View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

1.1 जटापाठ - इषे त्वोर्जे त्वा - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) इ॒षे त्वा᳚ त्वे॒ष इ॒षे त्वा᳚ ।
2) त्वो॒र्ज ऊ॒र्जे त्वा᳚ त्वो॒र्जे ।
3) ऊ॒र्जे त्वा᳚ त्वो॒र्ज ऊ॒र्जे त्वा᳚ ।
4) त्वा॒ वा॒यवो॑ वा॒यव॑स्त्वा त्वा वा॒यवः॑ ।
5) वा॒यवः॑ स्थ स्थ वा॒यवो॑ वा॒यवः॑ स्थ ।
6) स्थो॒पा॒यव॑ उपा॒यवः॑ स्थ स्थोपा॒यवः॑ ।
7) उ॒पा॒यवः॑ स्थ स्थोपा॒यव॑ उपा॒यवः॑ स्थ ।
7) उ॒पा॒यव॒ इत्यु॑प - आ॒यवः॑ ।
8) स्थ॒ दे॒वो दे॒व-स्स्थ॑ स्थ दे॒वः ।
9) दे॒वो वो॑ वो दे॒वो दे॒वो वः॑ ।
10) व॒-स्स॒वि॒ता स॑वि॒ता वो॑ व-स्सवि॒ता ।
11) स॒वि॒ता प्र प्र स॑वि॒ता स॑वि॒ता प्र ।
12) प्रार्प॑यत्वर्पयतु॒ प्र प्रार्प॑यतु ।
13) अ॒र्प॒य॒तु॒ श्रेष्ठ॑तमाय॒ श्रेष्ठ॑तमायार्पयत्वर्पयतु॒ श्रेष्ठ॑तमाय ।
14) श्रेष्ठ॑तमाय॒ कर्म॑णे॒ कर्म॑णे॒ श्रेष्ठ॑तमाय॒ श्रेष्ठ॑तमाय॒ कर्म॑णे ।
14) श्रेष्ठ॑तमा॒येति॒ श्रेष्ठ॑ - त॒मा॒य॒ ।
15) कर्म॑ण॒ आ कर्म॑णे॒ कर्म॑ण॒ आ ।
16) आ प्या॑यद्ध्व-म्प्यायद्ध्व॒ मा प्या॑यद्ध्वम् ।
17) प्या॒य॒द्ध्व॒ म॒घ्नि॒या॒ अ॒घ्नि॒याः॒ प्या॒य॒द्ध्व॒-म्प्या॒य॒द्ध्व॒ म॒घ्नि॒याः॒ ।
18) अ॒घ्नि॒या॒ दे॒व॒भा॒ग-न्दे॑वभा॒ग म॑घ्निया अघ्निया देवभा॒गम् ।
19) दे॒व॒भा॒ग मूर्ज॑स्वती॒ रूर्ज॑स्वती-र्देवभा॒ग-न्दे॑वभा॒ग मूर्ज॑स्वतीः ।
19) दे॒व॒भा॒गमिति॑ देव - भा॒गम् ।
20) ऊर्ज॑स्वतीः॒ पय॑स्वतीः॒ पय॑स्वती॒ रूर्ज॑स्वती॒ रूर्ज॑स्वतीः॒ पय॑स्वतीः ।
21) पय॑स्वतीः प्र॒जाव॑तीः प्र॒जाव॑तीः॒ पय॑स्वतीः॒ पय॑स्वतीः प्र॒जाव॑तीः ।
22) प्र॒जाव॑तीरनमी॒वा अ॑नमी॒वाः प्र॒जाव॑तीः प्र॒जाव॑तीरनमी॒वाः ।
22) प्र॒जाव॑ती॒रिति॑ प्र॒जा - व॒तीः॒ ।
23) अ॒न॒मी॒वा अ॑य॒क्ष्मा अ॑य॒क्ष्मा अ॑नमी॒वा अ॑नमी॒वा अ॑य॒क्ष्माः ।
24) अ॒य॒क्ष्मा मा मा ऽय॒क्ष्मा अ॑य॒क्ष्मा मा ।
25) मा वो॑ वो॒ मा मा वः॑ ।
26) व॒-स्स्ते॒न-स्स्ते॒नो वो॑ व-स्स्ते॒नः ।
27) स्ते॒न ई॑शतेशत स्ते॒न-स्स्ते॒न ई॑शत ।
28) ई॒श॒त॒ मा मेश॑तेशत॒ मा ।
29) मा ऽघशग्ं॑सो॒ ऽघशग्ं॑सो॒ मा मा ऽघशग्ं॑सः ।
30) अ॒घशग्ं॑सो रु॒द्रस्य॑ रु॒द्रस्या॒ घशग्ं॑सो॒ ऽघशग्ं॑सो रु॒द्रस्य॑ ।
30) अ॒घशग्ं॑स॒ इत्य॒घ - श॒ग्ं॒सः॒ ।
31) रु॒द्रस्य॑ हे॒तिर्-हे॒ती रु॒द्रस्य॑ रु॒द्रस्य॑ हे॒तिः ।
32) हे॒तिः परि॒ परि॑ हे॒तिर्-हे॒तिः परि॑ ।
33) परि॑ वो वः॒ परि॒ परि॑ वः ।
34) वो॒ वृ॒ण॒क्तु॒ वृ॒ण॒क्तु॒ वो॒ वो॒ वृ॒ण॒क्तु॒ ।
35) वृ॒ण॒क्तु॒ ध्रु॒वा ध्रु॒वा वृ॑णक्तु वृणक्तु ध्रु॒वाः ।
36) ध्रु॒वा अ॒स्मि-न्न॒स्मि-न्ध्रु॒वा ध्रु॒वा अ॒स्मिन्न् ।
37) अ॒स्मि-न्गोप॑तौ॒ गोप॑ता व॒स्मि-न्न॒स्मि-न्गोप॑तौ ।
38) गोप॑तौ स्यात स्यात॒ गोप॑तौ॒ गोप॑तौ स्यात ।
38) गोप॑ता॒विति॒ गो - प॒तौ॒ ।
39) स्या॒त॒ ब॒ह्वी-र्ब॒ह्वी-स्स्या॑त स्यात ब॒ह्वीः ।
40) ब॒ह्वीर्यज॑मानस्य॒ यज॑मानस्य ब॒ह्वी-र्ब॒ह्वीर्यज॑मानस्य ।
41) यज॑मानस्य प॒शू-न्प॒शून्. यज॑मानस्य॒ यज॑मानस्य प॒शून् ।
42) प॒शू-न्पा॑हि पाहि प॒शू-न्प॒शू-न्पा॑हि ।
43) पा॒हीति॑ पाहि ।
॥ 1 ॥ (43/49)
॥ अ. 1 ॥

1) य॒ज्ञस्य॑ घो॒ष-द्घो॒ष-द्य॒ज्ञस्य॑ य॒ज्ञस्य॑ घो॒षत् ।
2) घो॒षद॑स्यसि घो॒ष-द्घो॒षद॑सि ।
3) अ॒सि॒ प्रत्यु॑ष्ट॒-म्प्रत्यु॑ष्ट मस्यसि॒ प्रत्यु॑ष्टम् ।
4) प्रत्यु॑ष्ट॒ग्ं॒ रक्षो॒ रक्षः॒ प्रत्यु॑ष्ट॒-म्प्रत्यु॑ष्ट॒ग्ं॒ रक्षः॑ ।
4) प्रत्यु॑ष्ट॒मिति॒ प्रति॑ - उ॒ष्ट॒म् ।
5) रक्षः॒ प्रत्यु॑ष्टाः॒ प्रत्यु॑ष्टा॒ रक्षो॒ रक्षः॒ प्रत्यु॑ष्टाः ।
6) प्रत्यु॑ष्टा॒ अरा॑त॒यो ऽरा॑तयः॒ प्रत्यु॑ष्टाः॒ प्रत्यु॑ष्टा॒ अरा॑तयः ।
6) प्रत्यु॑ष्टा॒ इति॒ प्रति॑ - उ॒ष्टाः॒ ।
7) अरा॑तयः॒ प्र प्रारा॑त॒यो ऽरा॑तयः॒ प्र ।
8) प्रे य मि॒य-म्प्र प्रे यम् ।
9) इ॒य म॑गादगादि॒य मि॒य म॑गात् ।
10) अ॒गा॒-द्धि॒षणा॑ धि॒षणा॑ ऽगादगा-द्धि॒षणा᳚ ।
11) धि॒षणा॑ ब॒र्॒हि-र्ब॒र्॒हि-र्धि॒षणा॑ धि॒षणा॑ ब॒र्॒हिः ।
12) ब॒र्॒हिरच्छाच्छ॑ ब॒र्॒हि-र्ब॒र्॒हिरच्छ॑ ।
13) अच्छ॒ मनु॑ना॒ मनु॒ना ऽच्छाच्छ॒ मनु॑ना ।
14) मनु॑ना कृ॒ता कृ॒ता मनु॑ना॒ मनु॑ना कृ॒ता ।
15) कृ॒ता स्व॒धया᳚ स्व॒धया॑ कृ॒ता कृ॒ता स्व॒धया᳚ ।
16) स्व॒धया॒ वित॑ष्टा॒ वित॑ष्टा स्व॒धया᳚ स्व॒धया॒ वित॑ष्टा ।
16) स्व॒धयेति॑ स्व - धया᳚ ।
17) वित॑ष्टा॒ ते ते वित॑ष्टा॒ वित॑ष्टा॒ ते ।
17) वित॒ष्टेति॒ वि - त॒ष्टा॒ ।
18) त आ ते त आ ।
19) आ व॑हन्ति वह॒न्त्या व॑हन्ति ।
20) व॒ह॒न्ति॒ क॒वयः॑ क॒वयो॑ वहन्ति वहन्ति क॒वयः॑ ।
21) क॒वयः॑ पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्क॒वयः॑ क॒वयः॑ पु॒रस्ता᳚त् ।
22) पु॒रस्ता᳚-द्दे॒वेभ्यो॑ दे॒वेभ्यः॑ पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्दे॒वेभ्यः॑ ।
23) दे॒वेभ्यो॒ जुष्ट॒-ञ्जुष्ट॑-न्दे॒वेभ्यो॑ दे॒वेभ्यो॒ जुष्ट᳚म् ।
24) जुष्ट॑ मि॒हे ह जुष्ट॒-ञ्जुष्ट॑ मि॒ह ।
25) इ॒ह ब॒र्॒हि-र्ब॒र्॒हिरि॒हे ह ब॒र्॒हिः ।
26) ब॒र्॒हिरा॒सद॑ आ॒सदे॑ ब॒र्॒हि-र्ब॒र्॒हिरा॒सदे᳚ ।
27) आ॒सदे॑ दे॒वाना᳚-न्दे॒वाना॑ मा॒सद॑ आ॒सदे॑ दे॒वाना᳚म् ।
27) आ॒सद॒ इत्या᳚ - सदे᳚ ।
28) दे॒वाना᳚-म्परिषू॒त-म्प॑रिषू॒त-न्दे॒वाना᳚-न्दे॒वाना᳚-म्परिषू॒तम् ।
29) प॒रि॒षू॒त म॑स्यसि परिषू॒त-म्प॑रिषू॒त म॑सि ।
29) प॒रि॒षू॒तमिति॑ परि - सू॒तम् ।
30) अ॒सि॒ व॒र्॒षवृ॑द्धं-वँ॒र्॒षवृ॑द्ध मस्यसि व॒र्॒षवृ॑द्धम् ।
31) व॒र्॒षवृ॑द्ध मस्यसि व॒र्॒षवृ॑द्धं-वँ॒र्॒षवृ॑द्ध मसि ।
31) व॒र्॒षवृ॑द्ध॒मिति॑ व॒र्॒ष - वृ॒द्ध॒म् ।
32) अ॒सि॒ देव॑बर्​हि॒-र्देव॑बर्​हिरस्यसि॒ देव॑बर्​हिः ।
33) देव॑बर्​हि॒-र्मा मा देव॑बर्​हि॒-र्देव॑बर्​हि॒-र्मा ।
33) देव॑बर्​हि॒रिति॒ देव॑ - ब॒र्॒हिः॒ ।
34) मा त्वा᳚ त्वा॒ मा मा त्वा᳚ ।
35) त्वा॒ ऽन्वग॒न्व-क्त्वा᳚ त्वा॒ ऽन्वक् ।
36) अ॒न्व-म्मा मा ऽन्वग॒न्व-म्मा ।
37) मा ति॒र्य-क्ति॒र्य-म्मा मा ति॒र्यक् ।
38) ति॒र्य-क्पर्व॒ पर्व॑ ति॒र्य-क्ति॒र्य-क्पर्व॑ ।
39) पर्व॑ ते ते॒ पर्व॒ पर्व॑ ते ।
40) ते॒ रा॒द्ध्या॒स॒ग्ं॒ रा॒द्ध्या॒स॒-न्ते॒ ते॒ रा॒द्ध्या॒स॒म् ।
41) रा॒द्ध्या॒स॒ मा॒च्छे॒त्ता ऽऽच्छे॒त्ता रा᳚द्ध्यासग्ं राद्ध्यास माच्छे॒त्ता ।
42) आ॒च्छे॒त्ता ते॑ त आच्छे॒त्ता ऽऽच्छे॒त्ता ते᳚ ।
42) आ॒च्छे॒त्तेत्या᳚ - छे॒त्ता ।
43) ते॒ मा मा ते॑ ते॒ मा ।
44) मा रि॑षग्ं रिष॒-म्मा मा रि॑षम् ।
45) रि॒ष॒-न्देव॑बर्​हि॒-र्देव॑बर्​ही रिषग्ं रिष॒-न्देव॑बर्​हिः ।
46) देव॑बर्​हि-श्श॒तव॑ल्​शग्ं श॒तव॑ल्​श॒-न्देव॑बर्​हि॒-र्देव॑बर्​हि-श्श॒तव॑ल्​शम् ।
46) देव॑बर्​हि॒रिति॒ देव॑ - ब॒र्॒हिः॒ ।
47) श॒तव॑ल्​शं॒-विँ वि श॒तव॑ल्​शग्ं श॒तव॑ल्​शं॒-विँ ।
47) श॒तव॑ल्​श॒मिति॑ श॒त - व॒ल्​श॒म् ।
48) वि रो॑ह रोह॒ वि वि रो॑ह ।
49) रो॒ह॒ स॒हस्र॑वल्​शा-स्स॒हस्र॑वल्​शा रोह रोह स॒हस्र॑वल्​शाः ।
50) स॒हस्र॑वल्​शा॒ वि वि स॒हस्र॑वल्​शा-स्स॒हस्र॑वल्​शा॒ वि ।
50) स॒हस्र॑वल्​शा॒ इति॑ स॒हस्र॑ - व॒ल्॒.शाः॒ ।
॥ 2 ॥ (50/62)

1) वि व॒यं-वँ॒यं-विँ वि व॒यम् ।
2) व॒यग्ं रु॑हेम रुहेम व॒यं-वँ॒यग्ं रु॑हेम ।
3) रु॒हे॒म॒ पृ॒थि॒व्याः पृ॑थि॒व्या रु॑हेम रुहेम पृथि॒व्याः ।
4) पृ॒थि॒व्या-स्स॒म्पृचः॑ स॒म्पृचः॑ पृथि॒व्याः पृ॑थि॒व्या-स्स॒म्पृचः॑ ।
5) स॒म्पृचः॑ पाहि पाहि स॒म्पृचः॑ स॒म्पृचः॑ पाहि ।
5) स॒म्पृच॒ इति॑ सं - पृचः॑ ।
6) पा॒हि॒ सु॒स॒म्भृता॑ सुस॒म्भृता॑ पाहि पाहि सुस॒म्भृता᳚ ।
7) सु॒स॒म्भृता᳚ त्वा त्वा सुस॒म्भृता॑ सुस॒म्भृता᳚ त्वा ।
7) सु॒स॒म्भृतेति॑ सु - स॒म्भृता᳚ ।
8) त्वा॒ सग्ं स-न्त्वा᳚ त्वा॒ सम् ।
9) स-म्भ॑रामि भरामि॒ सग्ं स-म्भ॑रामि ।
10) भ॒रा॒म्यदि॑त्या॒ अदि॑त्यै भरामि भरा॒म्यदि॑त्यै ।
11) अदि॑त्यै॒ रास्ना॒ रास्ना ऽदि॑त्या॒ अदि॑त्यै॒ रास्ना᳚ ।
12) रास्ना᳚ ऽस्यसि॒ रास्ना॒ रास्ना॑ ऽसि ।
13) अ॒सी॒न्द्रा॒ण्या इ॑न्द्रा॒ण्या अ॑स्यसीन्द्रा॒ण्यै ।
14) इ॒न्द्रा॒ण्यै स॒न्नह॑नग्ं स॒न्नह॑न मिन्द्रा॒ण्या इ॑न्द्रा॒ण्यै स॒न्नह॑नम् ।
15) स॒न्नह॑न-म्पू॒षा पू॒षा स॒न्नह॑नग्ं स॒न्नह॑न-म्पू॒षा ।
15) स॒न्नह॑न॒मिति॑ सं - नह॑नम् ।
16) पू॒षा ते॑ ते पू॒षा पू॒षा ते᳚ ।
17) ते॒ ग्र॒न्थि-ङ्ग्र॒न्थि-न्ते॑ ते ग्र॒न्थिम् ।
18) ग्र॒न्थि-ङ्ग्र॑थ्नातु ग्रथ्नातु ग्र॒न्थि-ङ्ग्र॒न्थि-ङ्ग्र॑थ्नातु ।
19) ग्र॒थ्ना॒तु॒ स स ग्र॑थ्नातु ग्रथ्नातु॒ सः ।
20) स ते॑ ते॒ स स ते᳚ ।
21) ते॒ मा मा ते॑ ते॒ मा ।
22) मा ऽऽस्था᳚-थ्स्था॒दा मा मा ऽऽस्था᳚त् ।
23) आ स्था᳚-थ्स्था॒दा स्था᳚त् ।
24) स्था॒दिन्द्र॒स्ये न्द्र॑स्य स्था-थ्स्था॒दिन्द्र॑स्य ।
25) इन्द्र॑स्य त्वा॒ त्वेन्द्र॒स्ये न्द्र॑स्य त्वा ।
26) त्वा॒ बा॒हुभ्या᳚-म्बा॒हुभ्या᳚-न्त्वा त्वा बा॒हुभ्या᳚म् ।
27) बा॒हुभ्या॒ मुदु-द्बा॒हुभ्या᳚-म्बा॒हुभ्या॒ मुत् ।
27) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् ।
28) उ-द्य॑च्छे यच्छ॒ उदु-द्य॑च्छे ।
29) य॒च्छे॒ बृह॒स्पते॒-र्बृह॒स्पते᳚र्यच्छे यच्छे॒ बृह॒स्पतेः᳚ ।
30) बृह॒स्पते᳚-र्मू॒र्ध्ना मू॒र्ध्ना बृह॒स्पते॒-र्बृह॒स्पते᳚-र्मू॒र्ध्ना ।
31) मू॒र्ध्ना ह॑रामि हरामि मू॒र्ध्ना मू॒र्ध्ना ह॑रामि ।
32) ह॒रा॒ म्यु॒रू॑रु ह॑रामि हरा म्यु॒रु ।
33) उ॒र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रू᳚(1॒)र्व॑न्तरि॑क्षम् ।
34) अ॒न्तरि॑क्ष॒ मन्वन्व॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मनु॑ ।
35) अन्वि॑ही॒ह्यन्वन्वि॑हि ।
36) इ॒हि॒ दे॒व॒ङ्ग॒म-न्दे॑वङ्ग॒म मि॑हीहि देवङ्ग॒मम् ।
37) दे॒व॒ङ्ग॒म म॑स्यसि देवङ्ग॒म-न्दे॑वङ्ग॒म म॑सि ।
37) दे॒व॒ङ्ग॒ममिति॑ देवम् - ग॒मम् ।
38) अ॒सीत्य॑सि ।
॥ 3 ॥ (38/43)
॥ अ. 2 ॥

1) शुन्ध॑द्ध्व॒-न्दैव्या॑य॒ दैव्या॑य॒ शुन्ध॑द्ध्व॒ग्ं॒ शुन्ध॑द्ध्व॒-न्दैव्या॑य ।
2) दैव्या॑य॒ कर्म॑णे॒ कर्म॑णे॒ दैव्या॑य॒ दैव्या॑य॒ कर्म॑णे ।
3) कर्म॑णे देवय॒ज्यायै॑ देवय॒ज्यायै॒ कर्म॑णे॒ कर्म॑णे देवय॒ज्यायै᳚ ।
4) दे॒व॒य॒ज्यायै॑ मात॒रिश्व॑नो मात॒रिश्व॑नो देवय॒ज्यायै॑ देवय॒ज्यायै॑ मात॒रिश्व॑नः ।
4) दे॒व॒य॒ज्याया॒ इति॑ देव - य॒ज्यायै᳚ ।
5) मा॒त॒रिश्व॑नो घ॒र्मो घ॒र्मो मा॑त॒रिश्व॑नो मात॒रिश्व॑नो घ॒र्मः ।
6) घ॒र्मो᳚ ऽस्यसि घ॒र्मो घ॒र्मो॑ ऽसि ।
7) अ॒सि॒ द्यौ-र्द्यौर॑स्यसि॒ द्यौः ।
8) द्यौर॑स्यसि॒ द्यौ-र्द्यौर॑सि ।
9) अ॒सि॒ पृ॒थि॒वी पृ॑थि॒व्य॑स्यसि पृथि॒वी ।
10) पृ॒थि॒व्य॑स्यसि पृथि॒वी पृ॑थि॒व्य॑सि ।
11) अ॒सि॒ वि॒श्वधा॑या वि॒श्वधा॑या अस्यसि वि॒श्वधा॑याः ।
12) वि॒श्वधा॑या अस्यसि वि॒श्वधा॑या वि॒श्वधा॑या असि ।
12) वि॒श्वधा॑या॒ इति॑ वि॒श्व - धा॒याः॒ ।
13) अ॒सि॒ प॒र॒मेण॑ पर॒मेणा᳚स्यसि पर॒मेण॑ ।
14) प॒र॒मेण॒ धाम्ना॒ धाम्ना॑ पर॒मेण॑ पर॒मेण॒ धाम्ना᳚ ।
15) धाम्ना॒ दृग्ंह॑स्व॒ दृग्ंह॑स्व॒ धाम्ना॒ धाम्ना॒ दृग्ंह॑स्व ।
16) दृग्ंह॑स्व॒ मा मा दृग्ंह॑स्व॒ दृग्ंह॑स्व॒ मा ।
17) मा ह्वा᳚र्-ह्वा॒-र्मा मा ह्वाः᳚ ।
18) ह्वा॒-र्वसू॑नां॒-वँसू॑नाग्​ ह्वार्-ह्वा॒-र्वसू॑नाम् ।
19) वसू॑ना-म्प॒वित्र॑-म्प॒वित्रं॒-वँसू॑नां॒-वँसू॑ना-म्प॒वित्र᳚म् ।
20) प॒वित्र॑ मस्यसि प॒वित्र॑-म्प॒वित्र॑ मसि ।
21) अ॒सि॒ श॒तधा॑रग्ं श॒तधा॑र मस्यसि श॒तधा॑रम् ।
22) श॒तधा॑रं॒-वँसू॑नां॒-वँसू॑नाग्ं श॒तधा॑रग्ं श॒तधा॑रं॒-वँसू॑नाम् ।
22) श॒तधा॑र॒मिति॑ श॒त - धा॒र॒म् ।
23) वसू॑ना-म्प॒वित्र॑-म्प॒वित्रं॒-वँसू॑नां॒-वँसू॑ना-म्प॒वित्र᳚म् ।
24) प॒वित्र॑ मस्यसि प॒वित्र॑-म्प॒वित्र॑ मसि ।
25) अ॒सि॒ स॒हस्र॑धारग्ं स॒हस्र॑धार मस्यसि स॒हस्र॑धारम् ।
26) स॒हस्र॑धारग्ं हु॒तो हु॒त-स्स॒हस्र॑धारग्ं स॒हस्र॑धारग्ं हु॒तः ।
26) स॒हस्र॑धार॒मिति॑ स॒हस्र॑ - धा॒र॒म् ।
27) हु॒त-स्स्तो॒क-स्स्तो॒को हु॒तो हु॒त-स्स्तो॒कः ।
28) स्तो॒को हु॒तो हु॒त-स्स्तो॒क-स्स्तो॒को हु॒तः ।
29) हु॒तो द्र॒फ्सो द्र॒फ्सो हु॒तो हु॒तो द्र॒फ्सः ।
30) द्र॒फ्सो᳚ ऽग्नये॒ ऽग्नये᳚ द्र॒फ्सो द्र॒फ्सो᳚ ऽग्नये᳚ ।
31) अ॒ग्नये॑ बृह॒ते बृ॑ह॒ते᳚ ऽग्नये॒ ऽग्नये॑ बृह॒ते ।
32) बृ॒ह॒ते नाका॑य॒ नाका॑य बृह॒ते बृ॑ह॒ते नाका॑य ।
33) नाका॑य॒ स्वाहा॒ स्वाहा॒ नाका॑य॒ नाका॑य॒ स्वाहा᳚ ।
34) स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒-न्द्यावा॑पृथि॒वीभ्या॒ग्॒ स्वाहा॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या᳚म् ।
35) द्यावा॑पृथि॒वीभ्या॒ग्ं॒ सा सा द्यावा॑पृथि॒वीभ्या॒-न्द्यावा॑पृथि॒वीभ्या॒ग्ं॒ सा ।
35) द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा᳚ - पृ॒थि॒वीभ्या᳚म् ।
36) सा वि॒श्वायु॑-र्वि॒श्वायु॒-स्सा सा वि॒श्वायुः॑ ।
37) वि॒श्वायु॒-स्सा सा वि॒श्वायु॑-र्वि॒श्वायु॒-स्सा ।
37) वि॒श्वायु॒रिति॑ वि॒श्व - आ॒युः॒ ।
38) सा वि॒श्वव्य॑चा वि॒श्वव्य॑चा॒-स्सा सा वि॒श्वव्य॑चाः ।
39) वि॒श्वव्य॑चा॒-स्सा सा वि॒श्वव्य॑चा वि॒श्वव्य॑चा॒-स्सा ।
39) वि॒श्वव्य॑चा॒ इति॑ वि॒श्व - व्य॒चाः॒ ।
40) सा वि॒श्वक॑र्मा वि॒श्वक॑र्मा॒ सा सा वि॒श्वक॑र्मा ।
41) वि॒श्वक॑र्मा॒ सग्ं सं-विँ॒श्वक॑र्मा वि॒श्वक॑र्मा॒ सम् ।
41) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ ।
42) स-म्पृ॑च्यद्ध्व-म्पृच्यद्ध्व॒ग्ं॒ सग्ं स-म्पृ॑च्यद्ध्वम् ।
43) पृ॒च्य॒द्ध्व॒ मृ॒ता॒व॒री॒र्॒ ऋ॒ता॒व॒रीः॒ पृ॒च्य॒द्ध्व॒-म्पृ॒च्य॒द्ध्व॒ मृ॒ता॒व॒रीः॒ ।
44) ऋ॒ता॒व॒री॒ रू॒र्मिणी॑ रू॒र्मिणीर्॑. ऋतावरीर्-ऋतावरी रू॒र्मिणीः᳚ ।
44) ऋ॒ता॒व॒री॒रित्यृ॑त - व॒रीः॒ ।
45) ऊ॒र्मिणी॒-र्मधु॑मत्तमा॒ मधु॑मत्तमा ऊ॒र्मिणी॑ रू॒र्मिणी॒-र्मधु॑मत्तमाः ।
46) मधु॑मत्तमा म॒न्द्रा म॒न्द्रा मधु॑मत्तमा॒ मधु॑मत्तमा म॒न्द्राः ।
46) मधु॑मत्तमा॒ इति॒ मधु॑मत् - त॒माः॒ ।
47) म॒न्द्रा धन॑स्य॒ धन॑स्य म॒न्द्रा म॒न्द्रा धन॑स्य ।
48) धन॑स्य सा॒तये॑ सा॒तये॒ धन॑स्य॒ धन॑स्य सा॒तये᳚ ।
49) सा॒तये॒ सोमे॑न॒ सोमे॑न सा॒तये॑ सा॒तये॒ सोमे॑न ।
50) सोमे॑न त्वा त्वा॒ सोमे॑न॒ सोमे॑न त्वा ।
51) त्वा-ऽऽ त्वा॒ त्वा ।
52) आ त॑नच्मि तन॒च्म्या त॑नच्मि ।
53) त॒न॒च्मीन्द्रा॒ये न्द्रा॑य तनच्मि तन॒च्मीन्द्रा॑य ।
54) इन्द्रा॑य॒ दधि॒ दधीन्द्रा॒ये न्द्रा॑य॒ दधि॑ ।
55) दधि॒ विष्णो॒ विष्णो॒ दधि॒ दधि॒ विष्णो᳚ ।
56) विष्णो॑ ह॒व्यग्ं ह॒व्यं-विँष्णो॒ विष्णो॑ ह॒व्यम् ।
56) विष्णो॒ इति॒ विष्णो᳚ ।
57) ह॒व्यग्ं र॑क्षस्व रक्षस्व ह॒व्यग्ं ह॒व्यग्ं र॑क्षस्व ।
58) र॒क्ष॒स्वेति॑ रक्षस्व ।
॥ 4 ॥ (58/69)
॥ अ. 3 ॥

1) कर्म॑णे वां-वाँ॒-ङ्कर्म॑णे॒ कर्म॑णे वाम् ।
2) वा॒-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ वां-वाँ-न्दे॒वेभ्यः॑ ।
3) दे॒वेभ्यः॑ शकेयग्ं शकेय-न्दे॒वेभ्यो॑ दे॒वेभ्यः॑ शकेयम् ।
4) श॒के॒यं॒-वेँषा॑य॒ वेषा॑य शकेयग्ं शकेयं॒-वेँषा॑य ।
5) वेषा॑य त्वा त्वा॒ वेषा॑य॒ वेषा॑य त्वा ।
6) त्वा॒ प्रत्यु॑ष्ट॒-म्प्रत्यु॑ष्ट-न्त्वा त्वा॒ प्रत्यु॑ष्टम् ।
7) प्रत्यु॑ष्ट॒ग्ं॒ रक्षो॒ रक्षः॒ प्रत्यु॑ष्ट॒-म्प्रत्यु॑ष्ट॒ग्ं॒ रक्षः॑ ।
7) प्रत्यु॑ष्ट॒मिति॒ प्रति॑ - उ॒ष्ट॒म् ।
8) रक्षः॒ प्रत्यु॑ष्टाः॒ प्रत्यु॑ष्टा॒ रक्षो॒ रक्षः॒ प्रत्यु॑ष्टाः ।
9) प्रत्यु॑ष्टा॒ अरा॑त॒यो ऽरा॑तयः॒ प्रत्यु॑ष्टाः॒ प्रत्यु॑ष्टा॒ अरा॑तयः ।
9) प्रत्यु॑ष्टा॒ इति॒ प्रति॑ - उ॒ष्टाः॒ ।
10) अरा॑तयो॒ धू-र्धूररा॑त॒यो ऽरा॑तयो॒ धूः ।
11) धूर॑स्यसि॒ धू-र्धूर॑सि ।
12) अ॒सि॒ धूर्व॒ धूर्वा᳚स्यसि॒ धूर्व॑ ।
13) धूर्व॒ धूर्व॑न्त॒-न्धूर्व॑न्त॒-न्धूर्व॒ धूर्व॒ धूर्व॑न्तम् ।
14) धूर्व॑न्त॒-न्धूर्व॒ धूर्व॒ धूर्व॑न्त॒-न्धूर्व॑न्त॒-न्धूर्व॑ ।
15) धूर्व॒ त-न्त-न्धूर्व॒ धूर्व॒ तम् ।
16) तं-योँ यस्त-न्तं-यः ँ।
17) यो᳚ ऽस्मा न॒स्मान्. यो यो᳚ ऽस्मान् ।
18) अ॒स्मा-न्धूर्व॑ति॒ धूर्व॑त्य॒स्मा न॒स्मा-न्धूर्व॑ति ।
19) धूर्व॑ति॒ त-न्त-न्धूर्व॑ति॒ धूर्व॑ति॒ तम् ।
20) त-न्धू᳚र्व धूर्व॒ त-न्त-न्धू᳚र्व ।
21) धू॒र्व॒ यं-यँ-न्धू᳚र्व धूर्व॒ यम् ।
22) यं-वँ॒यं-वँ॒यं-यंँ यं-वँ॒यम् ।
23) व॒य-न्धूर्वा॑मो॒ धूर्वा॑मो व॒यं-वँ॒य-न्धूर्वा॑मः ।
24) धूर्वा॑म॒स्त्व-न्त्व-न्धूर्वा॑मो॒ धूर्वा॑म॒स्त्वम् ।
25) त्व-न्दे॒वाना᳚-न्दे॒वाना॒-न्त्व-न्त्व-न्दे॒वाना᳚म् ।
26) दे॒वाना॑ मस्यसि दे॒वाना᳚-न्दे॒वाना॑ मसि ।
27) अ॒सि॒ सस्नि॑तम॒ग्ं॒ सस्नि॑तम मस्यसि॒ सस्नि॑तमम् ।
28) सस्नि॑तम॒-म्पप्रि॑तम॒-म्पप्रि॑तम॒ग्ं॒ सस्नि॑तम॒ग्ं॒ सस्नि॑तम॒-म्पप्रि॑तमम् ।
28) सस्नि॑तम॒मिति॒ सस्नि॑ - त॒म॒म् ।
29) पप्रि॑तम॒-ञ्जुष्ट॑तम॒-ञ्जुष्ट॑तम॒-म्पप्रि॑तम॒-म्पप्रि॑तम॒-ञ्जुष्ट॑तमम् ।
29) पप्रि॑तम॒मिति॒ पप्रि॑ - त॒म॒म् ।
30) जुष्ट॑तमं॒-वँह्नि॑तमं॒-वँह्नि॑तम॒-ञ्जुष्ट॑तम॒-ञ्जुष्ट॑तमं॒-वँह्नि॑तमम् ।
30) जुष्ट॑तम॒मिति॒ जुष्ट॑ - त॒म॒म् ।
31) वह्नि॑तम-न्देव॒हूत॑म-न्देव॒हूत॑मं॒-वँह्नि॑तमं॒-वँह्नि॑तम-न्देव॒हूत॑मम् ।
31) वह्नि॑तम॒मिति॒ वह्नि॑ - त॒म॒म् ।
32) दे॒व॒हूत॑म॒ मह्रु॑त॒ मह्रु॑त-न्देव॒हूत॑म-न्देव॒हूत॑म॒ मह्रु॑तम् ।
32) दे॒व॒हूत॑म॒मिति॑ देव - हूत॑मम् ।
33) अह्रु॑त मस्य॒स्यह्रु॑त॒ मह्रु॑त मसि ।
34) अ॒सि॒ ह॒वि॒र्धानग्ं॑ हवि॒र्धान॑ मस्यसि हवि॒र्धान᳚म् ।
35) ह॒वि॒र्धान॒-न्दृग्ंह॑स्व॒ दृग्ंह॑स्व हवि॒र्धानग्ं॑ हवि॒र्धान॒-न्दृग्ंह॑स्व ।
35) ह॒वि॒र्धान॒मिति॑ हविः - धान᳚म् ।
36) दृग्ंह॑स्व॒ मा मा दृग्ंह॑स्व॒ दृग्ंह॑स्व॒ मा ।
37) मा ह्वा᳚र्-ह्वा॒-र्मा मा ह्वाः᳚ ।
38) ह्वा॒-र्मि॒त्रस्य॑ मि॒त्रस्य॑ ह्वार्-ह्वा-र्मि॒त्रस्य॑ ।
39) मि॒त्रस्य॑ त्वा त्वा मि॒त्रस्य॑ मि॒त्रस्य॑ त्वा ।
40) त्वा॒ चक्षु॑षा॒ चक्षु॑षा त्वा त्वा॒ चक्षु॑षा ।
41) चक्षु॑षा॒ प्र प्र चक्षु॑षा॒ चक्षु॑षा॒ प्र ।
42) प्रेक्ष॑ ईक्षे॒ प्र प्रेक्षे᳚ ।
43) ई॒क्षे॒ मा मेक्ष॑ ईक्षे॒ मा ।
44) मा भे-र्भे-र्मा मा भेः ।
45) भे-र्मा मा भे-र्भे-र्मा ।
46) मा सग्ं स-म्मा मा सम् ।
47) सं-विँ॑क्था विक्था॒-स्सग्ं सं-विँ॑क्थाः ।
48) वि॒क्था॒ मा मा वि॑क्था विक्था॒ मा ।
49) मा त्वा᳚ त्वा॒ मा मा त्वा᳚ ।
50) त्वा॒ हि॒ग्ं॒सि॒ष॒ग्ं॒हि॒ग्ं॒सि॒ष॒-न्त्वा॒ त्वा॒ हि॒ग्ं॒सि॒ष॒म् ।
॥ 5 ॥ (50/58)

1) हि॒ग्ं॒सि॒ष॒ मु॒रू॑रु हिग्ं॑सिषग्ं हिग्ंसिष मु॒रु ।
2) उ॒रु वाता॑य॒ वाता॑यो॒रू॑रु वाता॑य ।
3) वाता॑य दे॒वस्य॑ दे॒वस्य॒ वाता॑य॒ वाता॑य दे॒वस्य॑ ।
4) दे॒वस्य॑ त्वा त्वा दे॒वस्य॑ दे॒वस्य॑ त्वा ।
5) त्वा॒ स॒वि॒तु-स्स॑वि॒तुस्त्वा᳚ त्वा सवि॒तुः ।
6) स॒वि॒तुः प्र॑स॒वे प्र॑स॒वे स॑वि॒तु-स्स॑वि॒तुः प्र॑स॒वे ।
7) प्र॒स॒वे᳚ ऽश्विनो॑र॒श्विनोः᳚ प्रस॒वे प्र॑स॒वे᳚ ऽश्विनोः᳚ ।
7) प्र॒स॒व इति॑ प्र - स॒वे ।
8) अ॒श्विनो᳚-र्बा॒हुभ्या᳚-म्बा॒हुभ्या॑ म॒श्विनो॑र॒श्विनो᳚-र्बा॒हुभ्या᳚म् ।
9) बा॒हुभ्या᳚-म्पू॒ष्णः पू॒ष्णो बा॒हुभ्या᳚-म्बा॒हुभ्या᳚-म्पू॒ष्णः ।
9) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् ।
10) पू॒ष्णो हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या-म्पू॒ष्णः पू॒ष्णो हस्ता᳚भ्याम् ।
11) हस्ता᳚भ्या म॒ग्नये॒ ऽग्नये॒ हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या म॒ग्नये᳚ ।
12) अ॒ग्नये॒ जुष्ट॒-ञ्जुष्ट॑ म॒ग्नये॒ ऽग्नये॒ जुष्ट᳚म् ।
13) जुष्ट॒न्नि-र्णि-र्जुष्ट॒-ञ्जुष्ट॒न्निः ।
14) नि-र्व॑पामि वपामि॒ नि-र्णि-र्व॑पामि ।
15) व॒पा॒म्य॒ग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्यां-वँपामि वपाम्य॒ग्नीषोमा᳚भ्याम् ।
16) अ॒ग्नीषोमा᳚भ्या मि॒द मि॒द म॒ग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्या मि॒दम् ।
16) अ॒ग्नीषोमा᳚भ्या॒मित्य॒ग्नी - सोमा᳚भ्याम् ।
17) इ॒द-न्दे॒वाना᳚-न्दे॒वाना॑ मि॒द मि॒द-न्दे॒वाना᳚म् ।
18) दे॒वाना॑ मि॒द मि॒द-न्दे॒वाना᳚-न्दे॒वाना॑ मि॒दम् ।
19) इ॒द मु॑ वु वि॒द मि॒द मु॑ ।
20) उ॒ नो॒ न॒ उ॒ वु॒ नः॒ ।
21) न॒-स्स॒ह स॒ह नो॑ न-स्स॒ह ।
22) स॒ह स्फा॒त्यै स्फा॒त्यै स॒ह स॒ह स्फा॒त्यै ।
23) स्फा॒त्यै त्वा᳚ त्वा स्फा॒त्यै स्फा॒त्यै त्वा᳚ ।
24) त्वा॒ न न त्वा᳚ त्वा॒ न ।
25) नारा᳚त्या॒ अरा᳚त्यै॒ न नारा᳚त्यै ।
26) अरा᳚त्यै॒ सुव॒-स्सुव॒ ररा᳚त्या॒ अरा᳚त्यै॒ सुवः॑ ।
27) सुव॑ र॒भ्य॑भि सुव॒-स्सुव॑ र॒भि ।
28) अ॒भि वि व्या᳚(1॒)भ्य॑भि वि ।
29) वि ख्ये॑ष-ङ्ख्येषं॒-विँ वि ख्ये॑षम् ।
30) ख्ये॒षं॒-वैँ॒श्वा॒न॒रं-वैँ᳚श्वान॒र-ङ्ख्ये॑ष-ङ्ख्येषं-वैँश्वान॒रम् ।
31) वै॒श्वा॒न॒र-ञ्ज्योति॒-र्ज्योति॑-र्वैश्वान॒रं-वैँ᳚श्वान॒र-ञ्ज्योतिः॑ ।
32) ज्योति॒-र्दृग्ंह॑न्ता॒-न्दृग्ंह॑न्ता॒-ञ्ज्योति॒-र्ज्योति॒-र्दृग्ंह॑न्ताम् ।
33) दृग्ंह॑न्ता॒-न्दुर्या॒ दुर्या॒ दृग्ंह॑न्ता॒-न्दृग्ंह॑न्ता॒-न्दुर्याः᳚ ।
34) दुर्या॒ द्यावा॑पृथि॒व्यो-र्द्यावा॑पृथि॒व्यो-र्दुर्या॒ दुर्या॒ द्यावा॑पृथि॒व्योः ।
35) द्यावा॑पृथि॒व्योरु॒रू॑रु द्यावा॑पृथि॒व्यो-र्द्यावा॑पृथि॒व्योरु॒रु ।
35) द्यावा॑पृथि॒व्योरिति॒ द्यावा᳚ - पृ॒थि॒व्योः ।
36) उ॒र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रू᳚(1॒)र्व॑न्तरि॑क्षम् ।
37) अ॒न्तरि॑क्ष॒ मन्वन्व॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मनु॑ ।
38) अन्वि॑ही॒ह्यन्वन्वि॑हि ।
39) इ॒ह्यदि॑त्या॒ अदि॑त्या इही॒ह्यदि॑त्याः ।
40) अदि॑त्यास्त्वा॒ त्वा ऽदि॑त्या॒ अदि॑त्यास्त्वा ।
41) त्वो॒पस्थ॑ उ॒पस्थे᳚ त्वा त्वो॒पस्थे᳚ ।
42) उ॒पस्थे॑ सादयामि सादया म्यु॒पस्थ॑ उ॒पस्थे॑ सादयामि ।
42) उ॒पस्थ॒ इत्यु॒प - स्थे॒ ।
43) सा॒द॒या॒म्यग्ने ऽग्ने॑ सादयामि सादया॒म्यग्ने᳚ ।
44) अग्ने॑ ह॒व्यग्ं ह॒व्य मग्ने ऽग्ने॑ ह॒व्यम् ।
45) ह॒व्यग्ं र॑क्षस्व रक्षस्व ह॒व्यग्ं ह॒व्यग्ं र॑क्षस्व ।
46) र॒क्ष॒स्वेति॑ रक्षस्व ।
॥ 6 ॥ (46/51)
॥ अ. 4 ॥

1) दे॒वो वो॑ वो दे॒वो दे॒वो वः॑ ।
2) व॒-स्स॒वि॒ता स॑वि॒ता वो॑ व-स्सवि॒ता ।
3) स॒वि॒तोदु-थ्स॑वि॒ता स॑वि॒तोत् ।
4) उ-त्पु॑नातु पुना॒तूदु-त्पु॑नातु ।
5) पु॒ना॒त्वच्छि॑द्रे॒णाच्छि॑द्रेण पुनातु पुना॒त्वच्छि॑द्रेण ।
6) अच्छि॑द्रेण प॒वित्रे॑ण प॒वित्रे॒णाच्छि॑द्रे॒णाच्छि॑द्रेण प॒वित्रे॑ण ।
7) प॒वित्रे॑ण॒ वसो॒-र्वसोः᳚ प॒वित्रे॑ण प॒वित्रे॑ण॒ वसोः᳚ ।
8) वसो॒-स्सूर्य॑स्य॒ सूर्य॑स्य॒ वसो॒-र्वसो॒-स्सूर्य॑स्य ।
9) सूर्य॑स्य र॒श्मिभी॑ र॒श्मिभि॒-स्सूर्य॑स्य॒ सूर्य॑स्य र॒श्मिभिः॑ ।
10) र॒श्मिभि॒राप॒ आपो॑ र॒श्मिभी॑ र॒श्मिभि॒रापः॑ ।
10) र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ ।
11) आपो॑ देवी-र्देवी॒राप॒ आपो॑ देवीः ।
12) दे॒वी॒र॒ग्रे॒पु॒वो॒ अ॒ग्रे॒पु॒वो॒ दे॒वी॒-र्दे॒वी॒र॒ग्रे॒पु॒वः॒ ।
13) अ॒ग्रे॒पु॒वो॒ अ॒ग्रे॒गु॒वो॒ ऽग्रे॒गु॒वो॒ ऽग्रे॒पु॒वो॒ अ॒ग्रे॒पु॒वो॒ अ॒ग्रे॒गु॒वः॒ ।
13) अ॒ग्रे॒पु॒व॒ इत्य॑ग्रे - पु॒वः॒ ।
14) अ॒ग्रे॒गु॒वो ऽग्रे ऽग्रे᳚ ऽग्रेगुवो ऽग्रेगु॒वो ऽग्रे᳚ ।
14) अ॒ग्रे॒गु॒व॒ इत्य॑ग्रे - गु॒वः॒ ।
15) अग्र॑ इ॒म मि॒म मग्रे ऽग्र॑ इ॒मम् ।
16) इ॒मं-यँ॒ज्ञं-यँ॒ज्ञ मि॒म मि॒मं-यँ॒ज्ञम् ।
17) य॒ज्ञन्न॑यत नयत य॒ज्ञं-यँ॒ज्ञन्न॑यत ।
18) न॒य॒ताग्रे ऽग्रे॑ नयत नय॒ताग्रे᳚ ।
19) अग्रे॑ य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति॒ मग्रे ऽग्रे॑ य॒ज्ञप॑तिम् ।
20) य॒ज्ञप॑ति-न्धत्त धत्त य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति-न्धत्त ।
20) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् ।
21) ध॒त्त॒ यु॒ष्मान्. यु॒ष्मा-न्ध॑त्त धत्त यु॒ष्मान् ।
22) यु॒ष्मा निन्द्र॒ इन्द्रो॑ यु॒ष्मान्. यु॒ष्मा निन्द्रः॑ ।
23) इन्द्रो॑ ऽवृणीतावृणी॒ते न्द्र॒ इन्द्रो॑ ऽवृणीत ।
24) अ॒वृ॒णी॒त॒ वृ॒त्र॒तूर्ये॑ वृत्र॒तूर्ये॑ ऽवृणीतावृणीत वृत्र॒तूर्ये᳚ ।
25) वृ॒त्र॒तूर्ये॑ यू॒यं-यूँ॒यं-वृँ॑त्र॒तूर्ये॑ वृत्र॒तूर्ये॑ यू॒यम् ।
25) वृ॒त्र॒तूर्य॒ इति॑ वृत्र - तूर्ये᳚ ।
26) यू॒य मिन्द्र॒ मिन्द्रं॑-यूँ॒यं-यूँ॒य मिन्द्र᳚म् ।
27) इन्द्र॑ मवृणीद्ध्व मवृणीद्ध्व॒ मिन्द्र॒ मिन्द्र॑ मवृणीद्ध्वम् ।
28) अ॒वृ॒णी॒द्ध्वं॒-वृँ॒त्र॒तूर्ये॑ वृत्र॒तूर्ये॑ ऽवृणीद्ध्व मवृणीद्ध्वं-वृँत्र॒तूर्ये᳚ ।
29) वृ॒त्र॒तूर्ये॒ प्रोक्षि॑ताः॒ प्रोक्षि॑ता वृत्र॒तूर्ये॑ वृत्र॒तूर्ये॒ प्रोक्षि॑ताः ।
29) वृ॒त्र॒तूर्य॒ इति॑ वृत्र - तूर्ये᳚ ।
30) प्रोक्षि॑ता-स्स्थ स्थ॒ प्रोक्षि॑ताः॒ प्रोक्षि॑ता-स्स्थ ।
30) प्रोक्षि॑ता॒ इति॒ प्र - उ॒क्षि॒ताः॒ ।
31) स्था॒ग्नये॒ ऽग्नये᳚ स्थ स्था॒ग्नये᳚ ।
32) अ॒ग्नये॑ वो वो॒ ऽग्नये॒ ऽग्नये॑ वः ।
33) वो॒ जुष्ट॒-ञ्जुष्टं॑-वोँ वो॒ जुष्ट᳚म् ।
34) जुष्ट॒-म्प्र प्र जुष्ट॒-ञ्जुष्ट॒-म्प्र ।
35) प्रोक्षा᳚ म्युक्षामि॒ प्र प्रोक्षा॑मि ।
36) उ॒क्षा॒म्य॒ग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्या मुक्षा म्युक्षाम्य॒ग्नीषोमा᳚भ्याम् ।
37) अ॒ग्नीषोमा᳚भ्या॒ग्ं॒ शुन्ध॑द्ध्व॒ग्ं॒ शुन्ध॑द्ध्व म॒ग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्या॒ग्ं॒ शुन्ध॑द्ध्वम् ।
37) अ॒ग्नीषोमा᳚भ्या॒मित्य॒ग्नी - सोमा᳚भ्याम् ।
38) शुन्ध॑द्ध्व॒-न्दैव्या॑य॒ दैव्या॑य॒ शुन्ध॑द्ध्व॒ग्ं॒ शुन्ध॑द्ध्व॒-न्दैव्या॑य ।
39) दैव्या॑य॒ कर्म॑णे॒ कर्म॑णे॒ दैव्या॑य॒ दैव्या॑य॒ कर्म॑णे ।
40) कर्म॑णे देवय॒ज्यायै॑ देवय॒ज्यायै॒ कर्म॑णे॒ कर्म॑णे देवय॒ज्यायै᳚ ।
41) दे॒व॒य॒ज्याया॒ अव॑धूत॒ मव॑धूत-न्देवय॒ज्यायै॑ देवय॒ज्याया॒ अव॑धूतम् ।
41) दे॒व॒य॒ज्याया॒ इति॑ देव - य॒ज्यायै᳚ ।
42) अव॑धूत॒ग्ं॒ रक्षो॒ रक्षो ऽव॑धूत॒ मव॑धूत॒ग्ं॒ रक्षः॑ ।
42) अव॑धूत॒मित्यव॑ - धू॒त॒म् ।
43) रक्षो ऽव॑धूता॒ अव॑धूता॒ रक्षो॒ रक्षो ऽव॑धूताः ।
44) अव॑धूता॒ अरा॑त॒यो ऽरा॑त॒यो ऽव॑धूता॒ अव॑धूता॒ अरा॑तयः ।
44) अव॑धूता॒ इत्यव॑ - धू॒ताः॒ ।
45) अरा॑त॒यो ऽदि॑त्या॒ अदि॑त्या॒ अरा॑त॒यो ऽरा॑त॒यो ऽदि॑त्याः ।
46) अदि॑त्या॒स्त्व-क्त्वगदि॑त्या॒ अदि॑त्या॒स्त्वक् ।
47) त्वग॑स्यसि॒ त्व-क्त्वग॑सि ।
48) अ॒सि॒ प्रति॒ प्रत्य॑स्यसि॒ प्रति॑ ।
49) प्रति॑ त्वा त्वा॒ प्रति॒ प्रति॑ त्वा ।
50) त्वा॒ पृ॒थि॒वी पृ॑थि॒वी त्वा᳚ त्वा पृथि॒वी ।
॥ 7 ॥ (50/61)

1) पृ॒थि॒वी वे᳚त्तु वेत्तु पृथि॒वी पृ॑थि॒वी वे᳚त्तु ।
2) वे॒त्त्व॒धि॒षव॑ण मधि॒षव॑णं-वेँत्तु वेत्त्वधि॒षव॑णम् ।
3) अ॒धि॒षव॑ण मस्यस्यधि॒षव॑ण मधि॒षव॑ण मसि ।
3) अ॒धि॒षव॑ण॒मित्य॑धि - सव॑नम् ।
4) अ॒सि॒ वा॒न॒स्प॒त्यं-वाँ॑नस्प॒त्य म॑स्यसि वानस्प॒त्यम् ।
5) वा॒न॒स्प॒त्य-म्प्रति॒ प्रति॑ वानस्प॒त्यं-वाँ॑नस्प॒त्य-म्प्रति॑ ।
6) प्रति॑ त्वा त्वा॒ प्रति॒ प्रति॑ त्वा ।
7) त्वा ऽदि॑त्या॒ अदि॑त्यास्त्वा॒ त्वा ऽदि॑त्याः ।
8) अदि॑त्या॒स्त्व-क्त्वगदि॑त्या॒ अदि॑त्या॒स्त्वक् ।
9) त्वग् वे᳚त्तु वेत्तु॒ त्व-क्त्वग् वे᳚त्तु ।
10) वे॒त्त्व॒ग्नेर॒ग्ने-र्वे᳚त्तु वेत्त्व॒ग्नेः ।
11) अ॒ग्ने स्त॒नू स्त॒नू र॒ग्ने र॒ग्ने स्त॒नूः ।
12) त॒नूर॑स्यसि त॒नूस्त॒नूर॑सि ।
13) अ॒सि॒ वा॒चो वा॒चो᳚ ऽस्यसि वा॒चः ।
14) वा॒चो वि॒सर्ज॑नं-विँ॒सर्ज॑नं-वाँ॒चो वा॒चो वि॒सर्ज॑नम् ।
15) वि॒सर्ज॑न-न्दे॒ववी॑तये दे॒ववी॑तये वि॒सर्ज॑नं-विँ॒सर्ज॑न-न्दे॒ववी॑तये ।
15) वि॒सर्ज॑न॒मिति॑ वि - सर्ज॑नम् ।
16) दे॒ववी॑तये त्वा त्वा दे॒ववी॑तये दे॒ववी॑तये त्वा ।
16) दे॒ववी॑तय॒ इति॑ दे॒व - वी॒त॒ये॒ ।
17) त्वा॒ गृ॒ह्णा॒मि॒ गृ॒ह्णा॒मि॒ त्वा॒ त्वा॒ गृ॒ह्णा॒मि॒ ।
18) गृ॒ह्णा॒म्यद्रि॒रद्रि॑-र्गृह्णामि गृह्णा॒म्यद्रिः॑ ।
19) अद्रि॑रस्य॒स्यद्रि॒रद्रि॑रसि ।
20) अ॒सि॒ वा॒न॒स्प॒त्यो वा॑नस्प॒त्यो᳚ ऽस्यसि वानस्प॒त्यः ।
21) वा॒न॒स्प॒त्य-स्स स वा॑नस्प॒त्यो वा॑नस्प॒त्य-स्सः ।
22) स इ॒द मि॒दग्ं स स इ॒दम् ।
23) इ॒द-न्दे॒वेभ्यो॑ दे॒वेभ्य॑ इ॒द मि॒द-न्दे॒वेभ्यः॑ ।
24) दे॒वेभ्यो॑ ह॒व्यग्ं ह॒व्य-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ ह॒व्यम् ।
25) ह॒व्यग्ं सु॒शमि॑ सु॒शमि॑ ह॒व्यग्ं ह॒व्यग्ं सु॒शमि॑ ।
26) सु॒शमि॑ शमिष्व शमिष्व सु॒शमि॑ सु॒शमि॑ शमिष्व ।
26) सु॒शमीति॑ सु - शमि॑ ।
27) श॒मि॒ष्वे ष॒ मिषग्ं॑ शमिष्व शमि॒ष्वे ष᳚म् ।
28) इष॒ मेष॒ मिष॒ मा ।
29) आ व॑द व॒दा व॑द ।
30) व॒दोर्ज॒ मूर्जं॑-वँद व॒दोर्ज᳚म् ।
31) ऊर्ज॒ मोर्ज॒ मूर्ज॒ मा ।
32) आ व॑द व॒दा व॑द ।
33) व॒द॒ द्यु॒म-द्द्यु॒म-द्व॑द वद द्यु॒मत् ।
34) द्यु॒म-द्व॑दत वदत द्यु॒म-द्द्यु॒म-द्व॑दत ।
34) द्यु॒मदिति॑ द्यु - मत् ।
35) व॒द॒त॒ व॒यं-वँ॒यं-वँ॑दत वदत व॒यम् ।
36) व॒यग्ं स॑ङ्घा॒तग्ं स॑ङ्घा॒तं-वँ॒यं-वँ॒यग्ं स॑ङ्घा॒तम् ।
37) स॒ङ्घा॒त-ञ्जे᳚ष्म जेष्म सङ्घा॒तग्ं स॑ङ्घा॒त-ञ्जे᳚ष्म ।
37) स॒ङ्घा॒तमिति॑ सं - घा॒तम् ।
38) जे॒ष्म॒ व॒र्॒षवृ॑द्धं-वँ॒र्॒षवृ॑द्ध-ञ्जेष्म जेष्म व॒र्॒षवृ॑द्धम् ।
39) व॒र्॒षवृ॑द्ध मस्यसि व॒र्॒षवृ॑द्धं-वँ॒र्॒षवृ॑द्ध मसि ।
39) व॒र्॒षवृ॑द्ध॒मिति॑ व॒र्॒ष - वृ॒द्ध॒म् ।
40) अ॒सि॒ प्रति॒ प्रत्य॑स्यसि॒ प्रति॑ ।
41) प्रति॑ त्वा त्वा॒ प्रति॒ प्रति॑ त्वा ।
42) त्वा॒ व॒र्॒षवृ॑द्धं-वँ॒र्॒षवृ॑द्ध-न्त्वा त्वा व॒र्॒षवृ॑द्धम् ।
43) व॒र्॒षवृ॑द्धं-वेँत्तु वेत्तु व॒र्॒षवृ॑द्धं-वँ॒र्॒षवृ॑द्धं-वेँत्तु ।
43) व॒र्॒षवृ॑द्ध॒मिति॑ व॒र्॒ष - वृ॒द्ध॒म् ।
44) वे॒त्तु॒ परा॑पूत॒-म्परा॑पूतं-वेँत्तु वेत्तु॒ परा॑पूतम् ।
45) परा॑पूत॒ग्ं॒ रक्षो॒ रक्षः॒ परा॑पूत॒-म्परा॑पूत॒ग्ं॒ रक्षः॑ ।
45) परा॑पूत॒मिति॒ परा᳚ - पू॒त॒म् ।
46) रक्षः॒ परा॑पूताः॒ परा॑पूता॒ रक्षो॒ रक्षः॒ परा॑पूताः ।
47) परा॑पूता॒ अरा॑त॒यो ऽरा॑तयः॒ परा॑पूताः॒ परा॑पूता॒ अरा॑तयः ।
47) परा॑पूता॒ इति॒ परा᳚ - पू॒ताः॒ ।
48) अरा॑तयो॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मरा॑त॒यो ऽरा॑तयो॒ रक्ष॑साम् ।
49) रक्ष॑सा-म्भा॒गो भा॒गो रक्ष॑सा॒ग्ं॒ रक्ष॑सा-म्भा॒गः ।
50) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि ।
51) अ॒सि॒ वा॒यु-र्वा॒युर॑स्यसि वा॒युः ।
52) वा॒यु-र्वो॑ वो वा॒यु-र्वा॒यु-र्वः॑ ।
53) वो॒ वि वि वो॑ वो॒ वि ।
54) वि वि॑नक्तु विनक्तु॒ वि वि वि॑नक्तु ।
55) वि॒न॒क्तु॒ दे॒वो दे॒वो वि॑नक्तु विनक्तु दे॒वः ।
56) दे॒वो वो॑ वो दे॒वो दे॒वो वः॑ ।
57) व॒-स्स॒वि॒ता स॑वि॒ता वो॑ व-स्सवि॒ता ।
58) स॒वि॒ता हिर॑ण्यपाणि॒र्॒ हिर॑ण्यपाणि-स्सवि॒ता स॑वि॒ता हिर॑ण्यपाणिः ।
59) हिर॑ण्यपाणिः॒ प्रति॒ प्रति॒ हिर॑ण्यपाणि॒र्॒ हिर॑ण्यपाणिः॒ प्रति॑ ।
59) हिर॑ण्यपाणि॒रिति॒ हिर॑ण्य - पा॒णिः॒ ।
60) प्रति॑ गृह्णातु गृह्णातु॒ प्रति॒ प्रति॑ गृह्णातु ।
61) गृ॒ह्णा॒त्विति॑ गृह्णातु ।
॥ 8 ॥ (61/72)
॥ अ. 5 ॥

1) अव॑धूत॒ग्ं॒ रक्षो॒ रक्षो ऽव॑धूत॒ मव॑धूत॒ग्ं॒ रक्षः॑ ।
1) अव॑धूत॒मित्यव॑ - धू॒त॒म् ।
2) रक्षो ऽव॑धूता॒ अव॑धूता॒ रक्षो॒ रक्षो ऽव॑धूताः ।
3) अव॑धूता॒ अरा॑त॒यो ऽरा॑त॒यो ऽव॑धूता॒ अव॑धूता॒ अरा॑तयः ।
3) अव॑धूता॒ इत्यव॑ - धू॒ताः॒ ।
4) अरा॑त॒यो ऽदि॑त्या॒ अदि॑त्या॒ अरा॑त॒यो ऽरा॑त॒यो ऽदि॑त्याः ।
5) अदि॑त्या॒स्त्व-क्त्वगदि॑त्या॒ अदि॑त्या॒स्त्वक् ।
6) त्वग॑स्यसि॒ त्व-क्त्वग॑सि ।
7) अ॒सि॒ प्रति॒ प्रत्य॑स्यसि॒ प्रति॑ ।
8) प्रति॑ त्वा त्वा॒ प्रति॒ प्रति॑ त्वा ।
9) त्वा॒ पृ॒थि॒वी पृ॑थि॒वी त्वा᳚ त्वा पृथि॒वी ।
10) पृ॒थि॒वी वे᳚त्तु वेत्तु पृथि॒वी पृ॑थि॒वी वे᳚त्तु ।
11) वे॒त्तु॒ दि॒वो दि॒वो वे᳚त्तु वेत्तु दि॒वः ।
12) दि॒व-स्स्क॑म्भ॒नि-स्स्क॑म्भ॒नि-र्दि॒वो दि॒व-स्स्क॑म्भ॒निः ।
13) स्क॒म्भ॒निर॑स्यसि स्कम्भ॒नि-स्स्क॑म्भ॒निर॑सि ।
14) अ॒सि॒ प्रति॒ प्रत्य॑स्यसि॒ प्रति॑ ।
15) प्रति॑ त्वा त्वा॒ प्रति॒ प्रति॑ त्वा ।
16) त्वा ऽदि॑त्या॒ अदि॑त्यास्त्वा॒ त्वा ऽदि॑त्याः ।
17) अदि॑त्या॒स्त्व-क्त्वगदि॑त्या॒ अदि॑त्या॒स्त्वक् ।
18) त्वग् वे᳚त्तु वेत्तु॒ त्व-क्त्वग् वे᳚त्तु ।
19) वे॒त्तु॒ धि॒षणा॑ धि॒षणा॑ वेत्तु वेत्तु धि॒षणा᳚ ।
20) धि॒षणा᳚ ऽस्यसि धि॒षणा॑ धि॒षणा॑ ऽसि ।
21) अ॒सि॒ प॒र्व॒त्या प॑र्व॒त्या ऽस्य॑सि पर्व॒त्या ।
22) प॒र्व॒त्या प्रति॒ प्रति॑ पर्व॒त्या प॑र्व॒त्या प्रति॑ ।
23) प्रति॑ त्वा त्वा॒ प्रति॒ प्रति॑ त्वा ।
24) त्वा॒ दि॒वो दि॒वस्त्वा᳚ त्वा दि॒वः ।
25) दि॒व-स्स्क॑म्भ॒नि-स्स्क॑म्भ॒नि-र्दि॒वो दि॒व-स्स्क॑म्भ॒निः ।
26) स्क॒म्भ॒नि-र्वे᳚त्तु वेत्तु स्कम्भ॒नि-स्स्क॑म्भ॒नि-र्वे᳚त्तु ।
27) वे॒त्तु॒ धि॒षणा॑ धि॒षणा॑ वेत्तु वेत्तु धि॒षणा᳚ ।
28) धि॒षणा᳚ ऽस्यसि धि॒षणा॑ धि॒षणा॑ ऽसि ।
29) अ॒सि॒ पा॒र्व॒ते॒यी पा᳚र्वते॒य्य॑स्यसि पार्वते॒यी ।
30) पा॒र्व॒ते॒यी प्रति॒ प्रति॑ पार्वते॒यी पा᳚र्वते॒यी प्रति॑ ।
31) प्रति॑ त्वा त्वा॒ प्रति॒ प्रति॑ त्वा ।
32) त्वा॒ प॒र्व॒तिः प॑र्व॒तिस्त्वा᳚ त्वा पर्व॒तिः ।
33) प॒र्व॒ति-र्वे᳚त्तु वेत्तु पर्व॒तिः प॑र्व॒ति-र्वे᳚त्तु ।
34) वे॒त्तु॒ दे॒वस्य॑ दे॒वस्य॑ वेत्तु वेत्तु दे॒वस्य॑ ।
35) दे॒वस्य॑ त्वा त्वा दे॒वस्य॑ दे॒वस्य॑ त्वा ।
36) त्वा॒ स॒वि॒तु-स्स॑वि॒तुस्त्वा᳚ त्वा सवि॒तुः ।
37) स॒वि॒तुः प्र॑स॒वे प्र॑स॒वे स॑वि॒तु-स्स॑वि॒तुः प्र॑स॒वे ।
38) प्र॒स॒वे᳚ ऽश्विनो॑र॒श्विनोः᳚ प्रस॒वे प्र॑स॒वे᳚ ऽश्विनोः᳚ ।
38) प्र॒स॒व इति॑ प्र - स॒वे ।
39) अ॒श्विनो᳚-र्बा॒हुभ्या᳚-म्बा॒हुभ्या॑ म॒श्विनो॑र॒श्विनो᳚-र्बा॒हुभ्या᳚म् ।
40) बा॒हुभ्या᳚-म्पू॒ष्णः पू॒ष्णो बा॒हुभ्या᳚-म्बा॒हुभ्या᳚-म्पू॒ष्णः ।
40) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् ।
41) पू॒ष्णो हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या-म्पू॒ष्णः पू॒ष्णो हस्ता᳚भ्याम् ।
42) हस्ता᳚भ्या॒ मध्यधि॒ हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या॒ मधि॑ ।
43) अधि॑ वपामि वपा॒म्यध्यधि॑ वपामि ।
44) व॒पा॒मि॒ धा॒न्य॑-न्धा॒न्यं॑-वँपामि वपामि धा॒न्य᳚म् ।
45) धा॒न्य॑ मस्यसि धा॒न्य॑-न्धा॒न्य॑ मसि ।
46) अ॒सि॒ धि॒नु॒हि धि॑नु॒ह्य॑स्यसि धिनु॒हि ।
47) धि॒नु॒हि दे॒वा-न्दे॒वा-न्धि॑नु॒हि धि॑नु॒हि दे॒वान् ।
48) दे॒वा-न्प्रा॒णाय॑ प्रा॒णाय॑ दे॒वा-न्दे॒वा-न्प्रा॒णाय॑ ।
49) प्रा॒णाय॑ त्वा त्वा प्रा॒णाय॑ प्रा॒णाय॑ त्वा ।
49) प्रा॒णायेति॑ प्र - अ॒नाय॑ ।
50) त्वा॒ ऽपा॒नाया॑पा॒नाय॑ त्वा त्वा ऽपा॒नाय॑ ।
51) अ॒पा॒नाय॑ त्वा त्वा ऽपा॒नाया॑पा॒नाय॑ त्वा ।
51) अ॒पा॒नात्ये॑प - अ॒नाय॑ ।
52) त्वा॒ व्या॒नाय॑ व्या॒नाय॑ त्वा त्वा व्या॒नाय॑ ।
53) व्या॒नाय॑ त्वा त्वा व्या॒नाय॑ व्या॒नाय॑ त्वा ।
53) व्या॒नायेति॑ वि - अ॒नाय॑ ।
54) त्वा॒ दी॒र्घा-न्दी॒र्घा-न्त्वा᳚ त्वा दी॒र्घाम् ।
55) दी॒र्घा मन्वनु॑ दी॒र्घा-न्दी॒र्घा मनु॑ ।
56) अनु॒ प्रसि॑ति॒-म्प्रसि॑ति॒ मन्वनु॒ प्रसि॑तिम् ।
57) प्रसि॑ति॒ मायु॑ष॒ आयु॑षे॒ प्रसि॑ति॒-म्प्रसि॑ति॒ मायु॑षे ।
57) प्रसि॑ति॒मिति॒ प्र - सि॒ति॒म् ।
58) आयु॑षे धा-न्धा॒ मायु॑ष॒ आयु॑षे धाम् ।
59) धा॒-न्दे॒वो दे॒वो धा᳚-न्धा-न्दे॒वः ।
60) दे॒वो वो॑ वो दे॒वो दे॒वो वः॑ ।
61) व॒-स्स॒वि॒ता स॑वि॒ता वो॑ व-स्सवि॒ता ।
62) स॒वि॒ता हिर॑ण्यपाणि॒र्॒ हिर॑ण्यपाणि-स्सवि॒ता स॑वि॒ता हिर॑ण्यपाणिः ।
63) हिर॑ण्यपाणिः॒ प्रति॒ प्रति॒ हिर॑ण्यपाणि॒र्॒ हिर॑ण्यपाणिः॒ प्रति॑ ।
63) हिर॑ण्यपाणि॒रिति॒ हिर॑ण्य - पा॒णिः॒ ।
64) प्रति॑ गृह्णातु गृह्णातु॒ प्रति॒ प्रति॑ गृह्णातु ।
65) गृ॒ह्णा॒त्विति॑ गृह्णातु ।
॥ 9 ॥ (65/74)
॥ अ. 6 ॥

1) धृष्टि॑रस्यसि॒ धृष्टि॒-र्धृष्टि॑रसि ।
2) अ॒सि॒ ब्रह्म॒ ब्रह्मा᳚स्यसि॒ ब्रह्म॑ ।
3) ब्रह्म॑ यच्छ यच्छ॒ ब्रह्म॒ ब्रह्म॑ यच्छ ।
4) य॒च्छापाप॑ यच्छ य॒च्छाप॑ ।
5) अपा᳚ग्ने॒ ऽग्ने ऽपापा᳚ग्ने ।
6) अ॒ग्ने॒ ऽग्नि म॒ग्नि म॑ग्ने ऽग्ने॒ ऽग्निम् ।
7) अ॒ग्नि मा॒माद॑ मा॒माद॑ म॒ग्नि म॒ग्नि मा॒माद᳚म् ।
8) आ॒माद॑-ञ्जहि जह्या॒माद॑ मा॒माद॑-ञ्जहि ।
8) आ॒माद॒मित्या॑म - अद᳚म् ।
9) ज॒हि॒ नि-र्णि-र्ज॑हि जहि॒ निः ।
10) निष् क्र॒व्याद॑-ङ्क्र॒व्याद॒न्नि-र्णिष् क्र॒व्याद᳚म् ।
11) क्र॒व्यादग्ं॑ सेध सेध क्र॒व्याद॑-ङ्क्र॒व्यादग्ं॑ सेध ।
11) क्र॒व्याद॒मिति॑ क्रव्य - अद᳚म् ।
12) से॒धा से॑ध से॒धा ।
13) आ दे॑व॒यज॑-न्देव॒यज॒ मा दे॑व॒यज᳚म् ।
14) दे॒व॒यजं॑-वँह वह देव॒यज॑-न्देव॒यजं॑-वँह ।
14) दे॒व॒यज॒मिति॑ देव - यज᳚म् ।
15) व॒ह॒ निर्द॑ग्ध॒न्निर्द॑ग्धं-वँह वह॒ निर्द॑ग्धम् ।
16) निर्द॑ग्ध॒ग्ं॒ रक्षो॒ रक्षो॒ निर्द॑ग्ध॒न्निर्द॑ग्ध॒ग्ं॒ रक्षः॑ ।
16) निर्द॑ग्ध॒मिति॒ निः - द॒ग्ध॒म् ।
17) रक्षो॒ निर्द॑ग्धा॒ निर्द॑ग्धा॒ रक्षो॒ रक्षो॒ निर्द॑ग्धाः ।
18) निर्द॑ग्धा॒ अरा॑त॒यो ऽरा॑तयो॒ निर्द॑ग्धा॒ निर्द॑ग्धा॒ अरा॑तयः ।
18) निर्द॑ग्धा॒ इति॒ निः - द॒ग्धाः॒ ।
19) अरा॑तयो ध्रु॒व-न्ध्रु॒व मरा॑त॒यो ऽरा॑तयो ध्रु॒वम् ।
20) ध्रु॒व म॑स्यसि ध्रु॒व-न्ध्रु॒व म॑सि ।
21) अ॒सि॒ पृ॒थि॒वी-म्पृ॑थि॒वी म॑स्यसि पृथि॒वीम् ।
22) पृ॒थि॒वी-न्दृग्ं॑ह दृग्ंह पृथि॒वी-म्पृ॑थि॒वी-न्दृग्ं॑ह ।
23) दृ॒ग्ं॒हायु॒रायु॑-र्दृग्ंह दृ॒ग्ं॒हायुः॑ ।
24) आयु॑-र्दृग्ंह दृ॒ग्ं॒हायु॒रायु॑-र्दृग्ंह ।
25) दृ॒ग्ं॒ह॒ प्र॒जा-म्प्र॒जा-न्दृग्ं॑ह दृग्ंह प्र॒जाम् ।
26) प्र॒जा-न्दृग्ं॑ह दृग्ंह प्र॒जा-म्प्र॒जा-न्दृग्ं॑ह ।
26) प्र॒जामिति॑ प्र - जाम् ।
27) दृ॒ग्ं॒ह॒ स॒जा॒ता-न्थ्स॑जा॒ता-न्दृग्ं॑ह दृग्ंह सजा॒तान् ।
28) स॒जा॒ता न॒स्मा अ॒स्मै स॑जा॒ता-न्थ्स॑जा॒ता न॒स्मै ।
28) स॒जा॒तानिति॑ स - जा॒तान् ।
29) अ॒स्मै यज॑मानाय॒ यज॑मानाया॒स्मा अ॒स्मै यज॑मानाय ।
30) यज॑मानाय॒ परि॒ परि॒ यज॑मानाय॒ यज॑मानाय॒ परि॑ ।
31) पर्यू॑होह॒ परि॒ पर्यू॑ह ।
32) ऊ॒ह॒ ध॒र्त्र-न्ध॒र्त्र मू॑होह ध॒र्त्रम् ।
33) ध॒र्त्र म॑स्यसि ध॒र्त्र-न्ध॒र्त्र म॑सि ।
34) अ॒स्य॒न्तरि॑क्ष म॒न्तरि॑क्ष मस्यस्य॒न्तरि॑क्षम् ।
35) अ॒न्तरि॑क्ष-न्दृग्ंह दृग्ंहा॒न्तरि॑क्ष म॒न्तरि॑क्ष-न्दृग्ंह ।
36) दृ॒ग्ं॒ह॒ प्रा॒ण-म्प्रा॒ण-न्दृग्ं॑ह दृग्ंह प्रा॒णम् ।
37) प्रा॒ण-न्दृग्ं॑ह दृग्ंह प्रा॒ण-म्प्रा॒ण-न्दृग्ं॑ह ।
37) प्रा॒णमिति॑ प्र - अ॒नम् ।
38) दृ॒ग्ं॒हा॒पा॒न म॑पा॒न-न्दृग्ं॑ह दृग्ंहापा॒नम् ।
39) अ॒पा॒न-न्दृग्ं॑ह दृग्ंहापा॒न म॑पा॒न-न्दृग्ं॑ह ।
39) अ॒पा॒नमित्य॑प - अ॒नम् ।
40) दृ॒ग्ं॒ह॒ स॒जा॒ता-न्थ्स॑जा॒ता-न्दृग्ं॑ह दृग्ंह सजा॒तान् ।
41) स॒जा॒ता न॒स्मा अ॒स्मै स॑जा॒ता-न्थ्स॑जा॒ता न॒स्मै ।
41) स॒जा॒तानिति॑ स - जा॒तान् ।
42) अ॒स्मै यज॑मानाय॒ यज॑मानाया॒स्मा अ॒स्मै यज॑मानाय ।
43) यज॑मानाय॒ परि॒ परि॒ यज॑मानाय॒ यज॑मानाय॒ परि॑ ।
44) पर्यू॑होह॒ परि॒ पर्यू॑ह ।
45) ऊ॒ह॒ ध॒रुण॑-न्ध॒रुण॑ मूहोह ध॒रुण᳚म् ।
46) ध॒रुण॑ मस्यसि ध॒रुण॑-न्ध॒रुण॑ मसि ।
47) अ॒सि॒ दिव॒-न्दिव॑ मस्यसि॒ दिव᳚म् ।
48) दिव॑-न्दृग्ंह दृग्ंह॒ दिव॒-न्दिव॑-न्दृग्ंह ।
49) दृ॒ग्ं॒ह॒ चक्षु॒श्चक्षु॑-र्दृग्ंह दृग्ंह॒ चक्षुः॑ ।
50) चक्षु॑-र्दृग्ंह दृग्ंह॒ चक्षु॒श्चक्षु॑-र्दृग्ंह ।
॥ 10 ॥ (50/60)

1) दृ॒ग्ं॒ह॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑-न्दृग्ंह दृग्ंह॒ श्रोत्र᳚म् ।
2) श्रोत्र॑-न्दृग्ंह दृग्ंह॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑-न्दृग्ंह ।
3) दृ॒ग्ं॒ह॒ स॒जा॒ता-न्थ्स॑जा॒ता-न्दृग्ं॑ह दृग्ंह सजा॒तान् ।
4) स॒जा॒ता न॒स्मा अ॒स्मै स॑जा॒ता-न्थ्स॑जा॒ता न॒स्मै ।
4) स॒जा॒तानिति॑ स - जा॒तान् ।
5) अ॒स्मै यज॑मानाय॒ यज॑मानाया॒स्मा अ॒स्मै यज॑मानाय ।
6) यज॑मानाय॒ परि॒ परि॒ यज॑मानाय॒ यज॑मानाय॒ परि॑ ।
7) पर्यू॑होह॒ परि॒ पर्यू॑ह ।
8) ऊ॒ह॒ धर्म॒ धर्मो॑होह॒ धर्म॑ ।
9) धर्मा᳚स्यसि॒ धर्म॒ धर्मा॑सि ।
10) अ॒सि॒ दिशो॒ दिशो᳚ ऽस्यसि॒ दिशः॑ ।
11) दिशो॑ दृग्ंह दृग्ंह॒ दिशो॒ दिशो॑ दृग्ंह ।
12) दृ॒ग्ं॒ह॒ योनिं॒-योँनि॑-न्दृग्ंह दृग्ंह॒ योनि᳚म् ।
13) योनि॑-न्दृग्ंह दृग्ंह॒ योनिं॒-योँनि॑-न्दृग्ंह ।
14) दृ॒ग्ं॒ह॒ प्र॒जा-म्प्र॒जा-न्दृग्ं॑ह दृग्ंह प्र॒जाम् ।
15) प्र॒जा-न्दृग्ं॑ह दृग्ंह प्र॒जा-म्प्र॒जा-न्दृग्ं॑ह ।
15) प्र॒जामिति॑ प्र - जाम् ।
16) दृ॒ग्ं॒ह॒ स॒जा॒ता-न्थ्स॑जा॒ता-न्दृग्ं॑ह दृग्ंह सजा॒तान् ।
17) स॒जा॒ता न॒स्मा अ॒स्मै स॑जा॒ता-न्थ्स॑जा॒ता न॒स्मै ।
17) स॒जा॒तानिति॑ स - जा॒तान् ।
18) अ॒स्मै यज॑मानाय॒ यज॑मानाया॒स्मा अ॒स्मै यज॑मानाय ।
19) यज॑मानाय॒ परि॒ परि॒ यज॑मानाय॒ यज॑मानाय॒ परि॑ ।
20) पर्यू॑होह॒ परि॒ पर्यू॑ह ।
21) ऊ॒ह॒ चित॒श्चित॑ ऊहोह॒ चितः॑ ।
22) चितः॑ स्थ स्थ॒ चित॒श्चितः॑ स्थ ।
23) स्थ॒ प्र॒जा-म्प्र॒जाग्​ स्थ॑ स्थ प्र॒जाम् ।
24) प्र॒जा म॒स्मा अ॒स्मै प्र॒जा-म्प्र॒जा म॒स्मै ।
24) प्र॒जामिति॑ प्र - जाम् ।
25) अ॒स्मै र॒यिग्ं र॒यि म॒स्मा अ॒स्मै र॒यिम् ।
26) र॒यि म॒स्मा अ॒स्मै र॒यिग्ं र॒यि म॒स्मै ।
27) अ॒स्मै स॑जा॒ता-न्थ्स॑जा॒ता न॒स्मा अ॒स्मै स॑जा॒तान् ।
28) स॒जा॒ता न॒स्मा अ॒स्मै स॑जा॒ता-न्थ्स॑जा॒ता न॒स्मै ।
28) स॒जा॒तानिति॑ स - जा॒तान् ।
29) अ॒स्मै यज॑मानाय॒ यज॑मानाया॒स्मा अ॒स्मै यज॑मानाय ।
30) यज॑मानाय॒ परि॒ परि॒ यज॑मानाय॒ यज॑मानाय॒ परि॑ ।
31) पर्यू॑होह॒ परि॒ पर्यू॑ह ।
32) ऊ॒ह॒ भृगू॑णा॒-म्भृगू॑णा मूहोह॒ भृगू॑णाम् ।
33) भृगू॑णा॒ मङ्गि॑रसा॒ मङ्गि॑रसा॒-म्भृगू॑णा॒-म्भृगू॑णा॒ मङ्गि॑रसाम् ।
34) अङ्गि॑रसा॒-न्तप॑सा॒ तप॒सा ऽङ्गि॑रसा॒ मङ्गि॑रसा॒-न्तप॑सा ।
35) तप॑सा तप्यद्ध्व-न्तप्यद्ध्व॒-न्तप॑सा॒ तप॑सा तप्यद्ध्वम् ।
36) त॒प्य॒द्ध्वं॒-याँनि॒ यानि॑ तप्यद्ध्व-न्तप्यद्ध्वं॒-याँनि॑ ।
37) यानि॑ घ॒र्मे घ॒र्मे यानि॒ यानि॑ घ॒र्मे ।
38) घ॒र्मे क॒पाला॑नि क॒पाला॑नि घ॒र्मे घ॒र्मे क॒पाला॑नि ।
39) क॒पाला᳚न् युपचि॒न्वन्त् यु॑पचि॒न्वन्ति॑ क॒पाला॑नि क॒पाला᳚न् युपचि॒न्वन्ति॑ ।
40) उ॒प॒चि॒न्वन्ति॑ वे॒धसो॑वे॒धस॑ उपचि॒न्वन्त् यु॑पचि॒न्वन्ति॑ वे॒धसः॑ ।
40) उ॒प॒चि॒न्वन्तीत्यु॑प - चि॒न्वन्ति॑ ।
41) वे॒धस॒ इति॑ वे॒धसः॑ ।
42) पू॒ष्णस्तानि॒ तानि॑ पू॒ष्णः पू॒ष्णस्तानि॑ ।
43) तान्यप्यपि॒ तानि॒ तान्यपि॑ ।
44) अपि॑ व्र॒ते व्र॒ते ऽप्यपि॑ व्र॒ते ।
45) व्र॒त इ॑न्द्रवा॒यू इ॑न्द्रवा॒यू व्र॒ते व्र॒त इ॑न्द्रवा॒यू ।
46) इ॒न्द्र॒वा॒यू वि वीन्द्र॑वा॒यू इ॑न्द्रवा॒यू वि ।
46) इ॒न्द्र॒वा॒यू इती᳚न्द्र - वा॒यू ।
47) वि मु॑ञ्चता-म्मुञ्चतां॒-विँ वि मु॑ञ्चताम् ।
48) मु॒ञ्च॒ता॒मिति॑ मुञ्चताम् ।
॥ 11 ॥ (48/55)
॥ अ. 7 ॥

1) सं-वँ॑पामि वपामि॒ सग्ं सं-वँ॑पामि ।
2) व॒पा॒मि॒ सग्ं सं-वँ॑पामि वपामि॒ सम् ।
3) स माप॒ आप॒-स्सग्ं स मापः॑ ।
4) आपो॑ अ॒द्भिर॒द्भिराप॒ आपो॑ अ॒द्भिः ।
5) अ॒द्भि र॑ग्मताग्मता॒द्भि र॒द्भिर॑ग्मत ।
5) अ॒द्भिरित्य॑त् - भिः ।
6) अ॒ग्म॒त॒ सग्ं स म॑ग्मताग्मत॒ सम् ।
7) स मोष॑धय॒ ओष॑धय॒-स्सग्ं स मोष॑धयः ।
8) ओष॑धयो॒ रसे॑न॒ रसे॒नौष॑धय॒ ओष॑धयो॒ रसे॑न ।
9) रसे॑न॒ सग्ं सग्ं रसे॑न॒ रसे॑न॒ सम् ।
10) सग्ं रे॒वती॑ रे॒वती॒-स्सग्ं सग्ं रे॒वतीः᳚ ।
11) रे॒वती॒-र्जग॑तीभि॒-र्जग॑तीभी रे॒वती॑ रे॒वती॒-र्जग॑तीभिः ।
12) जग॑तीभि॒-र्मधु॑मती॒-र्मधु॑मती॒-र्जग॑तीभि॒-र्जग॑तीभि॒-र्मधु॑मतीः ।
13) मधु॑मती॒-र्मधु॑मतीभि॒-र्मधु॑मतीभि॒-र्मधु॑मती॒-र्मधु॑मती॒-र्मधु॑मतीभिः ।
13) मधु॑मती॒रिति॒ मधु॑ - म॒तीः॒ ।
14) मधु॑मतीभि-स्सृज्यद्ध्वग्ं सृज्यद्ध्व॒-म्मधु॑मतीभि॒-र्मधु॑मतीभि-स्सृज्यद्ध्वम् ।
14) मधु॑मतीभि॒रिति॒ मधु॑ - म॒ती॒भिः॒ ।
15) सृ॒ज्य॒द्ध्व॒ म॒द्भ्यो᳚ ऽद्भ्य-स्सृ॑ज्यद्ध्वग्ं सृज्यद्ध्व म॒द्भ्यः ।
16) अ॒द्भ्यः परि॒ पर्य॒द्भ्यो᳚ ऽद्भ्यः परि॑ ।
16) अ॒द्भ्य इत्य॑त् - भ्यः ।
17) परि॒ प्रजा॑ताः॒ प्रजा॑ताः॒ परि॒ परि॒ प्रजा॑ताः ।
18) प्रजा॑ता-स्स्थ स्थ॒ प्रजा॑ताः॒ प्रजा॑ता-स्स्थ ।
18) प्रजा॑ता॒ इति॒ प्र - जा॒ताः॒ ।
19) स्थ॒ सग्ं सग्ग्​ स्थ॑ स्थ॒ सम् ।
20) स म॒द्भिर॒द्भि-स्सग्ं स म॒द्भिः ।
21) अ॒द्भिः पृ॑च्यद्ध्व-म्पृच्यद्ध्व म॒द्भिर॒द्भिः पृ॑च्यद्ध्वम् ।
21) अ॒द्भिरित्य॑त् - भिः ।
22) पृ॒च्य॒द्ध्व॒-ञ्जन॑यत्यै॒ जन॑यत्यै पृच्यद्ध्व-म्पृच्यद्ध्व॒-ञ्जन॑यत्यै ।
23) जन॑यत्यै त्वा त्वा॒ जन॑यत्यै॒ जन॑यत्यै त्वा ।
24) त्वा॒ सग्ं स-न्त्वा᳚ त्वा॒ सम् ।
25) सं-यौँ॑मि यौमि॒ सग्ं सं-यौँ॑मि ।
26) यौ॒म्य॒ग्नये॒ ऽग्नये॑ यौमि यौम्य॒ग्नये᳚ ।
27) अ॒ग्नये᳚ त्वा त्वा॒ ऽग्नये॒ ऽग्नये᳚ त्वा ।
28) त्वा॒ ऽग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्या-न्त्वा त्वा॒ ऽग्नीषोमा᳚भ्याम् ।
29) अ॒ग्नीषोमा᳚भ्या-म्म॒खस्य॑ म॒खस्या॒ग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्या-म्म॒खस्य॑ ।
29) अ॒ग्नीषोमा᳚भ्या॒मित्य॒ग्नी - सोमा᳚भ्याम् ।
30) म॒खस्य॒ शिर॒-श्शिरो॑ म॒खस्य॑ म॒खस्य॒ शिरः॑ ।
31) शिरो᳚ ऽस्यसि॒ शिर॒-श्शिरो॑ ऽसि ।
32) अ॒सि॒ घ॒र्मो घ॒र्मो᳚ ऽस्यसि घ॒र्मः ।
33) घ॒र्मो᳚ ऽस्यसि घ॒र्मो घ॒र्मो॑ ऽसि ।
34) अ॒सि॒ वि॒श्वायु॑-र्वि॒श्वायु॑रस्यसि वि॒श्वायुः॑ ।
35) वि॒श्वायु॑रु॒रू॑रु वि॒श्वायु॑-र्वि॒श्वायु॑रु॒रु ।
35) वि॒श्वायु॒रुरिति॑ वि॒श्व - आ॒युः॒ ।
36) उ॒रु प्र॑थस्व प्रथस्वो॒रू॑रु प्र॑थस्व ।
37) प्र॒थ॒स्वो॒रू॑रु प्र॑थस्व प्रथस्वो॒रु ।
38) उ॒रु ते॑ त उ॒रू॑रु ते᳚ ।
39) ते॒ य॒ज्ञप॑तिर्य॒ज्ञप॑तिस्ते ते य॒ज्ञप॑तिः ।
40) य॒ज्ञप॑तिः प्रथता-म्प्रथतां-यँ॒ज्ञप॑ति-र्य॒ज्ञप॑तिः प्रथताम् ।
40) य॒ज्ञप॑ति॒रिति॑ य॒ज्ञ - प॒तिः॒ ।
41) प्र॒थ॒ता॒-न्त्वच॒-न्त्वच॑-म्प्रथता-म्प्रथता॒-न्त्वच᳚म् ।
42) त्वच॑-ङ्गृह्णीष्व गृह्णीष्व॒ त्वच॒-न्त्वच॑-ङ्गृह्णीष्व ।
43) गृ॒ह्णी॒ष्वा॒न्तरि॑त म॒न्तरि॑त-ङ्गृह्णीष्व गृह्णीष्वा॒न्तरि॑तम् ।
44) अ॒न्तरि॑त॒ग्ं॒ रक्षो॒ रक्षो॒ ऽन्तरि॑त म॒न्तरि॑त॒ग्ं॒ रक्षः॑ ।
44) अ॒न्तरि॑त॒मित्य॒न्तः - इ॒त॒म् ।
45) रक्षो॒ ऽन्तरि॑ता अ॒न्तरि॑ता॒ रक्षो॒ रक्षो॒ ऽन्तरि॑ताः ।
46) अ॒न्तरि॑ता॒ अरा॑त॒यो ऽरा॑तयो॒ ऽन्तरि॑ता अ॒न्तरि॑ता॒ अरा॑तयः ।
46) अ॒न्तरि॑ता॒ इत्य॒न्तः - इ॒ताः॒ ।
47) अरा॑तयो दे॒वो दे॒वो ऽरा॑त॒यो ऽरा॑तयो दे॒वः ।
48) दे॒वस्त्वा᳚ त्वा दे॒वो दे॒वस्त्वा᳚ ।
49) त्वा॒ स॒वि॒ता स॑वि॒ता त्वा᳚ त्वा सवि॒ता ।
50) स॒वि॒ता श्र॑पयतु श्रपयतु सवि॒ता स॑वि॒ता श्र॑पयतु ।
51) श्र॒प॒य॒तु॒ वर्​षि॑ष्ठे॒ वर्​षि॑ष्ठे श्रपयतु श्रपयतु॒ वर्​षि॑ष्ठे ।
52) वर्​षि॑ष्ठे॒ अध्यधि॒ वर्​षि॑ष्ठे॒ वर्​षि॑ष्ठे॒ अधि॑ ।
53) अधि॒ नाके॒ नाके ऽध्यधि॒ नाके᳚ ।
54) नाके॒ ऽग्निर॒ग्नि-र्नाके॒ नाके॒ ऽग्निः ।
55) अ॒ग्निस्ते॑ ते॒ ऽग्निर॒ग्निस्ते᳚ ।
56) ते॒ त॒नुव॑-न्त॒नुव॑-न्ते ते त॒नुव᳚म् ।
57) त॒नुव॒-म्मा मा त॒नुव॑-न्त॒नुव॒-म्मा ।
58) मा ऽत्यति॒ मा मा ऽति॑ ।
59) अति॑ धाग् धा॒गत्यति॑ धाक् ।
60) धा॒गग्ने ऽग्ने॑ धाग् धा॒गग्ने᳚ ।
61) अग्ने॑ ह॒व्यग्ं ह॒व्य मग्ने ऽग्ने॑ ह॒व्यम् ।
62) ह॒व्यग्ं र॑क्षस्व रक्षस्व ह॒व्यग्ं ह॒व्यग्ं र॑क्षस्व ।
63) र॒क्ष॒स्व॒ सग्ं सग्ं र॑क्षस्व रक्षस्व॒ सम् ।
64) स-म्ब्रह्म॑णा॒ ब्रह्म॑णा॒ सग्ं स-म्ब्रह्म॑णा ।
65) ब्रह्म॑णा पृच्यस्व पृच्यस्व॒ ब्रह्म॑णा॒ ब्रह्म॑णा पृच्यस्व ।
66) पृ॒च्य॒स्वै॒क॒तायै॑क॒ताय॑ पृच्यस्व पृच्यस्वैक॒ताय॑ ।
67) ए॒क॒ताय॒ स्वाहा॒ स्वाहै॑क॒तायै॑क॒ताय॒ स्वाहा᳚ ।
68) स्वाहा᳚ द्वि॒ताय॑ द्वि॒ताय॒ स्वाहा॒ स्वाहा᳚ द्वि॒ताय॑ ।
69) द्वि॒ताय॒ स्वाहा॒ स्वाहा᳚ द्वि॒ताय॑ द्वि॒ताय॒ स्वाहा᳚ ।
70) स्वाहा᳚ त्रि॒ताय॑ त्रि॒ताय॒ स्वाहा॒ स्वाहा᳚ त्रि॒ताय॑ ।
71) त्रि॒ताय॒ स्वाहा॒ स्वाहा᳚ त्रि॒ताय॑ त्रि॒ताय॒ स्वाहा᳚ ।
72) स्वाहेति॒ स्वाहा᳚ ।
॥ 12 ॥ (72/83)
॥ अ. 8 ॥

1) आ द॑दे दद॒ आ द॑दे ।
2) द॒द॒ इन्द्र॒स्ये न्द्र॑स्य ददे दद॒ इन्द्र॑स्य ।
3) इन्द्र॑स्य बा॒हु-र्बा॒हुरिन्द्र॒स्ये न्द्र॑स्य बा॒हुः ।
4) बा॒हुर॑स्यसि बा॒हु-र्बा॒हुर॑सि ।
5) अ॒सि॒ दक्षि॑णो॒ दक्षि॑णो ऽस्यसि॒ दक्षि॑णः ।
6) दक्षि॑ण-स्स॒हस्र॑भृष्टि-स्स॒हस्र॑भृष्टि॒-र्दक्षि॑णो॒ दक्षि॑ण-स्स॒हस्र॑भृष्टिः ।
7) स॒हस्र॑भृष्टि-श्श॒तते॑जा-श्श॒तते॑जा-स्स॒हस्र॑भृष्टि-स्स॒हस्र॑भृष्टि-श्श॒तते॑जाः ।
7) स॒हस्र॑भृष्टि॒रिति॑ स॒हस्र॑ - भृ॒ष्टिः॒ ।
8) श॒तते॑जा वा॒यु-र्वा॒यु-श्श॒तते॑जा-श्श॒तते॑जा वा॒युः ।
8) श॒तते॑जा॒ इति॑ श॒त - ते॒जाः॒ ।
9) वा॒युर॑स्यसि वा॒यु-र्वा॒युर॑सि ।
10) अ॒सि॒ ति॒ग्मते॑जास्ति॒ग्मते॑जा अस्यसि ति॒ग्मते॑जाः ।
11) ति॒ग्मते॑जाः॒ पृथि॑वि॒ पृथि॑वि ति॒ग्मते॑जा स्ति॒ग्मते॑जाः॒ पृथि॑वि ।
11) ति॒ग्मते॑जा॒ इति॑ ति॒ग्म - ते॒जाः॒ ।
12) पृथि॑वि देवयजनि देवयजनि॒ पृथि॑वि॒ पृथि॑वि देवयजनि ।
13) दे॒व॒य॒ज॒न्योष॑द्ध्या॒ ओष॑द्ध्या देवयजनि देवयज॒न्योष॑द्ध्याः ।
13) दे॒व॒य॒ज॒नीति॑ देव - य॒ज॒नि॒ ।
14) ओष॑द्ध्यास्ते त॒ ओष॑द्ध्या॒ ओष॑द्ध्यास्ते ।
15) ते॒ मूल॒-म्मूल॑-न्ते ते॒ मूल᳚म् ।
16) मूल॒-म्मा मा मूल॒-म्मूल॒-म्मा ।
17) मा हिग्ं॑सिषग्ं हिग्ंसिष॒-म्मा मा हिग्ं॑सिषम् ।
18) हि॒ग्ं॒सि॒ष॒ मप॑ह॒तो ऽप॑हतो हिग्ंसिषग्ं हिग्ंसिष॒ मप॑हतः ।
19) अप॑हतो॒ ऽररु॑ र॒ररु॒ रप॑ह॒तो ऽप॑हतो॒ ऽररुः॑ ।
19) अप॑हत॒ इत्यप॑ - ह॒तः॒ ।
20) अ॒ररुः॑ पृथि॒व्यै पृ॑थि॒व्या अ॒ररु॑र॒ररुः॑ पृथि॒व्यै ।
21) पृ॒थि॒व्यै व्र॒जं-व्रँ॒ज-म्पृ॑थि॒व्यै पृ॑थि॒व्यै व्र॒जम् ।
22) व्र॒ज-ङ्ग॑च्छ गच्छ व्र॒जं-व्रँ॒ज-ङ्ग॑च्छ ।
23) ग॒च्छ॒ गो॒स्थान॑-ङ्गो॒स्थान॑-ङ्गच्छ गच्छ गो॒स्थान᳚म् ।
24) गो॒स्थानं॒-वँर्​ष॑तु॒ वर्​ष॑तु गो॒स्थान॑-ङ्गो॒स्थानं॒-वँर्​ष॑तु ।
24) गो॒स्थान॒मिति॑ गो - स्थान᳚म् ।
25) वर्​ष॑तु ते ते॒ वर्​ष॑तु॒ वर्​ष॑तु ते ।
26) ते॒ द्यौ-र्द्यौस्ते॑ ते॒ द्यौः ।
27) द्यौ-र्ब॑धा॒न ब॑धा॒न द्यौ-र्द्यौ-र्ब॑धा॒न ।
28) ब॒धा॒न दे॑व देव बधा॒न ब॑धा॒न दे॑व ।
29) दे॒व॒ स॒वि॒त॒-स्स॒वि॒त॒-र्दे॒व॒ दे॒व॒ स॒वि॒तः॒ ।
30) स॒वि॒तः॒ प॒र॒मस्या᳚-म्पर॒मस्याग्ं॑ सवित-स्सवितः पर॒मस्या᳚म् ।
31) प॒र॒मस्या᳚-म्परा॒वति॑ परा॒वति॑ पर॒मस्या᳚-म्पर॒मस्या᳚-म्परा॒वति॑ ।
32) प॒रा॒वति॑ श॒तेन॑ श॒तेन॑ परा॒वति॑ परा॒वति॑ श॒तेन॑ ।
32) प॒रा॒वतीति॑ परा - वति॑ ।
33) श॒तेन॒ पाशैः॒ पाशै᳚-श्श॒तेन॑ श॒तेन॒ पाशैः᳚ ।
34) पाशै॒र्यो यः पाशैः॒ पाशै॒र्यः ।
35) यो᳚ ऽस्मा न॒स्मान्. यो यो᳚ ऽस्मान् ।
36) अ॒स्मा-न्द्वेष्टि॒ द्वेष्ट्य॒स्मा न॒स्मा-न्द्वेष्टि॑ ।
37) द्वेष्टि॒ यं-यँ-न्द्वेष्टि॒ द्वेष्टि॒ यम् ।
38) य-ञ्च॑ च॒ यं-यँ-ञ्च॑ ।
39) च॒ व॒यं-वँ॒य-ञ्च॑ च व॒यम् ।
40) व॒य-न्द्वि॒ष्मो द्वि॒ष्मो व॒यं-वँ॒य-न्द्वि॒ष्मः ।
41) द्वि॒ष्मस्त-न्त-न्द्वि॒ष्मो द्वि॒ष्मस्तम् ।
42) त मतो ऽत॒स्त-न्त मतः॑ ।
43) अतो॒ मा मा ऽतो ऽतो॒ मा ।
44) मा मौ᳚-म्मौ॒-म्मा मा मौ᳚क् ।
45) मौ॒गप॑ह॒तो ऽप॑हतो मौ-म्मौ॒गप॑हतः ।
46) अप॑हतो॒ ऽररु॑र॒ररु॒रप॑ह॒तो ऽप॑हतो॒ ऽररुः॑ ।
46) अप॑हत॒ इत्यप॑ - ह॒तः॒ ।
47) अ॒ररुः॑ पृथि॒व्यै पृ॑थि॒व्या अ॒ररु॑ र॒ररुः॑ पृथि॒व्यै ।
48) पृ॒थि॒व्यै दे॑व॒यज॑न्यै देव॒यज॑न्यै पृथि॒व्यै पृ॑थि॒व्यै दे॑व॒यज॑न्यै ।
49) दे॒व॒यज॑न्यै व्र॒जं-व्रँ॒ज-न्दे॑व॒यज॑न्यै देव॒यज॑न्यै व्र॒जम् ।
49) दे॒व॒यज॑न्या॒ इति॑ देव - यज॑न्यै ।
50) व्र॒ज-ङ्ग॑च्छ गच्छ व्र॒जं-व्रँ॒ज-ङ्ग॑च्छ ।
॥ 13 ॥ (50/59)

1) ग॒च्छ॒ गो॒स्थान॑-ङ्गो॒स्थान॑-ङ्गच्छ गच्छ गो॒स्थान᳚म् ।
2) गो॒स्थानं॒-वँर्​ष॑तु॒ वर्​ष॑तु गो॒स्थान॑-ङ्गो॒स्थानं॒-वँर्​ष॑तु ।
2) गो॒स्थान॒मिति॑ गो - स्थान᳚म् ।
3) वर्​ष॑तु ते ते॒ वर्​ष॑तु॒ वर्​ष॑तु ते ।
4) ते॒ द्यौ-र्द्यौस्ते॑ ते॒ द्यौः ।
5) द्यौ-र्ब॑धा॒न ब॑धा॒न द्यौ-र्द्यौ-र्ब॑धा॒न ।
6) ब॒धा॒न दे॑व देव बधा॒न ब॑धा॒न दे॑व ।
7) दे॒व॒ स॒वि॒त॒-स्स॒वि॒त॒-र्दे॒व॒ दे॒व॒ स॒वि॒तः॒ ।
8) स॒वि॒तः॒ प॒र॒मस्या᳚-म्पर॒मस्याग्ं॑ सवित-स्सवितः पर॒मस्या᳚म् ।
9) प॒र॒मस्या᳚-म्परा॒वति॑ परा॒वति॑ पर॒मस्या᳚-म्पर॒मस्या᳚-म्परा॒वति॑ ।
10) प॒रा॒वति॑ श॒तेन॑ श॒तेन॑ परा॒वति॑ परा॒वति॑ श॒तेन॑ ।
10) प॒रा॒वतीति॑ परा - वति॑ ।
11) श॒तेन॒ पाशैः॒ पाशै᳚-श्श॒तेन॑ श॒तेन॒ पाशैः᳚ ।
12) पाशै॒र्यो यः पाशैः॒ पाशै॒र्यः ।
13) यो᳚ ऽस्मा न॒स्मान्. यो यो᳚ ऽस्मान् ।
14) अ॒स्मा-न्द्वेष्टि॒ द्वेष्ट्य॒स्मा न॒स्मा-न्द्वेष्टि॑ ।
15) द्वेष्टि॒ यं-यँ-न्द्वेष्टि॒ द्वेष्टि॒ यम् ।
16) य-ञ्च॑ च॒ यं-यँ-ञ्च॑ ।
17) च॒ व॒यं-वँ॒य-ञ्च॑ च व॒यम् ।
18) व॒य-न्द्वि॒ष्मो द्वि॒ष्मो व॒यं-वँ॒य-न्द्वि॒ष्मः ।
19) द्वि॒ष्मस्त-न्त-न्द्वि॒ष्मो द्वि॒ष्मस्तम् ।
20) त मतो ऽत॒स्त-न्त मतः॑ ।
21) अतो॒ मा मा ऽतो ऽतो॒ मा ।
22) मा मौ᳚-म्मौ॒-म्मा मा मौ᳚क् ।
23) मौ॒गप॑ह॒तो ऽप॑हतो मौ-म्मौ॒गप॑हतः ।
24) अप॑हतो॒ ऽररु॑र॒ररु॒रप॑ह॒तो ऽप॑हतो॒ ऽररुः॑ ।
24) अप॑हत॒ इत्यप॑ - ह॒तः॒ ।
25) अ॒ररुः॑ पृथि॒व्याः पृ॑थि॒व्या अ॒ररु॑र॒ररुः॑ पृथि॒व्याः ।
26) पृ॒थि॒व्या अदे॑वयज॒नो ऽदे॑वयजनः पृथि॒व्याः पृ॑थि॒व्या अदे॑वयजनः ।
27) अदे॑वयजनो व्र॒जं-व्रँ॒ज मदे॑वयज॒नो ऽदे॑वयजनो व्र॒जम् ।
27) अदे॑वयजन॒ इत्यदे॑व - य॒ज॒नः॒ ।
28) व्र॒ज-ङ्ग॑च्छ गच्छ व्र॒जं-व्रँ॒ज-ङ्ग॑च्छ ।
29) ग॒च्छ॒ गो॒स्थान॑-ङ्गो॒स्थान॑-ङ्गच्छ गच्छ गो॒स्थान᳚म् ।
30) गो॒स्थानं॒-वँर्​ष॑तु॒ वर्​ष॑तु गो॒स्थान॑-ङ्गो॒स्थानं॒-वँर्​ष॑तु ।
30) गो॒स्थान॒मिति॑ गो - स्थान᳚म् ।
31) वर्​ष॑तु ते ते॒ वर्​ष॑तु॒ वर्​ष॑तु ते ।
32) ते॒ द्यौ-र्द्यौस्ते॑ ते॒ द्यौः ।
33) द्यौ-र्ब॑धा॒न ब॑धा॒न द्यौ-र्द्यौ-र्ब॑धा॒न ।
34) ब॒धा॒न दे॑व देव बधा॒न ब॑धा॒न दे॑व ।
35) दे॒व॒ स॒वि॒त॒-स्स॒वि॒त॒-र्दे॒व॒ दे॒व॒ स॒वि॒तः॒ ।
36) स॒वि॒तः॒ प॒र॒मस्या᳚-म्पर॒मस्याग्ं॑ सवित-स्सवितः पर॒मस्या᳚म् ।
37) प॒र॒मस्या᳚-म्परा॒वति॑ परा॒वति॑ पर॒मस्या᳚-म्पर॒मस्या᳚-म्परा॒वति॑ ।
38) प॒रा॒वति॑ श॒तेन॑ श॒तेन॑ परा॒वति॑ परा॒वति॑ श॒तेन॑ ।
38) प॒रा॒वतीति॑ परा - वति॑ ।
39) श॒तेन॒ पाशैः॒ पाशै᳚-श्श॒तेन॑ श॒तेन॒ पाशैः᳚ ।
40) पाशै॒र्यो यः पाशैः॒ पाशै॒र्यः ।
41) यो᳚ ऽस्मा न॒स्मान्. यो यो᳚ ऽस्मान् ।
42) अ॒स्मा-न्द्वेष्टि॒ द्वेष्ट्य॒स्मा न॒स्मा-न्द्वेष्टि॑ ।
43) द्वेष्टि॒ यं-यँ-न्द्वेष्टि॒ द्वेष्टि॒ यम् ।
44) य-ञ्च॑ च॒ यं-यँ-ञ्च॑ ।
45) च॒ व॒यं-वँ॒य-ञ्च॑ च व॒यम् ।
46) व॒य-न्द्वि॒ष्मो द्वि॒ष्मो व॒यं-वँ॒य-न्द्वि॒ष्मः ।
47) द्वि॒ष्मस्त-न्त-न्द्वि॒ष्मो द्वि॒ष्मस्तम् ।
48) त मतो ऽत॒स्त-न्त मतः॑ ।
49) अतो॒ मा मा ऽतो ऽतो॒ मा ।
50) मा मौ᳚-म्मौ॒-म्मा मा मौ᳚क् ।
॥ 14 ॥ (50/56)

1) मौ॒ ग॒ररु॑ र॒ररु॑-र्मौ-म्मौग॒ररुः॑ ।
2) अ॒ररु॑स्ते ते॒ ऽररु॑ र॒ररु॑स्ते ।
3) ते॒ दिव॒-न्दिव॑-न्ते ते॒ दिव᳚म् ।
4) दिव॒-म्मा मा दिव॒-न्दिव॒-म्मा ।
5) मा स्का᳚-न्थ्स्का॒-न्मा मा स्कान्॑ ।
6) स्का॒न्॒. वस॑वो॒ वस॑व-स्स्का-न्थ्स्का॒न्॒. वस॑वः ।
7) वस॑वस्त्वा त्वा॒ वस॑वो॒ वस॑वस्त्वा ।
8) त्वा॒ परि॒ परि॑ त्वा त्वा॒ परि॑ ।
9) परि॑ गृह्णन्तु गृह्णन्तु॒ परि॒ परि॑ गृह्णन्तु ।
10) गृ॒ह्ण॒न्तु॒ गा॒य॒त्रेण॑ गाय॒त्रेण॑ गृह्णन्तु गृह्णन्तु गाय॒त्रेण॑ ।
11) गा॒य॒त्रेण॒ छन्द॑सा॒ छन्द॑सा गाय॒त्रेण॑ गाय॒त्रेण॒ छन्द॑सा ।
12) छन्द॑सा रु॒द्रा रु॒द्राश्छन्द॑सा॒ छन्द॑सा रु॒द्राः ।
13) रु॒द्रास्त्वा᳚ त्वा रु॒द्रा रु॒द्रास्त्वा᳚ ।
14) त्वा॒ परि॒ परि॑ त्वा त्वा॒ परि॑ ।
15) परि॑ गृह्णन्तु गृह्णन्तु॒ परि॒ परि॑ गृह्णन्तु ।
16) गृ॒ह्ण॒न्तु॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन गृह्णन्तु गृह्णन्तु॒ त्रैष्टु॑भेन ।
17) त्रैष्टु॑भेन॒ छन्द॑सा॒ छन्द॑सा॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन॒ छन्द॑सा ।
18) छन्द॑सा ऽऽदि॒त्या आ॑दि॒त्याश्छन्द॑सा॒ छन्द॑सा ऽऽदि॒त्याः ।
19) आ॒दि॒त्यास्त्वा᳚ त्वा ऽऽदि॒त्या आ॑दि॒त्यास्त्वा᳚ ।
20) त्वा॒ परि॒ परि॑ त्वा त्वा॒ परि॑ ।
21) परि॑ गृह्णन्तु गृह्णन्तु॒ परि॒ परि॑ गृह्णन्तु ।
22) गृ॒ह्ण॒न्तु॒ जाग॑तेन॒ जाग॑तेन गृह्णन्तु गृह्णन्तु॒ जाग॑तेन ।
23) जाग॑तेन॒ छन्द॑सा॒ छन्द॑सा॒ जाग॑तेन॒ जाग॑तेन॒ छन्द॑सा ।
24) छन्द॑सा दे॒वस्य॑ दे॒वस्य॒ छन्द॑सा॒ छन्द॑सा दे॒वस्य॑ ।
25) दे॒वस्य॑ सवि॒तु-स्स॑वि॒तु-र्दे॒वस्य॑ दे॒वस्य॑ सवि॒तुः ।
26) स॒वि॒तु-स्स॒वे स॒वे स॑वि॒तु-स्स॑वि॒तु-स्स॒वे ।
27) स॒वे कर्म॒ कर्म॑ स॒वे स॒वे कर्म॑ ।
28) कर्म॑ कृण्वन्ति कृण्वन्ति॒ कर्म॒ कर्म॑ कृण्वन्ति ।
29) कृ॒ण्व॒न्ति॒ वे॒धसो॑वे॒धसः॑ कृण्वन्ति कृण्वन्ति वे॒धसः॑ ।
30) वे॒धस॑ ऋ॒त मृ॒तं-वेँ॒धसो॑वे॒धस॑ ऋ॒तम् ।
31) ऋ॒त म॑स्यस्यृ॒त मृ॒त म॑सि ।
32) अ॒स्यृ॒त॒सद॑न मृत॒सद॑न मस्यस्यृत॒सद॑नम् ।
33) ऋ॒त॒सद॑न मस्यस्यृत॒सद॑न मृत॒सद॑न मसि ।
33) ऋ॒त॒सद॑न॒मित्यृ॑त - सद॑नम् ।
34) अ॒स्यृ॒त॒श्रीर्-ऋ॑त॒श्रीर॑स्यस्यृत॒श्रीः ।
35) ऋ॒त॒श्री र॑स्यस्यृत॒श्रीर्-ऋ॑त॒श्रीर॑सि ।
35) ऋ॒त॒श्रीरित्यृ॑त - श्रीः ।
36) अ॒सि॒ धा धा अ॑स्यसि॒ धाः ।
37) धा अ॑स्यसि॒ धा धा अ॑सि ।
38) अ॒सि॒ स्व॒धा स्व॒धा अ॑स्यसि स्व॒धा ।
39) स्व॒धा अ॑स्यसि स्व॒धा स्व॒धा अ॑सि ।
39) स्व॒धेति॑ स्व - धा ।
40) अ॒स्यु॒र्व् यू᳚(1॒)र्व्य॑स्यस्यु॒र्वी ।
41) उ॒र्वी च॑ चो॒र्व्यु॑र्वी च॑ ।
42) चा॒स्य॒सि॒ च॒ चा॒सि॒ ।
43) अ॒सि॒ वस्वी॒ वस्व्य॑स्यसि॒ वस्वी᳚ ।
44) वस्वी॑ च च॒ वस्वी॒ वस्वी॑ च ।
45) चा॒स्य॒सि॒ च॒ चा॒सि॒ ।
46) अ॒सि॒ पु॒रा पु॒रा ऽस्य॑सि पु॒रा ।
47) पु॒रा क्रू॒रस्य॑ क्रू॒रस्य॑ पु॒रा पु॒रा क्रू॒रस्य॑ ।
48) क्रू॒रस्य॑ वि॒सृपो॑ वि॒सृपः॑ क्रू॒रस्य॑ क्रू॒रस्य॑ वि॒सृपः॑ ।
49) वि॒सृपो॑ विरफ्शिन्. विरफ्शिन्. वि॒सृपो॑ वि॒सृपो॑ विरफ्शिन्न् ।
49) वि॒सृप॒ इति॑ वि - सृपः॑ ।
50) वि॒र॒फ्शि॒-न्नु॒दा॒दायो॑दा॒दाय॑ विरफ्शिन्. विरफ्शि-न्नुदा॒दाय॑ ।
50) वि॒र॒फ्शि॒न्निति॑ वि - र॒फ्शि॒न्न् ।
51) उ॒दा॒दाय॑ पृथि॒वी-म्पृ॑थि॒वी मु॑दा॒दायो॑दा॒दाय॑ पृथि॒वीम् ।
51) उ॒दा॒दायेत्यु॑त् - आ॒दाय॑ ।
52) पृ॒थि॒वी-ञ्जी॒रदा॑नु-र्जी॒रदा॑नुः पृथि॒वी-म्पृ॑थि॒वी-ञ्जी॒रदा॑नुः ।
53) जी॒रदा॑नु॒र्यां-याँ-ञ्जी॒रदा॑नु-र्जी॒रदा॑नु॒र्याम् ।
53) जी॒रदा॑नु॒रिति॑ जी॒र - दा॒नुः॒ ।
54) या मैर॑य॒-न्नैर॑य॒न्॒. यां-याँ मैर॑यन्न् ।
55) ऐर॑यन् च॒न्द्रम॑सि च॒न्द्रम॒स्यैर॑य॒-न्नैर॑यन् च॒न्द्रम॑सि ।
56) च॒न्द्रम॑सि स्व॒धाभिः॑ स्व॒धाभि॑श्च॒न्द्रम॑सि च॒न्द्रम॑सि स्व॒धाभिः॑ ।
57) स्व॒धाभि॒स्ता-न्ताग्​ स्व॒धाभिः॑ स्व॒धाभि॒स्ताम् ।
57) स्व॒धाभि॒रिति॑ स्व - धाभिः॑ ।
58) ता-न्धीरा॑सो॒ धीरा॑स॒स्ता-न्ता-न्धीरा॑सः ।
59) धीरा॑सो अनु॒दृश्या॑नु॒दृश्य॒ धीरा॑सो॒ धीरा॑सो अनु॒दृश्य॑ ।
60) अ॒नु॒दृश्य॑ यजन्ते यजन्ते ऽनु॒दृश्या॑नु॒दृश्य॑ यजन्ते ।
60) अ॒नु॒दृश्येत्य॑नु - दृश्य॑ ।
61) य॒ज॒न्त॒ इति॑ यजन्ते ।
॥ 15 ॥ (61/70)
॥ अ. 9 ॥

1) प्रत्यु॑ष्ट॒ग्ं॒ रक्षो॒ रक्षः॒ प्रत्यु॑ष्ट॒-म्प्रत्यु॑ष्ट॒ग्ं॒ रक्षः॑ ।
1) प्रत्यु॑ष्ट॒मिति॒ प्रति॑ - उ॒ष्ट॒म् ।
2) रक्षः॒ प्रत्यु॑ष्टाः॒ प्रत्यु॑ष्टा॒ रक्षो॒ रक्षः॒ प्रत्यु॑ष्टाः ।
3) प्रत्यु॑ष्टा॒ अरा॑त॒यो ऽरा॑तयः॒ प्रत्यु॑ष्टाः॒ प्रत्यु॑ष्टा॒ अरा॑तयः ।
3) प्रत्यु॑ष्टा॒ इति॒ प्रति॑ - उ॒ष्टाः॒ ।
4) अरा॑तयो॒ ऽग्नेर॒ग्नेररा॑त॒यो ऽरा॑तयो॒ ऽग्नेः ।
5) अ॒ग्ने-र्वो॑ वो॒ ऽग्नेर॒ग्ने-र्वः॑ ।
6) व॒स्तेजि॑ष्ठेन॒ तेजि॑ष्ठेन वो व॒स्तेजि॑ष्ठेन ।
7) तेजि॑ष्ठेन॒ तेज॑सा॒ तेज॑सा॒ तेजि॑ष्ठेन॒ तेजि॑ष्ठेन॒ तेज॑सा ।
8) तेज॑सा॒ नि-र्णिष् टेज॑सा॒ तेज॑सा॒ निः ।
9) निष् ट॑पामि तपामि॒ नि-र्णिष् ट॑पामि ।
10) त॒पा॒मि॒ गो॒ष्ठ-ङ्गो॒ष्ठ-न्त॑पामि तपामि गो॒ष्ठम् ।
11) गो॒ष्ठ-म्मा मा गो॒ष्ठ-ङ्गो॒ष्ठ-म्मा ।
11) गो॒ष्ठमिति॑ गो - स्थम् ।
12) मा नि-र्णि-र्मा मा निः ।
13) नि-र्मृ॑क्ष-म्मृक्ष॒न्नि-र्णि-र्मृ॑क्षम् ।
14) मृ॒क्षं॒-वाँ॒जिनं॑-वाँ॒जिन॑-म्मृक्ष-म्मृक्षं-वाँ॒जिन᳚म् ।
15) वा॒जिन॑-न्त्वा त्वा वा॒जिनं॑-वाँ॒जिन॑-न्त्वा ।
16) त्वा॒ स॒प॒त्न॒सा॒हग्ं स॑पत्नसा॒ह-न्त्वा᳚ त्वा सपत्नसा॒हम् ।
17) स॒प॒त्न॒सा॒हग्ं सग्ं सग्ं स॑पत्नसा॒हग्ं स॑पत्नसा॒हग्ं सम् ।
17) स॒प॒त्न॒सा॒हमिति॑ सपत्न - सा॒हम् ।
18) स-म्मा᳚र्ज्मि मार्ज्मि॒ सग्ं स-म्मा᳚र्ज्मि ।
19) मा॒र्ज्मि॒ वाचं॒-वाँच॑-म्मार्ज्मि मार्ज्मि॒ वाच᳚म् ।
20) वाच॑-म्प्रा॒ण-म्प्रा॒णं-वाँचं॒-वाँच॑-म्प्रा॒णम् ।
21) प्रा॒ण-ञ्चक्षु॒श्चक्षुः॑ प्रा॒ण-म्प्रा॒ण-ञ्चक्षुः॑ ।
21) प्रा॒णमिति॑ प्र - अ॒नम् ।
22) चक्षु॒-श्श्रोत्र॒ग्ग्॒ श्रोत्र॒-ञ्चक्षु॒श्चक्षु॒-श्श्रोत्र᳚म् ।
23) श्रोत्र॑-म्प्र॒जा-म्प्र॒जाग्​ श्रोत्र॒ग्ग्॒ श्रोत्र॑-म्प्र॒जाम् ।
24) प्र॒जां-योँनिं॒-योँनि॑-म्प्र॒जा-म्प्र॒जां-योँनि᳚म् ।
24) प्र॒जामिति॑ प्र - जाम् ।
25) योनि॒-म्मा मा योनिं॒-योँनि॒-म्मा ।
26) मा नि-र्णि-र्मा मा निः ।
27) नि-र्मृ॑क्ष-म्मृक्ष॒न्नि-र्णि-र्मृ॑क्षम् ।
28) मृ॒क्षं॒-वाँ॒जिनीं᳚-वाँ॒जिनी᳚-म्मृक्ष-म्मृक्षं-वाँ॒जिनी᳚म् ।
29) वा॒जिनी᳚-न्त्वा त्वा वा॒जिनीं᳚-वाँ॒जिनी᳚-न्त्वा ।
30) त्वा॒ स॒प॒त्न॒सा॒हीग्ं स॑पत्नसा॒ही-न्त्वा᳚ त्वा सपत्नसा॒हीम् ।
31) स॒प॒त्न॒सा॒हीग्ं सग्ं सग्ं स॑पत्नसा॒हीग्ं स॑पत्नसा॒हीग्ं सम् ।
31) स॒प॒त्न॒सा॒हीमिति॑ सपत्न - सा॒हीम् ।
32) स-म्मा᳚र्ज्मि मार्ज्मि॒ सग्ं स-म्मा᳚र्ज्मि ।
33) मा॒र्ज्म्या॒शासा॑ना॒ ऽऽशासा॑ना मार्ज्मि मार्ज्म्या॒शासा॑ना ।
34) आ॒शासा॑ना सौमन॒सग्ं सौ॑मन॒स मा॒शासा॑ना॒ ऽऽशासा॑ना सौमन॒सम् ।
34) आ॒शासा॒नेत्या᳚ - शासा॑ना ।
35) सौ॒म॒न॒स-म्प्र॒जा-म्प्र॒जाग्ं सौ॑मन॒सग्ं सौ॑मन॒स-म्प्र॒जाम् ।
36) प्र॒जाग्ं सौभा᳚ग्य॒ग्ं॒ सौभा᳚ग्य-म्प्र॒जा-म्प्र॒जाग्ं सौभा᳚ग्यम् ।
36) प्र॒जामिति॑ प्र - जाम् ।
37) सौभा᳚ग्य-न्त॒नू-न्त॒नूग्ं सौभा᳚ग्य॒ग्ं॒ सौभा᳚ग्य-न्त॒नूम् ।
38) त॒नूमिति॑ त॒नूम् ।
39) अ॒ग्नेरनु॑व्र॒ता ऽनु॑व्रता॒ ऽग्नेर॒ग्नेरनु॑व्रता ।
40) अनु॑व्रता भू॒त्वा भू॒त्वा ऽनु॑व्र॒ता ऽनु॑व्रता भू॒त्वा ।
40) अनु॑व्र॒तेत्यनु॑ - व्र॒ता॒ ।
41) भू॒त्वा सग्ं स-म्भू॒त्वा भू॒त्वा सम् ।
42) सन्न॑ह्ये नह्ये॒ सग्ं सन्न॑ह्ये ।
43) न॒ह्ये॒ सु॒कृ॒ताय॑ सुकृ॒ताय॑ नह्ये नह्ये सुकृ॒ताय॑ ।
44) सु॒कृ॒ताय॒ क-ङ्कग्ं सु॑कृ॒ताय॑ सुकृ॒ताय॒ कम् ।
44) सु॒कृ॒तायेति॑ सु - कृ॒ताय॑ ।
45) कमिति॒ कम् ।
46) सु॒प्र॒जस॑स्त्वा त्वा सुप्र॒जसः॑ सुप्र॒जस॑स्त्वा ।
46) सु॒प्र॒जस॒ इति॑ सु - प्र॒जसः॑ ।
47) त्वा॒ व॒यं-वँ॒य-न्त्वा᳚ त्वा व॒यम् ।
48) व॒यग्ं सु॒पत्नी᳚-स्सु॒पत्नी᳚-र्व॒यं-वँ॒यग्ं सु॒पत्नीः᳚ ।
49) सु॒पत्नी॒रुपोप॑ सु॒पत्नी᳚-स्सु॒पत्नी॒रुप॑ ।
49) सु॒पत्नी॒रिति॑ सु - पत्नीः᳚ ।
50) उप॑ सेदिम सेदि॒मोपोप॑ सेदिम ।
॥ 16 ॥ (50/63)

1) से॒दि॒मेति॑ सेदिम ।
2) अग्ने॑ सपत्न॒दम्भ॑नग्ं सपत्न॒दम्भ॑न॒ मग्ने ऽग्ने॑ सपत्न॒दम्भ॑नम् ।
3) स॒प॒त्न॒दम्भ॑न॒ मद॑ब्धासो॒ अद॑ब्धास-स्सपत्न॒दम्भ॑नग्ं सपत्न॒दम्भ॑न॒ मद॑ब्धासः ।
3) स॒प॒त्न॒दम्भ॑न॒मिति॑ सपत्न - दम्भ॑नम् ।
4) अद॑ब्धासो॒ अदा᳚भ्य॒ मदा᳚भ्य॒ मद॑ब्धासो॒ अद॑ब्धासो॒ अदा᳚भ्यम् ।
5) अदा᳚भ्य॒मित्यदा᳚भ्यम् ।
6) इ॒मं-विँ वीम मि॒मं-विँ ।
7) वि ष्या॑मि स्यामि॒ वि वि ष्या॑मि ।
8) स्या॒मि॒ वरु॑णस्य॒ वरु॑णस्य स्यामि स्यामि॒ वरु॑णस्य ।
9) वरु॑णस्य॒ पाश॒-म्पाशं॒-वँरु॑णस्य॒ वरु॑णस्य॒ पाश᳚म् ।
10) पाशं॒-यंँ य-म्पाश॒-म्पाशं॒-यँम् ।
11) य मब॑द्ध्नी॒ताब॑द्ध्नीत॒ यं-यँ मब॑द्ध्नीत ।
12) अब॑द्ध्नीत सवि॒ता स॑वि॒ता ऽब॑द्ध्नी॒ताब॑द्ध्नीत सवि॒ता ।
13) स॒वि॒ता सु॒केतः॑ सु॒केतः॑ सवि॒ता स॑वि॒ता सु॒केतः॑ ।
14) सु॒केत॒ इति॑ सु - केतः॑ ।
15) धा॒तुश्च॑ च धा॒तु-र्धा॒तुश्च॑ ।
16) च॒ योनौ॒ योनौ॑ च च॒ योनौ᳚ ।
17) योनौ॑ सुकृ॒तस्य॑ सुकृ॒तस्य॒ योनौ॒ योनौ॑ सुकृ॒तस्य॑ ।
18) सु॒कृ॒तस्य॑ लो॒के लो॒के सु॑कृ॒तस्य॑ सुकृ॒तस्य॑ लो॒के ।
18) सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ ।
19) लो॒के स्यो॒नग्ग्​ स्यो॒नम् ँलो॒के लो॒के स्यो॒नम् ।
20) स्यो॒न-म्मे॑ मे स्यो॒नग्ग्​ स्यो॒न-म्मे᳚ ।
21) मे॒ स॒ह स॒ह मे॑ मे स॒ह ।
22) स॒ह पत्या॒ पत्या॑ स॒ह स॒ह पत्या᳚ ।
23) पत्या॑ करोमि करोमि॒ पत्या॒ पत्या॑ करोमि ।
24) क॒रो॒मीति॑ करोमि ।
25) स मायु॒षा ऽऽयु॑षा॒ सग्ं स मायु॑षा ।
26) आयु॑षा॒ सग्ं स मायु॒षा ऽऽयु॑षा॒ सम् ।
27) स-म्प्र॒जया᳚ प्र॒जया॒ सग्ं स-म्प्र॒जया᳚ ।
28) प्र॒जया॒ सग्ं स-म्प्र॒जया᳚ प्र॒जया॒ सम् ।
28) प्र॒जयेति॑ प्र - जया᳚ ।
29) स म॑ग्ने ऽग्ने॒ सग्ं स म॑ग्ने ।
30) अ॒ग्ने॒ वर्च॑सा॒ वर्च॑सा ऽग्ने ऽग्ने॒ वर्च॑सा ।
31) वर्च॑सा॒ पुनः॒ पुन॒-र्वर्च॑सा॒ वर्च॑सा॒ पुनः॑ ।
32) पुन॒रिति॒ पुनः॑ ।
33) स-म्पत्नी॒ पत्नी॒ सग्ं स-म्पत्नी᳚ ।
34) पत्नी॒ पत्या॒ पत्या॒ पत्नी॒ पत्नी॒ पत्या᳚ ।
35) पत्या॒ ऽह म॒ह-म्पत्या॒ पत्या॒ ऽहम् ।
36) अ॒ह-ङ्ग॑च्छे गच्छे॒ ऽह म॒ह-ङ्ग॑च्छे ।
37) ग॒च्छे॒ सग्ं स-ङ्ग॑च्छे गच्छे॒ सम् ।
38) स मा॒त्मा ऽऽत्मा सग्ं स मा॒त्मा ।
39) आ॒त्मा त॒नुवा॑ त॒नुवा॒ ऽऽत्मा ऽऽत्मा त॒नुवा᳚ ।
40) त॒नुवा॒ मम॒ मम॑ त॒नुवा॑ त॒नुवा॒ मम॑ ।
41) ममेति॒ मम॑ ।
42) म॒ही॒ना-म्पयः॒ पयो॑ मही॒ना-म्म॑ही॒ना-म्पयः॑ ।
43) पयो᳚ ऽस्यसि॒ पयः॒ पयो॑ ऽसि ।
44) अ॒स्योष॑धीना॒ मोष॑धीना मस्य॒स्योष॑धीनाम् ।
45) ओष॑धीना॒ग्ं॒ रसो॒ रस॒ ओष॑धीना॒ मोष॑धीना॒ग्ं॒ रसः॑ ।
46) रस॒स्तस्य॒ तस्य॒ रसो॒ रस॒स्तस्य॑ ।
47) तस्य॑ ते ते॒ तस्य॒ तस्य॑ ते ।
48) ते ऽक्षी॑यमाण॒स्याक्षी॑यमाणस्य ते॒ ते ऽक्षी॑यमाणस्य ।
49) अक्षी॑यमाणस्य॒ नि-र्णिरक्षी॑यमाण॒स्याक्षी॑यमाणस्य॒ निः ।
50) नि-र्व॑पामि वपामि॒ नि-र्णि-र्व॑पामि ।
॥ 17 ॥ (50/53)

1) व॒पा॒मि॒ म॒ही॒ना-म्म॑ही॒नां-वँ॑पामि वपामि मही॒नाम् ।
2) म॒ही॒ना-म्पयः॒ पयो॑ मही॒ना-म्म॑ही॒ना-म्पयः॑ ।
3) पयो᳚ ऽस्यसि॒ पयः॒ पयो॑ ऽसि ।
4) अ॒स्योष॑धीना॒ मोष॑धीना मस्य॒स्योष॑धीनाम् ।
5) ओष॑धीना॒ग्ं॒ रसो॒ रस॒ ओष॑धीना॒ मोष॑धीना॒ग्ं॒ रसः॑ ।
6) रसो ऽद॑ब्धे॒नाद॑ब्धेन॒ रसो॒ रसो ऽद॑ब्धेन ।
7) अद॑ब्धेन त्वा॒ त्वा ऽद॑ब्धे॒नाद॑ब्धेन त्वा ।
8) त्वा॒ चक्षु॑षा॒ चक्षु॑षा त्वा त्वा॒ चक्षु॑षा ।
9) चक्षु॒षा ऽवाव॒ चक्षु॑षा॒ चक्षु॒षा ऽव॑ ।
10) अवे᳚क्ष ई॒क्षे ऽवावे᳚क्षे ।
11) ई॒क्षे॒ सु॒प्र॒जा॒स्त्वाय॑ सुप्रजा॒स्त्वाये᳚क्ष ईक्षे सुप्रजा॒स्त्वाय॑ ।
12) सु॒प्र॒जा॒स्त्वाय॒ तेज॒स्तेजः॑ सुप्रजा॒स्त्वाय॑ सुप्रजा॒स्त्वाय॒ तेजः॑ ।
12) सु॒प्र॒जा॒स्त्वायेति॑ सुप्रजाः - त्वाय॑ ।
13) तेजो᳚ ऽस्यसि॒ तेज॒स्तेजो॑ ऽसि ।
14) अ॒सि॒ तेज॒स्तेजो᳚ ऽस्यसि॒ तेजः॑ ।
15) तेजो ऽन्वनु॒ तेज॒स्तेजो ऽनु॑ ।
16) अनु॒ प्र प्राण्वनु॒ प्र ।
17) प्रे ही॑हि॒ प्र प्रे हि॑ ।
18) इ॒ह्य॒ग्नि र॒ग्निरि॑हीह्य॒ग्निः ।
19) अ॒ग्निस्ते॑ ते॒ ऽग्निर॒ग्निस्ते᳚ ।
20) ते॒ तेज॒ स्तेज॑स्ते ते॒ तेजः॑ ।
21) तेजो॒ मा मा तेज॒स्तेजो॒ मा ।
22) मा वि वि मा मा वि ।
23) वि नै᳚-न्नै॒-द्वि वि नै᳚त् ।
24) नै॒द॒ग्नेर॒ग्ने-र्नै᳚-न्नैद॒ग्नेः ।
25) अ॒ग्ने-र्जि॒ह्वा जि॒ह्वा ऽग्नेर॒ग्ने-र्जि॒ह्वा ।
26) जि॒ह्वा ऽस्य॑सि जि॒ह्वा जि॒ह्वा ऽसि॑ ।
27) अ॒सि॒ सु॒भू-स्सु॒भूर॑स्यसि सु॒भूः ।
28) सु॒भू-र्दे॒वाना᳚-न्दे॒वानाग्ं॑ सु॒भू-स्सु॒भू-र्दे॒वाना᳚म् ।
28) सु॒भूरिति॑ सु - भूः ।
29) दे॒वाना॒-न्धाम्ने॑धाम्ने॒ धाम्ने॑धाम्ने दे॒वाना᳚-न्दे॒वाना॒-न्धाम्ने॑धाम्ने ।
30) धाम्ने॑धाम्ने दे॒वेभ्यो॑ दे॒वेभ्यो॒ धाम्ने॑धाम्ने॒ धाम्ने॑धाम्ने दे॒वेभ्यः॑ ।
30) धाम्ने॑धाम्न॒ इति॒ धाम्ने᳚ - धा॒म्ने॒ ।
31) दे॒वेभ्यो॒ यजु॑षेयजुषे॒ यजु॑षेयजुषे दे॒वेभ्यो॑ दे॒वेभ्यो॒ यजु॑षेयजुषे ।
32) यजु॑षेयजुषे भव भव॒ यजु॑षेयजुषे॒ यजु॑षेयजुषे भव ।
32) यजु॑षेयजुष॒ इति॒ यजु॑षे - य॒जु॒षे॒ ।
33) भ॒व॒ शु॒क्रग्ं शु॒क्र-म्भ॑व भव शु॒क्रम् ।
34) शु॒क्र म॑स्यसि शु॒क्रग्ं शु॒क्र म॑सि ।
35) अ॒सि॒ ज्योति॒-र्ज्योति॑रस्यसि॒ ज्योतिः॑ ।
36) ज्योति॑रस्यसि॒ ज्योति॒-र्ज्योति॑रसि ।
37) अ॒सि॒ तेज॒स्तेजो᳚ ऽस्यसि॒ तेजः॑ ।
38) तेजो᳚ ऽस्यसि॒ तेज॒स्तेजो॑ ऽसि ।
39) अ॒सि॒ दे॒वो दे॒वो᳚ ऽस्यसि दे॒वः ।
40) दे॒वो वो॑ वो दे॒वो दे॒वो वः॑ ।
41) व॒-स्स॒वि॒ता स॑वि॒ता वो॑ व-स्सवि॒ता ।
42) स॒वि॒तोदु-थ्स॑वि॒ता स॑वि॒तोत् ।
43) उ-त्पु॑नातु पुना॒तूदु-त्पु॑नातु ।
44) पु॒ना॒त्वच्छि॑द्रे॒णाच्छि॑द्रेण पुनातु पुना॒त्वच्छि॑द्रेण ।
45) अच्छि॑द्रेण प॒वित्रे॑ण प॒वित्रे॒णाच्छि॑द्रे॒णाच्छि॑द्रेण प॒वित्रे॑ण ।
46) प॒वित्रे॑ण॒ वसो॒-र्वसोः᳚ प॒वित्रे॑ण प॒वित्रे॑ण॒ वसोः᳚ ।
47) वसो॒-स्सूर्य॑स्य॒ सूर्य॑स्य॒ वसो॒-र्वसो॒-स्सूर्य॑स्य ।
48) सूर्य॑स्य र॒श्मिभी॑ र॒श्मिभि॒-स्सूर्य॑स्य॒ सूर्य॑स्य र॒श्मिभिः॑ ।
49) र॒श्मिभिः॑ शु॒क्रग्ं शु॒क्रग्ं र॒श्मिभी॑ र॒श्मिभिः॑ शु॒क्रम् ।
49) र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ ।
50) शु॒क्र-न्त्वा᳚ त्वा शु॒क्रग्ं शु॒क्र-न्त्वा᳚ ।
51) त्वा॒ शु॒क्रायाग्ं॑ शु॒क्राया᳚-न्त्वा त्वा शु॒क्राया᳚म् ।
52) शु॒क्राया॒-न्धाम्ने॑धाम्ने॒ धाम्ने॑धाम्ने शु॒क्रायाग्ं॑ शु॒क्राया॒-न्धाम्ने॑धाम्ने ।
53) धाम्ने॑धाम्ने दे॒वेभ्यो॑ दे॒वेभ्यो॒ धाम्ने॑धाम्ने॒ धाम्ने॑धाम्ने दे॒वेभ्यः॑ ।
53) धाम्ने॑धाम्न॒ इति॒ धाम्ने᳚ - धा॒म्ने॒ ।
54) दे॒वेभ्यो॒ यजु॑षेयजुषे॒ यजु॑षेयजुषे दे॒वेभ्यो॑ दे॒वेभ्यो॒ यजु॑षेयजुषे ।
55) यजु॑षेयजुषे गृह्णामि गृह्णामि॒ यजु॑षेयजुषे॒ यजु॑षेयजुषे गृह्णामि ।
55) यजु॑षेयजुष॒ इति॒ यजु॑षे - य॒जु॒षे॒ ।
56) गृ॒ह्णा॒मि॒ ज्योति॒-र्ज्योति॑-र्गृह्णामि गृह्णामि॒ ज्योतिः॑ ।
57) ज्योति॑स्त्वा त्वा॒ ज्योति॒-र्ज्योति॑स्त्वा ।
58) त्वा॒ ज्योति॑षि॒ ज्योति॑षि त्वा त्वा॒ ज्योति॑षि ।
59) ज्योति॑ष्य॒र्चिर॒र्चि-र्ज्योति॑षि॒ ज्योति॑ष्य॒र्चिः ।
60) अ॒र्चिस्त्वा᳚ त्वा॒ ऽर्चिर॒र्चिस्त्वा᳚ ।
61) त्वा॒ ऽर्चिष्य॒र्चिषि॑ त्वा त्वा॒ ऽर्चिषि॑ ।
62) अ॒र्चिषि॒ धाम्ने॑धाम्ने॒ धाम्ने॑धाम्ने॒ ऽर्चिष्य॒र्चिषि॒ धाम्ने॑धाम्ने ।
63) धाम्ने॑धाम्ने दे॒वेभ्यो॑ दे॒वेभ्यो॒ धाम्ने॑धाम्ने॒ धाम्ने॑धाम्ने दे॒वेभ्यः॑ ।
63) धाम्ने॑धाम्न॒ इति॒ धाम्ने᳚ - धा॒म्ने॒ ।
64) दे॒वेभ्यो॒ यजु॑षेयजुषे॒ यजु॑षेयजुषे दे॒वेभ्यो॑ दे॒वेभ्यो॒ यजु॑षेयजुषे ।
65) यजु॑षेयजुषे गृह्णामि गृह्णामि॒ यजु॑षेयजुषे॒ यजु॑षेयजुषे गृह्णामि ।
65) यजु॑षेयजुष॒ इति॒ यजु॑षे - य॒जु॒षे॒ ।
66) गृ॒ह्णा॒मीति॑ गृह्णामि ।
॥ 18 ॥ (66/75)
॥ अ. 10 ॥

1) कृष्णो᳚ ऽस्यसि॒ कृष्णः॒ कृष्णो॑ ऽसि ।
2) अ॒स्या॒ख॒रे॒ष्ठ आ॑खरे॒ष्ठो᳚ ऽस्यस्याखरे॒ष्ठः ।
3) आ॒ख॒रे॒ष्ठो᳚ ऽग्नये॒ ऽग्नय॑ आखरे॒ष्ठ आ॑खरे॒ष्ठो᳚ ऽग्नये᳚ ।
3) आ॒ख॒रे॒ष्ठ इत्या॑खरे - स्थः ।
4) अ॒ग्नये᳚ त्वा त्वा॒ ऽग्नये॒ ऽग्नये᳚ त्वा ।
5) त्वा॒ स्वाहा॒ स्वाहा᳚ त्वा त्वा॒ स्वाहा᳚ ।
6) स्वाहा॒ वेदि॒-र्वेदि॒-स्स्वाहा॒ स्वाहा॒ वेदिः॑ ।
7) वेदि॑रस्यसि॒ वेदि॒-र्वेदि॑रसि ।
8) अ॒सि॒ ब॒र्॒हिषे॑ ब॒र्॒हिषे᳚ ऽस्यसि ब॒र्॒हिषे᳚ ।
9) ब॒र्॒हिषे᳚ त्वा त्वा ब॒र्॒हिषे॑ ब॒र्॒हिषे᳚ त्वा ।
10) त्वा॒ स्वाहा॒ स्वाहा᳚ त्वा त्वा॒ स्वाहा᳚ ।
11) स्वाहा॑ ब॒र्॒हि-र्ब॒र्॒हि-स्स्वाहा॒ स्वाहा॑ ब॒र्॒हिः ।
12) ब॒र्॒हिर॑स्यसि ब॒र्॒हि-र्ब॒र्॒हिर॑सि ।
13) अ॒सि॒ स्रु॒ग्भ्य-स्स्रु॒ग्भ्यो᳚ ऽस्यसि स्रु॒ग्भ्यः ।
14) स्रु॒ग्भ्यस्त्वा᳚ त्वा स्रु॒ग्भ्य-स्स्रु॒ग्भ्यस्त्वा᳚ ।
14) स्रु॒ग्भ्य इति॑ स्रुक् - भ्यः ।
15) त्वा॒ स्वाहा॒ स्वाहा᳚ त्वा त्वा॒ स्वाहा᳚ ।
16) स्वाहा॑ दि॒वे दि॒वे स्वाहा॒ स्वाहा॑ दि॒वे ।
17) दि॒वे त्वा᳚ त्वा दि॒वे दि॒वे त्वा᳚ ।
18) त्वा॒ ऽन्तरि॑क्षाया॒न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षाय ।
19) अ॒न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षाया॒न्तरि॑क्षाय त्वा ।
20) त्वा॒ पृ॒थि॒व्यै पृ॑थि॒व्यै त्वा᳚ त्वा पृथि॒व्यै ।
21) पृ॒थि॒व्यै त्वा᳚ त्वा पृथि॒व्यै पृ॑थि॒व्यै त्वा᳚ ।
22) त्वा॒ स्व॒धा स्व॒धा त्वा᳚ त्वा स्व॒धा ।
23) स्व॒धा पि॒तृभ्यः॑ पि॒तृभ्यः॑ स्व॒धा स्व॒धा पि॒तृभ्यः॑ ।
23) स्व॒धेति॑ स्व - धा ।
24) पि॒तृभ्य॒ ऊर्गूर्-क्पि॒तृभ्यः॑ पि॒तृभ्य॒ ऊर्क् ।
24) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ ।
25) ऊर्ग् भ॑व भ॒वोर्गूर्ग् भ॑व ।
26) भ॒व॒ ब॒र्॒हि॒षद्भ्यो॑ बर्​हि॒षद्भ्यो॑ भव भव बर्​हि॒षद्भ्यः॑ ।
27) ब॒र्॒हि॒षद्भ्य॑ ऊ॒र्जोर्जा ब॑र्​हि॒षद्भ्यो॑ बर्​हि॒षद्भ्य॑ ऊ॒र्जा ।
27) ब॒र्॒हि॒षद्भ्य॒ इति॑ बर्​हि॒षत् - भ्यः॒ ।
28) ऊ॒र्जा पृ॑थि॒वी-म्पृ॑थि॒वी मू॒र्जोर्जा पृ॑थि॒वीम् ।
29) पृ॒थि॒वी-ङ्ग॑च्छत गच्छत पृथि॒वी-म्पृ॑थि॒वी-ङ्ग॑च्छत ।
30) ग॒च्छ॒त॒ विष्णो॒-र्विष्णो᳚-र्गच्छत गच्छत॒ विष्णोः᳚ ।
31) विष्णो॒-स्स्तूप॒-स्स्तूपो॒ विष्णो॒-र्विष्णो॒-स्स्तूपः॑ ।
32) स्तूपो᳚ ऽस्यसि॒ स्तूप॒-स्स्तूपो॑ ऽसि ।
33) अ॒स्यूर्णा᳚म्रदस॒ मूर्णा᳚म्रदस मस्य॒स्यूर्णा᳚म्रदसम् ।
34) ऊर्णा᳚म्रदस-न्त्वा॒ त्वोर्णा᳚म्रदस॒ मूर्णा᳚म्रदस-न्त्वा ।
34) ऊर्णा᳚म्रदस॒मित्यूर्णा᳚ - म्र॒द॒स॒म् ।
35) त्वा॒ स्तृ॒णा॒मि॒ स्तृ॒णा॒मि॒ त्वा॒ त्वा॒ स्तृ॒णा॒मि॒ ।
36) स्तृ॒णा॒मि॒ स्वा॒स॒स्थग्ग्​ स्वा॑स॒स्थग्ग्​ स्तृ॑णामि स्तृणामि स्वास॒स्थम् ।
37) स्वा॒स॒स्थ-न्दे॒वेभ्यो॑ दे॒वेभ्यः॑ स्वास॒स्थग्ग्​ स्वा॑स॒स्थ-न्दे॒वेभ्यः॑ ।
37) स्वा॒स॒स्थमिति॑ सु - आ॒स॒स्थम् ।
38) दे॒वेभ्यो॑ गन्ध॒र्वो ग॑न्ध॒र्वो दे॒वेभ्यो॑ दे॒वेभ्यो॑ गन्ध॒र्वः ।
39) ग॒न्ध॒र्वो᳚ ऽस्यसि गन्ध॒र्वो ग॑न्ध॒र्वो॑ ऽसि ।
40) अ॒सि॒ वि॒श्वाव॑सु-र्वि॒श्वाव॑सुरस्यसि वि॒श्वाव॑सुः ।
41) वि॒श्वाव॑सु॒-र्विश्व॑स्मा॒-द्विश्व॑स्मा-द्वि॒श्वाव॑सु-र्वि॒श्वाव॑सु॒-र्विश्व॑स्मात् ।
41) वि॒श्वाव॑सु॒रिति॑ वि॒श्व - व॒सुः॒ ।
42) विश्व॑स्मा॒दीष॑त॒ ईष॑तो॒ विश्व॑स्मा॒-द्विश्व॑स्मा॒दीष॑तः ।
43) ईष॑तो॒ यज॑मानस्य॒ यज॑मान॒स्येष॑त॒ ईष॑तो॒ यज॑मानस्य ।
44) यज॑मानस्य परि॒धिः प॑रि॒धि-र्यज॑मानस्य॒ यज॑मानस्य परि॒धिः ।
45) प॒रि॒धिरि॒ड इ॒डस्प॑रि॒धिः प॑रि॒धिरि॒डः ।
45) प॒रि॒धिरिति॑ परि - धिः ।
46) इ॒ड ई॑डि॒त ई॑डि॒त इ॒ड इ॒ड ई॑डि॒तः ।
47) ई॒डि॒त इन्द्र॒स्ये न्द्र॑स्येडि॒त ई॑डि॒त इन्द्र॑स्य ।
48) इन्द्र॑स्य बा॒हु-र्बा॒हुरिन्द्र॒स्ये न्द्र॑स्य बा॒हुः ।
49) बा॒हुर॑स्यसि बा॒हु-र्बा॒हुर॑सि ।
50) अ॒सि॒ दक्षि॑णो॒ दक्षि॑णो ऽस्यसि॒ दक्षि॑णः ।
॥ 19 ॥ (50/59)

1) दक्षि॑णो॒ यज॑मानस्य॒ यज॑मानस्य॒ दक्षि॑णो॒ दक्षि॑णो॒ यज॑मानस्य ।
2) यज॑मानस्य परि॒धिः प॑रि॒धि-र्यज॑मानस्य॒ यज॑मानस्य परि॒धिः ।
3) प॒रि॒धिरि॒ड इ॒डस्प॑रि॒धिः प॑रि॒धिरि॒डः ।
3) प॒रि॒धिरिति॑ परि - धिः ।
4) इ॒ड ई॑डि॒त ई॑डि॒त इ॒ड इ॒ड ई॑डि॒तः ।
5) ई॒डि॒तो मि॒त्रावरु॑णौ मि॒त्रावरु॑णा वीडि॒त ई॑डि॒तो मि॒त्रावरु॑णौ ।
6) मि॒त्रावरु॑णौ त्वा त्वा मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ त्वा ।
6) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ ।
7) त्वो॒त्त॒र॒त उ॑त्तर॒तस्त्वा᳚ त्वोत्तर॒तः ।
8) उ॒त्त॒र॒तः परि॒ पर्यु॑त्तर॒त उ॑त्तर॒तः परि॑ ।
8) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः ।
9) परि॑ धत्ता-न्धत्ता॒-म्परि॒ परि॑ धत्ताम् ।
10) ध॒त्ता॒-न्ध्रु॒वेण॑ ध्रु॒वेण॑ धत्ता-न्धत्ता-न्ध्रु॒वेण॑ ।
11) ध्रु॒वेण॒ धर्म॑णा॒ धर्म॑णा ध्रु॒वेण॑ ध्रु॒वेण॒ धर्म॑णा ।
12) धर्म॑णा॒ यज॑मानस्य॒ यज॑मानस्य॒ धर्म॑णा॒ धर्म॑णा॒ यज॑मानस्य ।
13) यज॑मानस्य परि॒धिः प॑रि॒धिर्यज॑मानस्य॒ यज॑मानस्य परि॒धिः ।
14) प॒रि॒धिरि॒ड इ॒डस् प॑रि॒धिः प॑रि॒धिरि॒डः ।
14) प॒रि॒धिरिति॑ परि - धिः ।
15) इ॒ड ई॑डि॒त ई॑डि॒त इ॒ड इ॒ड ई॑डि॒तः ।
16) ई॒डि॒त-स्सूर्य॒-स्सूर्य॑ ईडि॒त ई॑डि॒त-स्सूर्यः॑ ।
17) सूर्य॑स्त्वा त्वा॒ सूर्य॒-स्सूर्य॑स्त्वा ।
18) त्वा॒ पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्त्वा त्वा पु॒रस्ता᳚त् ।
19) पु॒रस्ता᳚-त्पातु पातु पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्पातु ।
20) पा॒तु॒ कस्याः॒ कस्याः᳚ पातु पातु॒ कस्याः᳚ ।
21) कस्या᳚श्चिच् चि॒-त्कस्याः॒ कस्या᳚श्चित् ।
22) चि॒द॒भिश॑स्त्या अ॒भिश॑स्त्याश्चिच् चिद॒भिश॑स्त्याः ।
23) अ॒भिश॑स्त्या वी॒तिहो᳚त्रं-वीँ॒तिहो᳚त्र म॒भिश॑स्त्या अ॒भिश॑स्त्या वी॒तिहो᳚त्रम् ।
23) अ॒भिश॑स्त्या॒ इत्य॒भि - श॒स्त्याः॒ ।
24) वी॒तिहो᳚त्र-न्त्वा त्वा वी॒तिहो᳚त्रं-वीँ॒तिहो᳚त्र-न्त्वा ।
24) वी॒तिहो᳚त्र॒मिति॑ वी॒ति - हो॒त्र॒म् ।
25) त्वा॒ क॒वे॒ क॒वे॒ त्वा॒ त्वा॒ क॒वे॒ ।
26) क॒वे॒ द्यु॒मन्त॑-न्द्यु॒मन्त॑-ङ्कवे कवे द्यु॒मन्त᳚म् ।
27) द्यु॒मन्त॒ग्ं॒ सग्ं स-न्द्यु॒मन्त॑-न्द्यु॒मन्त॒ग्ं॒ सम् ।
27) द्यु॒मन्त॒मिति॑ द्यु - मन्त᳚म् ।
28) स मि॑धीमहीधीमहि॒ सग्ं स मि॑धीमहि ।
29) इ॒धी॒म॒ह्यग्ने ऽग्न॑ इधीमहीधीम॒ह्यग्ने᳚ ।
30) अग्ने॑ बृ॒हन्त॑-म्बृ॒हन्त॒ मग्ने ऽग्ने॑ बृ॒हन्त᳚म् ।
31) बृ॒हन्त॑ मद्ध्व॒रे अ॑द्ध्व॒रे बृ॒हन्त॑-म्बृ॒हन्त॑ मद्ध्व॒रे ।
32) अ॒द्ध्व॒रे वि॒शो वि॒शो अ॑द्ध्व॒रे अ॑द्ध्व॒रे वि॒शः ।
33) वि॒शो य॒न्त्रे य॒न्त्रे वि॒शो वि॒शो य॒न्त्रे ।
34) य॒न्त्रे स्थः॑ स्थो य॒न्त्रे य॒न्त्रे स्थः॑ ।
34) य॒न्त्रे इति॑ य॒न्त्रे ।
35) स्थो॒ वसू॑नां॒-वँसू॑नाग्​ स्थ-स्स्थो॒ वसू॑नाम् ।
36) वसू॑नाग्ं रु॒द्राणाग्ं॑ रु॒द्राणां॒-वँसू॑नां॒-वँसू॑नाग्ं रु॒द्राणा᳚म् ।
37) रु॒द्राणा॑ मादि॒त्याना॑ मादि॒त्यानाग्ं॑ रु॒द्राणाग्ं॑ रु॒द्राणा॑ मादि॒त्याना᳚म् ।
38) आ॒दि॒त्याना॒ग्ं॒ सद॑सि॒ सद॑स्यादि॒त्याना॑ मादि॒त्याना॒ग्ं॒ सद॑सि ।
39) सद॑सि सीद सीद॒ सद॑सि॒ सद॑सि सीद ।
40) सी॒द॒ जु॒हू-र्जु॒हू-स्सी॑द सीद जु॒हूः ।
41) जु॒हूरु॑प॒भृदु॑प॒भृज् जु॒हू-र्जु॒हूरु॑प॒भृत् ।
42) उ॒प॒भृ-द्ध्रु॒वा ध्रु॒वोप॒भृदु॑प॒भृ-द्ध्रु॒वा ।
42) उ॒प॒भृदित्यु॑प - भृत् ।
43) ध्रु॒वा ऽस्य॑सि ध्रु॒वा ध्रु॒वा ऽसि॑ ।
44) अ॒सि॒ घृ॒ताची॑ घृ॒ताच्य॑स्यसि घृ॒ताची᳚ ।
45) घृ॒ताची॒ नाम्ना॒ नाम्ना॑ घृ॒ताची॑ घृ॒ताची॒ नाम्ना᳚ ।
46) नाम्ना᳚ प्रि॒येण॑ प्रि॒येण॒ नाम्ना॒ नाम्ना᳚ प्रि॒येण॑ ।
47) प्रि॒येण॒ नाम्ना॒ नाम्ना᳚ प्रि॒येण॑ प्रि॒येण॒ नाम्ना᳚ ।
48) नाम्ना᳚ प्रि॒ये प्रि॒ये नाम्ना॒ नाम्ना᳚ प्रि॒ये ।
49) प्रि॒ये सद॑सि॒ सद॑सि प्रि॒ये प्रि॒ये सद॑सि ।
50) सद॑सि सीद सीद॒ सद॑सि॒ सद॑सि सीद ।
51) सी॒दै॒ता ए॒ता-स्सी॑द सीदै॒ताः ।
52) ए॒ता अ॑सद-न्नसद-न्ने॒ता ए॒ता अ॑सदन्न् ।
53) अ॒स॒द॒-न्थ्सु॒कृ॒तस्य॑ सुकृ॒तस्या॑सद-न्नसद-न्थ्सुकृ॒तस्य॑ ।
54) सु॒कृ॒तस्य॑ लो॒के लो॒के सु॑कृ॒तस्य॑ सुकृ॒तस्य॑ लो॒के ।
54) सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ ।
55) लो॒के तास्ता लो॒के लो॒के ताः ।
56) ता वि॑ष्णो विष्णो॒ तास्ता वि॑ष्णो ।
57) वि॒ष्णो॒ पा॒हि॒ पा॒हि॒ वि॒ष्णो॒ वि॒ष्णो॒ पा॒हि॒ ।
57) वि॒ष्णो॒ इति॑ विष्णो ।
58) पा॒हि॒ पा॒हि पा॒हि पा॑हि पाहि पा॒हि ।
59) पा॒हि य॒ज्ञं-यँ॒ज्ञ-म्पा॒हि पा॒हि य॒ज्ञम् ।
60) य॒ज्ञ-म्पा॒हि पा॒हि य॒ज्ञं-यँ॒ज्ञ-म्पा॒हि ।
61) पा॒हि य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति-म्पा॒हि पा॒हि य॒ज्ञप॑तिम् ।
62) य॒ज्ञप॑ति-म्पा॒हि पा॒हि य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति-म्पा॒हि ।
62) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् ।
63) पा॒हि मा-म्मा-म्पा॒हि पा॒हि माम् ।
64) मां-यँ॑ज्ञ॒नियं॑-यँज्ञ॒निय॒-म्मा-म्मां-यँ॑ज्ञ॒निय᳚म् ।
65) य॒ज्ञ॒निय॒मिति॑ यज्ञ - निय᳚म् ।
॥ 20 ॥ (65/77)
॥ अ. 11 ॥

1) भुव॑न मस्यसि॒ भुव॑न॒-म्भुव॑न मसि ।
2) अ॒सि॒ वि व्य॑स्यसि॒ वि ।
3) वि प्र॑थस्व प्रथस्व॒ वि वि प्र॑थस्व ।
4) प्र॒थ॒स्वाग्ने ऽग्ने᳚ प्रथस्व प्रथ॒स्वाग्ने᳚ ।
5) अग्ने॒ यष्ट॒र्यष्ट॒ रग्ने ऽग्ने॒ यष्टः॑ ।
6) यष्ट॑ रि॒द मि॒दं-यँष्ट॒र्यष्ट॑ रि॒दम् ।
7) इ॒दन्नमो॒ नम॑ इ॒द मि॒दन्नमः॑ ।
8) नम॒ इति॒ नमः॑ ।
9) जुह्वा जुहु॒ जुह्वा ।
10) एही॒ह्येहि॑ ।
11) इ॒ह्य॒ग्नि र॒ग्निरि॑ही ह्य॒ग्निः ।
12) अ॒ग्निस्त्वा᳚ त्वा॒ ऽग्निर॒ग्निस्त्वा᳚ ।
13) त्वा॒ ह्व॒य॒ति॒ ह्व॒य॒ति॒ त्वा॒ त्वा॒ ह्व॒य॒ति॒ ।
14) ह्व॒य॒ति॒ दे॒व॒य॒ज्यायै॑ देवय॒ज्यायै᳚ ह्वयति ह्वयति देवय॒ज्यायै᳚ ।
15) दे॒व॒य॒ज्याया॒ उप॑भृ॒दुप॑भृ-द्देवय॒ज्यायै॑ देवय॒ज्याया॒ उप॑भृत् ।
15) दे॒व॒य॒ज्याया॒ इति॑ देव - य॒ज्यायै᳚ ।
16) उप॑भृ॒दोप॑भृ॒दुप॑भृ॒दा ।
16) उप॑भृ॒दित्युप॑ - भृ॒त् ।
17) एही॒ह्येहि॑ ।
18) इ॒हि॒ दे॒वो दे॒व इ॑हीहि दे॒वः ।
19) दे॒वस्त्वा᳚ त्वा दे॒वो दे॒वस्त्वा᳚ ।
20) त्वा॒ स॒वि॒ता स॑वि॒ता त्वा᳚ त्वा सवि॒ता ।
21) स॒वि॒ता ह्व॑यति ह्वयति सवि॒ता स॑वि॒ता ह्व॑यति ।
22) ह्व॒य॒ति॒ दे॒व॒य॒ज्यायै॑ देवय॒ज्यायै᳚ ह्वयति ह्वयति देवय॒ज्यायै᳚ ।
23) दे॒व॒य॒ज्याया॒ अग्ना॑विष्णू॒ अग्ना॑विष्णू देवय॒ज्यायै॑ देवय॒ज्याया॒ अग्ना॑विष्णू ।
23) दे॒व॒य॒ज्याया॒ इति॑ देव - य॒ज्यायै᳚ ।
24) अग्ना॑विष्णू॒ मा मा ऽग्ना॑विष्णू॒ अग्ना॑विष्णू॒ मा ।
24) अग्ना॑विष्णू॒ इत्यग्ना᳚ - वि॒ष्णू॒ ।
25) मा वां᳚-वाँ॒-म्मा मा वा᳚म् ।
26) वा॒ मवाव॑ वां-वाँ॒ मव॑ ।
27) अव॑ क्रमिष-ङ्क्रमिष॒ मवाव॑ क्रमिषम् ।
28) क्र॒मि॒षं॒-विँ वि क्र॑मिष-ङ्क्रमिषं॒-विँ ।
29) वि जि॑हाथा-ञ्जिहाथां॒-विँ वि जि॑हाथाम् ।
30) जि॒हा॒था॒-म्मा मा जि॑हाथा-ञ्जिहाथा॒-म्मा ।
31) मा मा॑ मा॒ मा मा मा᳚ ।
32) मा॒ सग्ं स-म्मा॑ मा॒ सम् ।
33) स-न्ता᳚प्त-न्ताप्त॒ग्ं॒ सग्ं स-न्ता᳚प्तम् ।
34) ता॒प्त॒म् ँलो॒कम् ँलो॒क-न्ता᳚प्त-न्ताप्तम् ँलो॒कम् ।
35) लो॒क-म्मे॑ मे लो॒कम् ँलो॒क-म्मे᳚ ।
36) मे॒ लो॒क॒कृ॒तौ॒ लो॒क॒कृ॒तौ॒ मे॒ मे॒ लो॒क॒कृ॒तौ॒ ।
37) लो॒क॒कृ॒तौ॒ कृ॒णु॒त॒-ङ्कृ॒णु॒त॒म् ँलो॒क॒कृ॒तौ॒ लो॒क॒कृ॒तौ॒ कृ॒णु॒त॒म् ।
37) लो॒क॒कृ॒ता॒विति॑ लोक - कृ॒तौ॒ ।
38) कृ॒णु॒तं॒-विँष्णो॒-र्विष्णोः᳚ कृणुत-ङ्कृणुतं॒-विँष्णोः᳚ ।
39) विष्णो॒-स्स्थान॒ग्ग्॒ स्थानं॒-विँष्णो॒-र्विष्णो॒-स्स्थान᳚म् ।
40) स्थान॑ मस्यसि॒ स्थान॒ग्ग्॒ स्थान॑ मसि ।
41) अ॒सी॒त इ॒तो᳚ ऽस्यसी॒तः ।
42) इ॒त इन्द्र॒ इन्द्र॑ इ॒त इ॒त इन्द्रः॑ ।
43) इन्द्रो॑ अकृणोदकृणो॒दिन्द्र॒ इन्द्रो॑ अकृणोत् ।
44) अ॒कृ॒णो॒-द्वी॒र्या॑णि वी॒र्या᳚ण्यकृणोदकृणो-द्वी॒र्या॑णि ।
45) वी॒र्या॑णि समा॒रभ्य॑ समा॒रभ्य॑ वी॒र्या॑णि वी॒र्या॑णि समा॒रभ्य॑ ।
46) स॒मा॒रभ्यो॒र्ध्व ऊ॒र्ध्व-स्स॑मा॒रभ्य॑ समा॒रभ्यो॒र्ध्वः ।
46) स॒मा॒रभ्येति॑ सं - आ॒रभ्य॑ ।
47) ऊ॒र्ध्वो अ॑द्ध्व॒रो अ॑द्ध्व॒र ऊ॒र्ध्व ऊ॒र्ध्वो अ॑द्ध्व॒रः ।
48) अ॒द्ध्व॒रो दि॑वि॒स्पृश॑-न्दिवि॒स्पृश॑ मद्ध्व॒रो अ॑द्ध्व॒रो दि॑वि॒स्पृश᳚म् ।
49) दि॒वि॒स्पृश॒ मह्रु॒तो ऽह्रु॑तो दिवि॒स्पृश॑-न्दिवि॒स्पृश॒ मह्रु॑तः ।
49) दि॒वि॒स्पृश॒मिति॑ दिवि - स्पृश᳚म् ।
50) अह्रु॑तो य॒ज्ञो य॒ज्ञो ऽह्रु॒तो ऽह्रु॑तो य॒ज्ञः ।
51) य॒ज्ञो य॒ज्ञप॑तेर्य॒ज्ञप॑तेर्य॒ज्ञो य॒ज्ञो य॒ज्ञप॑तेः ।
52) य॒ज्ञप॑ते॒रिन्द्रा॑वा॒ निन्द्रा॑वान्. य॒ज्ञप॑तेर्य॒ज्ञप॑ते॒रिन्द्रा॑वान् ।
52) य॒ज्ञप॑ते॒रिति॑ य॒ज्ञ - प॒तेः॒ ।
53) इन्द्रा॑वा॒-न्थ्स्वाहा॒ स्वाहेन्द्रा॑वा॒ निन्द्रा॑वा॒-न्थ्स्वाहा᳚ ।
53) इन्द्रा॑वा॒नितीन्द्र॑ - वा॒न् ।
54) स्वाहा॑ बृ॒ह-द्बृ॒ह-थ्स्वाहा॒ स्वाहा॑ बृ॒हत् ।
55) बृ॒ह-द्भा भा बृ॒ह-द्बृ॒ह-द्भाः ।
56) भाः पा॒हि पा॒हि भा भाः पा॒हि ।
57) पा॒हि मा॑ मा पा॒हि पा॒हि मा᳚ ।
58) मा॒ ऽग्ने॒ ऽग्ने॒ मा॒ मा॒ ऽग्ने॒ ।
59) अ॒ग्ने॒ दुश्च॑रिता॒-द्दुश्च॑रितादग्ने ऽग्ने॒ दुश्च॑रितात् ।
60) दुश्च॑रिता॒दा दुश्च॑रिता॒-द्दुश्च॑रिता॒दा ।
60) दुश्च॑रिता॒दिति॒ दुः - च॒रि॒ता॒त् ।
61) आ मा॒ मा ऽऽमा᳚ ।
62) मा॒ सुच॑रिते॒ सुच॑रिते मा मा॒ सुच॑रिते ।
63) सुच॑रिते भज भज॒ सुच॑रिते॒ सुच॑रिते भज ।
63) सुच॑रित॒ इति॒ सु - च॒रि॒ते॒ ।
64) भ॒ज॒ म॒खस्य॑ म॒खस्य॑ भज भज म॒खस्य॑ ।
65) म॒खस्य॒ शिर॒-श्शिरो॑ म॒खस्य॑ म॒खस्य॒ शिरः॑ ।
66) शिरो᳚ ऽस्यसि॒ शिर॒-श्शिरो॑ ऽसि ।
67) अ॒सि॒ सग्ं स म॑स्यसि॒ सम् ।
68) स-ञ्ज्योति॑षा॒ ज्योति॑षा॒ सग्ं स-ञ्ज्योति॑षा ।
69) ज्योति॑षा॒ ज्योति॒-र्ज्योति॒-र्ज्योति॑षा॒ ज्योति॑षा॒ ज्योतिः॑ ।
70) ज्योति॑रङ्क्ता मङ्क्ता॒-ञ्ज्योति॒-र्ज्योति॑रङ्क्ताम् ।
71) अ॒ङ्क्ता॒मित्य॑ङ्क्ताम् ।
॥ 21 ॥ (71/82)
॥ अ. 12 ॥

1) वाज॑स्य मा मा॒ वाज॑स्य॒ वाज॑स्य मा ।
2) मा॒ प्र॒स॒वेन॑ प्रस॒वेन॑ मा मा प्रस॒वेन॑ ।
3) प्र॒स॒वेनो᳚द्ग्रा॒भेणो᳚द्ग्रा॒भेण॑ प्रस॒वेन॑ प्रस॒वेनो᳚द्ग्रा॒भेण॑ ।
3) प्र॒स॒वेनेति॑ प्र - स॒वेन॑ ।
4) उ॒द्ग्रा॒भेणो दुदु॑द्ग्रा॒भेणो᳚ द्ग्रा॒भेणोत् ।
4) उ॒द्ग्रा॒भेणेत्यु॑त् - ग्रा॒भेण॑ ।
5) उद॑ग्रभी दग्रभी॒दुदु द॑ग्रभीत् ।
6) अ॒ग्र॒भी॒दित्य॑ग्रभीत् ।
7) अथा॑ स॒पत्ना᳚-न्थ्स॒पत्ना॒ग्ं॒ अथाथा॑ स॒पत्नान्॑ ।
8) स॒पत्ना॒ग्ं॒ इन्द्र॒ इन्द्रः॑ स॒पत्ना᳚-न्थ्स॒पत्ना॒ग्ं॒ इन्द्रः॑ ।
9) इन्द्रो॑ मे म॒ इन्द्र॒ इन्द्रो॑ मे ।
10) मे॒ नि॒ग्रा॒भेण॑ निग्रा॒भेण॑ मे मे निग्रा॒भेण॑ ।
11) नि॒ग्रा॒भेणाध॑रा॒ग्ं॒ अध॑रा-न्निग्रा॒भेण॑ निग्रा॒भेणाध॑रान् ।
11) नि॒ग्रा॒भेणेति॑ नि - ग्रा॒भेण॑ ।
12) अध॑राग्ं अक रक॒ रध॑रा॒ग्ं॒ अध॑राग्ं अकः ।
13) अ॒क॒रित्य॑कः ।
14) उ॒द्ग्रा॒भ-ञ्च॑ चोद्ग्रा॒भ मु॑द्ग्रा॒भ-ञ्च॑ ।
14) उ॒द्ग्रा॒भमित्यु॑त् - ग्रा॒भम् ।
15) च॒ नि॒ग्रा॒भन्नि॑ग्रा॒भ-ञ्च॑ च निग्रा॒भम् ।
16) नि॒ग्रा॒भ-ञ्च॑ च निग्रा॒भन्नि॑ग्रा॒भ-ञ्च॑ ।
16) नि॒ग्रा॒भमिति॑ नि - ग्रा॒भम् ।
17) च॒ ब्रह्म॒ ब्रह्म॑ च च॒ ब्रह्म॑ ।
18) ब्रह्म॑ दे॒वा दे॒वा ब्रह्म॒ ब्रह्म॑ दे॒वाः ।
19) दे॒वा अ॑वीवृध-न्नवीवृध-न्दे॒वा दे॒वा अ॑वीवृधन्न् ।
20) अ॒वी॒वृ॒ध॒न्नित्य॑वीवृधन्न् ।
21) अथा॑ स॒पत्ना᳚-न्थ्स॒पत्ना॒ नथाथा॑ स॒पत्नान्॑ ।
22) स॒पत्ना॑ निन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी स॒पत्ना᳚-न्थ्स॒पत्ना॑ निन्द्रा॒ग्नी ।
23) इ॒न्द्रा॒ग्नी मे॑ म इन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी मे᳚ ।
23) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी ।
24) मे॒ वि॒षू॒चीनान्॑. विषू॒चीना᳚-न्मे मे विषू॒चीनान्॑ ।
25) वि॒षू॒चीना॒न्॒. वि वि वि॑षू॒चीनान्॑. विषू॒चीना॒न्॒. वि ।
26) व्य॑स्यता मस्यतां॒-विँ व्य॑स्यताम् ।
27) अ॒स्य॒ता॒मित्य॑स्यताम् ।
28) वसु॑भ्यस्त्वा त्वा॒ वसु॑भ्यो॒ वसु॑भ्यस्त्वा ।
28) वसु॑भ्य॒ इति॒ वसु॑ - भ्यः॒ ।
29) त्वा॒ रु॒द्रेभ्यो॑ रु॒द्रेभ्य॑स्त्वा त्वा रु॒द्रेभ्यः॑ ।
30) रु॒द्रेभ्य॑स्त्वा त्वा रु॒द्रेभ्यो॑ रु॒द्रेभ्य॑स्त्वा ।
31) त्वा॒ ऽऽदि॒त्येभ्य॑ आदि॒त्येभ्य॑स्त्वा त्वा ऽऽदि॒त्येभ्यः॑ ।
32) आ॒दि॒त्येभ्य॑स्त्वा त्वा ऽऽदि॒त्येभ्य॑ आदि॒त्येभ्य॑स्त्वा ।
33) त्वा॒ ऽक्त म॒क्त-न्त्वा᳚ त्वा॒ ऽक्तम् ।
34) अ॒क्तग्ं रिहा॑णा॒ रिहा॑णा अ॒क्त म॒क्तग्ं रिहा॑णाः ।
35) रिहा॑णा वि॒यन्तु॑ वि॒यन्तु॒ रिहा॑णा॒ रिहा॑णा वि॒यन्तु॑ ।
36) वि॒यन्तु॒ वयो॒ वयो॑ वि॒यन्तु॑ वि॒यन्तु॒ वयः॑ ।
37) वय॒ इति॒ वयः॑ ।
38) प्र॒जां-योँनिं॒-योँनि॑-म्प्र॒जा-म्प्र॒जां-योँनि᳚म् ।
38) प्र॒जामिति॑ प्र - जाम् ।
39) योनि॒-म्मा मा योनिं॒-योँनि॒-म्मा ।
40) मा नि-र्णि-र्मा मा निः ।
41) नि-र्मृ॑क्ष-म्मृक्ष॒न्नि-र्णि-र्मृ॑क्षम् ।
42) मृ॒क्ष॒ मा मृ॑क्ष-म्मृक्ष॒ मा ।
43) आ प्या॑यन्ता-म्प्यायन्ता॒ मा प्या॑यन्ताम् ।
44) प्या॒य॒न्ता॒ माप॒ आपः॑ प्यायन्ता-म्प्यायन्ता॒ मापः॑ ।
45) आप॒ ओष॑धय॒ ओष॑धय॒ आप॒ आप॒ ओष॑धयः ।
46) ओष॑धयो म॒रुता᳚-म्म॒रुता॒ मोष॑धय॒ ओष॑धयो म॒रुता᳚म् ।
47) म॒रुता॒-म्पृष॑तयः॒ पृष॑तयो म॒रुता᳚-म्म॒रुता॒-म्पृष॑तयः ।
48) पृष॑तय-स्स्थ स्थ॒ पृष॑तयः॒ पृष॑तय-स्स्थ ।
49) स्थ॒ दिव॒-न्दिवग्ग्॑ स्थ स्थ॒ दिव᳚म् ।
50) दिव॑-ङ्गच्छ गच्छ॒ दिव॒-न्दिव॑-ङ्गच्छ ।
॥ 22 ॥ (50/58)

1) ग॒च्छ॒ तत॒स्ततो॑ गच्छ गच्छ॒ ततः॑ ।
2) ततो॑ नो न॒स्तत॒स्ततो॑ नः ।
3) नो॒ वृष्टिं॒-वृँष्टि॑न्नो नो॒ वृष्टि᳚म् ।
4) वृष्टि॒ मा वृष्टिं॒-वृँष्टि॒ मा ।
5) एर॑येर॒येर॑य ।
6) ई॒र॒येती॑रय ।
7) आ॒यु॒ष्पा अ॑ग्ने ऽग्न आयु॒ष्पा आ॑यु॒ष्पा अ॑ग्ने ।
7) आ॒यु॒ष्पा इत्या॑युः - पाः ।
8) अ॒ग्ने॒ ऽस्य॒स्य॒ग्ने॒ ऽग्ने॒ ऽसि॒ ।
9) अ॒स्यायु॒ रायु॑ रस्य॒स्यायुः॑ ।
10) आयु॑-र्मे म॒ आयु॒रायु॑-र्मे ।
11) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
12) पा॒हि॒ च॒क्षु॒ष्पाश्च॑क्षु॒ष्पाः पा॑हि पाहि चक्षु॒ष्पाः ।
13) च॒क्षु॒ष्पा अ॑ग्ने ऽग्ने चक्षु॒ष्पाश्च॑क्षु॒ष्पा अ॑ग्ने ।
13) च॒क्षु॒ष्पा इति॑ चक्षुः - पाः ।
14) अ॒ग्ने॒ ऽस्य॒स्य॒ग्ने॒ ऽग्ने॒ ऽसि॒ ।
15) अ॒सि॒ चक्षु॒श्चक्षु॑रस्यसि॒ चक्षुः॑ ।
16) चक्षु॑-र्मे मे॒ चक्षु॒श्चक्षु॑-र्मे ।
17) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
18) पा॒हि॒ ध्रु॒वा ध्रु॒वा पा॑हि पाहि ध्रु॒वा ।
19) ध्रु॒वा ऽस्य॑सि ध्रु॒वा ध्रु॒वा ऽसि॑ ।
20) अ॒सि॒ यं-यँ म॑स्यसि॒ यम् ।
21) य-म्प॑रि॒धि-म्प॑रि॒धिं-यंँ य-म्प॑रि॒धिम् ।
22) प॒रि॒धि-म्प॒र्यध॑त्थाः प॒र्यध॑त्थाः परि॒धि-म्प॑रि॒धि-म्प॒र्यध॑त्थाः ।
22) प॒रि॒धिमिति॑ परि - धिम् ।
23) प॒र्यध॑त्था॒ अग्ने ऽग्ने॑ प॒र्यध॑त्थाः प॒र्यध॑त्था॒ अग्ने᳚ ।
23) प॒र्यध॑त्था॒ इति॑ परि - अध॑त्थाः ।
24) अग्ने॑ देव दे॒वाग्ने ऽग्ने॑ देव ।
25) दे॒व॒ प॒णिभिः॑ प॒णिभि॑-र्देव देव प॒णिभिः॑ ।
26) प॒णिभि॑-र्वी॒यमा॑णो वी॒यमा॑णः प॒णिभिः॑ प॒णिभि॑-र्वी॒यमा॑णः ।
26) प॒णिभि॒रिति॑ प॒णि - भिः॒ ।
27) वी॒यमा॑ण॒ इति॑ वी॒यमा॑णः ।
28) त-न्ते॑ ते॒ त-न्त-न्ते᳚ ।
29) त॒ ए॒त मे॒त-न्ते॑ त ए॒तम् ।
30) ए॒त मन्वन्वे॒त मे॒त मनु॑ ।
31) अनु॒ जोष॒-ञ्जोष॒ मन्वनु॒ जोष᳚म् ।
32) जोष॑-म्भरामि भरामि॒ जोष॒-ञ्जोष॑-म्भरामि ।
33) भ॒रा॒मि॒ न न भ॑रामि भरामि॒ न ।
34) ने दि-न्न नेत् ।
35) इदे॒ष ए॒ष इदिदे॒ष ।
36) ए॒ष त्व-त्त्वदे॒ष ए॒ष त्वत् ।
37) त्वद॑पचे॒तया॑ता अपचे॒तया॑तै॒ त्व-त्त्वद॑पचे॒तया॑तै ।
38) अ॒प॒चे॒तया॑तै य॒ज्ञस्य॑ य॒ज्ञस्या॑पचे॒तया॑ता अपचे॒तया॑तै य॒ज्ञस्य॑ ।
38) अ॒प॒चे॒तया॑ता॒ इत्य॑प - चे॒तया॑तै ।
39) य॒ज्ञस्य॒ पाथः॒ पाथो॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ पाथः॑ ।
40) पाथ॒ उपोप॒ पाथः॒ पाथ॒ उप॑ ।
41) उप॒ सग्ं स मुपोप॒ सम् ।
42) स मि॑त मित॒ग्ं॒ सग्ं स मि॑तम् ।
43) इ॒त॒ग्ं॒ स॒ग्ग्॒स्रा॒वभा॑गा-स्सग्ग्​स्रा॒वभा॑गा इत मितग्ं सग्ग्​स्रा॒वभा॑गाः ।
44) स॒ग्ग्॒स्रा॒वभा॑गा-स्स्थ स्थ सग्ग्​स्रा॒वभा॑गा-स्सग्ग्​स्रा॒वभा॑गा-स्स्थ ।
44) स॒ग्ग्॒स्रा॒वभा॑गा॒ इति॑ सग्ग्​स्रा॒व - भा॒गाः॒ ।
45) स्थे॒ षा इ॒षा-स्स्थ॑ स्थे॒ षाः ।
46) इ॒षा बृ॒हन्तो॑ बृ॒हन्त॑ इ॒षा इ॒षा बृ॒हन्तः॑ ।
47) बृ॒हन्तः॑ प्रस्तरे॒ष्ठाः प्र॑स्तरे॒ष्ठा बृ॒हन्तो॑ बृ॒हन्तः॑ प्रस्तरे॒ष्ठाः ।
48) प्र॒स्त॒रे॒ष्ठा ब॑र्​हि॒षदो॑ बर्​हि॒षदः॑ प्रस्तरे॒ष्ठाः प्र॑स्तरे॒ष्ठा ब॑र्​हि॒षदः॑ ।
48) प्र॒स्त॒रे॒ष्ठा इति॑ प्रस्तरे - स्थाः ।
49) ब॒र्॒हि॒षद॑श्च च बर्​हि॒षदो॑ बर्​हि॒षद॑श्च ।
49) ब॒र्॒हि॒षद॒ इति॑ बर्​हि - सदः॑ ।
50) च॒ दे॒वा दे॒वाश्च॑ च दे॒वाः ।
॥ 23 ॥ (50/59)

1) दे॒वा इ॒मा मि॒मा-न्दे॒वा दे॒वा इ॒माम् ।
2) इ॒मां-वाँचं॒-वाँच॑ मि॒मा मि॒मां-वाँच᳚म् ।
3) वाच॑ म॒भ्य॑भि वाचं॒-वाँच॑ म॒भि ।
4) अ॒भि विश्वे॒ विश्वे॒ ऽभ्य॑भि विश्वे᳚ ।
5) विश्वे॑ गृ॒णन्तो॑ गृ॒णन्तो॒ विश्वे॒ विश्वे॑ गृ॒णन्तः॑ ।
6) गृ॒णन्त॑ आ॒सद्या॒सद्य॑ गृ॒णन्तो॑ गृ॒णन्त॑ आ॒सद्य॑ ।
7) आ॒सद्या॒स्मि-न्न॒स्मि न्ना॒सद्या॒सद्या॒स्मिन्न् ।
7) आ॒सद्येत्या᳚ - सद्य॑ ।
8) अ॒स्मि-न्ब॒र्॒हिषि॑ ब॒र्॒हिष्य॒स्मि-न्न॒स्मि-न्ब॒र्॒हिषि॑ ।
9) ब॒र्॒हिषि॑ मादयद्ध्व-म्मादयद्ध्व-म्ब॒र्॒हिषि॑ ब॒र्॒हिषि॑ मादयद्ध्वम् ।
10) मा॒द॒य॒द्ध्व॒ म॒ग्नेर॒ग्ने-र्मा॑दयद्ध्व-म्मादयद्ध्व म॒ग्नेः ।
11) अ॒ग्ने-र्वां᳚-वाँ म॒ग्नेर॒ग्ने-र्वा᳚म् ।
12) वा॒ मप॑न्नगृह॒स्याप॑न्नगृहस्य वां-वाँ॒ मप॑न्नगृहस्य ।
13) अप॑न्नगृहस्य॒ सद॑सि॒ सद॒स्यप॑न्नगृह॒स्याप॑न्नगृहस्य॒ सद॑सि ।
13) अप॑न्नगृह॒स्येत्यप॑न्न - गृ॒ह॒स्य॒ ।
14) सद॑सि सादयामि सादयामि॒ सद॑सि॒ सद॑सि सादयामि ।
15) सा॒द॒या॒मि॒ सु॒म्नाय॑ सु॒म्नाय॑ सादयामि सादयामि सु॒म्नाय॑ ।
16) सु॒म्नाय॑ सुम्निनी सुम्निनी सु॒म्नाय॑ सु॒म्नाय॑ सुम्निनी ।
17) सु॒म्नि॒नी॒ सु॒म्ने सु॒म्ने सु॑म्निनी सुम्निनी सु॒म्ने ।
17) सु॒म्नि॒नी॒ इति॑ सुम्निनी ।
18) सु॒म्ने मा॑ मा सु॒म्ने सु॒म्ने मा᳚ ।
19) मा॒ ध॒त्त॒-न्ध॒त्त॒-म्मा॒ मा॒ ध॒त्त॒म् ।
20) ध॒त्त॒-न्धु॒रि धु॒रि ध॑त्त-न्धत्त-न्धु॒रि ।
21) धु॒रि धु॒र्यौ॑ धु॒र्यौ॑ धु॒रि धु॒रि धु॒र्यौ᳚ ।
22) धु॒र्यौ॑ पात-म्पात-न्धु॒र्यौ॑ धु॒र्यौ॑ पातम् ।
23) पा॒त॒ मग्ने ऽग्ने॑ पात-म्पात॒ मग्ने᳚ ।
24) अग्ने॑ ऽदब्धायो ऽदब्धा॒यो ऽग्ने ऽग्ने॑ ऽदब्धायो ।
25) अ॒द॒ब्धा॒यो॒ ऽशी॒त॒त॒नो॒ अ॒शी॒त॒त॒नो॒ अ॒द॒ब्धा॒यो॒ ऽद॒ब्धा॒यो॒ ऽशी॒त॒त॒नो॒ ।
25) अ॒द॒ब्धा॒यो॒ इत्य॑दब्ध - आ॒यो॒ ।
26) अ॒शी॒त॒त॒नो॒ पा॒हि पा॒ह्य॑शीततनो अशीततनो पा॒हि ।
26) अ॒शी॒त॒त॒नो॒ इत्य॑शीत - त॒नो॒ ।
27) पा॒हि मा॑ मा पा॒हि पा॒हि मा᳚ ।
28) मा॒ ऽद्याद्य मा॑ मा॒ ऽद्य ।
29) अ॒द्य दि॒वो दि॒वो᳚ ऽद्याद्य दि॒वः ।
30) दि॒वः पा॒हि पा॒हि दि॒वो दि॒वः पा॒हि ।
31) पा॒हि प्रसि॑त्यै॒ प्रसि॑त्यै पा॒हि पा॒हि प्रसि॑त्यै ।
32) प्रसि॑त्यै पा॒हि पा॒हि प्रसि॑त्यै॒ प्रसि॑त्यै पा॒हि ।
32) प्रसि॑त्या॒ इति॒ प्र - सि॒त्यै॒ ।
33) पा॒हि दुरि॑ष्ट्यै॒ दुरि॑ष्ट्यै पा॒हि पा॒हि दुरि॑ष्ट्यै ।
34) दुरि॑ष्ट्यै पा॒हि पा॒हि दुरि॑ष्ट्यै॒ दुरि॑ष्ट्यै पा॒हि ।
34) दुरि॑ष्ट्या॒ इति॒ दुः - इ॒ष्ट्यै॒ ।
35) पा॒हि दु॑रद्म॒न्यै दु॑रद्म॒न्यै पा॒हि पा॒हि दु॑रद्म॒न्यै ।
36) दु॒र॒द्म॒न्यै पा॒हि पा॒हि दु॑रद्म॒न्यै दु॑रद्म॒न्यै पा॒हि ।
36) दु॒र॒द्म॒न्या इति॑ दुः - अ॒द्म॒न्यै ।
37) पा॒हि दुश्च॑रिता॒-द्दुश्च॑रिता-त्पा॒हि पा॒हि दुश्च॑रितात् ।
38) दुश्च॑रिता॒दवि॑ष॒ मवि॑ष॒-न्दुश्च॑रिता॒-द्दुश्च॑रिता॒दवि॑षम् ।
38) दुश्च॑रिता॒दिति॒ दुः - च॒रि॒ता॒त् ।
39) अवि॑षन्नो॒ नो ऽवि॑ष॒ मवि॑षन्नः ।
40) नः॒ पि॒तु-म्पि॒तुन्नो॑ नः पि॒तुम् ।
41) पि॒तु-ङ्कृ॑णु कृणु पि॒तु-म्पि॒तु-ङ्कृ॑णु ।
42) कृ॒णु॒ सु॒षदा॑ सु॒षदा॑ कृणु कृणु सु॒षदा᳚ ।
43) सु॒षदा॒ योनिं॒-योँनिग्ं॑ सु॒षदा॑ सु॒षदा॒ योनि᳚म् ।
43) सु॒षदेति॑ सु - सदा᳚ ।
44) योनि॒ग्ग्॒ स्वाहा॒ स्वाहा॒ योनिं॒-योँनि॒ग्ग्॒ स्वाहा᳚ ।
45) स्वाहा॒ देवा॒ देवा॒-स्स्वाहा॒ स्वाहा॒ देवाः᳚ ।
46) देवा॑ गातुविदो गातुविदो॒ देवा॒ देवा॑ गातुविदः ।
47) गा॒तु॒वि॒दो॒ गा॒तु-ङ्गा॒तु-ङ्गा॑तुविदो गातुविदो गा॒तुम् ।
47) गा॒तु॒वि॒द॒ इति॑ गातु - वि॒दः॒ ।
48) गा॒तुं-विँ॒त्त्वा वि॒त्त्वा गा॒तु-ङ्गा॒तुं-विँ॒त्त्वा ।
49) वि॒त्त्वा गा॒तु-ङ्गा॒तुं-विँ॒त्त्वा वि॒त्त्वा गा॒तुम् ।
50) गा॒तु मि॑ते त गा॒तु-ङ्गा॒तु मि॑त ।
51) इ॒त॒ मन॑सो॒ मन॑स इते त॒ मन॑सः ।
52) मन॑सस् पते पते॒ मन॑सो॒ मन॑सस् पते ।
53) प॒त॒ इ॒म मि॒म-म्प॑ते पत इ॒मम् ।
54) इ॒मन्नो॑ न इ॒म मि॒मन्नः॑ ।
55) नो॒ दे॒व॒ दे॒व॒ नो॒ नो॒ दे॒व॒ ।
56) दे॒व॒ दे॒वेषु॑ दे॒वेषु॑ देव देव दे॒वेषु॑ ।
57) दे॒वेषु॑ य॒ज्ञं-यँ॒ज्ञ-न्दे॒वेषु॑ दे॒वेषु॑ य॒ज्ञम् ।
58) य॒ज्ञग्ग्​ स्वाहा॒ स्वाहा॑ य॒ज्ञं-यँ॒ज्ञग्ग्​ स्वाहा᳚ ।
59) स्वाहा॑ वा॒चि वा॒चि स्वाहा॒ स्वाहा॑ वा॒चि ।
60) वा॒चि स्वाहा॒ स्वाहा॑ वा॒चि वा॒चि स्वाहा᳚ ।
61) स्वाहा॒ वाते॒ वाते॒ स्वाहा॒ स्वाहा॒ वाते᳚ ।
62) वाते॑ धा धा॒ वाते॒ वाते॑ धाः ।
63) धा॒ इति॑ धाः ।
॥ 24 ॥ (63/74)
॥ अ. 13 ॥

1) उ॒भा वां᳚-वाँ मु॒भोभा वा᳚म् ।
2) वा॒ मि॒न्द्रा॒ग्नी॒ इ॒न्द्रा॒ग्नी॒ वां॒-वाँ॒ मि॒न्द्रा॒ग्नी॒ ।
3) इ॒न्द्रा॒ग्नी॒ आ॒हु॒वद्ध्या॑ आहु॒वद्ध्या॑ इन्द्राग्नी इन्द्राग्नी आहु॒वद्ध्यै᳚ ।
3) इ॒न्द्रा॒ग्नी॒ इती᳚न्द्र - अ॒ग्नी॒ ।
4) आ॒हु॒वद्ध्या॑ उ॒भोभा ऽऽहु॒वद्ध्या॑ आहु॒वद्ध्या॑ उ॒भा ।
5) उ॒भा राध॑सो॒ राध॑स उ॒भोभा राध॑सः ।
6) राध॑स-स्स॒ह स॒ह राध॑सो॒ राध॑स-स्स॒ह ।
7) स॒ह मा॑द॒यद्ध्यै॑ माद॒यद्ध्यै॑ स॒ह स॒ह मा॑द॒यद्ध्यै᳚ ।
8) मा॒द॒यद्ध्या॒ इति॑ माद॒यद्ध्यै᳚ ।
9) उ॒भा दा॒तारौ॑ दा॒तारा॑ वु॒भोभा दा॒तारौ᳚ ।
10) दा॒तारा॑ वि॒षा मि॒षा-न्दा॒तारौ॑ दा॒तारा॑ वि॒षाम् ।
11) इ॒षाग्ं र॑यी॒णाग्ं र॑यी॒णा मि॒षा मि॒षाग्ं र॑यी॒णाम् ।
12) र॒यी॒णा मु॒भोभा र॑यी॒णाग्ं र॑यी॒णा मु॒भा ।
13) उ॒भा वाज॑स्य॒ वाज॑स्यो॒भोभा वाज॑स्य ।
14) वाज॑स्य सा॒तये॑ सा॒तये॒ वाज॑स्य॒ वाज॑स्य सा॒तये᳚ ।
15) सा॒तये॑ हुवे हुवे सा॒तये॑ सा॒तये॑ हुवे ।
16) हु॒वे॒ वां॒-वाँ॒ग्ं॒ हु॒वे॒ हु॒वे॒ वा॒म् ।
17) वा॒मिति॑ वाम् ।
18) अश्र॑व॒ग्ं॒हि ह्यश्र॑व॒ मश्र॑व॒ग्ं॒हि ।
19) हि भू॑रि॒दाव॑त्तरा भूरि॒दाव॑त्तरा॒ हि हि भू॑रि॒दाव॑त्तरा ।
20) भू॒रि॒दाव॑त्तरा वां-वाँ-म्भूरि॒दाव॑त्तरा भूरि॒दाव॑त्तरा वाम् ।
20) भू॒रि॒दाव॑त्त॒रेति॑ भूरि॒दाव॑त् - त॒रा॒ ।
21) वां॒-विँजा॑मातु॒-र्विजा॑मातु-र्वां-वाँं॒-विँजा॑मातुः ।
22) विजा॑मातुरु॒तोत विजा॑मातु॒-र्विजा॑मातुरु॒त ।
22) विजा॑मातु॒रिति॒ वि - जा॒मा॒तुः॒ ।
23) उ॒त वा॑ वो॒तोत वा᳚ ।
24) वा॒ घ॒ घ॒ वा॒ वा॒ घ॒ ।
25) घा॒ स्या॒ला-थ्स्या॒ला-द्घ॑ घा स्या॒लात् ।
26) स्या॒लादिति॑ स्या॒लात् ।
27) अथा॒ सोम॑स्य॒ सोम॒स्याथाथा॒ सोम॑स्य ।
28) सोम॑स्य॒ प्रय॑ती॒ प्रय॑ती॒ सोम॑स्य॒ सोम॑स्य॒ प्रय॑ती ।
29) प्रय॑ती यु॒वभ्यां᳚-युँ॒वभ्या॒-म्प्रय॑ती॒ प्रय॑ती यु॒वभ्या᳚म् ।
29) प्रय॒तीति॒ प्र - य॒ती॒ ।
30) यु॒वभ्या॒ मिन्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी यु॒वभ्यां᳚-युँ॒वभ्या॒ मिन्द्रा᳚ग्नी ।
30) यु॒वभ्या॒मिति॑ यु॒व - भ्या॒म् ।
31) इन्द्रा᳚ग्नी॒ स्तोम॒ग्ग्॒ स्तोम॒ मिन्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी॒ स्तोम᳚म् ।
31) इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ ।
32) स्तोम॑-ञ्जनयामि जनयामि॒ स्तोम॒ग्ग्॒ स्तोम॑-ञ्जनयामि ।
33) ज॒न॒या॒मि॒ नव्य॒न्नव्य॑-ञ्जनयामि जनयामि॒ नव्य᳚म् ।
34) नव्य॒मिति॒ नव्य᳚म् ।
35) इन्द्रा᳚ग्नी नव॒तिन्न॑व॒ति मिन्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी नव॒तिम् ।
35) इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ ।
36) न॒व॒ति-म्पुरः॒ पुरो॑ नव॒तिन्न॑व॒ति-म्पुरः॑ ।
37) पुरो॑ दा॒सप॑त्नी-र्दा॒सप॑त्नीः॒ पुरः॒ पुरो॑ दा॒सप॑त्नीः ।
38) दा॒सप॑त्नीरधूनुत मधूनुत-न्दा॒सप॑त्नी-र्दा॒सप॑त्नीरधूनुतम् ।
38) दा॒सप॑त्नी॒रिति॑ दा॒स - प॒त्नीः॒ ।
39) अ॒धू॒नु॒त॒मित्य॑धूनुतम् ।
40) सा॒क मेके॒नैके॑न सा॒कग्ं सा॒क मेके॑न ।
41) एके॑न॒ कर्म॑णा॒ कर्म॒णैके॒नैके॑न॒ कर्म॑णा ।
42) कर्म॒णेति॒ कर्म॑णा ।
43) शुचि॒न्नु नु शुचि॒ग्ं॒ शुचि॒न्नु ।
44) नु स्तोम॒ग्ग्॒ स्तोम॒न्नु नु स्तोम᳚म् ।
45) स्तोम॒न्नव॑जात॒न्नव॑जात॒ग्ग्॒ स्तोम॒ग्ग्॒ स्तोम॒न्नव॑जातम् ।
46) नव॑जात म॒द्याद्य नव॑जात॒न्नव॑जात म॒द्य ।
46) नव॑जात॒मिति॒ नव॑ - जा॒त॒म् ।
47) अ॒द्ये न्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी अ॒द्याद्ये न्द्रा᳚ग्नी ।
48) इन्द्रा᳚ग्नी वृत्रहणा वृत्रह॒णेन्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी वृत्रहणा ।
48) इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ ।
49) वृ॒त्र॒ह॒णा॒ जु॒षेथा᳚-ञ्जु॒षेथां᳚-वृँत्रहणा वृत्रहणा जु॒षेथा᳚म् ।
49) वृ॒त्र॒ह॒णेति॑ वृत्र - ह॒ना॒ ।
50) जु॒षेथा॒मिति॑ जु॒षेथा᳚म् ।
॥ 25 ॥ (50/61)

1) उ॒भा हिह्यु॑भोभा हि ।
2) हि वां᳚-वाँ॒ग्ं॒हि हि वा᳚म् ।
3) वा॒ग्ं॒ सु॒हवा॑ सु॒हवा॑ वां-वाँग्ं सु॒हवा᳚ ।
4) सु॒हवा॒ जोह॑वीमि॒ जोह॑वीमि सु॒हवा॑ सु॒हवा॒ जोह॑वीमि ।
4) सु॒हवेति॑ सु - हवा᳚ ।
5) जोह॑वीमि॒ ता ता जोह॑वीमि॒ जोह॑वीमि॒ ता ।
6) ता वाजं॒-वाँज॒-न्ता ता वाज᳚म् ।
7) वाजग्ं॑ स॒द्य-स्स॒द्यो वाजं॒-वाँजग्ं॑ स॒द्यः ।
8) स॒द्य उ॑श॒त उ॑श॒ते स॒द्य-स्स॒द्य उ॑श॒ते ।
9) उ॒श॒ते धेष्ठा॒ धेष्ठो॑श॒त उ॑श॒ते धेष्ठा᳚ ।
10) धेष्ठेति॒ धेष्ठा᳚ ।
11) व॒य मु॑ वु व॒यं-वँ॒य मु॑ ।
11) फ्भ् (झं-33 व॒य मू॑ व॒यं-वँ॒यमु॑ )
12) उ॒ त्वा॒ त्व॒ वु॒ त्वा॒ ।
13) त्वा॒ प॒थः॒ प॒थ॒स्त्वा॒ त्वा॒ प॒थः॒ ।
14) प॒थ॒स्प॒ते॒ प॒ते॒ प॒थः॒ प॒थ॒स्प॒ते॒ ।
15) प॒ते॒ रथ॒ग्ं॒ रथ॑-म्पते पते॒ रथ᳚म् ।
16) रथ॒न्न न रथ॒ग्ं॒ रथ॒न्न ।
17) न वाज॑सातये॒ वाज॑सातये॒ न न वाज॑सातये ।
18) वाज॑सातय॒ इति॒ वाज॑ - सा॒त॒ये॒ ।
19) धि॒ये पू॑ष-न्पूष-न्धि॒ये धि॒ये पू॑षन्न् ।
20) पू॒ष॒-न्न॒यु॒ज्म॒ह्य॒यु॒ज्म॒हि॒ पू॒ष॒-न्पू॒ष॒-न्न॒यु॒ज्म॒हि॒ ।
21) अ॒यु॒ज्म॒हीत्य॑युज्महि ।
22) प॒थस्प॑थः॒ परि॑पति॒-म्परि॑पति-म्प॒थस्प॑थः प॒थस्प॑थः॒ परि॑पतिम् ।
22) प॒थस्प॑थ॒ इति॑ प॒थः - प॒थः॒ ।
23) परि॑पतिं-वँच॒स्या व॑च॒स्या परि॑पति॒-म्परि॑पतिं-वँच॒स्या ।
23) परि॑पति॒मिति॒ परि॑ - प॒ति॒म् ।
24) व॒च॒स्या कामे॑न॒ कामे॑न वच॒स्या व॑च॒स्या कामे॑न ।
25) कामे॑न कृ॒तः कृ॒तः कामे॑न॒ कामे॑न कृ॒तः ।
26) कृ॒तो अ॒भ्य॑भि कृ॒तः कृ॒तो अ॒भि ।
27) अ॒भ्या॑नडानड॒भ्या᳚(1॒)भ्या॑नट् ।
28) आ॒न॒ड॒र्क म॒र्क मा॑नडानड॒र्कम् ।
29) अ॒र्कमित्य॒र्कम् ।
30) स नो॑ न॒-स्स स नः॑ ।
31) नो॒ रा॒स॒-द्रा॒स॒-न्नो॒ नो॒ रा॒स॒त् ।
32) रा॒स॒च्छु॒रुधः॑ शु॒रुधो॑ रास-द्रासच्छु॒रुधः॑ ।
33) शु॒रुध॑श्च॒न्द्रा᳚ग्राश्च॒न्द्रा᳚ग्रा-श्शु॒रुधः॑ शु॒रुध॑श्च॒न्द्रा᳚ग्राः ।
34) च॒न्द्रा᳚ग्रा॒ धिय॑न्धिय॒-न्धिय॑न्धिय-ञ्च॒न्द्रा᳚ग्राश्च॒न्द्रा᳚ग्रा॒ धिय॑न्धियम् ।
34) च॒न्द्राग्रा॒ इति॑ च॒न्द्र - अ॒ग्राः॒ ।
35) धिय॑न्धियग्ं सीषधाति सीषधाति॒ धिय॑न्धिय॒-न्धिय॑न्धियग्ं सीषधाति ।
35) धिय॑न्धिय॒मिति॒ धियं᳚ - धि॒य॒म् ।
36) सी॒ष॒धा॒ति॒ प्र प्र सी॑षधाति सीषधाति॒ प्र ।
37) प्र पू॒षा पू॒षा प्र प्र पू॒षा ।
38) पू॒षेति॑ पू॒षा ।
39) क्षेत्र॑स्य॒ पति॑ना॒ पति॑ना॒ क्षेत्र॑स्य॒ क्षेत्र॑स्य॒ पति॑ना ।
40) पति॑ना व॒यं-वँ॒य-म्पति॑ना॒ पति॑ना व॒यम् ।
41) व॒यग्ंहि॒तेन॑ हि॒तेन॑ व॒यं-वँ॒यग्ंहि॒तेन॑ ।
42) हि॒तेने॑ वे व हि॒तेन॑ हि॒तेने॑ व ।
43) इ॒व॒ ज॒या॒म॒सि॒ ज॒या॒म॒सी॒वे॒ व॒ ज॒या॒म॒सि॒ ।
44) ज॒या॒म॒सीति॑ जयामसि ।
45) गा मश्व॒ मश्व॒-ङ्गा-ङ्गा मश्व᳚म् ।
46) अश्व॑-म्पोषयि॒त्नु पो॑षयि॒त्न्वश्व॒ मश्व॑-म्पोषयि॒त्नु ।
47) पो॒ष॒यि॒त्न्वा पो॑षयि॒त्नु पो॑षयि॒त्न्वा ।
48) आ स स आ सः ।
49) स नो॑ न॒-स्स स नः॑ ।
50) नो॒ मृ॒डा॒ति॒ मृ॒डा॒ति॒ नो॒ नो॒ मृ॒डा॒ति॒ ।
॥ 26 ॥ (50/55)

1) मृ॒डा॒ती॒दृश॑ ई॒दृशे॑ मृडाति मृडाती॒दृशे᳚ ।
2) ई॒दृश॒ इती॒दृशे᳚ ।
3) क्षेत्र॑स्य पते पते॒ क्षेत्र॑स्य॒ क्षेत्र॑स्य पते ।
4) प॒ते॒ मधु॑मन्त॒-म्मधु॑मन्त-म्पते पते॒ मधु॑मन्तम् ।
5) मधु॑मन्त मू॒र्मि मू॒र्मि-म्मधु॑मन्त॒-म्मधु॑मन्त मू॒र्मिम् ।
5) मधु॑मन्त॒मिति॒ मधु॑ - म॒न्त॒म् ।
6) ऊ॒र्मि-न्धे॒नु-र्धे॒नुरू॒र्मि मू॒र्मि-न्धे॒नुः ।
7) धे॒नुरि॑वे व धे॒नु-र्धे॒नुरि॑व ।
8) इ॒व॒ पयः॒ पय॑ इवे व॒ पयः॑ ।
9) पयो॑ अ॒स्मास्व॒स्मासु॒ पयः॒ पयो॑ अ॒स्मासु॑ ।
10) अ॒स्मासु॑ धुक्ष्व धुक्ष्वा॒स्मास्व॒स्मासु॑ धुक्ष्व ।
11) धु॒क्ष्वेति॑ धुक्ष्व ।
12) म॒धु॒श्चुत॑-ङ्घृ॒त-ङ्घृ॒त-म्म॑धु॒श्चुत॑-म्मधु॒श्चुत॑-ङ्घृ॒तम् ।
12) म॒धु॒श्चुत॒मिति॑ मधु - श्चुत᳚म् ।
13) घृ॒त मि॑वे व घृ॒त-ङ्घृ॒त मि॑व ।
14) इ॒व॒ सुपू॑त॒ग्ं॒ सुपू॑त मिवे व॒ सुपू॑तम् ।
15) सुपू॑त मृ॒तस्य॒ र्तस्य॒ सुपू॑त॒ग्ं॒ सुपू॑त मृ॒तस्य॑ ।
15) सुपू॑त॒मिति॒ सु - पू॒त॒म् ।
16) ऋ॒तस्य॑ नो न ऋ॒तस्य॒ र्तस्य॑ नः ।
17) नः॒ पत॑यः॒ पत॑यो नो नः॒ पत॑यः ।
18) पत॑यो मृडयन्तु मृडयन्तु॒ पत॑यः॒ पत॑यो मृडयन्तु ।
19) मृ॒ड॒य॒न्त्विति॑ मृडयन्तु ।
20) अग्ने॒ नय॒ नयाग्ने ऽग्ने॒ नय॑ ।
21) नय॑ सु॒पथा॑ सु॒पथा॒ नय॒ नय॑ सु॒पथा᳚ ।
22) सु॒पथा॑ रा॒ये रा॒ये सु॒पथा॑ सु॒पथा॑ रा॒ये ।
22) सु॒पथेति॑ सु - पथा᳚ ।
23) रा॒ये अ॒स्मा न॒स्मा-न्रा॒ये रा॒ये अ॒स्मान् ।
24) अ॒स्मान्. विश्वा॑नि॒ विश्वा᳚न्य॒स्मा न॒स्मान्. विश्वा॑नि ।
25) विश्वा॑नि देव देव॒ विश्वा॑नि॒ विश्वा॑नि देव ।
26) दे॒व॒ व॒युना॑नि व॒युना॑नि देव देव व॒युना॑नि ।
27) व॒युना॑नि वि॒द्वान्. वि॒द्वान्. व॒युना॑नि व॒युना॑नि वि॒द्वान् ।
28) वि॒द्वानिति॑ वि॒द्वान् ।
29) यु॒यो॒ध्य॑स्मद॒स्म-द्यु॑यो॒धि यु॑यो॒ध्य॑स्मत् ।
30) अ॒स्मज् जु॑हुरा॒ण-ञ्जु॑हुरा॒ण म॒स्मद॒स्मज् जु॑हुरा॒णम् ।
31) जु॒हु॒रा॒ण मेन॒ एनो॑ जुहुरा॒ण-ञ्जु॑हुरा॒ण मेनः॑ ।
32) एनो॒ भूयि॑ष्ठा॒-म्भूयि॑ष्ठा॒ मेन॒ एनो॒ भूयि॑ष्ठाम् ।
33) भूयि॑ष्ठा-न्ते ते॒ भूयि॑ष्ठा॒-म्भूयि॑ष्ठा-न्ते ।
34) ते॒ नम॑उक्ति॒न्नम॑उक्ति-न्ते ते॒ नम॑उक्तिम् ।
35) नम॑उक्तिं-विँधेम विधेम॒ नम॑उक्ति॒न्नम॑उक्तिं-विँधेम ।
35) नम॑उक्ति॒मिति॒ नमः॑ - उ॒क्ति॒म् ।
36) वि॒धे॒मेति॑ विधेम ।
37) आ दे॒वाना᳚-न्दे॒वाना॒ मा दे॒वाना᳚म् ।
38) दे॒वाना॒ मप्यपि॑ दे॒वाना᳚-न्दे॒वाना॒ मपि॑ ।
39) अपि॒ पन्था॒-म्पन्था॒ मप्यपि॒ पन्था᳚म् ।
40) पन्था॑ मगन्मागन्म॒ पन्था॒-म्पन्था॑ मगन्म ।
41) अ॒ग॒न्म॒ य-द्यद॑गन्मागन्म॒ यत् ।
42) यच्छ॒क्नवा॑म श॒क्नवा॑म॒ य-द्यच्छ॒क्नवा॑म ।
43) श॒क्नवा॑म॒ त-त्तच्छ॒क्नवा॑म श॒क्नवा॑म॒ तत् ।
44) तदन्वनु॒ त-त्तदनु॑ ।
45) अनु॒ प्रवो॑ढु॒-म्प्रवो॑ढु॒ मन्वनु॒ प्रवो॑ढुम् ।
46) प्रवो॑ढु॒मिति॒ प्र - वो॒ढु॒म् ।
47) अ॒ग्नि-र्वि॒द्वान्. वि॒द्वा न॒ग्निर॒ग्नि-र्वि॒द्वान् ।
48) वि॒द्वा-न्थ्स स वि॒द्वान्. वि॒द्वा-न्थ्सः ।
49) स य॑जा-द्यजा॒-थ्स स य॑जात् ।
50) य॒जा॒-थ्स स य॑जा-द्यजा॒-थ्सः ।
॥ 27 ॥ (50/55)

1) सेदिथ्ससेत् ।
2) इदु॑ वु॒ विदिदु॑ ।
3) उ॒ होता॒ होत॑ वु॒ होता᳚ ।
4) होता॒ स स होता॒ होता॒ सः ।
5) सो अ॑द्ध्व॒रा न॑द्ध्व॒रा-न्थ्स सो अ॑द्ध्व॒रान् ।
6) अ॒द्ध्व॒रा-न्थ्स सो अ॑द्ध्व॒रा न॑द्ध्व॒रा-न्थ्सः ।
7) स ऋ॒तू नृ॒तू-न्थ्स स ऋ॒तून् ।
8) ऋ॒तून् क॑ल्पयाति कल्पयात्यृ॒तू नृ॒तून् क॑ल्पयाति ।
9) क॒ल्प॒या॒तीति॑ कल्पयाति ।
10) य-द्वाहि॑ष्ठं॒-वाँहि॑ष्ठं॒-यँ-द्य-द्वाहि॑ष्ठम् ।
11) वाहि॑ष्ठ॒-न्त-त्त-द्वाहि॑ष्ठं॒-वाँहि॑ष्ठ॒-न्तत् ।
12) तद॒ग्नये॑ अ॒ग्नये॒ त-त्तद॒ग्नये᳚ ।
13) अ॒ग्नये॑ बृ॒ह-द्बृ॒हद॒ग्नये॑ अ॒ग्नये॑ बृ॒हत् ।
14) बृ॒हद॑र्चार्च बृ॒ह-द्बृ॒हद॑र्च ।
15) अ॒र्च॒ वि॒भा॒व॒सो॒ वि॒भा॒व॒सो॒ अ॒र्चा॒र्च॒ वि॒भा॒व॒सो॒ ।
16) वि॒भा॒व॒सो॒ इति॑ विभा - व॒सो॒ ।
17) महि॑षीवे व॒ महि॑षी॒ महि॑षीव ।
18) इ॒व॒ त्व-त्त्वदि॑वे व॒ त्वत् ।
19) त्व-द्र॒यी र॒यिस्त्व-त्त्व-द्र॒यिः ।
20) र॒यिस्त्व-त्त्व-द्र॒यी र॒यिस्त्वत् ।
21) त्व-द्वाजा॒ वाजा॒स्त्व-त्त्व-द्वाजाः᳚ ।
22) वाजा॒ उदु-द्वाजा॒ वाजा॒ उत् ।
23) उदी॑रत ईरत॒ उदुदी॑रते ।
24) ई॒र॒त॒ इती॑रते ।
25) अग्ने॒ त्व-न्त्व मग्ने॒ अग्ने॒ त्वम् ।
26) त्व-म्पा॑रय पारय॒ त्व-न्त्व-म्पा॑रय ।
27) पा॒र॒या॒ नव्यो॒ नव्यः॑ पारय पारया॒ नव्यः॑ ।
28) नव्यो॑ अ॒स्मा न॒स्मा-न्नव्यो॒ नव्यो॑ अ॒स्मान् ।
29) अ॒स्मा-न्थ्स्व॒स्तिभिः॑ स्व॒स्तिभि॑र॒स्मा न॒स्मा-न्थ्स्व॒स्तिभिः॑ ।
30) स्व॒स्तिभि॒रत्यति॑ स्व॒स्तिभिः॑ स्व॒स्तिभि॒रति॑ ।
30) स्व॒स्तिभि॒रिति॑ स्व॒स्ति - भिः॒ ।
31) अति॑ दु॒र्गाणि॑ दु॒र्गाण्यत्यति॑ दु॒र्गाणि॑ ।
32) दु॒र्गाणि॒ विश्वा॒ विश्वा॑ दु॒र्गाणि॑ दु॒र्गाणि॒ विश्वा᳚ ।
32) दु॒र्गाणीति॑ दुः - गानि॑ ।
33) विश्वेति॒ विश्वा᳚ ।
34) पूश्च॑ च॒ पूः पूश्च॑ ।
35) च॒ पृ॒थ्वी पृ॒थ्वी च॑ च पृ॒थ्वी ।
36) पृ॒थ्वी ब॑हु॒ला ब॑हु॒ला पृ॒थ्वी पृ॒थ्वी ब॑हु॒ला ।
37) ब॒हु॒ला नो॑ नो बहु॒ला ब॑हु॒ला नः॑ ।
38) न॒ उ॒र्व् यु॑र्वी नो॑ न उ॒र्वी ।
39) उ॒र्वी भव॒ भवो॒र्व् यु॑र्वी भव॑ ।
40) भवा॑ तो॒काय॑ तो॒काय॒ भव॒ भवा॑ तो॒काय॑ ।
41) तो॒काय॒ तन॑याय॒ तन॑याय तो॒काय॑ तो॒काय॒ तन॑याय ।
42) तन॑याय॒ शग्ं श-न्तन॑याय॒ तन॑याय॒ शम् ।
43) शं-योँर्यो-श्शग्ं शं-योः ँ।
44) योरिति॒ योः ।
45) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने ।
46) अ॒ग्ने॒ व्र॒त॒पा व्र॑त॒पा अ॑ग्ने अग्ने व्रत॒पाः ।
47) व्र॒त॒पा अ॑स्यसि व्रत॒पा व्र॑त॒पा अ॑सि ।
47) व्र॒त॒पा इति॑ व्रत - पाः ।
48) अ॒सि॒ दे॒वो दे॒वो᳚ ऽस्यसि दे॒वः ।
49) दे॒व आ दे॒वो दे॒व आ ।
50) आ मर्त्ये॑षु॒ मर्त्ये॒ष्वा मर्त्ये॑षु ।
51) मर्त्ये॒ष्वा मर्त्ये॑षु॒ मर्त्ये॒ष्वा ।
52) एत्या ।
53) त्वं-यँ॒ज्ञेषु॑ य॒ज्ञेषु॒ त्व-न्त्वं-यँ॒ज्ञेषु॑ ।
54) य॒ज्ञेष्वीड्य॒ ईड्यो॑ य॒ज्ञेषु॑ य॒ज्ञेष्वीड्यः॑ ।
55) ईड्य॒ इतीड्यः॑ ।
56) य-द्वो॑ वो॒ य-द्य-द्वः॑ ।
57) वो॒ व॒यं-वँ॒यं-वोँ॑ वो व॒यम् ।
58) व॒य-म्प्र॑मि॒नाम॑ प्रमि॒नाम॑ व॒यं-वँ॒य-म्प्र॑मि॒नाम॑ ।
59) प्र॒मि॒नाम॑ व्र॒तानि॑ व्र॒तानि॑ प्रमि॒नाम॑ प्रमि॒नाम॑ व्र॒तानि॑ ।
59) प्र॒मि॒नामेति॑ प्र - मि॒नाम॑ ।
60) व्र॒तानि॑ वि॒दुषां᳚-विँ॒दुषां᳚-व्रँ॒तानि॑ व्र॒तानि॑ वि॒दुषा᳚म् ।
61) वि॒दुषा᳚-न्देवा देवा वि॒दुषां᳚-विँ॒दुषा᳚-न्देवाः ।
62) दे॒वा॒ अवि॑दुष्टरासो॒ अवि॑दुष्टरासो देवा देवा॒ अवि॑दुष्टरासः ।
63) अवि॑दुष्टरास॒ इत्यवि॑दुः - त॒रा॒सः॒ ।
64) अ॒ग्निष् ट-त्तद॒ग्निर॒ग्निष् टत् ।
65) त-द्विश्वं॒-विँश्व॒-न्त-त्त-द्विश्व᳚म् ।
66) विश्व॒ मा विश्वं॒-विँश्व॒ मा ।
67) आ पृ॑णाति पृणा॒त्या पृ॑णाति ।
68) पृ॒णा॒ति॒ वि॒द्वान्. वि॒द्वा-न्पृ॑णाति पृणाति वि॒द्वान् ।
69) वि॒द्वान्. येभि॒र्येभि॑-र्वि॒द्वान्. वि॒द्वान्. येभिः॑ ।
70) येभि॑-र्दे॒वा-न्दे॒वान्. येभि॒र्येभि॑-र्दे॒वान् ।
71) दे॒वाग्ं ऋ॒तुभि॑र्-ऋ॒तुभि॑-र्दे॒वा-न्दे॒वाग्ं ऋ॒तुभिः॑ ।
72) ऋ॒तुभिः॑ क॒ल्पया॑ति क॒ल्पया᳚त्यृ॒तुभि॑र्-ऋ॒तुभिः॑ क॒ल्पया॑ति ।
72) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ ।
73) क॒ल्पया॒तीति॑ क॒ल्पया॑ति ।
॥ 28 ॥ (73, 78)

॥ अ. 14 ॥




Browse Related Categories: