण-न्पृ॒ण-न्पू॒र्त्या ।
25) पू॒र्त्या वि वि पू॒र्त्या पू॒र्त्या वि ।
26) वि रा॑धि राधि॒ वि वि रा॑धि ।
27) रा॒धि॒ मा मा रा॑धि राधि॒ मा ।
28) मा ऽह म॒ह-म्मा मा ऽहम् ।
29) अ॒ह मायु॒षा ऽऽयु॑षा॒ ऽह म॒ह मायु॑षा ।
30) आयु॑षा च॒न्द्र-ञ्च॒न्द्र मायु॒षा ऽऽयु॑षा च॒न्द्रम् ।
31) च॒न्द्र म॑स्यसि च॒न्द्र-ञ्च॒न्द्र म॑सि ।
32) अ॒सि॒ मम॒ ममा᳚ स्यसि॒ मम॑ ।
33) मम॒ भोगा॑य॒ भोगा॑य॒ मम॒ मम॒ भोगा॑य ।
34) भोगा॑य भव भव॒ भोगा॑य॒ भोगा॑य भव ।
35) भ॒व॒ वस्त्रं॒-वँस्त्र॑-म्भव भव॒ वस्त्र᳚म् ।
36) वस्त्र॑ मस्यसि॒ वस्त्रं॒-वँस्त्र॑ मसि ।
37) अ॒सि॒ मम॒ ममा᳚ स्यसि॒ मम॑ ।
38) मम॒ भोगा॑य॒ भोगा॑य॒ मम॒ मम॒ भोगा॑य ।
39) भोगा॑य भव भव॒ भोगा॑य॒ भोगा॑य भव ।
40) भ॒वो॒ स्रोस्रा भ॑व भवो॒स्रा ।
41) उ॒स्रा ऽस्य॑ स्यु॒स्रोस्रा ऽसि॑ ।
42) अ॒सि॒ मम॒ ममा᳚ स्यसि॒ मम॑ ।
43) मम॒ भोगा॑य॒ भोगा॑य॒ मम॒ मम॒ भोगा॑य ।
44) भोगा॑य भव भव॒ भोगा॑य॒ भोगा॑य भव ।
45) भ॒व॒ हयो॒ हयो॑ भव भव॒ हयः॑ ।
46) हयो᳚ ऽस्यसि॒ हयो॒ हयो॑ ऽसि ।
47) अ॒सि॒ मम॒ ममा᳚ स्यसि॒ मम॑ ।
48) मम॒ भोगा॑य॒ भोगा॑य॒ मम॒ मम॒ भोगा॑य ।
49) भोगा॑य भव भव॒ भोगा॑य॒ भोगा॑य भव ।
50) भ॒व॒ छाग॒ श्छागो॑ भव भव॒ छागः॑ ।
॥ 7 ॥ (50/51)

1) छागो᳚ ऽस्यसि॒ छाग॒ श्छागो॑ ऽसि ।
2) अ॒सि॒ मम॒ ममा᳚ स्यसि॒ मम॑ ।
3) मम॒ भोगा॑य॒ भोगा॑य॒ मम॒ मम॒ भोगा॑य ।
4) भोगा॑य भव भव॒ भोगा॑य॒ भोगा॑य भव ।
5) भ॒व॒ मे॒षो मे॒षो भ॑व भव मे॒षः ।
6) मे॒षो᳚ ऽस्यसि मे॒षो मे॒षो॑ ऽसि ।
7) अ॒सि॒ मम॒ ममा᳚ स्यसि॒ मम॑ ।
8) मम॒ भोगा॑य॒ भोगा॑य॒ मम॒ मम॒ भोगा॑य ।
9) भोगा॑य भव भव॒ भोगा॑य॒ भोगा॑य भव ।
10) भ॒व॒ वा॒यवे॑ वा॒यवे॑ भव भव वा॒यवे᳚ ।
11) वा॒यवे᳚ त्वा त्वा वा॒यवे॑ वा॒यवे᳚ त्वा ।
12) त्वा॒ वरु॑णाय॒ वरु॑णाय त्वा त्वा॒ वरु॑णाय ।
13) वरु॑णाय त्वा त्वा॒ वरु॑णाय॒ वरु॑णाय त्वा ।
14) त्वा॒ निर्-ऋ॑त्यै॒ निर्-ऋ॑त्यै त्वा त्वा॒ निर्-ऋ॑त्यै ।
15) निर्-ऋ॑त्यै त्वा त्वा॒ निर्-ऋ॑त्यै॒ निर्-ऋ॑त्यै त्वा ।
15) निर्-ऋ॑त्या॒ इति॒ निः - ऋ॒त्यै॒ ।
16) त्वा॒ रु॒द्राय॑ रु॒द्राय॑ त्वा त्वा रु॒द्राय॑ ।
17) रु॒द्राय॑ त्वा त्वा रु॒द्राय॑ रु॒द्राय॑ त्वा ।
18) त्वा॒ देवी॒-र्देवी᳚ स्त्वा त्वा॒ देवीः᳚ ।
19) देवी॑ राप आपो॒ देवी॒-र्देवी॑ रापः ।
20) आ॒पो॒ अ॒पा॒ म॒पा॒ मा॒प॒ आ॒पो॒ अ॒पा॒म् ।
21) अ॒पा॒-न्न॒पा॒-न्न॒पा॒द॒पा॒ म॒पा॒-न्न॒पा॒त् ।
22) न॒पा॒-द्यो यो न॑पा-न्नपा॒-द्यः ।
23) य ऊ॒र्मि रू॒र्मि-र्यो य ऊ॒र्मिः ।
24) ऊ॒र्मिर्-ह॑वि॒ष्यो॑ हवि॒ष्य॑ ऊ॒र्मि रू॒र्मिर्-ह॑वि॒ष्यः॑ ।
25) ह॒वि॒ष्य॑ इन्द्रि॒यावा॑ निन्द्रि॒यावान्॑. हवि॒ष्यो॑ हवि॒ष्य॑ इन्द्रि॒यावान्॑ ।
26) इ॒न्द्रि॒यावा᳚-न्म॒दिन्त॑मो म॒दिन्त॑म इन्द्रि॒यावा॑ निन्द्रि॒यावा᳚-न्म॒दिन्त॑मः ।
26) इ॒न्द्रि॒यावा॒निती᳚न्द्रि॒य - वा॒न् ।
27) म॒दिन्त॑म॒ स्त-न्त-म्म॒दिन्त॑मो म॒दिन्त॑म॒ स्तम् ।
28) तं-वोँ॑ व॒ स्त-न्तं-वः॑ ँ।
29) वो॒ मा मा वो॑ वो॒ मा ।
30) मा ऽवाव॒ मा मा ऽव॑ ।
31) अव॑ क्रमिष-ङ्क्रमिष॒ मवाव॑ क्रमिषम् ।
32) क्र॒मि॒ष॒ मच्छि॑न्न॒ मच्छि॑न्न-ङ्क्रमिष-ङ्क्रमिष॒ मच्छि॑न्नम् ।
33) अच्छि॑न्न॒-न्तन्तु॒-न्तन्तु॒ मच्छि॑न्न॒ मच्छि॑न्न॒-न्तन्तु᳚म् ।
34) तन्तु॑-म्पृथि॒व्याः पृ॑थि॒व्या स्तन्तु॒-न्तन्तु॑-म्पृथि॒व्याः ।
35) पृ॒थि॒व्या अन्वनु॑ पृथि॒व्याः पृ॑थि॒व्या अनु॑ ।
36) अनु॑ गेष-ङ्गेष॒ मन्वनु॑ गेषम् ।
37) गे॒ष॒-म्भ॒द्रा-द्भ॒द्रा-द्गे॑ष-ङ्गेष-म्भ॒द्रात् ।
38) भ॒द्रा द॒भ्य॑भि भ॒द्रा-द्भ॒द्रा द॒भि ।
39) अ॒भि श्रेय॒-श्श्रेयो॒ ऽभ्य॑भि श्रेयः॑ ।
40) श्रेयः॒ प्र प्र श्रेय॒-श्श्रेयः॒ प्र ।
41) प्रे ही॑हि॒ प्र प्रे हि॑ ।
42) इ॒हि॒ बृह॒स्पति॒-र्बृह॒स्पति॑ रिहीहि॒ बृह॒स्पतिः॑ ।
43) बृह॒स्पतिः॑ पुरए॒ता पु॑रए॒ता बृह॒स्पति॒-र्बृह॒स्पतिः॑ पुरए॒ता ।
44) पु॒र॒ए॒ता ते॑ ते पुरए॒ता पु॑रए॒ता ते᳚ ।
44) पु॒र॒ए॒तेति॑ पुरः - ए॒ता ।
45) ते॒ अ॒स्त्व॒स्तु॒ ते॒ ते॒ अ॒स्तु॒ ।
46) अ॒स्त्व थाथा᳚ स्त्व॒ स्त्वथ॑ ।
47) अथे॑ मी॒ मथाथे᳚म् ।
48) ई॒ मवावे॑ मी॒ मव॑ ।
49) अव॑ स्य॒ स्यावाव॑ स्य ।
50) स्य॒ वरे॒ वरे᳚ स्य स्य॒ वरे᳚ ।
51) वर॒ आ वरे॒ वर॒ आ ।
52) आ पृ॑थि॒व्याः पृ॑थि॒व्या आ पृ॑थि॒व्याः ।
53) पृ॒थि॒व्या आ॒र आ॒रे पृ॑थि॒व्याः पृ॑थि॒व्या आ॒रे ।
54) आ॒रे शत्रू॒-ञ्छत्रू॑ ना॒र आ॒रे शत्रून्॑ ।
55) शत्रू᳚न् कृणुहि कृणुहि॒ शत्रू॒-ञ्छत्रू᳚न् कृणुहि ।
56) कृ॒णु॒हि॒ सर्व॑वीर॒-स्सर्व॑वीरः कृणुहि कृणुहि॒ सर्व॑वीरः ।
57) सर्व॑वीर॒ आ सर्व॑वीर॒-स्सर्व॑वीर॒ आ ।
57) सर्व॑वीर॒ इति॒ सर्व॑ - वी॒रः॒ ।
58) एद मि॒द मेदम् ।
59) इ॒द म॑गन्मागन्मे॒ द मि॒द म॑गन्म ।
60) अ॒ग॒न्म॒ दे॒व॒यज॑न-न्देव॒यज॑न मगन्मागन्म देव॒यज॑नम् ।
61) दे॒व॒यज॑न-म्पृथि॒व्याः पृ॑थि॒व्या दे॑व॒यज॑न-न्देव॒यज॑न-म्पृथि॒व्याः ।
61) दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् ।
62) पृ॒थि॒व्या विश्वे॒ विश्वे॑ पृथि॒व्याः पृ॑थि॒व्या विश्वे᳚ ।
63) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
64) दे॒वा य-द्य-द्दे॒वा दे॒वा यत् ।
65) यदजु॑ष॒ न्ताजु॑षन्त॒ य-द्यदजु॑षन्त ।
66) अजु॑षन्त॒ पूर्वे॒ पूर्वे ऽजु॑ष॒ न्ताजु॑षन्त॒ पूर्वे᳚ ।
67) पूर्व॑ ऋख्सा॒माभ्या॑ मृख्सा॒माभ्या॒-म्पूर्वे॒ पूर्व॑ ऋख्सा॒माभ्या᳚म् ।
68) ऋ॒ख्सा॒माभ्यां॒-यँजु॑षा॒ यजु॑षर्ख्सा॒माभ्या॑ मृख्सा॒माभ्यां॒-यँजु॑षा ।
68) ऋ॒ख्सा॒माभ्या॒मित्यृ॑ख्सा॒म - भ्या॒म् ।
69) यजु॑षा स॒न्तर॑न्त-स्स॒न्तर॑न्तो॒ यजु॑षा॒ यजु॑षा स॒न्तर॑न्तः ।
70) स॒न्तर॑न्तो रा॒यो रा॒य-स्स॒न्तर॑न्त-स्स॒न्तर॑न्तो रा॒यः ।
70) स॒न्तर॑न्त॒ इति॑ सं - तर॑न्तः ।
71) रा॒य स्पोषे॑ण॒ पोषे॑ण रा॒यो रा॒य स्पोषे॑ण ।
72) पोषे॑ण॒ सग्ं स-म्पोषे॑ण॒ पोषे॑ण॒ सम् ।
73) स मि॒षेषा सग्ं स मि॒षा ।
74) इ॒षा म॑देम मदेमे॒ षेषा म॑देम ।
75) म॒दे॒मेति॑ मदेम ।
॥ 8 ॥ (75/82)
॥ अ. 3 ॥

1) इ॒य-न्ते॑ त इ॒य मि॒य-न्ते᳚ ।
2) ते॒ शु॒क्र॒ शु॒क्र॒ ते॒ ते॒ शु॒क्र॒ ।
3) शु॒क्र॒ त॒नू स्त॒नू-श्शु॑क्र शुक्र त॒नूः ।
4) त॒नू रि॒द मि॒द-न्त॒नू स्त॒नू रि॒दम् ।
5) इ॒दं-वँर्चो॒ वर्च॑ इ॒द मि॒दं-वँर्चः॑ ।
6) वर्च॒ स्तया॒ तया॒ वर्चो॒ वर्च॒ स्तया᳚ ।
7) तया॒ सग्ं स-न्तया॒ तया॒ सम् ।
8) स-म्भ॑व भव॒ सग्ं स-म्भ॑व ।
9) भ॒व॒ भ्राज॒-म्भ्राज॑-म्भव भव॒ भ्राज᳚म् ।
10) भ्राज॑-ङ्गच्छ गच्छ॒ भ्राज॒-म्भ्राज॑-ङ्गच्छ ।
11) ग॒च्छ॒ जू-र्जू-र्ग॑च्छ गच्छ॒ जूः ।
12) जू र॑स्यसि॒ जू-र्जूर॑सि ।
13) अ॒सि॒ धृ॒ता धृ॒ता ऽस्य॑सि धृ॒ता ।
14) धृ॒ता मन॑सा॒ मन॑सा धृ॒ता धृ॒ता मन॑सा ।
15) मन॑सा॒ जुष्टा॒ जुष्टा॒ मन॑सा॒ मन॑सा॒ जुष्टा᳚ ।
16) जुष्टा॒ विष्ण॑वे॒ विष्ण॑वे॒ जुष्टा॒ जुष्टा॒ विष्ण॑वे ।
17) विष्ण॑वे॒ तस्या॒ स्तस्या॒ विष्ण॑वे॒ विष्ण॑वे॒ तस्याः᳚ ।
18) तस्या᳚ स्ते ते॒ तस्या॒ स्तस्या᳚ स्ते ।
19) ते॒ स॒त्यस॑वस-स्स॒त्यस॑वस स्ते ते स॒त्यस॑वसः ।
20) स॒त्यस॑वसः प्रस॒वे प्र॑स॒वे स॒त्यस॑वस-स्स॒त्यस॑वसः प्रस॒वे ।
20) स॒त्यस॑वस॒ इति॑ स॒त्य - स॒व॒सः॒ ।
21) प्र॒स॒वे वा॒चो वा॒चः प्र॑स॒वे प्र॑स॒वे वा॒चः ।
21) प्र॒स॒व इति॑ प्र - स॒वे ।
22) वा॒चो य॒न्त्रं-यँ॒न्त्रं-वाँ॒चो वा॒चो य॒न्त्रम् ।
23) य॒न्त्र म॑शीयाशीय य॒न्त्रं-यँ॒न्त्र म॑शीय ।
24) अ॒शी॒य॒ स्वाहा॒ स्वाहा॑ ऽशीयाशीय॒ स्वाहा᳚ ।
25) स्वाहा॑ शु॒क्रग्ं शु॒क्रग्ग्​ स्वाहा॒ स्वाहा॑ शु॒क्रम् ।
26) शु॒क्र म॑स्यसि शु॒क्रग्ं शु॒क्र म॑सि ।
27) अ॒स्य॒मृत॑ म॒मृत॑ मस्य स्य॒मृत᳚म् ।
28) अ॒मृत॑ मस्य स्य॒मृत॑ म॒मृत॑ मसि ।
29) अ॒सि॒ वै॒श्व॒दे॒वं-वैँ᳚श्वदे॒व म॑स्यसि वैश्वदे॒वम् ।
30) वै॒श्व॒दे॒वग्ं ह॒विर्-ह॒वि-र्वै᳚श्वदे॒वं-वैँ᳚श्वदे॒वग्ं ह॒विः ।
30) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् ।
31) ह॒वि-स्सूर्य॑स्य॒ सूर्य॑स्य ह॒विर्-ह॒वि-स्सूर्य॑स्य ।
32) सूर्य॑स्य॒ चक्षु॒ श्चक्षु॒-स्सूर्य॑स्य॒ सूर्य॑स्य॒ चक्षुः॑ ।
33) चक्षु॒रा चक्षु॒ श्चक्षु॒रा ।
34) आ ऽरु॑ह मरुह॒ मा ऽरु॑हम् ।
35) अ॒रु॒ह॒ म॒ग्ने र॒ग्ने र॑रुह मरुह म॒ग्नेः ।
36) अ॒ग्ने र॒क्ष्णो᳚ (1॒ ओ) ऽक्ष्णो᳚ ऽग्ने र॒ग्ने र॒क्ष्णः ।
37) अ॒क्ष्णः क॒नीनि॑का-ङ्क॒नीनि॑का म॒क्ष्णो᳚ ऽक्ष्णः क॒नीनि॑काम् ।
38) क॒नीनि॑कां॒-यँ-द्य-त्क॒नीनि॑का-ङ्क॒नीनि॑कां॒-यँत् ।
39) यदेत॑शेभि॒ रेत॑शेभि॒-र्य-द्यदेत॑शेभिः ।
40) एत॑शेभि॒ रीय॑स॒ ईय॑स॒ एत॑शेभि॒ रेत॑शेभि॒ रीय॑से ।
41) ईय॑से॒ भ्राज॑मानो॒ भ्राज॑मान॒ ईय॑स॒ ईय॑से॒ भ्राज॑मानः ।
42) भ्राज॑मानो विप॒श्चिता॑ विप॒श्चिता॒ भ्राज॑मानो॒ भ्राज॑मानो विप॒श्चिता᳚ ।
43) वि॒प॒श्चिता॒ चिच् चि-द्वि॑प॒श्चिता॑ विप॒श्चिता॒ चित् ।
44) चिद॑ स्यसि॒ चिच् चिद॑सि ।
45) अ॒सि॒ म॒ना म॒ना ऽस्य॑सि म॒ना ।
46) म॒ना ऽस्य॑सि म॒ना म॒ना ऽसि॑ ।
47) अ॒सि॒ धी-र्धी र॑स्यसि॒ धीः ।
48) धी र॑स्यसि॒ धी-र्धीर॑सि ।
49) अ॒सि॒ दक्षि॑णा॒ दक्षि॑णा ऽस्यसि॒ दक्षि॑णा ।
50) दक्षि॑णा ऽस्यसि॒ दक्षि॑णा॒ दक्षि॑णा ऽसि ।
॥ 9 ॥ (50/53)

1) अ॒सि॒ य॒ज्ञिया॑ य॒ज्ञिया᳚ ऽस्यसि य॒ज्ञिया᳚ ।
2) य॒ज्ञिया᳚ ऽस्यसि य॒ज्ञिया॑ य॒ज्ञिया॑ ऽसि ।
3) अ॒सि॒ क्ष॒त्रिया᳚ क्ष॒त्रिया᳚ ऽस्यसि क्ष॒त्रिया᳚ ।
4) क्ष॒त्रिया᳚ ऽस्यसि क्ष॒त्रिया᳚ क्ष॒त्रिया॑ ऽसि ।
5) अ॒स्य दि॑ति॒ रदि॑ति रस्य॒स्य दि॑तिः ।
6) अदि॑ति रस्य॒स्य दि॑ति॒ रदि॑ति रसि ।
7) अ॒स्यु॒भ॒यत॑श्शी॒र्​ष्ण् यु॑भ॒यत॑श्शी॒र्​ष्ण्य॑ स्य स्युभ॒यत॑श्शी॒र्​ष्णी ।
8) उ॒भ॒यत॑श्शी॒र्​ष्णी सा सोभ॒यत॑श्शी॒र्​ष्ण् यु॑भ॒यत॑श्शी॒र्​ष्णी सा ।
8) उ॒भ॒यत॑श्शी॒र्​ष्णीत्यु॑भ॒यतः॑ - शी॒र्​ष्णी॒ ।
9) सा नो॑ न॒-स्सा सा नः॑ ।
10) न॒-स्सुप्रा॑ची॒ सुप्रा॑ची नो न॒-स्सुप्रा॑ची ।
11) सुप्रा॑ची॒ सुप्र॑तीची॒ सुप्र॑तीची॒ सुप्रा॑ची॒ सुप्रा॑ची॒ सुप्र॑तीची ।
11) सुप्रा॒चीति॒ सु - प्रा॒ची॒ ।
12) सुप्र॑तीची॒ सग्ं सग्ं सुप्र॑तीची॒ सुप्र॑तीची॒ सम् ।
12) सुप्र॑ती॒चीति॒ सु - प्र॒ती॒ची॒ ।
13) स-म्भ॑व भव॒ सग्ं स-म्भ॑व ।
14) भ॒व॒ मि॒त्रो मि॒त्रो भ॑व भव मि॒त्रः ।
15) मि॒त्र स्त्वा᳚ त्वा मि॒त्रो मि॒त्र स्त्वा᳚ ।
16) त्वा॒ प॒दि प॒दि त्वा᳚ त्वा प॒दि ।
17) प॒दि ब॑द्ध्नातु बद्ध्नातु प॒दि प॒दि ब॑द्ध्नातु ।
18) ब॒द्ध्ना॒तु॒ पू॒षा पू॒षा ब॑द्ध्नातु बद्ध्नातु पू॒षा ।
19) पू॒षा ऽद्ध्व॒नो ऽद्ध्व॑नः पू॒षा पू॒षा ऽद्ध्व॑नः ।
20) अद्ध्व॑नः पातु पा॒त्वद्ध्व॒नो ऽद्ध्व॑नः पातु ।
21) पा॒त्विन्द्रा॒ये न्द्रा॑य पातु पा॒त्विन्द्रा॑य ।
22) इन्द्रा॒ याद्ध्य॑क्षा॒ याद्ध्य॑क्षा॒ये न्द्रा॒ये न्द्रा॒ याद्ध्य॑क्षाय ।
23) अद्ध्य॑क्षा॒या न्वन्वद्ध्य॑क्षा॒ याद्ध्य॑क्षा॒या नु॑ ।
23) अद्ध्य॑क्षा॒येत्यधि॑ - अ॒क्षा॒य॒ ।
24) अनु॑ त्वा॒ त्वा ऽन्वनु॑ त्वा ।
25) त्वा॒ मा॒ता मा॒ता त्वा᳚ त्वा मा॒ता ।
26) मा॒ता म॑न्यता-म्मन्यता-म्मा॒ता मा॒ता म॑न्यताम् ।
27) म॒न्य॒ता॒ मन्वनु॑ मन्यता-म्मन्यता॒ मनु॑ ।
28) अनु॑ पि॒ता पि॒ता ऽन्वनु॑ पि॒ता ।
29) पि॒ता ऽन्वनु॑ पि॒ता पि॒ता ऽनु॑ ।
30) अनु॒ भ्राता॒ भ्राता ऽन्वनु॒ भ्राता᳚ ।
31) भ्राता॒ सग॑र्भ्य॒-स्सग॑र्भ्यो॒ भ्राता॒ भ्राता॒ सग॑र्भ्यः ।
32) सग॒र्भ्यो ऽन्वनु॒ सग॑र्भ्य॒-स्सग॒र्भ्यो ऽनु॑ ।
32) सग॑र्भ्य॒ इति॒ स - ग॒र्भ्यः॒ ।
33) अनु॒ सखा॒ सखा ऽन्वनु॒ सखा᳚ ।
34) सखा॒ सयू᳚थ्य॒-स्सयू᳚थ्य॒-स्सखा॒ सखा॒ सयू᳚थ्यः ।
35) सयू᳚थ्य॒-स्सा सा सयू᳚थ्य॒-स्सयू᳚थ्य॒-स्सा ।
35) सयू᳚थ्य॒ इति॒ स - यू॒थ्यः॒ ।
36) सा दे॑वि देवि॒ सा सा दे॑वि ।
37) दे॒वि॒ दे॒व-न्दे॒व-न्दे॑वि देवि दे॒वम् ।
38) दे॒व मच्छाच्छ॑ दे॒व-न्दे॒व मच्छ॑ ।
39) अच्छे॑ ही॒ह्य च्छाच्छे॑ हि ।
40) इ॒ही न्द्रा॒ये न्द्रा॑ये ही॒ही न्द्रा॑य ।
41) इन्द्रा॑य॒ सोम॒(ग्म्॒) सोम॒ मिन्द्रा॒ये न्द्रा॑य॒ सोम᳚म् ।
42) सोम(ग्म्॑) रु॒द्रो रु॒द्र-स्सोम॒(ग्म्॒) सोम(ग्म्॑) रु॒द्रः ।
43) रु॒द्र स्त्वा᳚ त्वा रु॒द्रो रु॒द्र स्त्वा᳚ ।
44) त्वा ऽऽत्वा॒ त्वा ।
45) आ व॑र्तयतु वर्तय॒त्वा व॑र्तयतु ।
46) व॒र्त॒य॒तु॒ मि॒त्रस्य॑ मि॒त्रस्य॑ वर्तयतु वर्तयतु मि॒त्रस्य॑ ।
47) मि॒त्रस्य॑ प॒था प॒था मि॒त्रस्य॑ मि॒त्रस्य॑ प॒था ।
48) प॒था स्व॒स्ति स्व॒स्ति प॒था प॒था स्व॒स्ति ।
49) स्व॒स्ति सोम॑सखा॒ सोम॑सखा स्व॒स्ति स्व॒स्ति सोम॑सखा ।
50) सोम॑सखा॒ पुनः॒ पुन॒-स्सोम॑सखा॒ सोम॑सखा॒ पुनः॑ ।
50) सोम॑स॒खेति॒ सोम॑ - स॒खा॒ ।
51) पुन॒ रा पुनः॒ पुन॒ रा ।
52) एही॒ह्येहि॑ ।
53) इ॒हि॒ स॒ह स॒हे ही॑हि स॒ह ।
54) स॒ह र॒य्या र॒य्या स॒ह स॒ह र॒य्या ।
55) र॒य्येति॑ र॒य्या ।
॥ 10 ॥ (55/62)
॥ अ. 4 ॥

1) वस्व्य॑स्यसि॒ वस्वी॒ वस्व्य॑सि ।
2) अ॒सि॒ रु॒द्रा रु॒द्रा ऽस्य॑सि रु॒द्रा ।
3) रु॒द्रा ऽस्य॑सि रु॒द्रा रु॒द्रा ऽसि॑ ।
4) अ॒स्य दि॑ति॒ रदि॑ति रस्य॒ स्यदि॑तिः ।
5) अदि॑ति रस्य॒स्य दि॑ति॒ रदि॑ति रसि ।
6) अ॒स्या॒दि॒त्या ऽऽदि॒त्या ऽस्य॑स्यादि॒त्या ।
7) आ॒दि॒त्या ऽस्य॑स्यादि॒त्या ऽऽदि॒त्या ऽसि॑ ।
8) अ॒सि॒ शु॒क्रा शु॒क्रा ऽस्य॑सि शु॒क्रा ।
9) शु॒क्रा ऽस्य॑सि शु॒क्रा शु॒क्रा ऽसि॑ ।
10) अ॒सि॒ च॒न्द्रा च॒न्द्रा ऽस्य॑सि च॒न्द्रा ।
11) च॒न्द्रा ऽस्य॑सि च॒न्द्रा च॒न्द्रा ऽसि॑ ।
12) अ॒सि॒ बृह॒स्पति॒-र्बृह॒स्पति॑ रस्यसि॒ बृह॒स्पतिः॑ ।
13) बृह॒स्पति॑ स्त्वा त्वा॒ बृह॒स्पति॒-र्बृह॒स्पति॑ स्त्वा ।
14) त्वा॒ सु॒म्ने सु॒म्ने त्वा᳚ त्वा सु॒म्ने ।
15) सु॒म्ने र॑ण्वतु रण्वतु सु॒म्ने सु॒म्ने र॑ण्वतु ।
16) र॒ण्व॒तु॒ रु॒द्रो रु॒द्रो र॑ण्वतु रण्वतु रु॒द्रः ।
17) रु॒द्रो वसु॑भि॒-र्वसु॑भी रु॒द्रो रु॒द्रो वसु॑भिः ।
18) वसु॑भि॒रा वसु॑भि॒-र्वसु॑भि॒रा ।
18) वसु॑भि॒रिति॒ वसु॑ - भिः॒ ।
19) आ चि॑केतु चिके॒त्वा चि॑केतु ।
20) चि॒के॒तु॒ पृ॒थि॒व्याः पृ॑थि॒व्या श्चि॑केतु चिकेतु पृथि॒व्याः ।
21) पृ॒थि॒व्या स्त्वा᳚ त्वा पृथि॒व्याः पृ॑थि॒व्या स्त्वा᳚ ।
22) त्वा॒ मू॒र्ध-न्मू॒र्ध-न्त्वा᳚ त्वा मू॒र्धन्न् ।
23) मू॒र्ध-न्ना मू॒र्ध-न्मू॒र्ध-न्ना ।
24) आ जि॑घर्मि जिघ॒र्म्या जि॑घर्मि ।
25) जि॒घ॒र्मि॒ दे॒व॒यज॑ने देव॒यज॑ने जिघर्मि जिघर्मि देव॒यज॑ने ।
26) दे॒व॒यज॑न॒ इडा॑या॒ इडा॑या देव॒यज॑ने देव॒यज॑न॒ इडा॑याः ।
26) दे॒व॒यज॑न॒ इति॑ देव - यज॑ने ।
27) इडा॑याः प॒दे प॒द इडा॑या॒ इडा॑याः प॒दे ।
28) प॒दे घृ॒तव॑ति घृ॒तव॑ति प॒दे प॒दे घृ॒तव॑ति ।
29) घृ॒तव॑ति॒ स्वाहा॒ स्वाहा॑ घृ॒तव॑ति घृ॒तव॑ति॒ स्वाहा᳚ ।
29) घृ॒तव॒तीति॑ घृ॒त - व॒ति॒ ।
30) स्वाहा॒ परि॑लिखित॒-म्परि॑लिखित॒(ग्ग्॒) स्वाहा॒ स्वाहा॒ परि॑लिखितम् ।
31) परि॑लिखित॒(ग्म्॒) रक्षो॒ रक्षः॒ परि॑लिखित॒-म्परि॑लिखित॒(ग्म्॒) रक्षः॑ ।
31) परि॑लिखित॒मिति॒ परि॑ - लि॒खि॒त॒म् ।
32) रक्षः॒ परि॑लिखिताः॒ परि॑लिखिता॒ रक्षो॒ रक्षः॒ परि॑लिखिताः ।
33) परि॑लिखिता॒ अरा॑त॒यो ऽरा॑तयः॒ परि॑लिखिताः॒ परि॑लिखिता॒ अरा॑तयः ।
33) परि॑लिखिता॒ इति॒ परि॑ - लि॒खि॒ताः॒ ।
34) अरा॑तय इ॒द मि॒द मरा॑त॒यो ऽरा॑तय इ॒दम् ।
35) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् ।
36) अ॒हग्ं रक्ष॑सो॒ रक्ष॑सो॒ ऽह म॒हग्ं रक्ष॑सः ।
37) रक्ष॑सो ग्री॒वा ग्री॒वा रक्ष॑सो॒ रक्ष॑सो ग्री॒वाः ।
38) ग्री॒वा अप्यपि॑ ग्री॒वा ग्री॒वा अपि॑ ।
39) अपि॑ कृन्तामि कृन्ता॒म्यप्यपि॑ कृन्तामि ।
40) कृ॒न्ता॒मि॒ यो यः कृ॑न्तामि कृन्तामि॒ यः ।
41) यो᳚ ऽस्मा न॒स्मान्. यो यो᳚ ऽस्मान् ।
42) अ॒स्मा-न्द्वेष्टि॒ द्वेष्ट्य॒स्मा न॒स्मा-न्द्वेष्टि॑ ।
43) द्वेष्टि॒ यं-यँ-न्द्वेष्टि॒ द्वेष्टि॒ यम् ।
44) य-ञ्च॑ च॒ यं-यँ-ञ्च॑ ।
45) च॒ व॒यं-वँ॒य-ञ्च॑ च व॒यम् ।
46) व॒य-न्द्वि॒ष्मो द्वि॒ष्मो व॒यं-वँ॒य-न्द्वि॒ष्मः ।
47) द्वि॒ष्म इ॒द मि॒द-न्द्वि॒ष्मो द्वि॒ष्म इ॒दम् ।
48) इ॒द म॑स्यास्ये॒ द मि॒द म॑स्य ।
49) अ॒स्य॒ ग्री॒वा ग्री॒वा अ॑स्यास्य ग्री॒वाः ।
50) ग्री॒वा अप्यपि॑ ग्री॒वा ग्री॒वा अपि॑ ।
॥ 11 ॥ (50/55)

1) अपि॑ कृन्तामि कृन्ता॒ म्यप्यपि॑ कृन्तामि ।
2) कृ॒न्ता॒ म्य॒स्मे अ॒स्मे कृ॑न्तामि कृन्ता म्य॒स्मे ।
3) अ॒स्मे रायो॒ रायो॒ ऽस्मे अ॒स्मे रायः॑ ।
3) अ॒स्मे इत्य॒स्मे ।
4) राय॒ स्त्वे त्वे रायो॒ राय॒ स्त्वे ।
5) त्वे रायो॒ राय॒ स्त्वे त्वे रायः॑ ।
5) त्वे इति॒ त्वे ।
6) राय॒स्तोते॒ तोते॒ रायो॒ राय॒स्तोते᳚ ।
7) तोते॒ रायो॒ राय॒स्तोते॒ तोते॒ रायः॑ ।
8) राय॒-स्सग्ं सग्ं रायो॒ राय॒-स्सम् ।
9) स-न्दे॑वि देवि॒ सग्ं स-न्दे॑वि ।
10) दे॒वि॒ दे॒व्या दे॒व्या दे॑वि देवि दे॒व्या ।
11) दे॒व्योर्वश्यो॒र्वश्या॑ दे॒व्या दे॒व्योर्वश्या᳚ ।
12) उ॒र्वश्या॑ पश्यस्व पश्यस्वो॒र्वश्यो॒र्वश्या॑ पश्यस्व ।
13) प॒श्य॒स्व॒ त्वष्टी॑मती॒ त्वष्टी॑मती पश्यस्व पश्यस्व॒ त्वष्टी॑मती ।
14) त्वष्टी॑मती ते ते॒ त्वष्टी॑मती॒ त्वष्टी॑मती ते ।
15) ते॒ स॒पे॒य॒ स॒पे॒य॒ ते॒ ते॒ स॒पे॒य॒ ।
16) स॒पे॒य॒ सु॒रेता᳚-स्सु॒रेता᳚-स्सपेय सपेय सु॒रेताः᳚ ।
17) सु॒रेता॒ रेतो॒ रेतः॑ सु॒रेता᳚-स्सु॒रेता॒ रेतः॑ ।
17) सु॒रेता॒ इति॑ सु - रेताः᳚ ।
18) रेतो॒ दधा॑ना॒ दधा॑ना॒ रेतो॒ रेतो॒ दधा॑ना ।
19) दधा॑ना वी॒रं-वीँ॒र-न्दधा॑ना॒ दधा॑ना वी॒रम् ।
20) वी॒रं-विँ॑देय विदेय वी॒रं-वीँ॒रं-विँ॑देय ।
21) वि॒दे॒य॒ तव॒ तव॑ विदेय विदेय॒ तव॑ ।
22) तव॑ स॒न्दृशि॑ स॒न्दृशि॒ तव॒ तव॑ स॒न्दृशि॑ ।
23) स॒न्दृशि॑ मा मा स॒न्दृशि॑ स॒न्दृशि॑ मा ।
23) स॒न्दृशीति॑ सं - दृशि॑ ।
24) मा॒ ऽह म॒ह-म्मा॑ मा॒ ऽहम् ।
25) अ॒हग्ं रा॒यो रा॒यो॑ ऽह म॒हग्ं रा॒यः ।
26) रा॒य स्पोषे॑ण॒ पोषे॑ण रा॒यो रा॒य स्पोषे॑ण ।
27) पोषे॑ण॒ वि वि पोषे॑ण॒ पोषे॑ण॒ वि ।
28) वि यो॑षं-योँषं॒-विँ वि यो॑षम् ।
29) यो॒ष॒मिति॑ योषम् ।
॥ 12 ॥ (29/33)
॥ अ. 5 ॥

1) अ॒(ग्म्॒)शुना॑ ते ते॒ ऽ(ग्म्॒)शुना॒ ऽ(ग्म्॒)शुना॑ ते ।
2) ते॒ अ॒(ग्म्॒)शु र॒(ग्म्॒)शु स्ते॑ ते अ॒(ग्म्॒)शुः ।
3) अ॒(ग्म्॒)शुः पृ॑च्यता-म्पृच्यता म॒(ग्म्॒)शु र॒(ग्म्॒)शुः पृ॑च्यताम् ।
4) पृ॒च्य॒ता॒-म्परु॑षा॒ परु॑षा पृच्यता-म्पृच्यता॒-म्परु॑षा ।
5) परु॑षा॒ परुः॒ परुः॒ परु॑षा॒ परु॑षा॒ परुः॑ ।
6) परु॑-र्ग॒न्धो ग॒न्धः परुः॒ परु॑-र्ग॒न्धः ।
7) ग॒न्ध स्ते॑ ते ग॒न्धो ग॒न्ध स्ते᳚ ।
8) ते॒ काम॒-ङ्काम॑-न्ते ते॒ काम᳚म् ।
9) काम॑ मवत्ववतु॒ काम॒-ङ्काम॑ मवतु ।
10) अ॒व॒तु॒ मदा॑य॒ मदा॑ यावत्ववतु॒ मदा॑य ।
11) मदा॑य॒ रसो॒ रसो॒ मदा॑य॒ मदा॑य॒ रसः॑ ।
12) रसो॒ अच्यु॑तो॒ अच्यु॑तो॒ रसो॒ रसो॒ अच्यु॑तः ।
13) अच्यु॑तो॒ ऽमात्यो॒ ऽमात्यो॒ अच्यु॑तो॒ अच्यु॑तो॒ ऽमात्यः॑ ।
14) अ॒मात्यो᳚ ऽस्यस्य॒मात्यो॒ ऽमात्यो॑ ऽसि ।
15) अ॒सि॒ शु॒क्र-श्शु॒क्रो᳚ ऽस्यसि शु॒क्रः ।
16) शु॒क्र स्ते॑ ते शु॒क्र-श्शु॒क्र स्ते᳚ ।
17) ते॒ ग्रहो॒ ग्रह॑स्ते ते॒ ग्रहः॑ ।
18) ग्रहो॒ ऽभ्य॑भि ग्रहो॒ ग्रहो॒ ऽभि ।
19) अ॒भि त्य-न्त्य म॒भ्य॑भि त्यम् ।
20) त्य-न्दे॒व-न्दे॒व-न्त्य-न्त्य-न्दे॒वम् ।
21) दे॒वग्ं स॑वि॒तार(ग्म्॑) सवि॒तार॑-न्दे॒व-न्दे॒वग्ं स॑वि॒तार᳚म् ।
22) स॒वि॒तार॑ मू॒ण्यो॑ रू॒ण्यो᳚-स्सवि॒तार(ग्म्॑) सवि॒तार॑ मू॒ण्योः᳚ ।
23) ऊ॒ण्योः᳚ क॒विक्र॑तु-ङ्क॒विक्र॑तु मू॒ण्यो॑ रू॒ण्योः᳚ क॒विक्र॑तुम् ।
24) क॒विक्र॑तु॒ मर्चा॒ म्यर्चा॑मि क॒विक्र॑तु-ङ्क॒विक्र॑तु॒ मर्चा॑मि ।
24) क॒विक्र॑तु॒मिति॑ क॒वि - क्र॒तु॒म् ।
25) अर्चा॑मि स॒त्यस॑वसग्ं स॒त्यस॑वस॒ मर्चा॒म्यर्चा॑मि स॒त्यस॑वसम् ।
26) स॒त्यस॑वसग्ं रत्न॒धाग्ं र॑त्न॒धाग्ं स॒त्यस॑वसग्ं स॒त्यस॑वसग्ं रत्न॒धाम् ।
26) स॒त्यस॑वस॒मिति॑ स॒त्य - स॒व॒स॒म् ।
27) र॒त्न॒धा म॒भ्य॑भि र॑त्न॒धाग्ं र॑त्न॒धा म॒भि ।
27) र॒त्न॒धामिति॑ रत्न - धाम् ।
28) अ॒भि प्रि॒य-म्प्रि॒य म॒भ्य॑भि प्रि॒यम् ।
29) प्रि॒य-म्म॒ति-म्म॒ति-म्प्रि॒य-म्प्रि॒य-म्म॒तिम् ।
30) म॒ति मू॒र्ध्वोर्ध्वा म॒ति-म्म॒ति मू॒र्ध्वा ।
31) ऊ॒र्ध्वा यस्य॒ यस्यो॒र्ध्वोर्ध्वा यस्य॑ ।
32) यस्या॒मति॑ र॒मति॒-र्यस्य॒ यस्या॒मतिः॑ ।
33) अ॒मति॒-र्भा भा अ॒मति॑ र॒मति॒-र्भाः ।
34) भा अदि॑द्युत॒ ददि॑द्युत॒-द्भा भा अदि॑द्युतत् ।
35) अदि॑द्युत॒-थ्सवी॑मनि॒ सवी॑म॒न्यदि॑द्युत॒ ददि॑द्युत॒-थ्सवी॑मनि ।
36) सवी॑मनि॒ हिर॑ण्यपाणि॒र्॒ हिर॑ण्यपाणि॒-स्सवी॑मनि॒ सवी॑मनि॒ हिर॑ण्यपाणिः ।
37) हिर॑ण्यपाणि रमिमीतामिमीत॒ हिर॑ण्यपाणि॒र्॒ हिर॑ण्यपाणि रमिमीत ।
37) हिर॑ण्यपाणि॒रिति॒ हिर॑ण्य - पा॒णिः॒ ।
38) अ॒मि॒मी॒त॒ सु॒क्रतुः॑ सु॒क्रतु॑ रमिमीतामिमीत सु॒क्रतुः॑ ।
39) सु॒क्रतुः॑ कृ॒पा कृ॒पा सु॒क्रतुः॑ सु॒क्रतुः॑ कृ॒पा ।
39) सु॒क्रतु॒रिति॑ सु - क्रतुः॑ ।
40) कृ॒पा सुव॒-स्सुवः॑ कृ॒पा कृ॒पा सुवः॑ ।
41) सुव॒रिति॒ सुवः॑ ।
42) प्र॒जाभ्य॑ स्त्वा त्वा प्र॒जाभ्यः॑ प्र॒जाभ्य॑ स्त्वा ।
42) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ ।
43) त्वा॒ प्रा॒णाय॑ प्रा॒णाय॑ त्वा त्वा प्रा॒णाय॑ ।
44) प्रा॒णाय॑ त्वा त्वा प्रा॒णाय॑ प्रा॒णाय॑ त्वा ।
44) प्रा॒णायेति॑ प्र - अ॒नाय॑ ।
45) त्वा॒ व्या॒नाय॑ व्या॒नाय॑ त्वा त्वा व्या॒नाय॑ ।
46) व्या॒नाय॑ त्वा त्वा व्या॒नाय॑ व्या॒नाय॑ त्वा ।
46) व्या॒नायेति॑ वि - अ॒नाय॑ ।
47) त्वा॒ प्र॒जाः प्र॒जा स्त्वा᳚ त्वा प्र॒जाः ।
48) प्र॒जा स्त्व-न्त्व-म्प्र॒जाः प्र॒जा स्त्वम् ।
48) प्र॒जा इति॑ प्र - जाः ।
49) त्व मन्वनु॒ त्व-न्त्व मनु॑ ।
50) अनु॒ प्र प्राण्वनु॒ प्र ।
51) प्राणि॑ह्यनिहि॒ प्र प्राणि॑हि ।
52) अ॒नि॒हि॒ प्र॒जाः प्र॒जा अ॑निह्यनिहि प्र॒जाः ।
53) प्र॒जा स्त्वा-न्त्वा-म्प्र॒जाः प्र॒जा स्त्वाम् ।
53) प्र॒जा इति॑ प्र - जाः ।
54) त्वा मन्वनु॒ त्वा-न्त्वा मनु॑ ।
55) अनु॒ प्र प्राण्वनु॒ प्र ।
56) प्राण॑न्त्वनन्तु॒ प्र प्राण॑न्तु ।
57) अ॒न॒न्त्वित्य॑नन्तु ।
॥ 13 ॥ (57/67)
॥ अ. 6 ॥

1) सोम॑-न्ते ते॒ सोम॒(ग्म्॒) सोम॑-न्ते ।
2) ते॒ क्री॒णा॒मि॒ क्री॒णा॒मि॒ ते॒ ते॒ क्री॒णा॒मि॒ ।
3) क्री॒णा॒ म्यूर्ज॑स्वन्त॒ मूर्ज॑स्वन्त-ङ्क्रीणामि क्रीणा॒ म्यूर्ज॑स्वन्तम् ।
4) ऊर्ज॑स्वन्त॒-म्पय॑स्वन्त॒-म्पय॑स्वन्त॒ मूर्ज॑स्वन्त॒ मूर्ज॑स्वन्त॒-म्पय॑स्वन्तम् ।
5) पय॑स्वन्तं-वीँ॒र्या॑वन्तं-वीँ॒र्या॑वन्त॒-म्पय॑स्वन्त॒-म्पय॑स्वन्तं-वीँ॒र्या॑वन्तम् ।
6) वी॒र्या॑वन्त मभिमाति॒षाह॑ मभिमाति॒षाहं॑-वीँ॒र्या॑वन्तं-वीँ॒र्या॑वन्त मभिमाति॒षाह᳚म् ।
6) वी॒र्या॑वन्त॒मिति॑ वी॒र्य॑ - व॒न्त॒म् ।
7) अ॒भि॒मा॒ति॒षाह(ग्म्॑) शु॒क्रग्ं शु॒क्र म॑भिमाति॒षाह॑ मभिमाति॒षाह(ग्म्॑) शु॒क्रम् ।
7) अ॒भि॒मा॒ति॒षाह॒मित्य॑भिमाति - साह᳚म् ।
8) शु॒क्र-न्ते॑ ते शु॒क्रग्ं शु॒क्र-न्ते᳚ ।
9) ते॒ शु॒क्रेण॑ शु॒क्रेण॑ ते ते शु॒क्रेण॑ ।
10) शु॒क्रेण॑ क्रीणामि क्रीणामि शु॒क्रेण॑ शु॒क्रेण॑ क्रीणामि ।
11) क्री॒णा॒मि॒ च॒न्द्र-ञ्च॒न्द्र-ङ्क्री॑णामि क्रीणामि च॒न्द्रम् ।
12) च॒न्द्र-ञ्च॒न्द्रेण॑ च॒न्द्रेण॑ च॒न्द्र-ञ्च॒न्द्र-ञ्च॒न्द्रेण॑ ।
13) च॒न्द्रेणा॒मृत॑ म॒मृत॑-ञ्च॒न्द्रेण॑ च॒न्द्रेणा॒मृत᳚म् ।
14) अ॒मृत॑ म॒मृते॑ना॒मृते॑ना॒मृत॑ म॒मृत॑ म॒मृते॑न ।
15) अ॒मृते॑न स॒म्य-थ्स॒म्य द॒मृते॑ना॒मृते॑न स॒म्यत् ।
16) स॒म्य-त्ते॑ ते स॒म्य-थ्स॒म्य-त्ते᳚ ।
17) ते॒ गो-र्गोस्ते॑ ते॒ गोः ।
18) गोर॒स्मे अ॒स्मे गो-र्गोर॒स्मे ।
19) अ॒स्मे च॒न्द्राणि॑ च॒न्द्राण्य॒स्मे अ॒स्मे च॒न्द्राणि॑ ।
19) अ॒स्मे इत्य॒स्मे ।
20) च॒न्द्राणि॒ तप॑स॒ स्तप॑स श्च॒न्द्राणि॑ च॒न्द्राणि॒ तप॑सः ।
21) तप॑स स्त॒नू स्त॒नू स्तप॑स॒ स्तप॑स स्त॒नूः ।
22) त॒नू र॑स्यसि त॒नू स्त॒नू र॑सि ।
23) अ॒सि॒ प्र॒जाप॑तेः प्र॒जाप॑ते रस्यसि प्र॒जाप॑तेः ।
24) प्र॒जाप॑ते॒-र्वर्णो॒ वर्णः॑ प्र॒जाप॑तेः प्र॒जाप॑ते॒-र्वर्णः॑ ।
24) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।
25) वर्ण॒ स्तस्या॒ स्तस्या॒ वर्णो॒ वर्ण॒ स्तस्याः᳚ ।
26) तस्या᳚ स्ते ते॒ तस्या॒ स्त स्या᳚स्ते ।
27) ते॒ स॒ह॒स्र॒पो॒षग्ं स॑हस्रपो॒ष-न्ते॑ ते सहस्रपो॒षम् ।
28) स॒ह॒स्र॒पो॒ष-म्पुष्य॑न्त्याः॒ पुष्य॑न्त्या-स्सहस्रपो॒षग्ं स॑हस्रपो॒ष-म्पुष्य॑न्त्याः ।
28) स॒ह॒स्र॒पो॒षमिति॑ सहस्र - पो॒षम् ।
29) पुष्य॑न्त्याश्चर॒मेण॑ चर॒मेण॒ पुष्य॑न्त्याः॒ पुष्य॑न्त्याश्चर॒मेण॑ ।
30) च॒र॒मेण॑ प॒शुना॑ प॒शुना॑ चर॒मेण॑ चर॒मेण॑ प॒शुना᳚ ।
31) प॒शुना᳚ क्रीणामि क्रीणामि प॒शुना॑ प॒शुना᳚ क्रीणामि ।
32) क्री॒णा॒म्य॒स्मे अ॒स्मे क्री॑णामि क्रीणाम्य॒स्मे ।
33) अ॒स्मे ते॑ ते॒ ऽस्मे अ॒स्मे ते᳚ ।
33) अ॒स्मे इत्य॒स्मे ।
34) ते॒ बन्धु॒-र्बन्धु॑ स्ते ते॒ बन्धुः॑ ।
35) बन्धु॒-र्मयि॒ मयि॒ बन्धु॒-र्बन्धु॒-र्मयि॑ ।
36) मयि॑ ते ते॒ मयि॒ मयि॑ ते ।
37) ते॒ रायो॒ राय॑ स्ते ते॒ रायः॑ ।
38) रायः॑ श्रयन्ताग्​ श्रयन्ता॒(ग्म्॒) रायो॒ रायः॑ श्रयन्ताम् ।
39) श्र॒य॒न्ता॒ म॒स्मे अ॒स्मे श्र॑यन्ताग्​ श्रयन्ता म॒स्मे ।
40) अ॒स्मे ज्योति॒-र्ज्योति॑ र॒स्मे अ॒स्मे ज्योतिः॑ ।
40) अ॒स्मे इत्य॒स्मे ।
41) ज्योतिः॑ सोमविक्र॒यिणि॑ सोमविक्र॒यिणि॒ ज्योति॒-र्ज्योतिः॑ सोमविक्र॒यिणि॑ ।
42) सो॒म॒वि॒क्र॒यिणि॒ तम॒ स्तमः॑ सोमविक्र॒यिणि॑ सोमविक्र॒यिणि॒ तमः॑ ।
42) सो॒म॒वि॒क्र॒यिणीति॑ सोम - वि॒क्र॒यिणि॑ ।
43) तमो॑ मि॒त्रो मि॒त्र स्तम॒ स्तमो॑ मि॒त्रः ।
44) मि॒त्रो नो॑ नो मि॒त्रो मि॒त्रो नः॑ ।
45) न॒ आ नो॑ न॒ आ ।
46) एही॒ह्येहि॑ ।
47) इ॒हि॒ सुमि॑त्रधा॒-स्सुमि॑त्रधा इहीहि॒ सुमि॑त्रधाः ।
48) सुमि॑त्रधा॒ इन्द्र॒स्ये न्द्र॑स्य॒ सुमि॑त्रधा॒-स्सुमि॑त्रधा॒ इन्द्र॑स्य ।
48) सुमि॑त्रधा॒ इति॒ सुमि॑त्र - धाः॒ ।
49) इन्द्र॑स्यो॒रु मू॒रु मिन्द्र॒स्ये न्द्र॑स्यो॒रुम् ।
50) ऊ॒रु मोरु मू॒रु मा ।
51) आ वि॑श वि॒शा वि॑श ।
52) वि॒श॒ दक्षि॑ण॒-न्दक्षि॑णं-विँश विश॒ दक्षि॑णम् ।
53) दक्षि॑ण मु॒श-न्नु॒श-न्दक्षि॑ण॒-न्दक्षि॑ण मु॒शन्न् ।
54) उ॒श-न्नु॒शन्त॑ मु॒शन्त॑ मु॒श-न्नु॒श-न्नु॒शन्त᳚म् ।
55) उ॒शन्त(ग्ग्॑) स्यो॒न-स्स्यो॒न उ॒शन्त॑ मु॒शन्त(ग्ग्॑) स्यो॒नः ।
56) स्यो॒न-स्स्यो॒नग्ग्​ स्यो॒नग्ग्​ स्यो॒न-स्स्यो॒न-स्स्यो॒नम् ।
57) स्यो॒नग्ग्​ स्वान॒ स्वान॑ स्यो॒नग्ग्​ स्यो॒नग्ग्​ स्वान॑ ।
58) स्वान॒ भ्राज॒ भ्राज॒ स्वान॒ स्वान॒ भ्राज॑ ।
59) भ्राजाङ्घा॒रे ऽङ्घा॑रे॒ भ्राज॒ भ्राजाङ्घा॑रे ।
60) अङ्घा॑रे॒ बम्भा॑रे॒ बम्भा॒रे ऽङ्घा॒रे ऽङ्घा॑रे॒ बम्भा॑रे ।
61) बम्भा॑रे॒ हस्त॒ हस्त॒ बम्भा॑रे॒ बम्भा॑रे॒ हस्त॑ ।
62) हस्त॒ सुह॑स्त॒ सुह॑स्त॒ हस्त॒ हस्त॒ सुह॑स्त ।
63) सुह॑स्त॒ कृशा॑नो॒ कृशा॑नो॒ सुह॑स्त॒ सुह॑स्त॒ कृशा॑नो ।
63) सुह॒स्तेति॒ सु - ह॒स्त॒ ।
64) कृशा॑नवे॒त ए॒ते कृशा॑नो॒ कृशा॑नवे॒ते ।
64) कृशा॑न॒विति॒ कृश॑ - अ॒नो॒ ।
65) ए॒ते वो॑ व ए॒त ए॒ते वः॑ ।
66) व॒-स्सो॒म॒क्रय॑णा-स्सोम॒क्रय॑णा वो व-स्सोम॒क्रय॑णाः ।
67) सो॒म॒क्रय॑णा॒ स्ताग्​ स्ता-न्थ्सो॑म॒क्रय॑णा-स्सोम॒क्रय॑णा॒ स्तान् ।
67) सो॒म॒क्रय॑णा॒ इति॑ सोम - क्रय॑णाः ।
68) ता-न्र॑क्षद्ध्वग्ं रक्षद्ध्व॒-न्ताग्​ स्ता-न्र॑क्षद्ध्वम् ।
69) र॒क्ष॒द्ध्व॒-म्मा मा र॑क्षद्ध्वग्ं रक्षद्ध्व॒-म्मा ।
70) मा वो॑ वो॒ मा मा वः॑ ।
71) वो॒ द॒भ॒-न्द॒भ॒न्॒. वो॒ वो॒ द॒भ॒न्न् ।
72) द॒भ॒न्निति॑ दभन्न् ।
॥ 14 ॥ (72/84)
॥ अ. 7 ॥

1) उदायु॒षा ऽऽयु॒षोदुदायु॑षा ।
2) आयु॑षा स्वा॒युषा᳚ स्वा॒युषा ऽऽयु॒षा ऽऽयु॑षा स्वा॒युषा᳚ ।
3) स्वा॒युषोदु-थ्स्वा॒युषा᳚ स्वा॒युषोत् ।
3) स्वा॒युषेति॑ सु - आ॒युषा᳚ ।
4) उदोष॑धीना॒ मोष॑धीना॒ मुदुदोष॑धीनाम् ।
5) ओष॑धीना॒(ग्म्॒) रसे॑न॒ रसे॒नौष॑धीना॒ मोष॑धीना॒(ग्म्॒) रसे॑न ।
6) रसे॒नोदु-द्रसे॑न॒ रसे॒नोत् ।
7) उ-त्प॒र्जन्य॑स्य प॒र्जन्य॒स्योदु-त्प॒र्जन्य॑स्य ।
8) प॒र्जन्य॑स्य॒ शुष्मे॑ण॒ शुष्मे॑ण प॒र्जन्य॑स्य प॒र्जन्य॑स्य॒ शुष्मे॑ण ।
9) शुष्मे॒णो दुच्छुष्मे॑ण॒ शुष्मे॒णोत् ।
10) उद॑स्था मस्था॒ मुदु द॑स्थाम् ।
11) अ॒स्था॒ म॒मृता(ग्म्॑) अ॒मृता(ग्म्॑) अस्था मस्था म॒मृतान्॑ ।
12) अ॒मृता॒(ग्म्॒) अन्वन्व॒मृता(ग्म्॑) अ॒मृता॒(ग्म्॒) अनु॑ ।
13) अन्वित्यनु॑ ।
14) उ॒र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रू᳚(1॒)र्व॑न्तरि॑क्षम् ।
15) अ॒न्तरि॑क्ष॒ मन्वन्व॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मनु॑ ।
16) अन्वि॑ही॒ह्यन्वन्वि॑हि ।
17) इ॒ह्यदि॑त्या॒ अदि॑त्या इही॒ह्यदि॑त्याः ।
18) अदि॑त्या॒-स्सद॒-स्सदो ऽदि॑त्या॒ अदि॑त्या॒-स्सदः॑ ।
19) सदो᳚ ऽस्यसि॒ सद॒-स्सदो॑ ऽसि ।
20) अ॒स्यदि॑त्या॒ अदि॑त्या अस्य॒स्यदि॑त्याः ।
21) अदि॑त्या॒-स्सद॒-स्सदो ऽदि॑त्या॒ अदि॑त्या॒-स्सदः॑ ।
22) सद॒ आ सद॒-स्सद॒ आ ।
23) आ सी॑द सी॒दा सी॑द ।
24) सी॒दास्त॑भ्ना॒ दस्त॑भ्ना-थ्सीद सी॒दास्त॑भ्नात् ।
25) अस्त॑भ्ना॒-द्द्या-न्द्या मस्त॑भ्ना॒ दस्त॑भ्ना॒-द्द्याम् ।
26) द्या मृ॑ष॒भ ऋ॑ष॒भो द्या-न्द्या मृ॑ष॒भः ।
27) ऋ॒ष॒भो अ॒न्तरि॑क्ष म॒न्तरि॑क्ष मृष॒भ ऋ॑ष॒भो अ॒न्तरि॑क्षम् ।
28) अ॒न्तरि॑क्ष॒ ममि॑मी॒ता मि॑मीता॒ न्तरि॑क्ष म॒न्तरि॑क्ष॒ ममि॑मीत ।
29) अमि॑मीत वरि॒माणं॑-वँरि॒माण॒ ममि॑मी॒तामि॑मीत वरि॒माण᳚म् ।
30) व॒रि॒माण॑-म्पृथि॒व्याः पृ॑थि॒व्या व॑रि॒माणं॑-वँरि॒माण॑-म्पृथि॒व्याः ।
31) पृ॒थि॒व्या आ पृ॑थि॒व्याः पृ॑थि॒व्या आ ।
32) आ ऽसी॑ददसीद॒दा ऽसी॑दत् ।
33) अ॒सी॒द॒-द्विश्वा॒ विश्वा॑ ऽसीद दसीद॒-द्विश्वा᳚ ।
34) विश्वा॒ भुव॑नानि॒ भुव॑नानि॒ विश्वा॒ विश्वा॒ भुव॑नानि ।
35) भुव॑नानि स॒म्राट्-थ्स॒म्रा-ड्भुव॑नानि॒ भुव॑नानि स॒म्राट् ।
36) स॒म्रा-ड्विश्वा॒ विश्वा॑ स॒म्राट्-थ्स॒म्रा-ड्विश्वा᳚ ।
36) स॒म्राडिति॑ सं - राट् ।
37) विश्वेदि-द्विश्वा॒ विश्वेत् ।
38) इ-त्तानि॒ तानीदि-त्तानि॑ ।
39) तानि॒ वरु॑णस्य॒ वरु॑णस्य॒ तानि॒ तानि॒ वरु॑णस्य ।
40) वरु॑णस्य व्र॒तानि॑ व्र॒तानि॒ वरु॑णस्य॒ वरु॑णस्य व्र॒तानि॑ ।
41) व्र॒तानि॒ वने॑षु॒ वने॑षु व्र॒तानि॑ व्र॒तानि॒ वने॑षु ।
42) वने॑षु॒ वि वि वने॑षु॒ वने॑षु॒ वि ।
43) व्य॑न्तरि॑क्ष म॒न्तरि॑क्षं॒-विँ व्य॑न्तरि॑क्षम् ।
44) अ॒न्तरि॑क्ष-न्ततान तताना॒न्तरि॑क्ष म॒न्तरि॑क्ष-न्ततान ।
45) त॒ता॒न॒ वाजं॒-वाँज॑-न्ततान ततान॒ वाज᳚म् ।
46) वाज॒ मर्व॒थ्स्वर्व॑थ्सु॒ वाजं॒-वाँज॒ मर्व॑थ्सु ।
47) अर्व॑थ्सु॒ पयः॒ पयो ऽर्व॒थ्स्वर्व॑थ्सु॒ पयः॑ ।
47) अर्व॒थ्स्वित्यर्व॑त् - सु॒ ।
48) पयो॑ अघ्नि॒या स्व॑घ्नि॒यासु॒ पयः॒ पयो॑ अघ्नि॒यासु॑ ।
49) अ॒घ्नि॒यासु॑ हृ॒थ्सु हृ॒थ्स्व॑घ्नि॒या स्व॑घ्नि॒यासु॑ हृ॒थ्सु ।
50) हृ॒थ्सु क्रतु॒-ङ्क्रतु(ग्म्॑) हृ॒थ्सु हृ॒थ्सु क्रतु᳚म् ।
50) हृ॒थ्स्विति॑ हृत् - सु ।
॥ 15 ॥ (50/54)

1) क्रतुं॒-वँरु॑णो॒ वरु॑णः॒ क्रतु॒-ङ्क्रतुं॒-वँरु॑णः ।
2) वरु॑णो वि॒क्षु वि॒क्षु वरु॑णो॒ वरु॑णो वि॒क्षु ।
3) वि॒क्ष्व॑ग्नि म॒ग्निं-विँ॒क्षु वि॒क्ष्व॑ग्निम् ।
4) अ॒ग्नि-न्दि॒वि दि॒व्य॑ग्नि म॒ग्नि-न्दि॒वि ।
5) दि॒वि सूर्य॒(ग्म्॒) सूर्य॑-न्दि॒वि दि॒वि सूर्य᳚म् ।
6) सूर्य॑ मदधा ददधा॒-थ्सूर्य॒(ग्म्॒) सूर्य॑ मदधात् ।
7) अ॒द॒धा॒-थ्सोम॒(ग्म्॒) सोम॑ मदधा ददधा॒-थ्सोम᳚म् ।
8) सोम॒ मद्रा॒ वद्रौ॒ सोम॒(ग्म्॒) सोम॒ मद्रौ᳚ ।
9) अद्रा॒ वुदु दद्रा॒ वद्रा॒ वुत् ।
10) उदु॑ वु॒ वुदुदु॑ ।
11) उ॒ त्य-न्त्य मु॑ वु॒ त्यम् ।
12) त्य-ञ्जा॒तवे॑दस-ञ्जा॒तवे॑दस॒-न्त्य-न्त्य-ञ्जा॒तवे॑दसम् ।
13) जा॒तवे॑दस-न्दे॒व-न्दे॒व-ञ्जा॒तवे॑दस-ञ्जा॒तवे॑दस-न्दे॒वम् ।
13) जा॒तवे॑दस॒मिति॑ जा॒त - वे॒द॒स॒म् ।
14) दे॒वं-वँ॑हन्ति वहन्ति दे॒व-न्दे॒वं-वँ॑हन्ति ।
15) व॒ह॒न्ति॒ के॒तवः॑ के॒तवो॑ वहन्ति वहन्ति के॒तवः॑ ।
16) के॒तव॒ इति॑ के॒तवः॑ ।
17) दृ॒शे विश्वा॑य॒ विश्वा॑य दृ॒शे दृ॒शे विश्वा॑य ।
18) विश्वा॑य॒ सूर्य॒(ग्म्॒) सूर्यं॒-विँश्वा॑य॒ विश्वा॑य॒ सूर्य᳚म् ।
19) सूर्य॒मिति॒ सूर्य᳚म् ।
20) उस्रा॒ वोस्रा॒ वुस्रा॒ वा ।
21) एत॑ मित॒ मेत᳚म् ।
22) इ॒त॒-न्धू॒र्॒षा॒हौ॒ धू॒र्॒षा॒हा॒ वि॒त॒ मि॒त॒-न्धू॒र्॒षा॒हौ॒ ।
23) धू॒र्॒षा॒हा॒ व॒न॒श्रू अ॑न॒श्रू धू॑र्​षाहौ धूर्​षाहा वन॒श्रू ।
23) धू॒र्॒षा॒हा॒विति॑ धूः - सा॒हौ॒ ।
24) अ॒न॒श्रू अवी॑रहणा॒ ववी॑रहणा वन॒श्रू अ॑न॒श्रू अवी॑रहणौ ।
24) अ॒न॒श्रू इत्य॑न॒श्रू ।
25) अवी॑रहणौ ब्रह्म॒चोद॑नौ ब्रह्म॒चोद॑ना॒ ववी॑रहणा॒ ववी॑रहणौ ब्रह्म॒चोद॑नौ ।
25) अवी॑रहणा॒वित्यवी॑र - ह॒नौ॒ ।
26) ब्र॒ह्म॒चोद॑नौ॒ वरु॑णस्य॒ वरु॑णस्य ब्रह्म॒चोद॑नौ ब्रह्म॒चोद॑नौ॒ वरु॑णस्य ।
26) ब्र॒ह्म॒चोद॑ना॒विति॑ ब्रह्म - चोद॑नौ ।
27) वरु॑णस्य॒ स्कम्भ॑न॒(ग्ग्॒) स्कम्भ॑नं॒-वँरु॑णस्य॒ वरु॑णस्य॒ स्कम्भ॑नम् ।
28) स्कम्भ॑न मस्यसि॒ स्कम्भ॑न॒(ग्ग्॒) स्कम्भ॑न मसि ।
29) अ॒सि॒ वरु॑णस्य॒ वरु॑णस्यास्यसि॒ वरु॑णस्य ।
30) वरु॑णस्य स्कम्भ॒सर्ज॑नग्ग्​ स्कम्भ॒सर्ज॑नं॒-वँरु॑णस्य॒ वरु॑णस्य स्कम्भ॒सर्ज॑नम् ।
31) स्क॒म्भ॒सर्ज॑न मस्यसि स्कम्भ॒सर्ज॑नग्ग्​ स्कम्भ॒सर्ज॑न मसि ।
31) स्क॒म्भ॒सर्ज॑न॒मिति॑ स्कम्भ - सर्ज॑नम् ।
32) अ॒सि॒ प्रत्य॑स्तः॒ प्रत्य॑स्तो ऽस्यसि॒ प्रत्य॑स्तः ।
33) प्रत्य॑स्तो॒ वरु॑णस्य॒ वरु॑णस्य॒ प्रत्य॑स्तः॒ प्रत्य॑स्तो॒ वरु॑णस्य ।
33) प्रत्य॑स्त॒ इति॒ प्रति॑ - अ॒स्तः॒ ।
34) वरु॑णस्य॒ पाशः॒ पाशो॒ वरु॑णस्य॒ वरु॑णस्य॒ पाशः॑ ।
35) पाश॒ इति॒ पाशः॑ ।
॥ 16 ॥ (35/42)
॥ अ. 8 ॥

1) प्र च्य॑वस्व च्यवस्व॒ प्र प्र च्य॑वस्व ।
2) च्य॒व॒स्व॒ भु॒वो॒ भु॒व॒श्च्य॒व॒स्व॒ च्य॒व॒स्व॒ भु॒वः॒ ।
3) भु॒व॒ स्प॒ते॒ प॒ते॒ भु॒वो॒ भु॒व॒ स्प॒ते॒ ।
4) प॒ते॒ विश्वा॑नि॒ विश्वा॑नि पते पते॒ विश्वा॑नि ।
5) विश्वा᳚ न्य॒भ्य॑भि विश्वा॑नि॒ विश्वा᳚न्य॒भि ।
6) अ॒भि धामा॑नि॒ धामा᳚ न्य॒भ्य॑भि धामा॑नि ।
7) धामा॑नि॒ मा मा धामा॑नि॒ धामा॑नि॒ मा ।
8) मा त्वा᳚ त्वा॒ मा मा त्वा᳚ ।
9) त्वा॒ प॒रि॒प॒री प॑रिप॒री त्वा᳚ त्वा परिप॒री ।
10) प॒रि॒प॒री वि॑द-द्विद-त्परिप॒री प॑रिप॒री वि॑दत् ।
10) प॒रि॒प॒रीति॑ परि - प॒री ।
11) वि॒द॒-न्मा मा वि॑द-द्विद॒-न्मा ।
12) मा त्वा᳚ त्वा॒ मा मा त्वा᳚ ।
13) त्वा॒ प॒रि॒प॒न्थिनः॑ परिप॒न्थिन॑ स्त्वा त्वा परिप॒न्थिनः॑ ।
14) प॒रि॒प॒न्थिनो॑ विदन्. विद-न्परिप॒न्थिनः॑ परिप॒न्थिनो॑ विदन्न् ।
14) प॒रि॒प॒न्थिन॒ इति॑ परि - प॒न्थिनः॑ ।
15) वि॒द॒-न्मा मा वि॑दन्. विद॒-न्मा ।
16) मा त्वा᳚ त्वा॒ मा मा त्वा᳚ ।
17) त्वा॒ वृका॒ वृका᳚ स्त्वा त्वा॒ वृकाः᳚ ।
18) वृका॑ अघा॒यवो॑ ऽघा॒यवो॒ वृका॒ वृका॑ अघा॒यवः॑ ।
19) अ॒घा॒यवो॒ मा मा ऽघा॒यवो॑ ऽघा॒यवो॒ मा ।
19) अ॒घा॒यव॒ इत्य॑घ - यवः॑ ।
20) मा ग॑न्ध॒र्वो ग॑न्ध॒र्वो मा मा ग॑न्ध॒र्वः ।
21) ग॒न्ध॒र्वो वि॒श्वाव॑सु-र्वि॒श्वाव॑सु-र्गन्ध॒र्वो ग॑न्ध॒र्वो वि॒श्वाव॑सुः ।
22) वि॒श्वाव॑सु॒रा वि॒श्वाव॑सु-र्वि॒श्वाव॑सु॒रा ।
22) वि॒श्वाव॑सु॒रिति॑ वि॒श्व - व॒सुः॒ ।
23) आ द॑घ-द्दघ॒दा द॑घत् ।
24) द॒घ॒ च्छ्​ये॒न-श्श्ये॒नो द॑घ-द्दघ च्छ्​ये॒नः ।
25) श्ये॒नो भू॒त्वा भू॒त्वा श्ये॒न-श्श्ये॒नो भू॒त्वा ।
26) भू॒त्वा परा॒ परा॑ भू॒त्वा भू॒त्वा परा᳚ ।
27) परा॑ पत पत॒ परा॒ परा॑ पत ।
28) प॒त॒ यज॑मानस्य॒ यज॑मानस्य पत पत॒ यज॑मानस्य ।
29) यज॑मानस्य नो नो॒ यज॑मानस्य॒ यज॑मानस्य नः ।
30) नो॒ गृ॒हे गृ॒हे नो॑ नो गृ॒हे ।
31) गृ॒हे दे॒वै-र्दे॒वै-र्गृ॒हे गृ॒हे दे॒वैः ।
32) दे॒वै-स्स(ग्ग्॑)स्कृ॒तग्ं स(ग्ग्॑)स्कृ॒त-न्दे॒वै-र्दे॒वै-स्स(ग्ग्॑)स्कृ॒तम् ।
33) स॒(ग्ग्॒)स्कृ॒तं-यँज॑मानस्य॒ यज॑मानस्य सग्ग्​स्कृ॒तग्ं स(ग्ग्॑)स्कृ॒तं-यँज॑मानस्य ।
34) यज॑मानस्य स्व॒स्त्य॑नी स्व॒स्त्य॑नी॒ यज॑मानस्य॒ यज॑मानस्य स्व॒स्त्य॑नी ।
35) स्व॒स्त्यय॑ न्यस्यसि स्व॒स्त्यय॑नी स्व॒स्त्यय॑ न्यसि ।
35) स्व॒स्त्यय॒नीति॑ स्वस्ति - अय॑नी ।
36) अ॒स्य प्य प्य॑ स्य॒ स्यपि॑ ।
37) अपि॒ पन्था॒-म्पन्था॒ मप्यपि॒ पन्था᳚म् ।
38) पन्था॑ मगस्मह्यगस्महि॒ पन्था॒-म्पन्था॑ मगस्महि ।
39) अ॒ग॒स्म॒हि॒ स्व॒स्ति॒गाग्​ स्व॑स्ति॒गा म॑गस्मह्यगस्महि स्वस्ति॒गाम् ।
40) स्व॒स्ति॒गा म॑ने॒हस॑ मने॒हस(ग्ग्॑) स्वस्ति॒गाग्​ स्व॑स्ति॒गा म॑ने॒हस᳚म् ।
40) स्व॒स्ति॒गामिति॑ स्वस्ति - गाम् ।
41) अ॒ने॒हसं॒-येँन॒ येना॑ने॒हस॑ मने॒हसं॒-येँन॑ ।
42) येन॒ विश्वा॒ विश्वा॒ येन॒ येन॒ विश्वाः᳚ ।
43) विश्वाः॒ परि॒ परि॒ विश्वा॒ विश्वाः॒ परि॑ ।
44) परि॒ द्विषो॒ द्विषः॒ परि॒ परि॒ द्विषः॑ ।
45) द्विषो॑ वृ॒णक्ति॑ वृ॒णक्ति॒ द्विषो॒ द्विषो॑ वृ॒णक्ति॑ ।
46) वृ॒णक्ति॑ वि॒न्दते॑ वि॒न्दते॑ वृ॒णक्ति॑ वृ॒णक्ति॑ वि॒न्दते᳚ ।
47) वि॒न्दते॒ वसु॒ वसु॑ वि॒न्दते॑ वि॒न्दते॒ वसु॑ ।
48) वसु॒ नमो॒ नमो॒ वसु॒ वसु॒ नमः॑ ।
49) नमो॑ मि॒त्रस्य॑ मि॒त्रस्य॒ नमो॒ नमो॑ मि॒त्रस्य॑ ।
50) मि॒त्रस्य॒ वरु॑णस्य॒ वरु॑णस्य मि॒त्रस्य॑ मि॒त्रस्य॒ वरु॑णस्य ।
51) वरु॑णस्य॒ चक्ष॑से॒ चक्ष॑से॒ वरु॑णस्य॒ वरु॑णस्य॒ चक्ष॑से ।
52) चक्ष॑से म॒हो म॒ह श्चक्ष॑से॒ चक्ष॑से म॒हः ।
53) म॒हो दे॒वाय॑ दे॒वाय॑ म॒हो म॒हो दे॒वाय॑ ।
54) दे॒वाय॒ त-त्त-द्दे॒वाय॑ दे॒वाय॒ तत् ।
55) तदृ॒त मृ॒त-न्त-त्तदृ॒तम् ।
56) ऋ॒तग्ं स॑पर्यत सपर्यत॒ र्त मृ॒तग्ं स॑पर्यत ।
57) स॒प॒र्य॒त॒ दू॒रे॒दृशे॑ दूरे॒दृशे॑ सपर्यत सपर्यत दूरे॒दृशे᳚ ।
58) दू॒रे॒दृशे॑ दे॒वजा॑ताय दे॒वजा॑ताय दूरे॒दृशे॑ दूरे॒दृशे॑ दे॒वजा॑ताय ।
58) दू॒रे॒दृश॒ इति॑ दूरे - दृशे᳚ ।
59) दे॒वजा॑ताय के॒तवे॑ के॒तवे॑ दे॒वजा॑ताय दे॒वजा॑ताय के॒तवे᳚ ।
59) दे॒वजा॑ता॒येति॑ दे॒व - जा॒ता॒य॒ ।
60) के॒तवे॑ दि॒वो दि॒वः के॒तवे॑ के॒तवे॑ दि॒वः ।
61) दि॒व स्पु॒त्राय॑ पु॒त्राय॑ दि॒वो दि॒व स्पु॒त्राय॑ ।
62) पु॒त्राय॒ सूर्या॑य॒ सूर्या॑य पु॒त्राय॑ पु॒त्राय॒ सूर्या॑य ।
63) सूर्या॑य शग्ंसत शग्ंसत॒ सूर्या॑य॒ सूर्या॑य शग्ंसत ।
64) श॒(ग्म्॒)स॒त॒ वरु॑णस्य॒ वरु॑णस्य शग्ंसत शग्ंसत॒ वरु॑णस्य ।
65) वरु॑णस्य॒ स्कम्भ॑न॒(ग्ग्॒) स्कम्भ॑नं॒-वँरु॑णस्य॒ वरु॑णस्य॒ स्कम्भ॑नम् ।
66) स्कम्भ॑न मस्यसि॒ स्कम्भ॑न॒(ग्ग्॒) स्कम्भ॑न मसि ।
67) अ॒सि॒ वरु॑णस्य॒ वरु॑णस्यास्यसि॒ वरु॑णस्य ।
68) वरु॑णस्य स्कम्भ॒सर्ज॑नग्ग्​ स्कम्भ॒सर्ज॑नं॒-वँरु॑णस्य॒ वरु॑णस्य स्कम्भ॒सर्ज॑नम् ।
69) स्क॒म्भ॒सर्ज॑न मस्यसि स्कम्भ॒सर्ज॑नग्ग्​ स्कम्भ॒सर्ज॑न मसि ।
69) स्क॒म्भ॒सर्ज॑न॒मिति॑ स्कम्भ - सर्ज॑नम् ।
70) अ॒स्युन्मु॑क्त॒ उन्मु॑क्तो ऽस्य॒ स्युन्मु॑क्तः ।
71) उन्मु॑क्तो॒ वरु॑णस्य॒ वरु॑ण॒ स्योन्मु॑क्त॒ उन्मु॑क्तो॒ वरु॑णस्य ।
71) उन्मु॑क्त॒ इत्युत् - मु॒क्तः॒ ।
72) वरु॑णस्य॒ पाशः॒ पाशो॒ वरु॑णस्य॒ वरु॑णस्य॒ पाशः॑ ।
73) पाश॒ इति॒ पाशः॑ ।
॥ 17 ॥ (73/83)
॥ अ. 9 ॥

1) अ॒ग्ने रा॑ति॒थ्य मा॑ति॒थ्य म॒ग्ने र॒ग्ने रा॑ति॒थ्यम् ।
2) आ॒ति॒थ्य म॑स्यस्याति॒थ्य मा॑ति॒थ्य म॑सि ।
3) अ॒सि॒ विष्ण॑वे॒ विष्ण॑वे ऽस्यसि॒ विष्ण॑वे ।
4) विष्ण॑वे त्वा त्वा॒ विष्ण॑वे॒ विष्ण॑वे त्वा ।
5) त्वा॒ सोम॑स्य॒ सोम॑स्य त्वा त्वा॒ सोम॑स्य ।
6) सोम॑स्याति॒थ्य मा॑ति॒थ्यग्ं सोम॑स्य॒ सोम॑स्याति॒थ्यम् ।
7) आ॒ति॒थ्य म॑स्यस्याति॒थ्य मा॑ति॒थ्य म॑सि ।
8) अ॒सि॒ विष्ण॑वे॒ विष्ण॑वे ऽस्यसि॒ विष्ण॑वे ।
9) विष्ण॑वे त्वा त्वा॒ विष्ण॑वे॒ विष्ण॑वे त्वा ।
10) त्वा ऽति॑थे॒ रति॑थे स्त्वा॒ त्वा ऽति॑थेः ।
11) अति॑थे राति॒थ्य मा॑ति॒थ्य मति॑थे॒ रति॑थे राति॒थ्यम् ।
12) आ॒ति॒थ्य म॑स्यस्याति॒थ्य मा॑ति॒थ्य म॑सि ।
13) अ॒सि॒ विष्ण॑वे॒ विष्ण॑वे ऽस्यसि॒ विष्ण॑वे ।
14) विष्ण॑वे त्वा त्वा॒ विष्ण॑वे॒ विष्ण॑वे त्वा ।
15) त्वा॒ ऽग्नये॒ ऽग्नये᳚ त्वा त्वा॒ ऽग्नये᳚ ।
16) अ॒ग्नये᳚ त्वा त्वा॒ ऽग्नये॒ ऽग्नये᳚ त्वा ।
17) त्वा॒ रा॒य॒स्पो॒ष॒दावंने॑ रायस्पोष॒दावंने᳚ त्वा त्वा रायस्पोष॒दावंने᳚ ।
18) रा॒य॒स्पो॒ष॒दावंने॒ विष्ण॑वे॒ विष्ण॑वे रायस्पोष॒दावंने॑ रायस्पोष॒दावंने॒ विष्ण॑वे ।
18) रा॒य॒स्पो॒ष॒दावंन॒ इति॑ रायस्पोष - दावंने᳚ ।
19) विष्ण॑वे त्वा त्वा॒ विष्ण॑वे॒ विष्ण॑वे त्वा ।
20) त्वा॒ श्ये॒नाय॑ श्ये॒नाय॑ त्वा त्वा श्ये॒नाय॑ ।
21) श्ये॒नाय॑ त्वा त्वा श्ये॒नाय॑ श्ये॒नाय॑ त्वा ।
22) त्वा॒ सो॒म॒भृते॑ सोम॒भृते᳚ त्वा त्वा सोम॒भृते᳚ ।
23) सो॒म॒भृते॒ विष्ण॑वे॒ विष्ण॑वे सोम॒भृते॑ सोम॒भृते॒ विष्ण॑वे ।
23) सो॒म॒भृत॒ इति॑ सोम - भृते᳚ ।
24) विष्ण॑वे त्वा त्वा॒ विष्ण॑वे॒ विष्ण॑वे त्वा ।
25) त्वा॒ या या त्वा᳚ त्वा॒ या ।
26) या ते॑ ते॒ या या ते᳚ ।
27) ते॒ धामा॑नि॒ धामा॑नि ते ते॒ धामा॑नि ।
28) धामा॑नि ह॒विषा॑ ह॒विषा॒ धामा॑नि॒ धामा॑नि ह॒विषा᳚ ।
29) ह॒विषा॒ यज॑न्ति॒ यज॑न्ति ह॒विषा॑ ह॒विषा॒ यज॑न्ति ।
30) यज॑न्ति॒ ता ता यज॑न्ति॒ यज॑न्ति॒ ता ।
31) ता ते॑ ते॒ ता ता ते᳚ ।
32) ते॒ विश्वा॒ विश्वा॑ ते ते॒ विश्वा᳚ ।
33) विश्वा॑ परि॒भूः प॑रि॒भू-र्विश्वा॒ विश्वा॑ परि॒भूः ।
34) प॒रि॒भू र॑स्त्वस्तु परि॒भूः प॑रि॒भू र॑स्तु ।
34) प॒रि॒भूरिति॑ परि - भूः ।
35) अ॒स्तु॒ य॒ज्ञं-यँ॒ज्ञ म॑स्त्वस्तु य॒ज्ञम् ।
36) य॒ज्ञ-ङ्ग॑य॒स्फानो॑ गय॒स्फानो॑ य॒ज्ञं-यँ॒ज्ञ-ङ्ग॑य॒स्फानः॑ ।
37) ग॒य॒स्फानः॑ प्र॒तर॑णः प्र॒तर॑णो गय॒स्फानो॑ गय॒स्फानः॑ प्र॒तर॑णः ।
37) ग॒य॒स्फान॒ इति॑ गय - स्फानः॑ ।
38) प्र॒तर॑ण-स्सु॒वीरः॑ सु॒वीरः॑ प्र॒तर॑णः प्र॒तर॑ण-स्सु॒वीरः॑ ।
38) प्र॒तर॑ण॒ इति॑ प्र - तर॑णः ।
39) सु॒वीरो ऽवी॑र॒हा ऽवी॑रहा सु॒वीरः॑ सु॒वीरो ऽवी॑रहा ।
39) सु॒वीर॒ इति॑ सु - वीरः॑ ।
40) अवी॑रहा॒ प्र प्रावी॑र॒हा ऽवी॑रहा॒ प्र ।
40) अवी॑र॒हेत्यवी॑र - हा॒ ।
41) प्र च॑र चर॒ प्र प्र च॑र ।
42) च॒रा॒ सो॒म॒ सो॒म॒ च॒र॒ च॒रा॒ सो॒म॒ ।
43) सो॒म॒ दुर्या॒-न्दुर्या᳚-न्थ्सोम सोम॒ दुर्यान्॑ ।
44) दुर्या॒ नदि॑त्या॒ अदि॑त्या॒ दुर्या॒-न्दुर्या॒ नदि॑त्याः ।
45) अदि॑त्या॒-स्सद॒-स्सदो ऽदि॑त्या॒ अदि॑त्या॒-स्सदः॑ ।
46) सदो᳚ ऽस्यसि॒ सद॒-स्सदो॑ ऽसि ।
47) अ॒स्यदि॑त्या॒ अदि॑त्या अस्य॒ स्यदि॑त्याः ।
48) अदि॑त्या॒-स्सद॒-स्सदो ऽदि॑त्या॒ अदि॑त्या॒-स्सदः॑ ।
49) सद॒ आ सद॒-स्सद॒ आ ।
50) आ सी॑द सी॒दा सी॑द ।
॥ 18 ॥ (50/57)

1) सी॒द॒ वरु॑णो॒ वरु॑ण-स्सीद सीद॒ वरु॑णः ।
2) वरु॑णो ऽस्यसि॒ वरु॑णो॒ वरु॑णो ऽसि ।
3) अ॒सि॒ धृ॒तव्र॑तो धृ॒तव्र॑तो ऽस्यसि धृ॒तव्र॑तः ।
4) धृ॒तव्र॑तो वारु॒णं-वाँ॑रु॒ण-न्धृ॒तव्र॑तो धृ॒तव्र॑तो वारु॒णम् ।
4) धृ॒तव्र॑त॒ इति॑ धृ॒त - व्र॒तः॒ ।
5) वा॒रु॒ण म॑स्यसि वारु॒णं-वाँ॑रु॒ण म॑सि ।
6) अ॒सि॒ शं॒​योँ-श्शं॒​योँ र॑स्यसि शं॒​योँः ।
7) शं॒​योँ-र्दे॒वाना᳚-न्दे॒वाना(ग्म्॑) शं॒​योँ-श्शं॒​योँ-र्दे॒वाना᳚म् ।
7) शं॒​योँरिति॑ शं - योः ।
8) दे॒वाना(ग्म्॑) स॒ख्या-थ्स॒ख्या-द्दे॒वाना᳚-न्दे॒वाना(ग्म्॑) स॒ख्यात् ।
9) स॒ख्या-न्मा मा स॒ख्या-थ्स॒ख्या-न्मा ।
10) मा दे॒वाना᳚-न्दे॒वाना॒-म्मा मा दे॒वाना᳚म् ।
11) दे॒वाना॑ म॒पसो॒ ऽपसो॑ दे॒वाना᳚-न्दे॒वाना॑ म॒पसः॑ ।
12) अ॒पस॑ श्छिथ्स्महि छिथ्स्मह्य॒पसो॒ ऽपस॑ श्छिथ्स्महि ।
13) छि॒थ्स्म॒ह्याप॑तय॒ आप॑तये छिथ्स्महि छिथ्स्म॒ह्याप॑तये ।
14) आप॑तये त्वा॒ त्वा ऽऽप॑तय॒ आप॑तये त्वा ।
14) आप॑तय॒ इत्या - प॒त॒ये॒ ।
15) त्वा॒ गृ॒ह्णा॒मि॒ गृ॒ह्णा॒मि॒ त्वा॒ त्वा॒ गृ॒ह्णा॒मि॒ ।
16) गृ॒ह्णा॒मि॒ परि॑पतये॒ परि॑पतये गृह्णामि गृह्णामि॒ परि॑पतये ।
17) परि॑पतये त्वा त्वा॒ परि॑पतये॒ परि॑पतये त्वा ।
17) परि॑पतय॒ इति॒ परि॑ - प॒त॒ये॒ ।
18) त्वा॒ गृ॒ह्णा॒मि॒ गृ॒ह्णा॒मि॒ त्वा॒ त्वा॒ गृ॒ह्णा॒मि॒ ।
19) गृ॒ह्णा॒मि॒ तनू॒नप्त्रे॒ तनू॒नप्त्रे॑ गृह्णामि गृह्णामि॒ तनू॒नप्त्रे᳚ ।
20) तनू॒नप्त्रे᳚ त्वा त्वा॒ तनू॒नप्त्रे॒ तनू॒नप्त्रे᳚ त्वा ।
20) तनू॒नप्त्र॒ इति॒ तनू᳚ - नप्त्रे᳚ ।
21) त्वा॒ गृ॒ह्णा॒मि॒ गृ॒ह्णा॒मि॒ त्वा॒ त्वा॒ गृ॒ह्णा॒मि॒ ।
22) गृ॒ह्णा॒मि॒ शा॒क्व॒राय॑ शाक्व॒राय॑ गृह्णामि गृह्णामि शाक्व॒राय॑ ।
23) शा॒क्व॒राय॑ त्वा त्वा शाक्व॒राय॑ शाक्व॒राय॑ त्वा ।
24) त्वा॒ गृ॒ह्णा॒मि॒ गृ॒ह्णा॒मि॒ त्वा॒ त्वा॒ गृ॒ह्णा॒मि॒ ।
25) गृ॒ह्णा॒मि॒ शक्म॒-ञ्छक्म॑-न्गृह्णामि गृह्णामि॒ शक्मन्न्॑ ।
26) शक्म॒-न्नोजि॑ष्ठा॒यौजि॑ष्ठाय॒ शक्म॒-ञ्छक्म॒-न्नोजि॑ष्ठाय ।
27) ओजि॑ष्ठाय त्वा॒ त्वौजि॑ष्ठा॒ यौजि॑ष्ठाय त्वा ।
28) त्वा॒ गृ॒ह्णा॒मि॒ गृ॒ह्णा॒मि॒ त्वा॒ त्वा॒ गृ॒ह्णा॒मि॒ ।
29) गृ॒ह्णा॒म्यना॑धृष्ट॒ मना॑धृष्ट-ङ्गृह्णामि गृह्णा॒म्यना॑धृष्टम् ।
30) अना॑धृष्ट मस्य॒स्यना॑धृष्ट॒ मना॑धृष्ट मसि ।
30) अना॑धृष्ट॒मित्यना᳚ - धृ॒ष्ट॒म् ।
31) अ॒स्य॒ना॒धृ॒ष्य म॑नाधृ॒ष्य म॑स्यस्यनाधृ॒ष्यम् ।
32) अ॒ना॒धृ॒ष्य-न्दे॒वाना᳚-न्दे॒वाना॑ मनाधृ॒ष्य म॑नाधृ॒ष्य-न्दे॒वाना᳚म् ।
32) अ॒ना॒धृ॒ष्यमित्य॑ना - धृ॒ष्यम् ।
33) दे॒वाना॒ मोज॒ ओजो॑ दे॒वाना᳚-न्दे॒वाना॒ मोजः॑ ।
34) ओजो॑ ऽभिशस्ति॒पा अ॑भिशस्ति॒पा ओज॒ ओजो॑ ऽभिशस्ति॒पाः ।
35) अ॒भि॒श॒स्ति॒पा अ॑नभिशस्ते॒न्य म॑नभिशस्ते॒न्य म॑भिशस्ति॒पा अ॑भिशस्ति॒पा अ॑नभिशस्ते॒न्यम् ।
35) अ॒भि॒श॒स्ति॒पा इत्य॑भिशस्ति - पाः ।
36) अ॒न॒भि॒श॒स्ते॒न्य मन्वन्व॑नभिशस्ते॒न्य म॑नभिशस्ते॒न्य मनु॑ ।
36) अ॒न॒भि॒श॒स्ते॒न्यमित्य॑नभि - श॒स्ते॒न्यम् ।
37) अनु॑ मे॒ मे ऽन्वनु॑ मे ।
38) मे॒ दी॒क्षा-न्दी॒क्षा-म्मे॑ मे दी॒क्षाम् ।
39) दी॒क्षा-न्दी॒क्षाप॑ति-र्दी॒क्षाप॑ति-र्दी॒क्षा-न्दी॒क्षा-न्दी॒क्षाप॑तिः ।
40) दी॒क्षाप॑ति-र्मन्यता-म्मन्यता-न्दी॒क्षाप॑ति-र्दी॒क्षाप॑ति-र्मन्यताम् ।
40) दी॒क्षाप॑ति॒रिति॑ दी॒क्षा - प॒तिः॒ ।
41) म॒न्य॒ता॒ मन्वनु॑ मन्यता-म्मन्यता॒ मनु॑ ।
42) अनु॒ तप॒स्तपो ऽन्वनु॒ तपः॑ ।
43) तप॒ स्तप॑ स्पति॒ स्तप॑ स्पति॒ स्तप॒ स्तप॒ स्तप॑ स्पतिः ।
44) तप॑स्पति॒ रञ्ज॒सा ऽञ्ज॑सा॒ तप॑स्पति॒ स्तप॑स्पति॒ रञ्ज॑सा ।
44) तप॑स्पति॒रिति॒ तपः॑ - प॒तिः॒ ।
45) अञ्ज॑सा स॒त्यग्ं स॒त्य मञ्ज॒सा ऽञ्ज॑सा स॒त्यम् ।
46) स॒त्य मुपोप॑ स॒त्यग्ं स॒त्य मुप॑ ।
47) उप॑ गेष-ङ्गेष॒ मुपोप॑ गेषम् ।
48) गे॒ष॒(ग्म्॒) सु॒वि॒ते सु॑वि॒ते गे॑ष-ङ्गेषग्ं सुवि॒ते ।
49) सु॒वि॒ते मा॑ मा सुवि॒ते सु॑वि॒ते मा᳚ ।
50) मा॒ धा॒ धा॒ मा॒ मा॒ धाः॒ ।
51) धा॒ इति॑ धाः ।
॥ 19 ॥ (51/62)
॥ अ. 10 ॥

1) अ॒(ग्म्॒)शु र(ग्म्॑)शुस्ते ते अ॒(ग्म्॒)शु र(ग्म्॑)शु र॒(ग्म्॒)शु र(ग्म्॑)शु स्ते ।
1) अ॒(ग्म्॒)शुर(ग्म्॑)शु॒रित्य॒(ग्म्॒)शुः - अ॒(ग्म्॒)शुः॒ ।
2) ते॒ दे॒व॒ दे॒व॒ ते॒ ते॒ दे॒व॒ ।
3) दे॒व॒ सो॒म॒ सो॒म॒ दे॒व॒ दे॒व॒ सो॒म॒ ।
4) सो॒मा सो॑म सो॒मा ।
5) आ प्या॑यता-म्प्यायता॒ मा प्या॑यताम् ।
6) प्या॒य॒ता॒ मिन्द्रा॒ये न्द्रा॑य प्यायता-म्प्यायता॒ मिन्द्रा॑य ।
7) इन्द्रा॑यैकधन॒विद॑ एकधन॒विद॒ इन्द्रा॒ये न्द्रा॑यैकधन॒विदे᳚ ।
8) ए॒क॒ध॒न॒विद॒ ऐक॑धन॒विद॑ एकधन॒विद॒ आ ।
8) ए॒क॒ध॒न॒विद॒ इत्ये॑कधन - विदे᳚ ।
9) आ तुभ्य॒-न्तुभ्य॒ मा तुभ्य᳚म् ।
10) तुभ्य॒ मिन्द्र॒ इन्द्र॒स्तुभ्य॒-न्तुभ्य॒ मिन्द्रः॑ ।
11) इन्द्रः॑ प्यायता-म्प्यायता॒ मिन्द्र॒ इन्द्रः॑ प्यायताम् ।
12) प्या॒य॒ता॒ मा प्या॑यता-म्प्यायता॒ मा ।
13) आ त्व-न्त्व मा त्वम् ।
14) त्व मिन्द्रा॒ये न्द्रा॑य॒ त्व-न्त्व मिन्द्रा॑य ।
15) इन्द्रा॑य प्यायस्व प्याय॒स्वे न्द्रा॒ये न्द्रा॑य प्यायस्व ।
16) प्या॒य॒स्वा प्या॑यस्व प्याय॒स्वा ।
17) आ प्या॑यय प्याय॒या प्या॑यय ।
18) प्या॒य॒य॒ सखी॒-न्थ्सखी᳚-न्प्यायय प्यायय॒ सखीन्॑ ।
19) सखी᳚-न्थ्स॒न्या स॒न्या सखी॒-न्थ्सखी᳚-न्थ्स॒न्या ।
20) स॒न्या मे॒धया॑ मे॒धया॑ स॒न्या स॒न्या मे॒धया᳚ ।
21) मे॒धया᳚ स्व॒स्ति स्व॒स्ति मे॒धया॑ मे॒धया᳚ स्व॒स्ति ।
22) स्व॒स्ति ते॑ ते स्व॒स्ति स्व॒स्ति ते᳚ ।
23) ते॒ दे॒व॒ दे॒व॒ ते॒ ते॒ दे॒व॒ ।
24) दे॒व॒ सो॒म॒ सो॒म॒ दे॒व॒ दे॒व॒ सो॒म॒ ।
25) सो॒म॒ सु॒त्याग्ं सु॒त्याग्ं सो॑म सोम सु॒त्याम् ।
26) सु॒त्या म॑शीयाशीय सु॒त्याग्ं सु॒त्या म॑शीय ।
27) अ॒शी॒येष्ट॒ रेष्ट॑ रशीयाशी॒येष्टः॑ ।
28) एष्टा॒ रायो॒ राय॒ एष्ट॒ रेष्टा॒ रायः॑ ।
29) रायः॒ प्र प्र रायो॒ रायः॒ प्र ।
30) प्रे ष इ॒षे प्र प्रे षे ।
31) इ॒षे भगा॑य॒ भगा॑ये॒ ष इ॒षे भगा॑य ।
32) भगा॑य॒ र्त मृ॒त-म्भगा॑य॒ भगा॑य॒ र्तम् ।
33) ऋ॒त मृ॑तवा॒दिभ्य॑ ऋतवा॒दिभ्य॑ ऋ॒त मृ॒त मृ॑तवा॒दिभ्यः॑ ।
34) ऋ॒त॒वा॒दिभ्यो॒ नमो॒ नम॑ ऋतवा॒दिभ्य॑ ऋतवा॒दिभ्यो॒ नमः॑ ।
34) ऋ॒त॒वा॒दिभ्य॒ इत्यृ॑तवा॒दि - भ्यः॒ ।
35) नमो॑ दि॒वे दि॒वे नमो॒ नमो॑ दि॒वे ।
36) दि॒वे नमो॒ नमो॑ दि॒वे दि॒वे नमः॑ ।
37) नमः॑ पृथि॒व्यै पृ॑थि॒व्यै नमो॒ नमः॑ पृथि॒व्यै ।
38) पृ॒थि॒व्या अग्ने ऽग्ने॑ पृथि॒व्यै पृ॑थि॒व्या अग्ने᳚ ।
39) अग्ने᳚ व्रतपते व्रतप॒ते ऽग्ने ऽग्ने᳚ व्रतपते ।
40) व्र॒त॒प॒ते॒ त्व-न्त्वं-व्रँ॑तपते व्रतपते॒ त्वम् ।
40) व्र॒त॒प॒त॒ इति॑ व्रत - प॒ते॒ ।
41) त्वं-व्रँ॒तानां᳚-व्रँ॒ताना॒-न्त्व-न्त्वं-व्रँ॒ताना᳚म् ।
42) व्र॒तानां᳚-व्रँ॒तप॑ति-र्व्र॒तप॑ति-र्व्र॒तानां᳚-व्रँ॒तानां᳚-व्रँ॒तप॑तिः ।
43) व्र॒तप॑तिरस्यसि व्र॒तप॑ति-र्व्र॒तप॑तिरसि ।
43) व्र॒तप॑ति॒रिति॑ व्र॒त - प॒तिः॒ ।
44) अ॒सि॒ या या ऽस्य॑सि॒ या ।
45) या मम॒ मम॒ या या मम॑ ।
46) मम॑ त॒नू स्त॒नू-र्मम॒ मम॑ त॒नूः ।
47) त॒नू रे॒षैषा त॒नू स्त॒नू रे॒षा ।
48) ए॒षा सा सैषैषा सा ।
49) सा त्वयि॒ त्वयि॒ सा सा त्वयि॑ ।
50) त्वयि॒ या या त्वयि॒ त्वयि॒ या ।
॥ 20 ॥ (50/55)

1) या तव॒ तव॒ या या तव॑ ।
2) तव॑ त॒नू स्त॒नू स्तव॒ तव॑ त॒नूः ।
3) त॒नूरि॒य मि॒य-न्त॒नू स्त॒नू रि॒यम् ।
4) इ॒यग्ं सा सेय मि॒यग्ं सा ।
5) सा मयि॒ मयि॒ सा सा मयि॑ ।
6) मयि॑ स॒ह स॒ह मयि॒ मयि॑ स॒ह ।
7) स॒ह नौ॑ नौ स॒ह स॒ह नौ᳚ ।
8) नौ॒ व्र॒त॒प॒ते॒ व्र॒त॒प॒ते॒ नौ॒ नौ॒ व्र॒त॒प॒ते॒ ।
9) व्र॒त॒प॒ते॒ व्र॒तिनो᳚-र्व्र॒तिनो᳚-र्व्रतपते व्रतपते व्र॒तिनोः᳚ ।
9) व्र॒त॒प॒त॒ इति॑ व्रत - प॒ते॒ ।
10) व्र॒तिनो᳚-र्व्र॒तानि॑ व्र॒तानि॑ व्र॒तिनो᳚-र्व्र॒तिनो᳚-र्व्र॒तानि॑ ।
11) व्र॒तानि॒ या या व्र॒तानि॑ व्र॒तानि॒ या ।
12) या ते॑ ते॒ या या ते᳚ ।
13) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ ।
14) अ॒ग्ने॒ रुद्रि॑या॒ रुद्रि॑या ऽग्ने ऽग्ने॒ रुद्रि॑या ।
15) रुद्रि॑या त॒नू स्त॒नू रुद्रि॑या॒ रुद्रि॑या त॒नूः ।
16) त॒नू स्तया॒ तया॑ त॒नू स्त॒नू स्तया᳚ ।
17) तया॑ नो न॒ स्तया॒ तया॑ नः ।
18) नः॒ पा॒हि॒ पा॒हि॒ नो॒ नः॒ पा॒हि॒ ।
19) पा॒हि॒ तस्या॒ स्तस्याः᳚ पाहि पाहि॒ तस्याः᳚ ।
20) तस्या᳚ स्ते ते॒ तस्या॒ स्तस्या᳚ स्ते ।
21) ते॒ स्वाहा॒ स्वाहा॑ ते ते॒ स्वाहा᳚ ।
22) स्वाहा॒ या या स्वाहा॒ स्वाहा॒ या ।
23) या ते॑ ते॒ या या ते᳚ ।
24) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ ।
25) अ॒ग्ने॒ ऽया॒श॒या ऽया॑श॒या ऽग्ने᳚ ऽग्ने ऽयाश॒या ।
26) अ॒या॒श॒या र॑जाश॒या र॑जाश॒या ऽया॑श॒या ऽया॑श॒या र॑जाश॒या ।
26) अ॒या॒श॒येत्य॑या - श॒या ।
27) र॒जा॒श॒या ह॑राश॒या ह॑राश॒या र॑जाश॒या र॑जाश॒या ह॑राश॒या ।
27) र॒जा॒श॒येति॑ रजा - श॒या ।
28) ह॒रा॒श॒या त॒नू स्त॒नूर्-ह॑राश॒या ह॑राश॒या त॒नूः ।
28) ह॒रा॒श॒येति॑ हरा - श॒या ।
29) त॒नू-र्वर्​षि॑ष्ठा॒ वर्​षि॑ष्ठा त॒नू स्त॒नू-र्वर्​षि॑ष्ठा ।
30) वर्​षि॑ष्ठा गह्वरे॒ष्ठा ग॑ह्वरे॒ष्ठा वर्​षि॑ष्ठा॒ वर्​षि॑ष्ठा गह्वरे॒ष्ठा ।
31) ग॒ह्व॒रे॒ष्ठोग्र मु॒ग्र-ङ्ग॑ह्वरे॒ष्ठा ग॑ह्वरे॒ष्ठोग्रम् ।
31) ग॒ह्व॒रे॒ष्ठेति॑ गह्वरे - स्था ।
32) उ॒ग्रं-वँचो॒ वच॑ उ॒ग्र मु॒ग्रं-वँचः॑ ।
33) वचो॒ अपाप॒ वचो॒ वचो॒ अप॑ ।
34) अपा॑वधी मवधी॒ मपापा॑वधीम् ।
35) अ॒व॒धी॒-न्त्वे॒ष-न्त्वे॒ष म॑वधी मवधी-न्त्वे॒षम् ।
36) त्वे॒षं-वँचो॒ वच॑स्त्वे॒ष-न्त्वे॒षं-वँचः॑ ।
37) वचो॒ अपाप॒ वचो॒ वचो॒ अप॑ ।
38) अपा॑वधी मवधी॒ मपापा॑वधीम् ।
39) अ॒व॒धी॒(ग्ग्॒) स्वाहा॒ स्वाहा॑ ऽवधी मवधी॒(ग्ग्॒) स्वाहा᳚ ।
40) स्वाहेति॒ स्वाहा᳚ ।
॥ 21 ॥ (40/45)
॥ अ. 11 ॥

1) वि॒त्ताय॑नी मे मे वि॒त्ताय॑नी वि॒त्ताय॑नी मे ।
1) वि॒त्ताय॒नीति॑ वित्त - अय॑नी ।
2) मे॒ ऽस्य॒सि॒ मे॒ मे॒ ऽसि॒ ।
3) अ॒सि॒ ति॒क्ताय॑नी ति॒क्ताय॑ न्यस्यसि ति॒क्ताय॑नी ।
4) ति॒क्ताय॑नी मे मे ति॒क्ताय॑नी ति॒क्ताय॑नी मे ।
4) ति॒क्ताय॒नीति॑ तिक्त - अय॑नी ।
5) मे॒ ऽस्य॒सि॒ मे॒ मे॒ ऽसि॒ ।
6) अ॒स्यव॑ता॒ दव॑ता दस्य॒ स्यव॑तात् ।
7) अव॑ता-न्मा॒ मा ऽव॑ता॒ दव॑ता-न्मा ।
8) मा॒ ना॒थि॒त-न्ना॑थि॒त-म्मा॑ मा नाथि॒तम् ।
9) ना॒थि॒त मव॑ता॒ दव॑ता-न्नाथि॒त-न्ना॑थि॒त मव॑तात् ।
10) अव॑ता-न्मा॒ मा ऽव॑ता॒ दव॑ता-न्मा ।
11) मा॒ व्य॒थि॒तं-व्यँ॑थि॒त-म्मा॑ मा व्यथि॒तम् ।
12) व्य॒थि॒तं-विँ॒दे-र्वि॒दे-र्व्य॑थि॒तं-व्यँ॑थि॒तं-विँ॒देः ।
13) वि॒दे र॒ग्नि र॒ग्नि-र्वि॒दे-र्वि॒दे र॒ग्निः ।
14) अ॒ग्नि-र्नभो॒ नभो॒ ऽग्नि र॒ग्नि-र्नभः॑ ।
15) नभो॒ नाम॒ नाम॒ नभो॒ नभो॒ नाम॑ ।
16) नामाग्ने ऽग्ने॒ नाम॒ नामाग्ने᳚ ।
17) अग्ने॑ अङ्गिरो अङ्गि॒रो ऽग्ने ऽग्ने॑ अङ्गिरः ।
18) अ॒ङ्गि॒रो॒ यो यो अ॑ङ्गिरो अङ्गिरो॒ यः ।
19) यो᳚ ऽस्या म॒स्यां-योँ यो᳚ ऽस्याम् ।
20) अ॒स्या-म्पृ॑थि॒व्या-म्पृ॑थि॒व्या म॒स्या म॒स्या-म्पृ॑थि॒व्याम् ।
21) पृ॒थि॒व्या मस्यसि॑ पृथि॒व्या-म्पृ॑थि॒व्या मसि॑ ।
22) अस्यायु॒षा ऽऽयु॒षा ऽस्यस्यायु॑षा ।
23) आयु॑षा॒ नाम्ना॒ नाम्ना ऽऽयु॒षा ऽऽयु॑षा॒ नाम्ना᳚ ।
24) नाम्ना नाम्ना॒ नाम्ना ।
25) एही॒ह्येहि॑ ।
26) इ॒हि॒ य-द्यदि॑हीहि॒ यत् ।
27) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
28) ते ऽना॑धृष्ट॒ मना॑धृष्ट-न्ते॒ ते ऽना॑धृष्टम् ।
29) अना॑धृष्ट॒-न्नाम॒ नामाना॑धृष्ट॒ मना॑धृष्ट॒-न्नाम॑ ।
29) अना॑धृष्ट॒मित्यना᳚ - धृ॒ष्ट॒म् ।
30) नाम॑ य॒ज्ञियं॑-यँ॒ज्ञिय॒न्नाम॒ नाम॑ य॒ज्ञिय᳚म् ।
31) य॒ज्ञिय॒-न्तेन॒ तेन॑ य॒ज्ञियं॑-यँ॒ज्ञिय॒-न्तेन॑ ।
32) तेन॑ त्वा त्वा॒ तेन॒ तेन॑ त्वा ।
33) त्वा ऽऽत्वा॒ त्वा ।
34) आ द॑धे दध॒ आ द॑धे ।
35) द॒धे ऽग्ने ऽग्ने॑ दधे द॒धे ऽग्ने᳚ ।
36) अग्ने॑ अङ्गिरो अङ्गि॒रो ऽग्ने ऽग्ने॑ अङ्गिरः ।
37) अ॒ङ्गि॒रो॒ यो यो अ॑ङ्गिरो अङ्गिरो॒ यः ।
38) यो द्वि॒तीय॑स्या-न्द्वि॒तीय॑स्यां॒-योँ यो द्वि॒तीय॑स्याम् ।
39) द्वि॒तीय॑स्या-न्तृ॒तीय॑स्या-न्तृ॒तीय॑स्या-न्द्वि॒तीय॑स्या-न्द्वी॒तीय॑स्या-न्तृ॒तीय॑स्याम् ।
40) तृ॒तीय॑स्या-म्पृथि॒व्या-म्पृ॑थि॒व्या-न्तृ॒तीय॑स्या-न्तृ॒तीय॑स्या-म्पृथि॒व्याम् ।
41) पृ॒थि॒व्या मस्यसि॑ पृथि॒व्या-म्पृ॑थि॒व्या मसि॑ ।
42) अस्यायु॒षा ऽऽयु॒षा ऽस्यस्यायु॑षा ।
43) आयु॑षा॒ नाम्ना॒ नाम्ना ऽऽयु॒षा ऽऽयु॑षा॒ नाम्ना᳚ ।
44) नाम्ना नाम्ना॒ नाम्ना ।
45) एही॒ह्येहि॑ ।
46) इ॒हि॒ य-द्यदि॑हीहि॒ यत् ।
47) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
48) ते ऽना॑धृष्ट॒ मना॑धृष्ट-न्ते॒ ते ऽना॑धृष्टम् ।
49) अना॑धृष्ट॒-न्नाम॒ नामाना॑धृष्ट॒ मना॑धृष्ट॒-न्नाम॑ ।
49) अना॑धृष्ट॒मित्यना᳚ - धृ॒ष्ट॒म् ।
50) नाम॑ य॒ज्ञियं॑-यँ॒ज्ञिय॒-न्नाम॒ नाम॑ य॒ज्ञिय᳚म् ।
॥ 22 ॥ (50/54)

1) य॒ज्ञिय॒-न्तेन॒ तेन॑ य॒ज्ञियं॑-यँ॒ज्ञिय॒-न्तेन॑ ।
2) तेन॑ त्वा त्वा॒ तेन॒ तेन॑ त्वा ।
3) त्वा ऽऽत्वा॒ त्वा ।
4) आ द॑धे दध॒ आ द॑धे ।
5) द॒धे॒ सि॒(ग्म्॒)ही-स्सि॒(ग्म्॒)ही-र्द॑धे दधे सि॒(ग्म्॒)हीः ।
6) सि॒(ग्म्॒)ही र॑स्यसि सि॒(ग्म्॒)ही-स्सि॒(ग्म्॒)ही र॑सि ।
7) अ॒सि॒ म॒हि॒षी-र्म॑हि॒षी र॑स्यसि महि॒षीः ।
8) म॒हि॒षी र॑स्यसि महि॒षी-र्म॑हि॒षी र॑सि ।
9) अ॒स्यु॒रू᳚(1॒)र्व॑ स्य स्यु॒रु ।
10) उ॒रु प्र॑थस्व प्रथस्वो॒रू॑रु प्र॑थस्व ।
11) प्र॒थ॒स्वो॒रू॑रु प्र॑थस्व प्रथस्वो॒रु ।
12) उ॒रु ते॑ त उ॒रू॑रु ते᳚ ।
13) ते॒ य॒ज्ञप॑ति-र्य॒ज्ञप॑ति स्ते ते य॒ज्ञप॑तिः ।
14) य॒ज्ञप॑तिः प्रथता-म्प्रथतां-यँ॒ज्ञप॑ति-र्य॒ज्ञप॑तिः प्रथताम् ।
14) य॒ज्ञप॑ति॒रिति॑ य॒ज्ञ - प॒तिः॒ ।
15) प्र॒थ॒ता॒-न्ध्रु॒वा ध्रु॒वा प्र॑थता-म्प्रथता-न्ध्रु॒वा ।
16) ध्रु॒वा ऽस्य॑सि ध्रु॒वा ध्रु॒वा ऽसि॑ ।
17) अ॒सि॒ दे॒वेभ्यो॑ दे॒वेभ्यो᳚ ऽस्यसि दे॒वेभ्यः॑ ।
18) दे॒वेभ्यः॑ शुन्धस्व शुन्धस्व दे॒वेभ्यो॑ दे॒वेभ्यः॑ शुन्धस्व ।
19) शु॒न्ध॒स्व॒ दे॒वेभ्यो॑ दे॒वेभ्यः॑ शुन्धस्व शुन्धस्व दे॒वेभ्यः॑ ।
20) दे॒वेभ्यः॑ शुम्भस्व शुम्भस्व दे॒वेभ्यो॑ दे॒वेभ्यः॑ शुम्भस्व ।
21) शु॒म्भ॒स्वे॒ न्द्र॒घो॒ष इ॑न्द्रघो॒ष-श्शु॑म्भस्व शुम्भस्वे न्द्रघो॒षः ।
22) इ॒न्द्र॒घो॒ष स्त्वा᳚ त्वेन्द्रघो॒ष इ॑न्द्रघो॒ष स्त्वा᳚ ।
22) इ॒न्द्र॒घो॒ष इती᳚न्द्र - घो॒षः ।
23) त्वा॒ वसु॑भि॒-र्वसु॑भि स्त्वा त्वा॒ वसु॑भिः ।
24) वसु॑भिः पु॒रस्ता᳚-त्पु॒रस्ता॒-द्वसु॑भि॒-र्वसु॑भिः पु॒रस्ता᳚त् ।
24) वसु॑भि॒रिति॒ वसु॑ - भिः॒ ।
25) पु॒रस्ता᳚-त्पातु पातु पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्पातु ।
26) पा॒तु॒ मनो॑जवा॒ मनो॑जवाः पातु पातु॒ मनो॑जवाः ।
27) मनो॑जवा स्त्वा त्वा॒ मनो॑जवा॒ मनो॑जवा स्त्वा ।
27) मनो॑जवा॒ इति॒ मनः॑ - ज॒वाः॒ ।
28) त्वा॒ पि॒तृभिः॑ पि॒तृभि॑ स्त्वा त्वा पि॒तृभिः॑ ।
29) पि॒तृभि॑-र्दक्षिण॒तो द॑क्षिण॒तः पि॒तृभिः॑ पि॒तृभि॑-र्दक्षिण॒तः ।
29) पि॒तृभि॒रिति॑ पि॒तृ - भिः॒ ।
30) द॒क्षि॒ण॒तः पा॑तु पातु दक्षिण॒तो द॑क्षिण॒तः पा॑तु ।
31) पा॒तु॒ प्रचे॑ताः॒ प्रचे॑ताः पातु पातु॒ प्रचे॑ताः ।
32) प्रचे॑ता स्त्वा त्वा॒ प्रचे॑ताः॒ प्रचे॑ता स्त्वा ।
32) प्रचे॑ता॒ इति॒ प्र - चे॒ताः॒ ।
33) त्वा॒ रु॒द्रै रु॒द्रै स्त्वा᳚ त्वा रु॒द्रैः ।
34) रु॒द्रैः प॒श्चा-त्प॒श्चा-द्रु॒द्रै रु॒द्रैः प॒श्चात् ।
35) प॒श्चा-त्पा॑तु पातु प॒श्चा-त्प॒श्चा-त्पा॑तु ।
36) पा॒तु॒ वि॒श्वक॑र्मा वि॒श्वक॑र्मा पातु पातु वि॒श्वक॑र्मा ।
37) वि॒श्वक॑र्मा त्वा त्वा वि॒श्वक॑र्मा वि॒श्वक॑र्मा त्वा ।
37) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ ।
38) त्वा॒ ऽऽदि॒त्यै रा॑दि॒त्यै स्त्वा᳚ त्वा ऽऽदि॒त्यैः ।
39) आ॒दि॒त्यै रु॑त्तर॒त उ॑त्तर॒त आ॑दि॒त्यै रा॑दि॒त्यै रु॑त्तर॒तः ।
40) उ॒त्त॒र॒तः पा॑तु पातूत्तर॒त उ॑त्तर॒तः पा॑तु ।
40) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः ।
41) पा॒तु॒ सि॒(ग्म्॒)ही-स्सि॒(ग्म्॒)हीः पा॑तु पातु सि॒(ग्म्॒)हीः ।
42) सि॒(ग्म्॒)ही र॑स्यसि सि॒(ग्म्॒)ही-स्सि॒(ग्म्॒)ही र॑सि ।
43) अ॒सि॒ स॒प॒त्न॒सा॒ही स॑पत्नसा॒ ह्य॑स्यसि सपत्नसा॒ही ।
44) स॒प॒त्न॒सा॒ही स्वाहा॒ स्वाहा॑ सपत्नसा॒ही स॑पत्नसा॒ही स्वाहा᳚ ।
44) स॒प॒त्न॒सा॒हीति॑ सपत्न - सा॒ही ।
45) स्वाहा॑ सि॒(ग्म्॒)ही-स्सि॒(ग्म्॒)ही-स्स्वाहा॒ स्वाहा॑ सि॒(ग्म्॒)हीः ।
46) सि॒(ग्म्॒)ही र॑स्यसि सि॒(ग्म्॒)ही-स्सि॒(ग्म्॒)ही र॑सि ।
47) अ॒सि॒ सु॒प्र॒जा॒वनिः॑ सुप्रजा॒वनि॑ रस्यसि सुप्रजा॒वनिः॑ ।
48) सु॒प्र॒जा॒वनि॒-स्स्वाहा॒ स्वाहा॑ सुप्रजा॒वनिः॑ सुप्रजा॒वनि॒-स्स्वाहा᳚ ।
48) सु॒प्र॒जा॒वनि॒रिति॑ सुप्रजा - वनिः॑ ।
49) स्वाहा॑ सि॒(ग्म्॒)ही-स्सि॒(ग्म्॒)ही-स्स्वाहा॒ स्वाहा॑ सि॒(ग्म्॒)हीः ।
50) सि॒(ग्म्॒)ही र॑स्यसि सि॒(ग्म्॒)ही-स्सि॒(ग्म्॒)ही र॑सि ।
॥ 23 ॥ (50/60)

1) अ॒सि॒ रा॒य॒स्पो॒ष॒वनी॑ रायस्पोष॒वनि॑ रस्यसि रायस्पोष॒वनिः॑ ।
2) रा॒य॒स्पो॒ष॒वनि॒-स्स्वाहा॒ स्वाहा॑ रायस्पोष॒वनी॑ रायस्पोष॒वनि॒-स्स्वाहा᳚ ।
2) रा॒य॒स्पो॒ष॒वनि॒रिति॑ रायस्पोष - वनिः॑ ।
3) स्वाहा॑ सि॒(ग्म्॒)ही-स्सि॒(ग्म्॒)ही-स्स्वाहा॒ स्वाहा॑ सि॒(ग्म्॒)हीः ।
4) सि॒(ग्म्॒)ही र॑स्यसि सि॒(ग्म्॒)ही-स्सि॒(ग्म्॒)ही र॑सि ।
5) अ॒स्या॒दि॒त्य॒वनि॑ रादित्य॒वनि॑ रस्यस्यादित्य॒वनिः॑ ।
6) आ॒दि॒त्य॒वनि॒-स्स्वाहा॒ स्वाहा॑ ऽऽदित्य॒वनि॑ रादित्य॒वनि॒-स्स्वाहा᳚ ।
6) आ॒दि॒त्य॒वनि॒रित्या॑दित्य - वनिः॑ ।
7) स्वाहा॑ सि॒(ग्म्॒)ही-स्सि॒(ग्म्॒)ही-स्स्वाहा॒ स्वाहा॑ सि॒(ग्म्॒)हीः ।
8) सि॒(ग्म्॒)ही र॑स्यसि सि॒(ग्म्॒)ही-स्सि॒(ग्म्॒)ही र॑सि ।
9) अ॒स्या ऽस्य॒स्या ।
10) आ व॑ह व॒हा व॑ह ।
11) व॒ह॒ दे॒वा-न्दे॒वान्. व॑ह वह दे॒वान् ।
12) दे॒वा-न्दे॑वय॒ते दे॑वय॒ते दे॒वा-न्दे॒वा-न्दे॑वय॒ते ।
13) दे॒व॒य॒ते यज॑मानाय॒ यज॑मानाय देवय॒ते दे॑वय॒ते यज॑मानाय ।
13) दे॒व॒य॒त इति॑ देव - य॒ते ।
14) यज॑मानाय॒ स्वाहा॒ स्वाहा॒ यज॑मानाय॒ यज॑मानाय॒ स्वाहा᳚ ।
15) स्वाहा॑ भू॒तेभ्यो॑ भू॒तेभ्य॒-स्स्वाहा॒ स्वाहा॑ भू॒तेभ्यः॑ ।
16) भू॒तेभ्य॑ स्त्वा त्वा भू॒तेभ्यो॑ भू॒तेभ्य॑ स्त्वा ।
17) त्वा॒ वि॒श्वायु॑-र्वि॒श्वायु॑ष् ट्वा त्वा वि॒श्वायुः॑ ।
18) वि॒श्वायु॑ रस्यसि वि॒श्वायु॑-र्वि॒श्वायु॑ रसि ।
18) वि॒श्वायु॒रिति॑ वि॒श्व - आ॒युः॒ ।
19) अ॒सि॒ पृ॒थि॒वी-म्पृ॑थि॒वी म॑स्यसि पृथि॒वीम् ।
20) पृ॒थि॒वी-न्दृ(ग्म्॑)ह दृग्ंह पृथि॒वी-म्पृ॑थि॒वी-न्दृ(ग्म्॑)ह ।
21) दृ॒(ग्म्॒)ह॒ ध्रु॒व॒क्षि-द्ध्रु॑व॒क्षि-द्दृ(ग्म्॑)ह दृग्ंह ध्रुव॒क्षित् ।
22) ध्रु॒व॒क्षि द॑स्यसि ध्रुव॒क्षि-द्ध्रु॑व॒क्षि द॑सि ।
22) ध्रु॒व॒क्षिदिति॑ ध्रुव - क्षित् ।
23) अ॒स्य॒न्तरि॑क्ष म॒न्तरि॑क्ष मस्यस्य॒न्तरि॑क्षम् ।
24) अ॒न्तरि॑क्ष-न्दृग्ंह दृग्ंहा॒न्तरि॑क्ष म॒न्तरि॑क्ष-न्दृग्ंह ।
25) दृ॒(ग्म्॒) हा॒च्यु॒त॒क्षि द॑च्युत॒क्षि-द्दृ(ग्म्॑)ह दृग्ं हाच्युत॒क्षित् ।
26) अ॒च्यु॒त॒क्षि द॑स्यस्य च्युत॒क्षि द॑च्युत॒क्षि द॑सि ।
26) अ॒च्यु॒त॒क्षिदित्य॑च्युत - क्षित् ।
27) अ॒सि॒ दिव॒-न्दिव॑ मस्यसि॒ दिव᳚म् ।
28) दिव॑-न्दृग्ंह दृग्ंह॒ दिव॒-न्दिव॑-न्दृग्ंह ।
29) दृ॒(ग्म्॒)हा॒ग्ने र॒ग्ने-र्दृ(ग्म्॑)ह दृग्ंहा॒ग्नेः ।
30) अ॒ग्ने-र्भस्म॒ भस्मा॒ग्ने र॒ग्ने-र्भस्म॑ ।
31) भस्मा᳚स्यसि॒ भस्म॒ भस्मा॑सि ।
32) अ॒स्य॒ग्ने र॒ग्ने र॑स्यस्य॒ग्नेः ।
33) अ॒ग्नेः पुरी॑ष॒-म्पुरी॑ष म॒ग्ने र॒ग्नेः पुरी॑षम् ।
34) पुरी॑ष मस्यसि॒ पुरी॑ष॒-म्पुरी॑ष मसि ।
35) अ॒सीत्य॑सि ।
॥ 24 ॥ (35/41)
॥ अ. 12 ॥

1) यु॒ञ्जते॒ मनो॒ मनो॑ यु॒ञ्जते॑ यु॒ञ्जते॒ मनः॑ ।
2) मन॑ उ॒तोत मनो॒ मन॑ उ॒त ।
3) उ॒त यु॑ञ्जते युञ्जत उ॒तोत यु॑ञ्जते ।
4) यु॒ञ्ज॒ते॒ धियो॒ धियो॑ युञ्जते युञ्जते॒ धियः॑ ।
5) धियो॒ विप्रा॒ विप्रा॒ धियो॒ धियो॒ विप्राः᳚ ।
6) विप्रा॒ विप्र॑स्य॒ विप्र॑स्य॒ विप्रा॒ विप्रा॒ विप्र॑स्य ।
7) विप्र॑स्य बृह॒तो बृ॑ह॒तो विप्र॑स्य॒ विप्र॑स्य बृह॒तः ।
8) बृ॒ह॒तो वि॑प॒श्चितो॑ विप॒श्चितो॑ बृह॒तो बृ॑ह॒तो वि॑प॒श्चितः॑ ।
9) वि॒प॒श्चित॒ इति॑ विप॒श्चितः॑ ।
10) वि होत्रा॒ होत्रा॒ वि वि होत्राः᳚ ।
11) होत्रा॑ दधे दधे॒ होत्रा॒ होत्रा॑ दधे ।
12) द॒धे॒ व॒यु॒ना॒वि-द्व॑युना॒वि-द्द॑धे दधे वयुना॒वित् ।
13) व॒यु॒ना॒विदेक॒ एको॑ वयुना॒वि-द्व॑युना॒विदेकः॑ ।
13) व॒यु॒ना॒विदिति॑ वयुन - वित् ।
14) एक॒ इदिदेक॒ एक॒ इत् ।
15) इ-न्म॒ही म॒हीदि-न्म॒ही ।
16) म॒ही दे॒वस्य॑ दे॒वस्य॑ म॒ही म॒ही दे॒वस्य॑ ।
17) दे॒वस्य॑ सवि॒तु-स्स॑वि॒तु-र्दे॒वस्य॑ दे॒वस्य॑ सवि॒तुः ।
18) स॒वि॒तुः परि॑ष्टुतिः॒ परि॑ष्टुति-स्सवि॒तु-स्स॑वि॒तुः परि॑ष्टुतिः ।
19) परि॑ष्टुति॒रिति॒ परि॑ - स्तु॒तिः॒ ।
20) सु॒वाग् दे॑व देव सु॒वा-ख्सु॒वाग् दे॑व ।
20) सु॒वागिति॑ सु - वाक् ।
21) दे॒व॒ दुर्या॒-न्दुर्या᳚-न्देव देव॒ दुर्यान्॑ ।
22) दुर्या॒(ग्म्॒) आ दुर्या॒-न्दुर्या॒(ग्म्॒) आ ।
23) आ व॑द व॒दा व॑द ।
24) व॒द॒ दे॒व॒श्रुतौ॑ देव॒श्रुतौ॑ वद वद देव॒श्रुतौ᳚ ।
25) दे॒व॒श्रुतौ॑ दे॒वेषु॑ दे॒वेषु॑ देव॒श्रुतौ॑ देव॒श्रुतौ॑ दे॒वेषु॑ ।
25) दे॒व॒श्रुता॒विति॑ देव - श्रुतौ᳚ ।
26) दे॒वेष्वा दे॒वेषु॑ दे॒वेष्वा ।
27) आ घो॑षेथा-ङ्घोषेथा॒ मा घो॑षेथाम् ।
28) घो॒षे॒था॒ मा घो॑षेथा-ङ्घोषेथा॒ मा ।
29) आ नो॑ न॒ आ नः॑ ।
30) नो॒ वी॒रो वी॒रो नो॑ नो वी॒रः ।
31) वी॒रो जा॑यता-ञ्जायतां-वीँ॒रो वी॒रो जा॑यताम् ।
32) जा॒य॒ता॒-ङ्क॒र्म॒ण्यः॑ कर्म॒ण्यो॑ जायता-ञ्जायता-ङ्कर्म॒ण्यः॑ ।
33) क॒र्म॒ण्यो॑ यं-यँ-ङ्क॑र्म॒ण्यः॑ कर्म॒ण्यो॑ यम् ।
34) यग्ं सर्वे॒ सर्वे॒ यं-यँग्ं सर्वे᳚ ।
35) सर्वे॑ ऽनु॒जीवा॑मा नु॒जीवा॑म॒ सर्वे॒ सर्वे॑ ऽनु॒जीवा॑म ।
36) अ॒नु॒जीवा॑म॒ यो यो॑ ऽनु॒जीवा॑मानु॒जीवा॑म॒ यः ।
36) अ॒नु॒जीवा॒मेत्य॑नु - जीवा॑म ।
37) यो ब॑हू॒ना-म्ब॑हू॒नां-योँ यो ब॑हू॒नाम् ।
38) ब॒हू॒ना मस॒दस॑-द्बहू॒ना-म्ब॑हू॒ना मस॑त् ।
39) अस॑-द्व॒शी व॒श्यस॒दस॑-द्व॒शी ।
40) व॒शीति॑ व॒शी ।
41) इ॒दं-विँष्णु॒-र्विष्णु॑ रि॒द मि॒दं-विँष्णुः॑ ।
42) विष्णु॒-र्वि वि विष्णु॒-र्विष्णु॒-र्वि ।
43) वि च॑क्रमे चक्रमे॒ वि वि च॑क्रमे ।
44) च॒क्र॒मे॒ त्रे॒धा त्रे॒धा च॑क्रमे चक्रमे त्रे॒धा ।
45) त्रे॒धा नि नि त्रे॒धा त्रे॒धा नि ।
46) नि द॑धे दधे॒ नि नि द॑धे ।
47) द॒धे॒ प॒द-म्प॒द-न्द॑धे दधे प॒दम् ।
48) प॒दमिति॑ प॒दम् ।
49) समू॑ढ मस्यास्य॒ समू॑ढ॒(ग्म्॒) समू॑ढ मस्य ।
49) समू॑ढ॒मिति॒ सम् - ऊ॒ढ॒म् ।
50) अ॒स्य॒ पा॒(ग्म्॒)सु॒रे पा(ग्म्॑)सु॒रे᳚ ऽस्यास्य पाग्ंसु॒रे ।
॥ 25 ॥ (50/55)

1) पा॒(ग्म्॒)सु॒र इरा॑वती॒ इरा॑वती पाग्ंसु॒रे पा(ग्म्॑)सु॒र इरा॑वती ।
2) इरा॑वती धेनु॒मती॑ धेनु॒मती॒ इरा॑वती॒ इरा॑वती धेनु॒मती᳚ ।
2) इरा॑वती॒ इतीरा᳚ - व॒ती॒ ।
3) धे॒नु॒मती॒ हि हि धे॑नु॒मती॑ धेनु॒मती॒ हि ।
3) धे॒नु॒मती॒ इति॑ धेनु - मती᳚ ।
4) हि भू॒त-म्भू॒तग्ं हि हि भू॒तम् ।
5) भू॒तग्ं सू॑यव॒सिनी॑ सूयव॒सिनी॑ भू॒त-म्भू॒तग्ं सू॑यव॒सिनी᳚ ।
6) सू॒य॒व॒सिनी॒ मन॑वे॒ मन॑वे सूयव॒सिनी॑ सूयव॒सिनी॒ मन॑वे ।
6) सू॒य॒व॒सिनी॒ इति॑ सु - य॒व॒सिनी᳚ ।
7) मन॑वे यश॒स्ये॑ यश॒स्ये॑ मन॑वे॒ मन॑वे यश॒स्ये᳚ ।
8) य॒श॒स्ये॑ इति॑ यश॒स्ये᳚ ।
9) व्य॑स्कभ्ना दस्कभ्ना॒-द्वि व्य॑स्कभ्नात् ।
10) अ॒स्क॒भ्ना॒-द्रोद॑सी॒ रोद॑सी अस्कभ्ना दस्कभ्ना॒-द्रोद॑सी ।
11) रोद॑सी॒ विष्णु॒-र्विष्णू॒ रोद॑सी॒ रोद॑सी॒ विष्णुः॑ ।
11) रोद॑सी॒ इति॒ रोद॑सी ।
12) विष्णु॑ रे॒ते ए॒ते विष्णु॒-र्विष्णु॑ रे॒ते ।
13) ए॒ते दा॒धार॑ दा॒धारै॒ते ए॒ते दा॒धार॑ ।
13) ए॒ते इत्ये॒ते ।
14) दा॒धार॑ पृथि॒वी-म्पृ॑थि॒वी-न्दा॒धार॑ दा॒धार॑ पृथि॒वीम् ।
15) पृ॒थि॒वी म॒भितो॒ ऽभितः॑ पृथि॒वी-म्पृ॑थि॒वी म॒भितः॑ ।
16) अ॒भितो॑ म॒यूखै᳚-र्म॒यूखै॑ र॒भितो॒ ऽभितो॑ म॒यूखैः᳚ ।
17) म॒यूखै॒रिति॑ म॒यूखैः᳚ ।
18) प्राची॒ प्र प्र प्राची॒ प्राची॒ प्र ।
18) प्राची॒ इति॒ प्राची᳚ ।
19) प्रे त॑ मित॒-म्प्र प्रे त᳚म् ।
20) इ॒त॒ म॒द्ध्व॒र म॑द्ध्व॒र मि॑त मित मद्ध्व॒रम् ।
21) अ॒द्ध्व॒र-ङ्क॒ल्पय॑न्ती क॒ल्पय॑न्ती अद्ध्व॒र म॑द्ध्व॒र-ङ्क॒ल्पय॑न्ती ।
22) क॒ल्पय॑न्ती ऊ॒र्ध्व मू॒र्ध्व-ङ्क॒ल्पय॑न्ती क॒ल्पय॑न्ती ऊ॒र्ध्वम् ।
22) क॒ल्पय॑न्ती॒ इति॑ क॒ल्पय॑न्ती ।
23) ऊ॒र्ध्वं-यँ॒ज्ञं-यँ॒ज्ञ मू॒र्ध्व मू॒र्ध्वं-यँ॒ज्ञम् ।
24) य॒ज्ञ-न्न॑यत-न्नयतं-यँ॒ज्ञं-यँ॒ज्ञ-न्न॑यतम् ।
25) न॒य॒त॒-म्मा मा न॑यत-न्नयत॒-म्मा ।
26) मा जी᳚ह्वरत-ञ्जीह्वरत॒-म्मा मा जी᳚ह्वरतम् ।
27) जी॒ह्व॒र॒त॒ मत्रात्र॑ जीह्वरत-ञ्जीह्वरत॒ मत्र॑ ।
28) अत्र॑ रमेथाग्ं रमेथा॒ मत्रात्र॑ रमेथाम् ।
29) र॒मे॒थां॒-वँर्​ष्म॒न्॒. वर्​ष्म॑-न्रमेथाग्ं रमेथां॒-वँर्​ष्मन्न्॑ ।
30) वर्​ष्म॑-न्पृथि॒व्याः पृ॑थि॒व्या वर्​ष्म॒न्॒. वर्​ष्म॑-न्पृथि॒व्याः ।
31) पृ॒थि॒व्या दि॒वो दि॒वः पृ॑थि॒व्याः पृ॑थि॒व्या दि॒वः ।
32) दि॒वो वा॑ वा दि॒वो दि॒वो वा᳚ ।
33) वा॒ वि॒ष्णो॒ वि॒ष्णो॒ वा॒ वा॒ वि॒ष्णो॒ ।
34) वि॒ष्ण॒वु॒तोत वि॑ष्णो विष्णवु॒त ।
35) उ॒त वा॑ वो॒तोत वा᳚ ।
36) वा॒ पृ॒थि॒व्याः पृ॑थि॒व्या वा॑ वा पृथि॒व्याः ।
37) पृ॒थि॒व्या म॒हो म॒हः पृ॑थि॒व्याः पृ॑थि॒व्या म॒हः ।
38) म॒हो वा॑ वा म॒हो म॒हो वा᳚ ।
39) वा॒ वि॒ष्णो॒ वि॒ष्णो॒ वा॒ वा॒ वि॒ष्णो॒ ।
40) वि॒ष्ण॒वु॒तोत वि॑ष्णो विष्णवु॒त ।
41) उ॒त वा॑ वो॒तोत वा᳚ ।
42) वा॒ ऽन्तरि॑क्षा द॒न्तरि॑क्षा-द्वा वा॒ ऽन्तरि॑क्षात् ।
43) अ॒न्तरि॑क्षा॒द्धस्तौ॒ हस्ता॑ व॒न्तरि॑क्षा द॒न्तरि॑क्षा॒द्धस्तौ᳚ ।
44) हस्तौ॑ पृणस्व पृणस्व॒ हस्तौ॒ हस्तौ॑ पृणस्व ।
45) पृ॒ण॒स्व॒ ब॒हुभि॑-र्ब॒हुभिः॑ पृणस्व पृणस्व ब॒हुभिः॑ ।
46) ब॒हुभि॑-र्वस॒व्यै᳚-र्वस॒व्यै᳚-र्ब॒हुभि॑-र्ब॒हुभि॑-र्वस॒व्यैः᳚ ।
46) ब॒हुभि॒रिति॑ ब॒हु - भिः॒ ।
47) व॒स॒व्यै॑रा व॑स॒व्यै᳚-र्वस॒व्यै॑रा ।
48) आ प्र प्रा प्र ।
49) प्र य॑च्छ यच्छ॒ प्र प्र य॑च्छ ।
50) य॒च्छ॒ दक्षि॑णा॒-द्दक्षि॑णा-द्यच्छ यच्छ॒ दक्षि॑णात् ।
॥ 26 ॥ (50/58)

1) दक्षि॑णा॒दा दक्षि॑णा॒-द्दक्षि॑णा॒दा ।
2) ओतोतोत ।
3) उ॒त स॒व्या-थ्स॒व्यादु॒तोत स॒व्यात् ।
4) स॒व्यादिति॑ स॒व्यात् ।
5) विष्णो॒-र्नुक॒-न्नुकं॒-विँष्णो॒-र्विष्णो॒-र्नुक᳚म् ।
6) नुकं॑-वीँ॒र्या॑णि वी॒र्या॑णि॒ नुक॒-न्नुकं॑-वीँ॒र्या॑णि ।
7) वी॒र्या॑णि॒ प्र प्र वी॒र्या॑णि वी॒र्या॑णि॒ प्र ।
8) प्र वो॑चं-वोँच॒-म्प्र प्र वो॑चम् ।
9) वो॒चं॒-योँ यो वो॑चं-वोँचं॒-यः ँ।
10) यः पार्थि॑वानि॒ पार्थि॑वानि॒ यो यः पार्थि॑वानि ।
11) पार्थि॑वानि विम॒मे वि॑म॒मे पार्थि॑वानि॒ पार्थि॑वानि विम॒मे ।
12) वि॒म॒मे रजा(ग्म्॑)सि॒ रजा(ग्म्॑)सि विम॒मे वि॑म॒मे रजा(ग्म्॑)सि ।
12) वि॒म॒म इति॑ वि - म॒मे ।
13) रजा(ग्म्॑)सि॒ यो यो रजा(ग्म्॑)सि॒ रजा(ग्म्॑)सि॒ यः ।
14) यो अस्क॑भाय॒ दस्क॑भाय॒-द्यो यो अस्क॑भायत् ।
15) अस्क॑भाय॒ दुत्त॑र॒ मुत्त॑र॒ मस्क॑भाय॒ दस्क॑भाय॒ दुत्त॑रम् ।
16) उत्त॑रग्ं स॒धस्थ(ग्म्॑) स॒धस्थ॒ मुत्त॑र॒ मुत्त॑रग्ं स॒धस्थ᳚म् ।
16) उत्त॑र॒मित्युत् - त॒र॒म् ।
17) स॒धस्थं॑-विँचक्रमा॒णो वि॑चक्रमा॒ण-स्स॒धस्थ(ग्म्॑) स॒धस्थं॑-विँचक्रमा॒णः ।
17) स॒धस्थ॒मिति॑ स॒ध - स्थ॒म् ।
18) वि॒च॒क्र॒मा॒ण स्त्रे॒धा त्रे॒धा वि॑चक्रमा॒णो वि॑चक्रमा॒ण स्त्रे॒धा ।
18) वि॒च॒क्र॒मा॒ण इति॑ वि - च॒क्र॒मा॒णः ।
19) त्रे॒धो रु॑गा॒य उ॑रुगा॒य स्त्रे॒धा त्रे॒धो रु॑गा॒यः ।
20) उ॒रु॒गा॒यो विष्णो॒-र्विष्णो॑ रुरुगा॒य उ॑रुगा॒यो विष्णोः᳚ ।
20) उ॒रु॒गा॒य इत्यु॑रु - गा॒यः ।
21) विष्णो॑ र॒राट(ग्म्॑) र॒राटं॒-विँष्णो॒-र्विष्णो॑ र॒राट᳚म् ।
22) र॒राट॑ मस्यसि र॒राट(ग्म्॑) र॒राट॑ मसि ।
23) अ॒सि॒ विष्णो॒-र्विष्णो॑ रस्यसि॒ विष्णोः᳚ ।
24) विष्णोः᳚ पृ॒ष्ठ-म्पृ॒ष्ठं-विँष्णो॒-र्विष्णोः᳚ पृ॒ष्ठम् ।
25) पृ॒ष्ठ म॑स्यसि पृ॒ष्ठ-म्पृ॒ष्ठ म॑सि ।
26) अ॒सि॒ विष्णो॒-र्विष्णो॑ रस्यसि॒ विष्णोः᳚ ।
27) विष्णो॒-श्श्ञप्त्रे॒ श्ञप्त्रे॒ विष्णो॒-र्विष्णो॒-श्श्ञप्त्रे᳚ ।
28) श्ञप्त्रे᳚ स्थ-स्स्थ॒-श्श्ञप्त्रे॒ श्ञप्त्रे᳚ स्थः ।
28) श्ञप्त्रे॒ इति॒ श्ञप्त्रे᳚ ।
29) स्थो॒ विष्णो॒-र्विष्णो᳚-स्स्थ-स्स्थो॒ विष्णोः᳚ ।
30) विष्णो॒-स्स्यू-स्स्यू-र्विष्णो॒-र्विष्णो॒-स्स्यूः ।
31) स्यू र॑स्यसि॒ स्यू-स्स्यू र॑सि ।
32) अ॒सि॒ विष्णो॒-र्विष्णो॑ रस्यसि॒ विष्णोः᳚ ।
33) विष्णो᳚-र्ध्रु॒व-न्ध्रु॒वं-विँष्णो॒-र्विष्णो᳚-र्ध्रु॒वम् ।
34) ध्रु॒व म॑स्यसि ध्रु॒व-न्ध्रु॒व म॑सि ।
35) अ॒सि॒ वै॒ष्ण॒वं-वैँ᳚ष्ण॒व म॑स्यसि वैष्ण॒वम् ।
36) वै॒ष्ण॒व म॑स्यसि वैष्ण॒वं-वैँ᳚ष्ण॒व म॑सि ।
37) अ॒सि॒ विष्ण॑वे॒ विष्ण॑वे ऽस्यसि॒ विष्ण॑वे ।
38) विष्ण॑वे त्वा त्वा॒ विष्ण॑वे॒ विष्ण॑वे त्वा ।
39) त्वेति॑ त्वा ।
॥ 27 ॥ (39/45)
॥ अ. 13 ॥

1) कृ॒णु॒ष्व पाजः॒ पाजः॑ कृणु॒ष्व कृ॑णु॒ष्व पाजः॑ ।
2) पाजः॒ प्रसि॑ति॒-म्प्रसि॑ति॒-म्पाजः॒ पाजः॒ प्रसि॑तिम् ।
3) प्रसि॑ति॒-न्न न प्रसि॑ति॒-म्प्रसि॑ति॒-न्न ।
3) प्रसि॑ति॒मिति॒ प्र - सि॒ति॒म् ।
4) न पृ॒थ्वी-म्पृ॒थ्वी-न्न न पृ॒थ्वीम् ।
5) पृ॒थ्वीं-याँ॒हि या॒हि पृ॒थ्वी-म्पृ॒थ्वीं-याँ॒हि ।
6) या॒हि राजा॒ राजा॑ या॒हि या॒हि राजा᳚ ।
7) राजे॑वे व॒ राजा॒ राजे॑व ।
8) इ॒वाम॑वा॒(ग्म्॒) अम॑वाग्ं इवे॒ वाम॑वान् ।
9) अम॑वा॒(ग्म्॒) इभे॒ने भे॒नाम॑वा॒(ग्म्॒) अम॑वा॒(ग्म्॒) इभे॑न ।
9) अम॑वा॒नित्यम॑ - वा॒न् ।
10) इभे॒नेतीभे॑न ।
11) तृ॒ष्वी मन्वनु॑ तृ॒ष्वी-न्तृ॒ष्वी मनु॑ ।
12) अनु॒ प्रसि॑ति॒-म्प्रसि॑ति॒ मन्वनु॒ प्रसि॑तिम् ।
13) प्रसि॑ति-न्द्रूणा॒नो द्रू॑णा॒नः प्रसि॑ति॒-म्प्रसि॑ति-न्द्रूणा॒नः ।
13) प्रसि॑ति॒मिति॒ प्र - सि॒ति॒म् ।
14) द्रू॒णा॒नो ऽस्ता ऽस्ता᳚ द्रूणा॒नो द्रू॑णा॒नो ऽस्ता᳚ ।
15) अस्ता᳚ ऽस्य॒ स्यस्ता ऽस्ता॑ ऽसि ।
16) अ॒सि॒ विद्ध्य॒ विद्ध्या᳚ स्यसि॒ विद्ध्य॑ ।
17) विद्ध्य॑ र॒क्षसो॑ र॒क्षसो॒ विद्ध्य॒ विद्ध्य॑ र॒क्षसः॑ ।
18) र॒क्षस॒ स्तपि॑ष्ठै॒ स्तपि॑ष्ठै र॒क्षसो॑ र॒क्षस॒ स्तपि॑ष्ठैः ।
19) तपि॑ष्ठै॒रिति॒ तपि॑ष्ठैः ।
20) तव॑ भ्र॒मासो᳚ भ्र॒मास॒ स्तव॒ तव॑ भ्र॒मासः॑ ।
21) भ्र॒मास॑ आशु॒या ऽऽशु॒या भ्र॒मासो᳚ भ्र॒मास॑ आशु॒या ।
22) आ॒शु॒या प॑तन्ति पतन्त्याशु॒या ऽऽशु॒या प॑तन्ति ।
23) प॒त॒न्त्यन्वनु॑ पतन्ति पत॒न्त्यनु॑ ।
24) अनु॑ स्पृश स्पृ॒शान्वनु॑ स्पृश ।
25) स्पृ॒श॒ धृ॒ष॒ता धृ॑ष॒ता स्पृ॑श स्पृश धृष॒ता ।
26) धृ॒ष॒ता शोशु॑चान॒-श्शोशु॑चानो धृष॒ता धृ॑ष॒ता शोशु॑चानः ।
27) शोशु॑चान॒ इति॒ शोशु॑चानः ।
28) तपू(ग्ग्॑)ष्यग्ने अग्ने॒ तपू(ग्म्॑)षि॒ तपू(ग्ग्॑)ष्यग्ने ।
29) अ॒ग्ने॒ जु॒ह्वा॑ जु॒ह्वा᳚ ऽग्ने अग्ने जु॒ह्वा᳚ ।
30) जु॒ह्वा॑ पत॒ङ्गा-न्प॑त॒ङ्गान् जु॒ह्वा॑ जु॒ह्वा॑ पत॒ङ्गान् ।
31) प॒त॒ङ्गा नस॑न्दितो॒ अस॑न्दितः पत॒ङ्गा-न्प॑त॒ङ्गा नस॑न्दितः ।
32) अस॑न्दितो॒ वि व्यस॑न्दितो॒ अस॑न्दितो॒ वि ।
32) अस॑न्दित॒ इत्यसं᳚ - दि॒तः॒ ।
33) वि सृ॑ज सृज॒ वि वि सृ॑ज ।
34) सृ॒ज॒ विष्व॒ग् विष्व॑-ख्सृज सृज॒ विष्व॑क् ।
35) विष्व॑गु॒ल्का उ॒ल्का विष्व॒ग् विष्व॑गु॒ल्काः ।
36) उ॒ल्का इत्यु॒ल्काः ।
37) प्रति॒ स्पश॒-स्स्पशः॒ प्रति॒ प्रति॒ स्पशः॑ ।
38) स्पशो॒ वि वि स्पश॒-स्स्पशो॒ वि ।
39) वि सृ॑ज सृज॒ वि वि सृ॑ज ।
40) सृ॒ज॒ तूर्णि॑तम॒ स्तूर्णि॑तम-स्सृज सृज॒ तूर्णि॑तमः ।
41) तूर्णि॑तमो॒ भव॒ भव॒ तूर्णि॑तम॒ स्तूर्णि॑तमो॒ भव॑ ।
41) तूर्णि॑तम॒ इति॒ तूर्णि॑ - त॒मः॒ ।
42) भवा॑ पा॒युः पा॒यु-र्भव॒ भवा॑ पा॒युः ।
43) पा॒यु-र्वि॒शो वि॒शः पा॒युः पा॒यु-र्वि॒शः ।
44) वि॒शो अ॒स्या अ॒स्या वि॒शो वि॒शो अ॒स्याः ।
45) अ॒स्या अद॑ब्धो॒ अद॑ब्धो अ॒स्या अ॒स्या अद॑ब्धः ।
46) अद॑ब्ध॒ इत्यद॑ब्धः ।
47) यो नो॑ नो॒ यो यो नः॑ ।
48) नो॒ दू॒रे दू॒रे नो॑ नो दू॒रे ।
49) दू॒रे अ॒घश(ग्म्॑)सो अ॒घश(ग्म्॑)सो दू॒रे दू॒रे अ॒घश(ग्म्॑)सः ।
50) अ॒घश(ग्म्॑)सो॒ यो यो अ॒घश(ग्म्॑)सो अ॒घश(ग्म्॑)सो॒ यः ।
50) अ॒घश(ग्म्॑)स॒ इत्य॒घ - श॒(ग्म्॒)सः॒ ।
॥ 28 ॥ (50/56)

1) यो अन्त्यन्ति॒ यो यो अन्ति॑ ।
2) अन्त्यग्ने ऽग्ने॒ अन्त्यन्त्यग्ने᳚ ।
3) अग्ने॒ माकि॒-र्माकि॒रग्ने ऽग्ने॒ माकिः॑ ।
4) माकि॑ष्टे ते॒ माकि॒-र्माकि॑ष्टे ।
5) ते॒ व्यथि॒-र्व्यथि॑ स्ते ते॒ व्यथिः॑ ।
6) व्यथि॒रा व्यथि॒-र्व्यथि॒रा ।
7) आ द॑धर्​षी-द्दधर्​षी॒दा द॑धर्​षीत् ।
8) द॒ध॒र्॒षी॒दिति॑ दधर्​षीत् ।
9) उद॑ग्ने अग्न॒ उदुद॑ग्ने ।
10) अ॒ग्ने॒ ति॒ष्ठ॒ ति॒ष्ठा॒ग्ने॒ अ॒ग्ने॒ ति॒ष्ठ॒ ।
11) ति॒ष्ठ॒ प्रति॒ प्रति॑ तिष्ठ तिष्ठ॒ प्रति॑ ।
12) प्रत्या प्रति॒ प्रत्या ।
13) आ त॑नुष्व तनु॒ष्वा त॑नुष्व ।
14) त॒नु॒ष्व॒ नि नि त॑नुष्व तनुष्व॒ नि ।
15) न्य॑मित्रा(ग्म्॑) अ॒मित्रा॒-न्नि न्य॑मित्रान्॑ ।
16) अ॒मित्रा(ग्म्॑) ओषता दोषता द॒मित्रा(ग्म्॑) अ॒मित्रा(ग्म्॑) ओषतात् ।
17) ओ॒ष॒ता॒-त्ति॒ग्म॒हे॒ते॒ ति॒ग्म॒हे॒त॒ ओ॒ष॒ता॒ दो॒ष॒ता॒-त्ति॒ग्म॒हे॒ते॒ ।
18) ति॒ग्म॒हे॒त॒ इति॑ तिग्म - हे॒ते॒ ।
19) यो नो॑ नो॒ यो यो नः॑ ।
20) नो॒ अरा॑ति॒ मरा॑तिन्नो नो॒ अरा॑तिम् ।
21) अरा॑तिग्ं समिधान समिधा॒ना रा॑ति॒ मरा॑तिग्ं समिधान ।
22) स॒मि॒धा॒न॒ च॒क्रे च॒क्रे स॑मिधान समिधान च॒क्रे ।
22) स॒मि॒धा॒नेति॑ सम् - इ॒धा॒न॒ ।
23) च॒क्रे नी॒चा नी॒चा च॒क्रे च॒क्रे नी॒चा ।
24) नी॒चा त-न्तन्नी॒चा नी॒चा तम् ।
25) त-न्ध॑क्षि धक्षि॒ त-न्त-न्ध॑क्षि ।
26) ध॒क्ष्य॒त॒स म॑त॒स-न्ध॑क्षि धक्ष्यत॒सम् ।
27) अ॒त॒स-न्न नात॒स म॑त॒स-न्न ।
28) न शुष्क॒(ग्म्॒) शुष्क॒-न्न न शुष्क᳚म् ।
29) शुष्क॒मिति॒ शुष्क᳚म् ।
30) ऊ॒र्ध्वो भ॑व भवो॒र्ध्व ऊ॒र्ध्वो भ॑व ।
31) भ॒व॒ प्रति॒ प्रति॑ भव भव॒ प्रति॑ ।
32) प्रति॑ विद्ध्य विद्ध्य॒ प्रति॒ प्रति॑ विद्ध्य ।
33) वि॒द्ध्याध्यधि॑ विद्ध्य वि॒द्ध्याधि॑ ।
34) अध्य॒स्म द॒स्म दध्य ध्य॒स्मत् ।
35) अ॒स्म दा॒वि रा॒वि र॒स्म द॒स्म दा॒विः ।
36) आ॒विष्कृ॑णुष्व कृणुष्वा॒वि रा॒विष्कृ॑णुष्व ।
37) कृ॒णु॒ष्व॒ दैव्या॑नि॒ दैव्या॑नि कृणुष्व कृणुष्व॒ दैव्या॑नि ।
38) दैव्या᳚न्यग्ने अग्ने॒ दैव्या॑नि॒ दैव्या᳚न्यग्ने ।
39) अ॒ग्ने॒ इत्य॑ग्ने ।
40) अव॑ स्थि॒रा स्थि॒रा ऽवाव॑ स्थि॒रा ।
41) स्थि॒रा त॑नुहि तनुहि स्थि॒रा स्थि॒रा त॑नुहि ।
42) त॒नु॒हि॒ या॒तु॒जूनां᳚-याँतु॒जूना᳚-न्तनुहि तनुहि यातु॒जूना᳚म् ।
43) या॒तु॒जूना᳚-ञ्जा॒मि-ञ्जा॒मिं-याँ॑तु॒जूनां᳚-याँतु॒जूना᳚-ञ्जा॒मिम् ।
44) जा॒मि मजा॑मि॒ मजा॑मि-ञ्जा॒मि-ञ्जा॒मि मजा॑मिम् ।
45) अजा॑मि॒-म्प्र प्राजा॑मि॒ मजा॑मि॒-म्प्र ।
46) प्र मृ॑णीहि मृणीहि॒ प्र प्र मृ॑णीहि ।
47) मृ॒णी॒हि॒ शत्रू॒-ञ्छत्रू᳚-न्मृणीहि मृणीहि॒ शत्रून्॑ ।
48) शत्रू॒निति॒ शत्रून्॑ ।
49) स ते॑ ते॒ स स ते᳚ ।
50) ते॒ जा॒ना॒ति॒ जा॒ना॒ति॒ ते॒ ते॒ जा॒ना॒ति॒ ।
॥ 29 ॥ (50/51)

1) जा॒ना॒ति॒ सु॒म॒तिग्ं सु॑म॒ति-ञ्जा॑नाति जानाति सुम॒तिम् ।
2) सु॒म॒तिं-यँ॑विष्ठ यविष्ठ सुम॒तिग्ं सु॑म॒तिं-यँ॑विष्ठ ।
2) सु॒म॒तिमिति॑ सु - म॒तिम् ।
3) य॒वि॒ष्ठ॒ यो यो य॑विष्ठ यविष्ठ॒ यः ।
4) य ईव॑त॒ ईव॑ते॒ यो य ईव॑ते ।
5) ईव॑ते॒ ब्रह्म॑णे॒ ब्रह्म॑ण॒ ईव॑त॒ ईव॑ते॒ ब्रह्म॑णे ।
6) ब्रह्म॑णे गा॒तु-ङ्गा॒तु-म्ब्रह्म॑णे॒ ब्रह्म॑णे गा॒तुम् ।
7) गा॒तु मैर॒ दैर॑-द्गा॒तु-ङ्गा॒तु मैर॑त् ।
8) ऐर॒दित्यैर॑त् ।
9) विश्वा᳚न्यस्मा अस्मै॒ विश्वा॑नि॒ विश्वा᳚न्यस्मै ।
10) अ॒स्मै॒ सु॒दिना॑नि सु॒दिना᳚ न्यस्मा अस्मै सु॒दिना॑नि ।
11) सु॒दिना॑नि रा॒यो रा॒य-स्सु॒दिना॑नि सु॒दिना॑नि रा॒यः ।
11) सु॒दिना॒नीति॑ सु - दिना॑नि ।
12) रा॒यो द्यु॒म्नानि॑ द्यु॒म्नानि॑ रा॒यो रा॒यो द्यु॒म्नानि॑ ।
13) द्यु॒म्नान्य॒र्यो अ॒र्यो द्यु॒म्नानि॑ द्यु॒म्नान्य॒र्यः ।
14) अ॒र्यो वि व्य॑र्यो अ॒र्यो वि ।
15) वि दुरो॒ दुरो॒ वि वि दुरः॑ ।
16) दुरो॑ अ॒भ्य॑भि दुरो॒ दुरो॑ अ॒भि ।
17) अ॒भि द्यौ᳚-द्द्यौ द॒भ्य॑भि द्यौ᳚त् ।
18) द्यौ॒दिति॑ द्यौत् ।
19) सेदि-थ्स सेत् ।
20) इद॑ग्ने अग्न॒ इदिद॑ग्ने ।
21) अ॒ग्ने॒ अ॒स्त्व॒ स्त्व॒ग्ने॒ अ॒ग्ने॒ अ॒स्तु॒ ।
22) अ॒स्तु॒ सु॒भगः॑ सु॒भगो॑ अस्त्वस्तु सु॒भगः॑ ।
23) सु॒भगः॑ सु॒दानुः॑ सु॒दानुः॑ सु॒भगः॑ सु॒भगः॑ सु॒दानुः॑ ।
23) सु॒भग॒ इति॑ सु - भगः॑ ।
24) सु॒दानु॒-र्यो य-स्सु॒दानुः॑ सु॒दानु॒-र्यः ।
24) सु॒दानु॒रिति॑ सु - दानुः॑ ।
25) यस्त्वा᳚ त्वा॒ यो य स्त्वा᳚ ।
26) त्वा॒ नित्ये॑न॒ नित्ये॑न त्वा त्वा॒ नित्ये॑न ।
27) नित्ये॑न ह॒विषा॑ ह॒विषा॒ नित्ये॑न॒ नित्ये॑न ह॒विषा᳚ ।
28) ह॒विषा॒ यो यो ह॒विषा॑ ह॒विषा॒ यः ।
29) य उ॒क्थै रु॒क्थै-र्यो य उ॒क्थैः ।
30) उ॒क्थैरित्यु॒क्थैः ।
31) पिप्री॑षति॒ स्वे स्वे पिप्री॑षति॒ पिप्री॑षति॒ स्वे ।
32) स्व आयु॒ष्यायु॑षि॒ स्वे स्व आयु॑षि ।
33) आयु॑षि दुरो॒णे दु॑रो॒ण आयु॒ष्यायु॑षि दुरो॒णे ।
34) दु॒रो॒णे विश्वा॒ विश्वा॑ दुरो॒णे दु॑रो॒णे विश्वा᳚ ।
34) दु॒रो॒ण इति॑ दुः - ओ॒ने ।
35) विश्वेदि-द्विश्वा॒ विश्वेत् ।
36) इद॑स्मा अस्मा॒ इदि द॑स्मै ।
37) अ॒स्मै॒ सु॒दिना॑ सु॒दिना᳚ ऽस्मा अस्मै सु॒दिना᳚ ।
38) सु॒दिना॒ सा सा सु॒दिना॑ सु॒दिना॒ सा ।
38) सु॒दिनेति॑ सु - दिना᳚ ।
39) सा ऽस॒दस॒-थ्सा सा ऽस॑त् ।
40) अस॑ दि॒ष्टि रि॒ष्टि रस॒ दस॑ दि॒ष्टिः ।
41) इ॒ष्टिरिती॒ष्टिः ।
42) अर्चा॑मि ते ते॒ अर्चा॒म्यर्चा॑मि ते ।
43) ते॒ सु॒म॒तिग्ं सु॑म॒ति-न्ते॑ ते सुम॒तिम् ।
44) सु॒म॒ति-ङ्घोषि॒ घोषि॑ सुम॒तिग्ं सु॑म॒ति-ङ्घोषि॑ ।
44) सु॒म॒तिमिति॑ सु - म॒तिम् ।
45) घोष्य॒र्वा ग॒र्वाग् घोषि॒ घोष्य॒र्वाक् ।
46) अ॒र्वा-ख्सग्ं स म॒र्वा ग॒र्वा-ख्सम् ।
47) स-न्ते॑ ते॒ सग्ं स-न्ते᳚ ।
48) ते॒ वा॒वाता॑ वा॒वाता॑ ते ते वा॒वाता᳚ ।
49) वा॒वाता॑ जरता-ञ्जरतां-वाँ॒वाता॑ वा॒वाता॑ जरताम् ।
50) ज॒र॒ता॒ मि॒य मि॒य-ञ्ज॑रता-ञ्जरता मि॒यम् ।
॥ 30 ॥ (50/57)

1) इ॒य-ङ्गी-र्गीरि॒य मि॒य-ङ्गीः ।
2) गीरिति॒ गीः ।
3) स्वश्वा᳚ स्त्वा त्वा॒ स्वश्वा॒-स्स्वश्वा᳚ स्त्वा ।
3) स्वश्वा॒ इति॑ सु - अश्वाः᳚ ।
4) त्वा॒ सु॒रथा᳚-स्सु॒रथा᳚ स्त्वा त्वा सु॒रथाः᳚ ।
5) सु॒रथा॑ मर्जयेम मर्जयेम सु॒रथा᳚-स्सु॒रथा॑ मर्जयेम ।
5) सु॒रथा॒ इति॑ सु - रथाः᳚ ।
6) म॒र्ज॒ये॒मा॒स्मे अ॒स्मे म॑र्जयेम मर्जयेमा॒स्मे ।
7) अ॒स्मे क्ष॒त्राणि॑ क्ष॒त्राण्य॒स्मे अ॒स्मे क्ष॒त्राणि॑ ।
7) अ॒स्मे इत्य॒स्मे ।
8) क्ष॒त्राणि॑ धारये-र्धारयेः, क्ष॒त्राणि॑ क्ष॒त्राणि॑ धारयेः ।
9) धा॒र॒ये॒रन्वनु॑ धारये-र्धारये॒रनु॑ ।
10) अनु॒ द्यू-न्द्यू नन्वनु॒ द्यून् ।
11) द्यूनिति॒ द्यून् ।
12) इ॒ह त्वा᳚ त्वे॒हे ह त्वा᳚ ।
13) त्वा॒ भूरि॒ भूरि॑ त्वा त्वा॒ भूरि॑ ।
14) भूर्या भूरि॒ भूर्या ।
15) आ च॑रेच् चरे॒दा च॑रेत् ।
16) च॒रे॒दुपोप॑ चरेच् चरे॒दुप॑ ।
17) उप॒ त्म-न्त्म-न्नुपोप॒ त्मन्न् ।
18) त्म-न्दोषा॑वस्त॒-र्दोषा॑वस्त॒ स्त्म-न्त्म-न्दोषा॑वस्तः ।
19) दोषा॑वस्त-र्दीदि॒वाग्ंस॑-न्दीदि॒वाग्ंस॒-न्दोषा॑वस्त॒-र्दोषा॑वस्त-र्दीदि॒वाग्ंस᳚म् ।
19) दोषा॑वस्त॒रिति॒ दोषा᳚ - व॒स्तः॒ ।
20) दी॒दि॒वाग्ंस॒ मन्वनु॑ दीदि॒वाग्ंस॑-न्दीदि॒वाग्ंस॒ मनु॑ ।
21) अनु॒ द्यू-न्द्यू नन्वनु॒ द्यून् ।
22) द्यूनिति॒ द्यून् ।
23) क्रीड॑न्त स्त्वा त्वा॒ क्रीड॑न्तः॒ क्रीड॑न्त स्त्वा ।
24) त्वा॒ सु॒मन॑स-स्सु॒मन॑स स्त्वा त्वा सु॒मन॑सः ।
25) सु॒मन॑स-स्सपेम सपेम सु॒मन॑स-स्सु॒मन॑स-स्सपेम ।
25) सु॒मन॑स॒ इति॑ सु - मन॑सः ।
26) स॒पे॒मा॒भ्य॑भि ष॑पेम सपेमा॒भि ।
27) अ॒भि द्यु॒म्ना द्यु॒म्ना ऽभ्य॑भि द्यु॒म्ना ।
28) द्यु॒म्ना त॑स्थि॒वाग्ंस॑ स्तस्थि॒वाग्ंसो᳚ द्यु॒म्ना द्यु॒म्ना त॑स्थि॒वाग्ंसः॑ ।
29) त॒स्थि॒वाग्ंसो॒ जना॑ना॒-ञ्जना॑ना-न्तस्थि॒वाग्ंस॑ स्तस्थि॒वाग्ंसो॒ जना॑नाम् ।
30) जना॑ना॒मिति॒ जना॑नाम् ।
31) य स्त्वा᳚ त्वा॒ यो य स्त्वा᳚ ।
32) त्वा॒ स्वश्व॒-स्स्वश्व॑ स्त्वा त्वा॒ स्वश्वः॑ ।
33) स्वश्वः॑ सुहिर॒ण्य-स्सु॑हिर॒ण्य-स्स्वश्व॒-स्स्वश्वः॑ सुहिर॒ण्यः ।
33) स्वश्व॒ इति॑ सु - अश्वः॑ ।
34) सु॒हि॒र॒ण्यो अ॑ग्ने अग्ने सुहिर॒ण्य-स्सु॑हिर॒ण्यो अ॑ग्ने ।
34) सु॒हि॒र॒ण्य इति॑ सु - हि॒र॒ण्यः ।
35) अ॒ग्न॒ उ॒प॒या त्यु॑प॒यात्य॑ग्ने अग्न उप॒याति॑ ।
36) उ॒प॒याति॒ वसु॑मता॒ वसु॑ मतोप॒या त्यु॑प॒याति॒ वसु॑मता ।
36) उ॒प॒यातीत्यु॑प - याति॑ ।
37) वसु॑मता॒ रथे॑न॒ रथे॑न॒ वसु॑मता॒ वसु॑मता॒ रथे॑न ।
37) वसु॑म॒तेति॒ वसु॑ - म॒ता॒ ।
38) रथे॒नेति॒ रथे॑न ।
39) तस्य॑ त्रा॒ता त्रा॒ता तस्य॒ तस्य॑ त्रा॒ता ।
40) त्रा॒ता भ॑वसि भवसि त्रा॒ता त्रा॒ता भ॑वसि ।
41) भ॒व॒सि॒ तस्य॒ तस्य॑ भवसि भवसि॒ तस्य॑ ।
42) तस्य॒ सखा॒ सखा॒ तस्य॒ तस्य॒ सखा᳚ ।
43) सखा॒ यो य-स्सखा॒ सखा॒ यः ।
44) य स्ते॑ ते॒ यो य स्ते᳚ ।
45) त॒ आ॒ति॒थ्य मा॑ति॒थ्य-न्ते॑ त आति॒थ्यम् ।
46) आ॒ति॒थ्य मा॑नु॒ष गा॑नु॒षगा॑ति॒थ्य मा॑ति॒थ्य मा॑नु॒षक् ।
47) आ॒नु॒षग् जुजो॑ष॒ज् जुजो॑ष दानु॒ष गा॑नु॒षग् जुजो॑षत् ।
48) जुजो॑ष॒दिति॒ जुजो॑षत् ।
49) म॒हो रु॑जामि रुजामि म॒हो म॒हो रु॑जामि ।
50) रु॒जा॒मि॒ ब॒न्धुता॑ ब॒न्धुता॑ रुजामि रुजामि ब॒न्धुता᳚ ।
॥ 31 ॥ (50/59)

1) ब॒न्धुता॒ वचो॑भि॒-र्वचो॑भि-र्ब॒न्धुता॑ ब॒न्धुता॒ वचो॑भिः ।
2) वचो॑भि॒ स्त-त्त-द्वचो॑भि॒-र्वचो॑भि॒ स्तत् ।
2) वचो॑भि॒रिति॒ वचः॑ - भिः॒ ।
3) त-न्मा॑ मा॒ त-त्त-न्मा᳚ ।
4) मा॒ पि॒तुः पि॒तु-र्मा॑ मा पि॒तुः ।
5) पि॒तु-र्गोत॑मा॒-द्गोत॑मा-त्पि॒तुः पि॒तु-र्गोत॑मात् ।
6) गोत॑मा॒ दन्वनु॒ गोत॑मा॒-द्गोत॑मा॒दनु॑ ।
7) अन्वि॑याये या॒या न्वन् वि॑याय ।
8) इ॒या॒येती॑याय ।
9) त्व-न्नो॑ न॒ स्त्व-न्त्व-न्नः॑ ।
10) नो॒ अ॒स्यास्य नो॑ नो अ॒स्य ।
11) अ॒स्य वच॑सो॒ वच॑सो अ॒स्यास्य वच॑सः ।
12) वच॑स श्चिकिद्धि चिकिद्धि॒ वच॑सो॒ वच॑स श्चिकिद्धि ।
13) चि॒कि॒द्धि॒ होत॒र्॒ होत॑ श्चिकिद्धि चिकिद्धि॒ होतः॑ ।
14) होत॑-र्यविष्ठ यविष्ठ॒ होत॒र्॒ होत॑-र्यविष्ठ ।
15) य॒वि॒ष्ठ॒ सु॒क्र॒तो॒ सु॒क्र॒तो॒ य॒वि॒ष्ठ॒ य॒वि॒ष्ठ॒ सु॒क्र॒तो॒ ।
16) सु॒क्र॒तो॒ दमू॑ना॒ दमू॑ना-स्सुक्रतो सुक्रतो॒ दमू॑नाः ।
16) सु॒क्र॒तो॒ इति॑ सु - क्र॒तो॒ ।
17) दमू॑ना॒ इति॒ दमू॑नाः ।
18) अस्व॑प्नज स्त॒रण॑य स्त॒रण॑यो॒ अस्व॑प्नजो॒ अस्व॑प्नज स्त॒रण॑यः ।
18) अस्व॑प्नज॒ इत्यस्व॑प्न - जः॒ ।
19) त॒रण॑य-स्सु॒शेवा᳚-स्सु॒शेवा᳚ स्त॒रण॑य स्त॒रण॑य-स्सु॒शेवाः᳚ ।
20) सु॒शेवा॒ अत॑न्द्रासो॒ अत॑न्द्रास-स्सु॒शेवा᳚-स्सु॒शेवा॒ अत॑न्द्रासः ।
20) सु॒शेवा॒ इति॑ सु - शेवाः᳚ ।
21) अत॑न्द्रासो ऽवृ॒का अ॑वृ॒का अत॑न्द्रासो॒ अत॑न्द्रासो ऽवृ॒काः ।
22) अ॒वृ॒का अश्र॑मिष्ठा॒ अश्र॑मिष्ठा अवृ॒का अ॑वृ॒का अश्र॑मिष्ठाः ।
23) अश्र॑मिष्ठा॒ इत्यश्र॑मिष्ठाः ।
24) ते पा॒यवः॑ पा॒यव॒ स्ते ते पा॒यवः॑ ।
25) पा॒यवः॑ स॒द्ध्रिय॑ञ्च-स्स॒द्ध्रिय॑ञ्चः पा॒यवः॑ पा॒यवः॑ स॒द्ध्रिय॑ञ्चः ।
26) स॒द्ध्रिय॑ञ्चो नि॒षद्य॑ नि॒षद्य॑ स॒द्ध्रिय॑ञ्च-स्स॒द्ध्रिय॑ञ्चो नि॒षद्य॑ ।
27) नि॒षद्याग्ने ऽग्ने॑ नि॒षद्य॑ नि॒षद्याग्ने᳚ ।
27) नि॒षद्येति॑ नि - सद्य॑ ।
28) अग्ने॒ तव॒ तवाग्ने ऽग्ने॒ तव॑ ।
29) तव॑ नो न॒स्तव॒ तव॑ नः ।
30) नः॒ पा॒न्तु॒ पा॒न्तु॒ नो॒ नः॒ पा॒न्तु॒ ।
31) पा॒न्त्व॒मू॒रा॒मू॒र॒ पा॒न्तु॒ पा॒न्त्व॒मू॒र॒ ।
32) अ॒मू॒रेत्य॑मूर ।
33) ये पा॒यवः॑ पा॒यवो॒ ये ये पा॒यवः॑ ।
34) पा॒यवो॑ मामते॒य-म्मा॑मते॒य-म्पा॒यवः॑ पा॒यवो॑ मामते॒यम् ।
35) मा॒म॒ते॒य-न्ते॑ ते मामते॒य-म्मा॑मते॒य-न्ते᳚ ।
36) ते॒ अ॒ग्ने॒ अ॒ग्ने॒ ते॒ ते॒ अ॒ग्ने॒ ।
37) अ॒ग्ने॒ पश्य॑न्तः॒ पश्य॑न्तो अग्ने अग्ने॒ पश्य॑न्तः ।
38) पश्य॑न्तो अ॒न्ध म॒न्ध-म्पश्य॑न्तः॒ पश्य॑न्तो अ॒न्धम् ।
39) अ॒न्ध-न्दु॑रि॒ता-द्दु॑रि॒ता द॒न्ध म॒न्ध-न्दु॑रि॒तात् ।
40) दु॒रि॒तादर॑क्ष॒-न्नर॑क्ष-न्दुरि॒ता-द्दु॑रि॒ता दर॑क्षन्न् ।
40) दु॒रि॒तादिति॑ दुः - इ॒तात् ।
41) अर॑क्ष॒न्नित्यर॑क्षन्न् ।
42) र॒रक्ष॒ ताग्​ स्ता-न्र॒रक्ष॑ र॒रक्ष॒ तान् ।
43) ता-न्थ्सु॒कृतः॑ सु॒कृत॒ स्ताग्​ स्ता-न्थ्सु॒कृतः॑ ।
44) सु॒कृतो॑ वि॒श्ववे॑दा वि॒श्ववे॑दा-स्सु॒कृतः॑ सु॒कृतो॑ वि॒श्ववे॑दाः ।
44) सु॒कृत॒ इति॑ सु - कृतः॑ ।
45) वि॒श्ववे॑दा॒ दिफ्स॑न्तो॒ दिफ्स॑न्तो वि॒श्ववे॑दा वि॒श्ववे॑दा॒ दिफ्स॑न्तः ।
45) वि॒श्ववे॑दा॒ इति॑ वि॒श्व - वे॒दाः॒ ।
46) दिफ्स॑न्त॒ इदि-द्दिफ्स॑न्तो॒ दिफ्स॑न्त॒ इत् ।
47) इ-द्रि॒पवो॑ रि॒पव॒ इदि-द्रि॒पवः॑ ।
48) रि॒पवो॒ न न रि॒पवो॑ रि॒पवो॒ न ।
49) ना ह॑ ह॒ न ना ह॑ ।
50) ह॒ दे॒भु॒-र्दे॒भु॒र्॒ ह॒ ह॒ दे॒भुः॒ ।
॥ 32 ॥ (50/58)

1) दे॒भु॒रिति॑ देभुः ।
2) त्वया॑ व॒यं-वँ॒य-न्त्वया॒ त्वया॑ व॒यम् ।
3) व॒यग्ं स॑ध॒न्यः॑ सध॒न्यो॑ व॒यं-वँ॒यग्ं स॑ध॒न्यः॑ ।
4) स॒ध॒न्य॑ स्त्वोता॒ स्त्वोता᳚-स्सध॒न्यः॑ सध॒न्य॑ स्त्वोताः᳚ ।
4) स॒ध॒न्य॑ इति॑ सध - न्यः॑ ।
5) त्वोता॒ स्तव॒ तव॒ त्वोता॒ स्त्वोता॒ स्तव॑ ।
6) तव॒ प्रणी॑ती॒ प्रणी॑ती॒ तव॒ तव॒ प्रणी॑ती ।
7) प्रणी᳚ त्यश्यामा श्याम॒ प्रणी॑ती॒ प्रणी᳚त्यश्याम ।
7) प्रणी॒तीति॒ प्र - नी॒ती॒ ।
8) अ॒श्या॒म॒ वाजा॒न्॒. वाजा॑ नश्यामा श्याम॒ वाजान्॑ ।
9) वाजा॒निति॒ वाजान्॑ ।
10) उ॒भा शग्ंसा॒ शग्ंसो॒ भोभा शग्ंसा᳚ ।
11) शग्ंसा॑ सूदय सूदय॒ शग्ंसा॒ शग्ंसा॑ सूदय ।
12) सू॒द॒य॒ स॒त्य॒ता॒ते॒ स॒त्य॒ता॒ते॒ सू॒द॒य॒ सू॒द॒य॒ स॒त्य॒ता॒ते॒ ।
13) स॒त्य॒ता॒ते॒ ऽनु॒ष्ठु॒या ऽनु॑ष्ठु॒या स॑त्यताते सत्यताते ऽनुष्ठु॒या ।
13) स॒त्य॒ता॒त॒ इति॑ सत्य - ता॒ते॒ ।
14) अ॒नु॒ष्ठु॒या कृ॑णुहि कृणु ह्यनुष्ठु॒या ऽनु॑ष्ठु॒या कृ॑णुहि ।
15) कृ॒णु॒ह्य॒ ह्र॒या॒णा॒ ह्र॒या॒ण॒ कृ॒णु॒हि॒ कृ॒णु॒ह्य॒ ह्र॒या॒ण॒ ।
16) अ॒ह्र॒या॒णेत्य॑ह्रयाण ।
17) अ॒या ते॑ ते॒ ऽया ऽया ते᳚ ।
18) ते॒ अ॒ग्ने॒ अ॒ग्ने॒ ते॒ ते॒ अ॒ग्ने॒ ।
19) अ॒ग्ने॒ स॒मिधा॑ स॒मिधा᳚ ऽग्ने अग्ने स॒मिधा᳚ ।
20) स॒मिधा॑ विधेम विधेम स॒मिधा॑ स॒मिधा॑ विधेम ।
20) स॒मिधेति॑ सं - इधा᳚ ।
21) वि॒धे॒म॒ प्रति॒ प्रति॑ विधेम विधेम॒ प्रति॑ ।
22) प्रति॒ स्तोम॒(ग्ग्॒) स्तोम॒-म्प्रति॒ प्रति॒ स्तोम᳚म् ।
23) स्तोम(ग्म्॑) श॒स्यमा॑नग्ं श॒स्यमा॑न॒(ग्ग्॒) स्तोम॒(ग्ग्॒) स्तोम(ग्म्॑) श॒स्यमा॑नम् ।
24) श॒स्यमा॑न-ङ्गृभाय गृभाय श॒स्यमा॑नग्ं श॒स्यमा॑न-ङ्गृभाय ।
25) गृ॒भा॒येति॑ गृभाय ।
26) दहा॒शसो॑ अ॒शसो॒ दह॒ दहा॒शसः॑ ।
27) अ॒शसो॑ र॒क्षसो॑ र॒क्षसो॑ अ॒शसो॑ अ॒शसो॑ र॒क्षसः॑ ।
28) र॒क्षसः॑ पा॒हि पा॒हि र॒क्षसो॑ र॒क्षसः॑ पा॒हि ।
29) पा॒ह्य॑स्मा न॒स्मा-न्पा॒हि पा॒ह्य॑स्मान् ।
30) अ॒स्मा-न्द्रु॒हो द्रु॒हो अ॒स्मा न॒स्मा-न्द्रु॒हः ।
31) द्रु॒हो नि॒दो नि॒दो द्रु॒हो द्रु॒हो नि॒दः ।
32) नि॒दो मि॑त्रमहो मित्रमहो नि॒दो नि॒दो मि॑त्रमहः ।
33) मि॒त्र॒म॒हो॒ अ॒व॒द्या द॑व॒द्या-न्मि॑त्रमहो मित्रमहो अव॒द्यात् ।
33) मि॒त्र॒म॒ह॒ इति॑ मित्र - म॒हः॒ ।
34) अ॒व॒द्यादित्य॑व॒द्यात् ।
35) र॒क्षो॒हणं॑-वाँ॒जिनं॑-वाँ॒जिन(ग्म्॑) रक्षो॒हण(ग्म्॑) रक्षो॒हणं॑-वाँ॒जिन᳚म् ।
35) र॒क्षो॒हण॒मिति॑ रक्षः - हन᳚म् ।
36) वा॒जिन॒ मा वा॒जिनं॑-वाँ॒जिन॒ मा ।
37) आ जि॑घर्मि जिघ॒र्म्या जि॑घर्मि ।
38) जि॒घ॒र्मि॒ मि॒त्र-म्मि॒त्र-ञ्जि॑घर्मि जिघर्मि मि॒त्रम् ।
39) मि॒त्र-म्प्रथि॑ष्ठ॒-म्प्रथि॑ष्ठ-म्मि॒त्र-म्मि॒त्र-म्प्रथि॑ष्ठम् ।
40) प्रथि॑ष्ठ॒ मुपोप॒ प्रथि॑ष्ठ॒-म्प्रथि॑ष्ठ॒ मुप॑ ।
41) उप॑ यामि या॒म्युपोप॑ यामि ।
42) या॒मि॒ शर्म॒ शर्म॑ यामि यामि॒ शर्म॑ ।
43) शर्मेति॒ शर्म॑ ।
44) शिशा॑नो अ॒ग्नि र॒ग्नि-श्शिशा॑न॒-श्शिशा॑नो अ॒ग्निः ।
45) अ॒ग्निः क्रतु॑भिः॒ क्रतु॑भि र॒ग्नि र॒ग्निः क्रतु॑भिः ।
46) क्रतु॑भि॒-स्समि॑द्ध॒-स्समि॑द्धः॒ क्रतु॑भिः॒ क्रतु॑भि॒-स्समि॑द्धः ।
46) क्रतु॑भि॒रिति॒ क्रतु॑ - भिः॒ ।
47) समि॑द्ध॒-स्स स समि॑द्ध॒-स्समि॑द्ध॒-स्सः ।
47) समि॑द्ध॒ इति॒ सं - इ॒द्धः॒ ।
48) स नो॑ न॒-स्स स नः॑ ।
49) नो॒ दिवा॒ दिवा॑ नो नो॒ दिवा᳚ ।
50) दिवा॒ स स दिवा॒ दिवा॒ सः ।
॥ 33 ॥ (50/58)

1) स रि॒षो रि॒ष-स्स स रि॒षः ।
2) रि॒षः पा॑तु पातु रि॒षो रि॒षः पा॑तु ।
3) पा॒तु॒ नक्त॒न्नक्त॑-म्पातु पातु॒ नक्त᳚म् ।
4) नक्त॒मिति॒ नक्त᳚म् ।
5) वि ज्योति॑षा॒ ज्योति॑षा॒ वि वि ज्योति॑षा ।
6) ज्योति॑षा बृह॒ता बृ॑ह॒ता ज्योति॑षा॒ ज्योति॑षा बृह॒ता ।
7) बृ॒ह॒ता भा॑ति भाति बृह॒ता बृ॑ह॒ता भा॑ति ।
8) भा॒त्य॒ग्नि र॒ग्नि-र्भा॑ति भात्य॒ग्निः ।
9) अ॒ग्नि रा॒वि रा॒वि र॒ग्नि र॒ग्नि रा॒विः ।
10) आ॒वि-र्विश्वा॑नि॒ विश्वा᳚न्या॒ विरा॒वि-र्विश्वा॑नि ।
11) विश्वा॑नि कृणुते कृणुते॒ विश्वा॑नि॒ विश्वा॑नि कृणुते ।
12) कृ॒णु॒ते॒ म॒हि॒त्वा म॑हि॒त्वा कृ॑णुते कृणुते महि॒त्वा ।
13) म॒हि॒त्वेति॑ महि - त्वा ।
14) प्रादे॑वी॒ रदे॑वीः॒ प्र प्रादे॑वीः ।
15) अदे॑वी-र्मा॒या मा॒या अदे॑वी॒ रदे॑वी-र्मा॒याः ।
16) मा॒या-स्स॑हते सहते मा॒या मा॒या-स्स॑हते ।
17) स॒ह॒ते॒ दु॒रेवा॑ दु॒रेवा᳚-स्सहते सहते दु॒रेवाः᳚ ।
18) दु॒रेवा॒-श्शिशी॑ते॒ शिशी॑ते दु॒रेवा॑ दु॒रेवा॒-श्शिशी॑ते ।
18) दु॒रेवा॒ इति॑ दुः - एवाः᳚ ।
19) शिशी॑ते॒ शृङ्गे॒ शृङ्गे॒ शिशी॑ते॒ शिशी॑ते॒ शृङ्गे᳚ ।
20) शृङ्गे॒ रक्ष॑से॒ रक्ष॑से॒ शृङ्गे॒ शृङ्गे॒ रक्ष॑से ।
20) शृङ्गे॒ इति॒ शृङ्गे᳚ ।
21) रक्ष॑से वि॒निक्षे॑ वि॒निक्षे॒ रक्ष॑से॒ रक्ष॑से वि॒निक्षे᳚ ।
22) वि॒निक्ष॒ इति॑ वि - निक्षे᳚ ।
23) उ॒त स्वा॒नासः॑ स्वा॒नास॑ उ॒तोत स्वा॒नासः॑ ।
24) स्वा॒नासो॑ दि॒वि दि॒वि स्वा॒नासः॑ स्वा॒नासो॑ दि॒वि ।
25) दि॒वि ष॑न्तु सन्तु दि॒वि दि॒वि ष॑न्तु ।
26) स॒न्त्व॒ग्नेर॒ग्ने-स्स॑न्तु सन्त्व॒ग्नेः ।
27) अ॒ग्ने स्ति॒ग्मायु॑धा स्ति॒ग्मायु॑धा अ॒ग्ने र॒ग्ने स्ति॒ग्मायु॑धाः ।
28) ति॒ग्मायु॑धा॒ रक्ष॑से॒ रक्ष॑से ति॒ग्मायु॑धा स्ति॒ग्मायु॑धा॒ रक्ष॑से ।
28) ति॒ग्मायु॑धा॒ इति॑ ति॒ग्म - आ॒यु॒धाः॒ ।
29) रक्ष॑से॒ हन्त॒वै हन्त॒वै रक्ष॑से॒ रक्ष॑से॒ हन्त॒वै ।
30) हन्त॒वा उ॑ वु॒ हन्त॒वै हन्त॒वा उ॑ ।
31) उ॒वित्यु॑ ।
32) मदे॑ चिच् चि॒-न्मदे॒ मदे॑ चित् ।
33) चि॒द॒ स्या॒स्य॒ चि॒च् चि॒द॒स्य॒ ।
34) अ॒स्य॒ प्र प्रास्या᳚स्य॒ प्र ।
35) प्र रु॑जन्ति रुजन्ति॒ प्र प्र रु॑जन्ति ।
36) रु॒ज॒न्ति॒ भामा॒ भामा॑ रुजन्ति रुजन्ति॒ भामाः᳚ ।
37) भामा॒ न न भामा॒ भामा॒ न ।
38) न व॑रन्ते वरन्ते॒ न न व॑रन्ते ।
39) व॒र॒न्ते॒ प॒रि॒बाधः॑ परि॒बाधो॑ वरन्ते वरन्ते परि॒बाधः॑ ।
40) प॒रि॒बाधो॒ अदे॑वी॒रदे॑वीः परि॒बाधः॑ परि॒बाधो॒ अदे॑वीः ।
40) प॒रि॒बाध॒ इति॑ परि - बाधः॑ ।
41) अदे॑वी॒रित्यदे॑वीः ।
॥ 34 ॥ (41, 45)

॥ अ. 14 ॥




Browse Related Categories: