1) यो वै वै यो यो वै । 
2) वै पव॑मानानाq-म्पव॑मानानाqं ँवै वै पव॑मानानाम् । 
3) पव॑मानाना मन्वारोqहा न॑न्वारोqहा-न्पव॑मानानाq-म्पव॑मानाना मन्वारोqहान् । 
4) अqन्वाqरोqहान्. विqद्वान्. विqद्वा न॑न्वारोqहा न॑न्वारोqहान्. विqद्वान् । 
4) अqन्वाqरोqहानित्य॑नु - आqरोqहान् । 
5) विqद्वान्. यज॑तेq यज॑ते विqद्वान्. विqद्वान्. यज॑ते । 
6) यजqते ऽन्वनुq यज॑तेq यजqते ऽनु॑ । 
7) अनुq पव॑मानाq-न्पव॑मानाq नन्वनुq पव॑मानान् । 
8) पव॑मानाq ना पव॑मानाq-न्पव॑मानाq ना । 
9) आ रो॑हति रोहqत्या रो॑हति । 
10) रोqहqतिq न न रो॑हति रोहतिq न । 
11) न पव॑मानेभ्यqः पव॑मानेभ्योq न न पव॑मानेभ्यः । 
12) पव॑मानेqभ्यो ऽवावq पव॑मानेभ्यqः पव॑मानेqभ्यो ऽव॑ । 
13) अव॑च् छिद्यते छिद्यqते ऽवाव॑च् छिद्यते । 
14) छिqद्यqतेq श्येqन-श्श्येqन श्छि॑द्यते छिद्यते श्येqनः । 
15) श्येqनो᳚ ऽस्यसि श्येqन-श्श्येqनो॑ ऽसि । 
16) अqसिq गाqयqत्रछ॑न्दा गायqत्रछ॑न्दा अस्यसि गायqत्रछ॑न्दाः । 
17) गाqयqत्रछ॑न्दाq अन्वनु॑ गायqत्रछ॑न्दा गायqत्रछ॑न्दाq अनु॑ । 
17) गाqयqत्रछ॑न्दाq इति॑ गायqत्र - छqन्दाqः । 
18) अनु॑ त्वाq त्वा ऽन्वनु॑ त्वा । 
19) त्वा ऽऽत्वाq त्वा । 
20) आ र॑भे रभq आ र॑भे । 
21) रqभेq स्वqस्ति स्वqस्ति र॑भे रभे स्वqस्ति । 
22) स्वqस्ति मा॑ मा स्वqस्ति स्वqस्ति मा᳚ । 
23) माq स(ग्म्) स-म्मा॑ माq सम् । 
24) स-म्पा॑रय पारयq स(ग्म्) स-म्पा॑रय । 
25) पाqरqयq सुqपqर्ण-स्सु॑पqर्णः पा॑रय पारय सुपqर्णः । 
26) सुqपqर्णो᳚ ऽस्यसि सुपqर्ण-स्सु॑पqर्णो॑ ऽसि । 
26) सुqपqर्ण इति॑ सु - पqर्णः । 
27) अqसिq त्रिqष्टुप्छ॑न्दा स्त्रिqष्टुप्छ॑न्दा अस्यसि त्रिqष्टुप्छ॑न्दाः । 
28) त्रिqष्टुप्छ॑न्दाq अन्वनु॑ त्रिqष्टुप्छ॑न्दा स्त्रिqष्टुप्छ॑न्दाq अनु॑ । 
28) त्रिqष्टुप्छ॑न्दाq इति॑ त्रिqष्टुप् - छqन्दाqः । 
29) अनु॑ त्वाq त्वा ऽन्वनु॑ त्वा । 
30) त्वा ऽऽत्वाq त्वा । 
31) आ र॑भे रभq आ र॑भे । 
32) रqभेq स्वqस्ति स्वqस्ति र॑भे रभे स्वqस्ति । 
33) स्वqस्ति मा॑ मा स्वqस्ति स्वqस्ति मा᳚ । 
34) माq स(ग्म्) स-म्मा॑ माq सम् । 
35) स-म्पा॑रय पारयq स(ग्म्) स-म्पा॑रय । 
36) पाqरqयq सघाq सघा॑ पारय पारयq सघा᳚ । 
37) सघा᳚ ऽस्यसिq सघाq सघा॑ ऽसि । 
38) अqसिq जग॑तीछन्दाq जग॑तीछन्दा अस्यसिq जग॑तीछन्दाः । 
39) जग॑तीछन्दाq अन्वनुq जग॑तीछन्दाq जग॑तीछन्दाq अनु॑ । 
39) जग॑तीछन्दाq इतिq जग॑ती - छqन्दाqः । 
40) अनु॑ त्वाq त्वा ऽन्वनु॑ त्वा । 
41) त्वा ऽऽत्वाq त्वा । 
42) आ र॑भे रभq आ र॑भे । 
43) रqभेq स्वqस्ति स्वqस्ति र॑भे रभे स्वqस्ति । 
44) स्वqस्ति मा॑ मा स्वqस्ति स्वqस्ति मा᳚ । 
45) माq स(ग्म्) स-म्मा॑ माq सम् । 
46) स-म्पा॑रय पारयq स(ग्म्) स-म्पा॑रय । 
47) पाqरqये तीति॑ पारय पारqये ति॑ । 
48) इत्या॑हाqहे तीत्या॑ह । 
49) आqहैqत एqत आ॑हाहैqते । 
50) एqते वै वा एqत एqते वै । 
॥ 1 ॥ (50/55)
1) वै पव॑मानानाq-म्पव॑मानानाqं ँवै वै पव॑मानानाम् । 
2) पव॑मानाना मन्वारोqहा अ॑न्वारोqहाः पव॑मानानाq-म्पव॑मानाना मन्वारोqहाः । 
3) अqन्वाqरोqहा स्ता(ग्ग्) स्ता न॑न्वारोqहा अ॑न्वारोqहा स्तान् । 
3) अqन्वाqरोqहा इत्य॑नु - आqरोqहाः । 
4) तान्. यो यस्ता(ग्ग्) स्तान्. यः । 
5) य एqव मेqवं ँयो य एqवम् । 
6) एqवं ँविqद्वान्. विqद्वा नेqव मेqवं ँविqद्वान् । 
7) विqद्वान्. यज॑तेq यज॑ते विqद्वान्. विqद्वान्. यज॑ते । 
8) यजqते ऽन्वनुq यज॑तेq यजqते ऽनु॑ । 
9) अनुq पव॑मानाq-न्पव॑मानाq नन्वनुq पव॑मानान् । 
10) पव॑मानाq ना पव॑मानाq-न्पव॑मानाq ना । 
11) आ रो॑हति रोहqत्या रो॑हति । 
12) रोqहqतिq न न रो॑हति रोहतिq न । 
13) न पव॑मानेभ्यqः पव॑मानेभ्योq न न पव॑मानेभ्यः । 
14) पव॑मानेqभ्यो ऽवावq पव॑मानेभ्यqः पव॑मानेqभ्यो ऽव॑ । 
15) अव॑च् छिद्यते छिद्यqते ऽवाव॑च् छिद्यते । 
16) छिqद्यqतेq यो य श्छि॑द्यते छिद्यतेq यः । 
17) यो वै वै यो यो वै । 
18) वै पव॑मानस्यq पव॑मानस्यq वै वै पव॑मानस्य । 
19) पव॑मानस्यq सन्त॑तिq(ग्म्)q सन्त॑तिq-म्पव॑मानस्यq पव॑मानस्यq सन्त॑तिम् । 
20) सन्त॑तिqं ँवेदq वेदq सन्त॑तिq(ग्म्)q सन्त॑तिqं ँवेद॑ । 
20) सन्त॑तिqमितिq सं - तqतिqम् । 
21) वेदq सर्वq(ग्म्)q सर्वqं ँवेदq वेदq सर्व᳚म् । 
22) सर्वq मायुq रायुq-स्सर्वq(ग्म्)q सर्वq मायुः॑ । 
23) आयु॑ रेत्येq त्यायुq रायु॑रेति । 
24) एqतिq न नैत्ये॑तिq न । 
25) न पुqरा पुqरा न न पुqरा । 
26) पुqरा ऽऽयु॑षq आयु॑षः पुqरा पुqरा ऽऽयु॑षः । 
27) आयु॑षqः प्र प्रायु॑षq आयु॑षqः प्र । 
28) प्र मी॑यते मीयतेq प्र प्र मी॑यते । 
29) मीqयqतेq पqशुqमा-न्प॑शुqमा-न्मी॑यते मीयते पशुqमान् । 
30) पqशुqमा-न्भ॑वति भवति पशुqमा-न्प॑शुqमा-न्भ॑वति । 
30) पqशुqमानिति॑ पशु - मान् । 
31) भqवqतिq विqन्दते॑ विqन्दते॑ भवति भवति विqन्दते᳚ । 
32) विqन्दते᳚ प्रqजा-म्प्रqजां ँविqन्दते॑ विqन्दते᳚ प्रqजाम् । 
33) प्रqजा-म्पव॑मानस्यq पव॑मानस्य प्रqजा-म्प्रqजा-म्पव॑मानस्य । 
33) प्रqजामिति॑ प्र - जाम् । 
34) पव॑मानस्यq ग्रहाq ग्रहाqः पव॑मानस्यq पव॑मानस्यq ग्रहाः᳚ । 
35) ग्रहा॑ गृह्यन्ते गृह्यन्तेq ग्रहाq ग्रहा॑ गृह्यन्ते । 
36) गृqह्यqन्ते ऽथाथ॑ गृह्यन्ते गृह्यqन्ते ऽथ॑ । 
37) अथq वै वा अथाथq वै । 
38) वा अ॑स्यास्यq वै वा अ॑स्य । 
39) अqस्यैqत एqते᳚ ऽस्या स्यैqते । 
40) एqते ऽगृ॑हीताq अगृ॑हीता एqत एqते ऽगृ॑हीताः । 
41) अगृ॑हीता द्रोणकलqशो द्रो॑णकलqशो ऽगृ॑हीताq अगृ॑हीता द्रोणकलqशः । 
42) द्रोqणqकqलqश आ॑धवqनीय॑ आधवqनीयो᳚ द्रोणकलqशो द्रो॑णकलqश आ॑धवqनीयः॑ । 
42) द्रोqणqकqलqश इति॑ द्रोण - कqलqशः । 
43) आqधqवqनीयः॑ पूतqभृ-त्पू॑तqभृ दा॑धवqनीय॑ आधवqनीयः॑ पूतqभृत् । 
43) आqधqवqनीयq इत्या᳚ - धqवqनीयः॑ । 
44) पूqतqभृ-त्ता(ग्ग्) स्ता-न्पू॑तqभृ-त्पू॑तqभृ-त्तान् । 
44) पूqतqभृदिति॑ पूत - भृत् । 
45) तान्. यद् य-त्ता(ग्ग्) स्तान्. यत् । 
46) यदगृ॑हीqत्वा ऽगृ॑हीत्वाq यद् यदगृ॑हीत्वा । 
47) अगृ॑ही त्वोपाकुqर्या दु॑पाकुqर्या दगृ॑हीqत्वा ऽगृ॑ही त्वोपाकुqर्यात् । 
48) उqपाqकुqर्या-त्पव॑मानq-म्पव॑मान मुपाकुqर्या दु॑पाकुqर्या-त्पव॑मानम् । 
48) उqपाqकुqर्यादित्यु॑प - आqकुqर्यात् । 
49) पव॑मानqं ँवि वि पव॑मानq-म्पव॑मानqं ँवि । 
50) विच् छि॑न्द्याच् छिन्द्याqद् वि विच् छि॑न्द्यात् । 
॥ 2 ॥ (50/58)
1) छिqन्द्याq-त्त-न्त-ञ्छि॑न्द्याच् छिन्द्याq-त्तम् । 
2) तं ँविqच्छिद्य॑मानं ँविqच्छिद्य॑मानq-न्त-न्तं ँविqच्छिद्य॑मानम् । 
3) विqच्छिद्य॑मान मद्ध्वqर्यो र॑द्ध्वqर्योर् विqच्छिद्य॑मानं ँविqच्छिद्य॑मान मद्ध्वqर्योः । 
3) विqच्छिद्य॑मानqमिति॑ वि - छिद्य॑मानम् । 
4) अqद्ध्वqर्योः प्राqणः प्राqणो᳚ ऽद्ध्वqर्यो र॑द्ध्वqर्योः प्राqणः । 
5) प्राqणो ऽन्वनु॑ प्राqणः प्राqणो ऽनु॑ । 
5) प्राqण इति॑ प्र - अqनः । 
6) अनुq वि व्यन्वनुq वि । 
7) विच् छि॑द्येत छिद्येतq वि विच् छि॑द्येत । 
8) छिqद्येq तोqपqयाqमगृ॑हीत उपयाqमगृ॑हीत श्छिद्येत छिद्ये तोपयाqमगृ॑हीतः । 
9) उqपqयाqमगृ॑हीतो ऽस्य स्युपयाqमगृ॑हीत उपयाqमगृ॑हीतो ऽसि । 
9) उqपqयाqमगृ॑हीतq इत्युप॑याqम - गृqहीqतqः । 
10) अqसिq प्रqजाप॑तये प्रqजाप॑तये ऽस्यसि प्रqजाप॑तये । 
11) प्रqजाप॑तये त्वा त्वा प्रqजाप॑तये प्रqजाप॑तये त्वा । 
11) प्रqजाप॑तयq इति॑ प्रqजा - पqतqयेq । 
12) त्वेतीति॑ त्वाq त्वेति॑ । 
13) इति॑ द्रोणकलqश-न्द्रो॑णकलqश मितीति॑ द्रोणकलqशम् । 
14) द्रोqणqकqलqश मqभ्य॑भि द्रो॑णकलqश-न्द्रो॑णकलqश मqभि । 
14) द्रोqणqकqलqशमिति॑ द्रोण - कqलqशम् । 
15) अqभि मृ॑शे-न्मृशे दqभ्य॑भि मृ॑शेत् । 
16) मृqशेq दिन्द्राqये न्द्रा॑य मृशे-न्मृशेq दिन्द्रा॑य । 
17) इन्द्रा॑य त्वाq त्वेन्द्राqये न्द्रा॑य त्वा । 
18) त्वेतीति॑ त्वाq त्वेति॑ । 
19) इत्या॑धवqनीय॑ माधवqनीयq मिती त्या॑धवqनीय᳚म् । 
20) आqधqवqनीयqं ँविश्वे᳚भ्योq विश्वे᳚भ्य आधवqनीय॑ माधवqनीयqं ँविश्वे᳚भ्यः । 
20) आqधqवqनीयqमित्या᳚ - धqवqनीय᳚म् । 
21) विश्वे᳚भ्य स्त्वा त्वाq विश्वे᳚भ्योq विश्वे᳚भ्य स्त्वा । 
22) त्वाq देqवेभ्यो॑ देqवेभ्य॑ स्त्वा त्वा देqवेभ्यः॑ । 
23) देqवेभ्यq इतीति॑ देqवेभ्यो॑ देqवेभ्यq इति॑ । 
24) इति॑ पूतqभृत॑-म्पूतqभृतq मितीति॑ पूतqभृत᳚म् । 
25) पूqतqभृतq-म्पव॑मानq-म्पव॑मान-म्पूतqभृत॑-म्पूतqभृतq-म्पव॑मानम् । 
25) पूqतqभृतqमिति॑ पूत - भृत᳚म् । 
26) पव॑मान मेqवैव पव॑मानq-म्पव॑मान मेqव । 
27) एqव त-त्तदेqवैव तत् । 
28) त-थ्स(ग्म्) स-न्त-त्त-थ्सम् । 
29) स-न्त॑नोति तनोतिq स(ग्म्) स-न्त॑नोति । 
30) तqनोqतिq सर्वq(ग्म्)q सर्व॑-न्तनोति तनोतिq सर्व᳚म् । 
31) सर्वq मायुq रायुq-स्सर्वq(ग्म्)q सर्वq मायुः॑ । 
32) आयु॑ रेत्येq त्यायुq रायु॑रेति । 
33) एqतिq न नैत्ये॑तिq न । 
34) न पुqरा पुqरा न न पुqरा । 
35) पुqरा ऽऽयु॑षq आयु॑षः पुqरा पुqरा ऽऽयु॑षः । 
36) आयु॑षqः प्र प्रायु॑षq आयु॑षqः प्र । 
37) प्र मी॑यते मीयतेq प्र प्र मी॑यते । 
38) मीqयqतेq पqशुqमा-न्प॑शुqमा-न्मी॑यते मीयते पशुqमान् । 
39) पqशुqमा-न्भ॑वति भवति पशुqमा-न्प॑शुqमा-न्भ॑वति । 
39) पqशुqमानिति॑ पशु - मान् । 
40) भqवqतिq विqन्दते॑ विqन्दते॑ भवति भवति विqन्दते᳚ । 
41) विqन्दते᳚ प्रqजा-म्प्रqजां ँविqन्दते॑ विqन्दते᳚ प्रqजाम् । 
42) प्रqजामिति॑ प्र - जाम् । 
॥ 3 ॥ (42/50)
॥ अ. 1 ॥
1) त्रीणिq वाव वाव त्रीणिq त्रीणिq वाव । 
2) वाव सव॑नानिq सव॑नानिq वाव वाव सव॑नानि । 
3) सव॑ नाqन्यथाथq सव॑नानिq सव॑नाq न्यथ॑ । 
4) अथ॑ तृqतीय॑-न्तृqतीयq मथाथ॑ तृqतीय᳚म् । 
5) तृqतीयq(ग्म्)q सव॑नq(ग्म्)q सव॑न-न्तृqतीय॑-न्तृqतीयq(ग्म्)q सव॑नम् । 
6) सव॑नq मवावq सव॑नq(ग्म्)q सव॑नq मव॑ । 
7) अव॑ लुम्पन्ति लुम्पq न्त्यवाव॑ लुम्पन्ति । 
8) लुqम्पq न्त्यqनq(ग्ग्)qश्व॑नq(ग्म्)qशु लु॑म्पन्ति लुम्प-न्त्यनq(ग्म्)qशु । 
9) अqनq(ग्म्)qशु कुqर्वन्तः॑ कुqर्वन्तो॑ ऽनq(ग्ग्)q श्व॑नq(ग्म्)qशु कुqर्वन्तः॑ । 
10) कुqर्वन्त॑ उपाq(ग्म्)qशु मु॑पाq(ग्म्)qशु-ङ्कुqर्वन्तः॑ कुqर्वन्त॑ उपाq(ग्म्)qशुम् । 
11) उqपाq(ग्म्)qशु(ग्म्) हुqत्वा हुqत्वोपाq(ग्म्)qशु मु॑पाq(ग्म्)qशु(ग्म्) हुqत्वा । 
11) उqपाq(ग्म्)qशुमित्यु॑प - अq(ग्म्)qशुम् । 
12) हुqत्वोपा(ग्म्)॑शुपाqत्र उ॑पा(ग्म्)शुपाqत्रे हुqत्वा हुqत्वोपा(ग्म्)॑शुपाqत्रे । 
13) उqपाq(ग्म्)qशुqपाqत्रे ऽ(ग्म्)॑शु मq(ग्म्)qशु मु॑पा(ग्म्)शुपाqत्र उ॑पा(ग्म्)शुपाqत्रे ऽ(ग्म्)॑शुम् । 
13) उqपाq(ग्म्)qशुqपाqत्र इत्यु॑पा(ग्म्)शु - पाqत्रे । 
14) अq(ग्म्)qशु मqवास्याq वास्याq(ग्म्)qशु मq(ग्म्)qशु मqवास्य॑ । 
15) अqवास्यq त-न्त मqवास्याq वास्यq तम् । 
15) अqवास्येत्य॑व - अस्य॑ । 
16) त-न्तृ॑तीयसवqने तृ॑तीयसवqने त-न्त-न्तृ॑तीयसवqने । 
17) तृqतीqयqसqवqने॑ ऽपिqसृज्या॑ पिqसृज्य॑ तृतीयसवqने तृ॑तीयसवqने॑ ऽपिqसृज्य॑ । 
17) तृqतीqयqसqवqन इति॑ तृतीय - सqवqने । 
18) अqपिqसृज्याq भ्या᳚(1q)भ्य॑पिqसृज्या॑ पिqसृज्याqभि । 
18) अqपिqसृज्येत्य॑पि - सृज्य॑ । 
19) अqभि षु॑णुया-थ्सुनुया दqभ्य॑भि षु॑णुयात् । 
20) सुqनुqयाqद् यद् य-थ्सु॑नुया-थ्सुनुयाqद् यत् । 
21) यदा᳚प्याqयय॑ त्याप्याqयय॑तिq यद् यदा᳚प्याqयय॑ति । 
22) आqप्याqयय॑तिq तेनq तेना᳚प्याqयय॑ त्याप्याqयय॑तिq तेन॑ । 
22) आqप्याqययqतीत्या᳚ - प्याqयय॑ति । 
23) तेना(ग्म्)॑शुqम द(ग्म्)॑शुqम-त्तेनq तेना(ग्म्)॑शुqमत् । 
24) अq(ग्म्)qशुqमद् यद् यद(ग्म्)॑शुqम द(ग्म्)॑शुqमद् यत् । 
24) अq(ग्म्)qशुqमदित्य(ग्म्)॑शु - मत् । 
25) यद॑भिषुqणो त्य॑भिषुqणोतिq यद् यद॑भिषुqणोति॑ । 
26) अqभिqषुqणोतिq तेनq तेना॑भिषुqणो त्य॑भिषुqणोतिq तेन॑ । 
26) अqभिqषुqणोतीत्य॑भि - सुqनोति॑ । 
27) तेन॑ र्जीqष्यृ॑जीqषि तेनq तेन॑ र्जीqषि । 
28) ऋqजीqषि सर्वा॑णिq सर्वा᳚ ण्यृजीq ष्यृ॑जीqषि सर्वा॑णि । 
29) सर्वा᳚ ण्येqवैव सर्वा॑णिq सर्वा᳚ण्येqव । 
30) एqव त-त्तदेqवैव तत् । 
31) त-थ्सव॑नानिq सव॑नानिq त-त्त-थ्सव॑नानि । 
32) सव॑ना न्य(ग्म्)शुqम न्त्य(ग्म्)॑शुqमन्तिq सव॑नानिq सव॑ना न्य(ग्म्)शुqमन्ति॑ । 
33) अq(ग्म्)qशुqमन्ति॑ शुqक्रव॑न्ति शुqक्रव॑ न्त्य(ग्म्)शुqम न्त्य(ग्म्)॑शुqमन्ति॑ शुqक्रव॑न्ति । 
33) अq(ग्म्)qशुqमन्तीत्य(ग्म्)॑शु - मन्ति॑ । 
34) शुqक्रव॑न्ति सqमाव॑द्वीर्याणि सqमाव॑द्वीर्याणि शुqक्रव॑न्ति शुqक्रव॑न्ति सqमाव॑द्वीर्याणि । 
34) शुqक्रवqन्तीति॑ शुqक्र - वqन्तिq । 
35) सqमाव॑द्वीर्याणि करोति करोति सqमाव॑द्वीर्याणि सqमाव॑द्वीर्याणि करोति । 
35) सqमाव॑द्वीर्याqणीति॑ सqमाव॑त् - वीqर्याqणिq । 
36) कqरोqतिq द्वौ द्वौ क॑रोति करोतिq द्वौ । 
37) द्वौ स॑मुqद्रौ स॑मुqद्रौ द्वौ द्वौ स॑मुqद्रौ । 
38) सqमुqद्रौ वित॑तौq वित॑तौ समुqद्रौ स॑मुqद्रौ वित॑तौ । 
39) वित॑ता वजूqर्या व॑जूqर्यौ वित॑तौq वित॑ता वजूqर्यौ । 
39) वित॑ताqवितिq वि - तqतौq । 
40) अqजूqर्यौ पqर्याव॑र्तेते पqर्याव॑र्तेते अजूqर्या व॑जूqर्यौ पqर्याव॑र्तेते । 
41) पqर्याव॑र्तेते जqठरा॑ जqठरा॑ पqर्याव॑र्तेते पqर्याव॑र्तेते जqठरा᳚ । 
41) पqर्याव॑र्तेतेq इति॑ परि - आव॑र्तेते । 
42) जqठ रे॑वे व जqठरा॑ जqठ रे॑व । 
43) इqवq पादाqः पादा॑ इवे वq पादाः᳚ । 
44) पादाq इतिq पादाः᳚ । 
45) तयोqः पश्य॑न्तqः पश्य॑न्तq स्तयोq स्तयोqः पश्य॑न्तः । 
46) पश्य॑न्तोq अत्यतिq पश्य॑न्तqः पश्य॑न्तोq अति॑ । 
47) अति॑ यन्ति यqन्त्य त्यति॑ यन्ति । 
48) यqन्त्यqन्य मqन्यं ँय॑न्ति यन्त्यq न्यम् । 
49) अqन्य मप॑श्यqन्तो ऽप॑श्यन्तोq ऽन्य मqन्य मप॑श्यन्तः । 
50) अप॑श्यन्तq-स्सेतु॑नाq सेतुqना ऽप॑श्यqन्तो ऽप॑श्यन्तq-स्सेतु॑ना । 
॥ 4 ॥ (50/63)
1) सेतुqना ऽत्यतिq सेतु॑नाq सेतुqना ऽति॑ । 
2) अति॑ यन्ति यqन्त्य त्यति॑ यन्ति । 
3) यq न्त्यqन्य मqन्यं ँय॑न्ति य न्त्यqन्यम् । 
4) अqन्यमित्यqन्यम् । 
5) द्वे द्रध॑सीq द्रध॑सीq द्वे द्वे द्रध॑सी । 
5) द्वे इतिq द्वे । 
6) द्रध॑सी सqतती॑ सqततीq द्रध॑सीq द्रध॑सी सqतती᳚ । 
6) द्रध॑सीq इतिq द्रध॑सी । 
7) सqतती॑ वस्ते वस्ते सqतती॑ सqतती॑ वस्ते । 
7) सqततीq इति॑ स - तती᳚ । 
8) वqस्तq एकq एको॑ वस्ते वस्तq एकः॑ । 
9) एकः॑ केqशी केqश्येकq एकः॑ केqशी । 
10) केqशी विश्वाq विश्वा॑ केqशी केqशी विश्वा᳚ । 
11) विश्वाq भुव॑नानिq भुव॑नानिq विश्वाq विश्वाq भुव॑नानि । 
12) भुव॑नानि विqद्वान्. विqद्वा-न्भुव॑नानिq भुव॑नानि विqद्वान् । 
13) विqद्वानिति॑ विqद्वान् । 
14) तिqरोqधा यै᳚त्येति तिरोqधाय॑ तिरोqधा यै॑ति । 
14) तिqरोqधायेति॑ तिरः - धाय॑ । 
15) एqत्यसि॑तq मसि॑त मेत्येq त्यसि॑तम् । 
16) असि॑तqं ँवसा॑नोq वसाqनो ऽसि॑तq मसि॑तqं ँवसा॑नः । 
17) वसा॑न-श्शुqक्र(ग्म्) शुqक्रं ँवसा॑नोq वसा॑न-श्शुqक्रम् । 
18) शुqक्र मा शुqक्र(ग्म्) शुqक्र मा । 
19) आ द॑त्ते दत्तq आ द॑त्ते । 
20) दqत्तेq अqनुqहाया॑ नुqहाय॑ दत्ते दत्ते अनुqहाय॑ । 
21) अqनुqहाय॑ जाqर्यै जाqर्या अ॑नुqहाया॑ नुqहाय॑ जाqर्यै । 
21) अqनुqहायेत्य॑नु - हाय॑ । 
22) जाqर्या इति॑ जाqर्यै । 
23) देqवा वै वै देqवा देqवा वै । 
24) वै यद् यद् वै वै यत् । 
25) यद् यqज्ञे यqज्ञे यद् यद् यqज्ञे । 
26) यqज्ञे ऽकु॑र्वqता कु॑र्वत यqज्ञे यqज्ञे ऽकु॑र्वत । 
27) अकु॑र्वतq त-त्तदकु॑र्वqता कु॑र्वतq तत् । 
28) तदसु॑राq असु॑राq स्त-त्तदसु॑राः । 
29) असु॑रा अकुर्वता कुर्वqता सु॑राq असु॑रा अकुर्वत । 
30) अqकुqर्वqतq ते ते॑ ऽकुर्वता कुर्वतq ते । 
31) ते देqवा देqवा स्ते ते देqवाः । 
32) देqवा एqत मेqत-न्देqवा देqवा एqतम् । 
33) एqत-म्म॑हायqज्ञ-म्म॑हायqज्ञ मेqत मेqत-म्म॑हायqज्ञम् । 
34) मqहाqयqज्ञ म॑पश्य-न्नपश्य-न्महायqज्ञ-म्म॑हायqज्ञ म॑पश्यन्न् । 
34) मqहाqयqज्ञमिति॑ महा - यqज्ञम् । 
35) अqपqश्यq-न्त-न्त म॑पश्य-न्नपश्यq-न्तम् । 
36) त म॑तन्वता तन्वतq त-न्त म॑तन्वत । 
37) अqतqन्वqताq ग्निqहोqत्र म॑ग्निहोqत्र म॑तन्वता तन्वता ग्निहोqत्रम् । 
38) अqग्निqहोqत्रं ँव्रqतं ँव्रqत म॑ग्निहोqत्र म॑ग्निहोqत्रं ँव्रqतम् । 
38) अqग्निqहोqत्रमित्य॑ग्नि - होqत्रम् । 
39) व्रqत म॑कुर्वता कुर्वत व्रqतं ँव्रqत म॑कुर्वत । 
40) अqकुqर्वqतq तस्माq-त्तस्मा॑ दकुर्वता कुर्वतq तस्मा᳚त् । 
41) तस्माqद् द्विव्र॑तोq द्विव्र॑तq स्तस्माq-त्तस्माqद् द्विव्र॑तः । 
42) द्विव्र॑त-स्स्या-थ्स्याqद् द्विव्र॑तोq द्विव्र॑त-स्स्यात् । 
42) द्विव्र॑तq इतिq द्वि - व्रqतqः । 
43) स्याqद् द्विर् द्वि-स्स्या᳚-थ्स्याqद् द्विः । 
44) द्विर्. हि हि द्विर् द्विर्. हि । 
45) ह्य॑ग्निहोqत्र म॑ग्निहोqत्र(ग्म्) हि ह्य॑ग्निहोqत्रम् । 
46) अqग्निqहोqत्र-ञ्जुह्व॑तिq जुह्व॑ त्यग्निहोqत्र म॑ग्निहोqत्र-ञ्जुह्व॑ति । 
46) अqग्निqहोqत्रमित्य॑ग्नि - होqत्रम् । 
47) जुह्व॑ति पौर्णमाqस-म्पौ᳚र्णमाqस-ञ्जुह्व॑तिq जुह्व॑ति पौर्णमाqसम् । 
48) पौqर्णqमाqसं ँयqज्ञं ँयqज्ञ-म्पौ᳚र्णमाqस-म्पौ᳚र्णमाqसं ँयqज्ञम् । 
48) पौqर्णqमाqसमिति॑ पौर्ण - माqसम् । 
49) यqज्ञ म॑ग्नीषोqमीय॑ मग्नीषोqमीयं॑ ँयqज्ञं ँयqज्ञ म॑ग्नीषोqमीय᳚म् । 
50) अqग्नीqषोqमीय॑-म्पqशु-म्पqशु म॑ग्नीषोqमीय॑ मग्नीषोqमीय॑-म्पqशुम् । 
50) अqग्नीqषोqमीयqमित्य॑ग्नी - सोqमीय᳚म् । 
॥ 5 ॥ (50/61)
1) पqशु म॑कुर्वता कुर्वत पqशु-म्पqशु म॑कुर्वत । 
2) अqकुqर्वqतq दाqर्श्य-न्दाqर्श्य म॑कुर्वता कुर्वत दाqर्श्यम् । 
3) दाqर्श्यं ँयqज्ञं ँयqज्ञ-न्दाqर्श्य-न्दाqर्श्यं ँयqज्ञम् । 
4) यqज्ञ मा᳚ग्नेqय मा᳚ग्नेqयं ँयqज्ञं ँयqज्ञ मा᳚ग्नेqयम् । 
5) आqग्नेqय-म्पqशु-म्पqशु मा᳚ग्नेqय मा᳚ग्नेqय-म्पqशुम् । 
6) पqशु म॑कुर्वता कुर्वत पqशु-म्पqशु म॑कुर्वत । 
7) अqकुqर्वqतq वैqश्वqदेqवं ँवै᳚श्वदेqव म॑कुर्वता कुर्वत वैश्वदेqवम् । 
8) वैqश्वqदेqव-म्प्रा॑तस्सवqन-म्प्रा॑तस्सवqनं ँवै᳚श्वदेqवं ँवै᳚श्वदेqव-म्प्रा॑तस्सवqनम् । 
8) वैqश्वqदेqवमिति॑ वैश्व - देqवम् । 
9) प्राqतqस्सqवqन म॑कुर्वताकुर्वत प्रातस्सवqन-म्प्रा॑तस्सवqन म॑कुर्वत । 
9) प्राqतqस्सqवqनमिति॑ प्रातः - सqवqनम् । 
10) अqकुqर्वqतq वqरुqणqप्रqघाqसान्. व॑रुणप्रघाqसा न॑कुर्वता कुर्वत वरुणप्रघाqसान् । 
11) वqरुqणqप्रqघाqसा-न्माद्ध्य॑न्दिनq-म्माद्ध्य॑न्दिनं ँवरुणप्रघाqसान्. व॑रुणप्रघाqसा-न्माद्ध्य॑न्दिनम् । 
11) वqरुqणqप्रqघाqसानिति॑ वरुण - प्रqघाqसान् । 
12) माद्ध्य॑न्दिनq(ग्म्)q सव॑नq(ग्म्)q सव॑नq-म्माद्ध्य॑न्दिनq-म्माद्ध्य॑न्दिनq(ग्म्)q सव॑नम् । 
13) सव॑न(ग्म्) साकमेqधा-न्थ्सा॑कमेqधा-न्थ्सव॑नq(ग्म्)q सव॑न(ग्म्) साकमेqधान् । 
14) साqकqमेqधा-न्पि॑तृयqज्ञ-म्पि॑तृयqज्ञ(ग्म्) सा॑कमेqधा-न्थ्सा॑कमेqधा-न्पि॑तृयqज्ञम् । 
14) साqकqमेqधानिति॑ साक - मेqधान् । 
15) पिqतृqयqज्ञ-न्त्र्य॑म्बकाq(ग्ग्)q स्त्र्य॑म्बका-न्पितृयqज्ञ-म्पि॑तृयqज्ञ-न्त्र्य॑म्बकान् । 
15) पिqतृqयqज्ञमिति॑ पितृ - यqज्ञम् । 
16) त्र्य॑म्बका(ग्ग्) स्तृतीयसवqन-न्तृ॑तीयसवqन-न्त्र्य॑म्बकाq(ग्ग्)q स्त्र्य॑म्बका(ग्ग्) स्तृतीयसवqनम् । 
16) त्र्य॑म्बकाqनितिq त्रि - अqम्बqकाqन् । 
17) तृqतीqयqसqवqन म॑कुर्वता कुर्वत तृतीयसवqन-न्तृ॑तीयसवqन म॑कुर्वत । 
17) तृqतीqयqसqवqनमिति॑ तृतीय - सqवqनम् । 
18) अqकुqर्वqतq त-न्त म॑कुर्वता कुर्वतq तम् । 
19) त मे॑षा मेषाq-न्त-न्त मे॑षाम् । 
20) एqषाq मसु॑राq असु॑रा एषा मेषाq मसु॑राः । 
21) असु॑रा यqज्ञं ँयqज्ञ मसु॑राq असु॑रा यqज्ञम् । 
22) यqज्ञ मqन्ववा॑जिगा(ग्म्)स-न्नqन्ववा॑जिगा(ग्म्)सन्. यqज्ञं ँयqज्ञ मqन्ववा॑जिगा(ग्म्)सन्न् । 
23) अqन्ववा॑जिगा(ग्म्)सq-न्त-न्त मqन्ववा॑जिगा(ग्म्)स-न्नqन्ववा॑जिगा(ग्म्)सq-न्तम् । 
23) अqन्ववा॑जिगा(ग्म्)सqन्नित्य॑नु - अवा॑जिगा(ग्म्)सन्न् । 
24) त-न्न न त-न्त-न्न । 
25) नान्ववा॑य-न्नqन्ववा॑यq-न्न नान्ववा॑यन्न् । 
26) अqन्ववा॑यq-न्ते ते᳚ ऽन्ववा॑य-न्नqन्ववा॑यq-न्ते । 
26) अqन्ववा॑यqन्नित्य॑नु - अवा॑यन्न् । 
27) ते᳚ ऽब्रुव-न्नब्रुवq-न्ते ते᳚ ऽब्रुवन्न् । 
28) अqब्रुqवq-न्नqद्ध्वqर्तqव्या अ॑द्ध्वर्तqव्या अ॑ब्रुव-न्नब्रुव-न्नद्ध्वर्तqव्याः । 
29) अqद्ध्वqर्तqव्या वै वा अ॑द्ध्वर्तqव्या अ॑द्ध्वर्तqव्या वै । 
30) वा इqम इqमे वै वा इqमे । 
31) इqमे देqवा देqवा इqम इqमे देqवाः । 
32) देqवा अ॑भूव-न्नभूव-न्देqवा देqवा अ॑भूवन्न् । 
33) अqभूqवq-न्निती त्य॑भूव-न्नभूवq-न्निति॑ । 
34) इतिq त-त्तदितीतिq तत् । 
35) तद॑द्ध्वqरस्या᳚ द्ध्वqरस्यq त-त्तद॑द्ध्वqरस्य॑ । 
36) अqद्ध्वqरस्या᳚ द्ध्वरqत्व म॑द्ध्वरqत्व म॑द्ध्वqरस्या᳚ द्ध्वqरस्या᳚ द्ध्वरqत्वम् । 
37) अqद्ध्वqरqत्व-न्ततq स्ततो॑ अद्ध्वरqत्व म॑द्ध्वरqत्व-न्ततः॑ । 
37) अqद्ध्वqरqत्वमित्य॑द्ध्वर - त्वम् । 
38) ततो॑ देqवा देqवा स्ततq स्ततो॑ देqवाः । 
39) देqवा अभ॑वq-न्नभ॑व-न्देqवा देqवा अभ॑वन्न् । 
40) अभ॑वq-न्पराq परा ऽभ॑वq-न्नभ॑वq-न्परा᳚ । 
41) परा ऽसु॑राq असु॑राqः पराq परा ऽसु॑राः । 
42) असु॑राq यो यो ऽसु॑राq असु॑राq यः । 
43) य एqव मेqवं ँयो य एqवम् । 
44) एqवं ँविqद्वान्. विqद्वा नेqव मेqवं ँविqद्वान् । 
45) विqद्वा-न्थ्सोमे॑नq सोमे॑न विqद्वान्. विqद्वा-न्थ्सोमे॑न । 
46) सोमे॑नq यज॑तेq यज॑तेq सोमे॑नq सोमे॑नq यज॑ते । 
47) यज॑तेq भव॑तिq भव॑तिq यज॑तेq यज॑तेq भव॑ति । 
48) भव॑ त्याqत्मनाq ऽऽत्मनाq भव॑तिq भव॑ त्याqत्मना᳚ । 
49) आqत्मनाq पराq पराq ऽऽत्मनाq ऽऽत्मनाq परा᳚ । 
50) परा᳚ ऽस्यास्यq पराq परा᳚ ऽस्य । 
51) अqस्यq भ्रातृ॑व्योq भ्रातृ॑व्यो ऽस्यास्यq भ्रातृ॑व्यः । 
52) भ्रातृ॑व्यो भवति भवतिq भ्रातृ॑व्योq भ्रातृ॑व्यो भवति । 
53) भqवqतीति॑ भवति । 
॥ 6 ॥ (53/63)
॥ अ. 2 ॥
1) पqरिqभू रqग्नि मqग्नि-म्प॑रिqभूः प॑रिqभू रqग्निम् । 
1) पqरिqभूरिति॑ परि - भूः । 
2) अqग्नि-म्प॑रिqभूः प॑रिqभू रqग्नि मqग्नि-म्प॑रिqभूः । 
3) पqरिqभू रिन्द्रq मिन्द्र॑-म्परिqभूः प॑रिqभू रिन्द्र᳚म् । 
3) पqरिqभूरिति॑ परि - भूः । 
4) इन्द्र॑-म्परिqभूः प॑रिqभू रिन्द्रq मिन्द्र॑-म्परिqभूः । 
5) पqरिqभूर् विश्वाqन्q. विश्वा᳚-न्परिqभूः प॑रिqभूर् विश्वान्॑ । 
5) पqरिqभूरिति॑ परि - भूः । 
6) विश्वा᳚-न्देqवा-न्देqवान्. विश्वाqन्q. विश्वा᳚-न्देqवान् । 
7) देqवा-न्प॑रिqभूः प॑रिqभूर् देqवा-न्देqवा-न्प॑रिqभूः । 
8) पqरिqभूर् मा-म्मा-म्प॑रिqभूः प॑रिqभूर् माम् । 
8) पqरिqभूरिति॑ परि - भूः । 
9) मा(ग्म्) सqह सqह मा-म्मा(ग्म्) सqह । 
10) सqह ब्र॑ह्मवर्चqसेन॑ ब्रह्मवर्चqसेन॑ सqह सqह ब्र॑ह्मवर्चqसेन॑ । 
11) ब्रqह्मqवqर्चqसेनq स स ब्र॑ह्मवर्चqसेन॑ ब्रह्मवर्चqसेनq सः । 
11) ब्रqह्मqवqर्चqसेनेति॑ ब्रह्म - वqर्चqसेन॑ । 
12) स नो॑ नq-स्स स नः॑ । 
13) नqः पqवqस्वq पqवqस्वq नोq नqः पqवqस्वq । 
14) पqवqस्वq श(ग्म्) श-म्प॑वस्व पवस्वq शम् । 
15) श-ङ्गवेq गवेq श(ग्म्) श-ङ्गवे᳚ । 
16) गवेq श(ग्म्) श-ङ्गवेq गवेq शम् । 
17) श-ञ्जना॑यq जना॑यq श(ग्म्) श-ञ्जना॑य । 
18) जना॑यq श(ग्म्) श-ञ्जना॑यq जना॑यq शम् । 
19) श मर्वqते ऽर्व॑तेq श(ग्म्) श मर्व॑ते । 
20) अर्व॑तेq श(ग्म्) श मर्वqते ऽर्व॑तेq शम् । 
21) श(ग्म्) रा॑ज-न्राजqञ् छ(ग्म्) श(ग्म्) रा॑जन्न् । 
22) राqजq-न्नोष॑धीभ्यq ओष॑धीभ्यो राज-न्राजq-न्नोष॑धीभ्यः । 
23) ओष॑धीqभ्यो ऽच्छि॑न्नqस्या च्छि॑न्नq स्यौष॑धीभ्यq ओष॑धीqभ्यो ऽच्छि॑न्नस्य । 
23) ओष॑धीभ्यq इत्योष॑धि - भ्यqः । 
24) अच्छि॑न्नस्य तेq ते ऽच्छि॑न्नqस्या च्छि॑न्नस्य ते । 
25) तेq रqयिqपqतेq रqयिqपqतेq तेq तेq रqयिqपqतेq । 
26) रqयिqपqतेq सुqवीर्य॑स्य सुqवीर्य॑स्य रयिपते रयिपते सुqवीर्य॑स्य । 
26) रqयिqपqतq इति॑ रयि - पqतेq । 
27) सुqवीर्य॑स्य राqयो राqय-स्सुqवीर्य॑स्य सुqवीर्य॑स्य राqयः । 
27) सुqवीर्यqस्येति॑ सु - वीर्य॑स्य । 
28) राqय स्पोष॑स्यq पोष॑स्य राqयो राqय स्पोष॑स्य । 
29) पोष॑स्य ददिqतारो॑ ददिqतारqः पोष॑स्यq पोष॑स्य ददिqतारः॑ । 
30) दqदिqतारः॑ स्याम स्याम ददिqतारो॑ ददिqतारः॑ स्याम । 
31) स्याqमेति॑ स्याम । 
32) तस्य॑ मे मेq तस्यq तस्य॑ मे । 
33) मेq राqस्वq राqस्वq मेq मेq राqस्वq । 
34) राqस्वq तस्यq तस्य॑ रास्व रास्वq तस्य॑ । 
35) तस्य॑ ते तेq तस्यq तस्य॑ ते । 
36) तेq भqक्षीqयq भqक्षीqयq तेq तेq भqक्षीqयq । 
37) भqक्षीqयq तस्यq तस्य॑ भक्षीय भक्षीयq तस्य॑ । 
38) तस्य॑ ते तेq तस्यq तस्य॑ ते । 
39) तq इqद मिqद-न्ते॑ त इqदम् । 
40) इqद मुदु दिqद मिqद मुत् । 
41) उ-न्मृ॑जे मृजq उदु-न्मृ॑जे । 
42) मृqजq इति॑ मृजे । 
43) प्राqणाय॑ मे मे प्राqणाय॑ प्राqणाय॑ मे । 
43) प्राqणायेति॑ प्र - अqनाय॑ । 
44) मेq वqर्चोqदा व॑र्चोqदा मे॑ मे वर्चोqदाः । 
45) वqर्चोqदा वर्च॑सेq वर्च॑से वर्चोqदा व॑र्चोqदा वर्च॑से । 
45) वqर्चोqदा इति॑ वर्चः - दाः । 
46) वर्च॑से पवस्व पवस्वq वर्च॑सेq वर्च॑से पवस्व । 
47) पqवqस्वाq पाqनाया॑ पाqनाय॑ पवस्व पवस्वा पाqनाय॑ । 
48) अqपाqनाय॑ व्याqनाय॑ व्याqनाया॑ पाqनाया॑ पाqनाय॑ व्याqनाय॑ । 
48) अqपाqनायेत्यप॑ - अqनाय॑ । 
49) व्याqनाय॑ वाqचे वाqचे व्याqनाय॑ व्याqनाय॑ वाqचे । 
49) व्याqनायेति॑ वि - अqनाय॑ । 
50) वाqचे द॑क्षक्रqतुभ्या᳚-न्दक्षक्रqतुभ्यां᳚ ँवाqचे वाqचे द॑क्षक्रqतुभ्या᳚म् । 
॥ 7 ॥ (50/62)
1) दqक्षqक्रqतुभ्याq-ञ्चक्षु॑र्भ्याq-ञ्चक्षु॑र्भ्या-न्दक्षक्रqतुभ्या᳚-न्दक्षक्रqतुभ्याq-ञ्चक्षु॑र्भ्याम् । 
1) दqक्षqक्रqतुभ्याqमिति॑ दक्षक्रqतु - भ्याqम् । 
2) चक्षु॑र्भ्या-म्मे मेq चक्षु॑र्भ्याq-ञ्चक्षु॑र्भ्या-म्मे । 
2) चक्षु॑र्भ्याqमितिq चक्षुः॑ - भ्याqम् । 
3) मेq वqर्चोqदौ व॑र्चोqदौ मे॑ मे वर्चोqदौ । 
4) वqर्चोqदौ वर्च॑सेq वर्च॑से वर्चोqदौ व॑र्चोqदौ वर्च॑से । 
4) वqर्चोqदाविति॑ वर्चः - दौ । 
5) वर्च॑से पवेथा-म्पवेथाqं ँवर्च॑सेq वर्च॑से पवेथाम् । 
6) पqवेqथाq(ग्ग्)q श्रोत्रा॑यq श्रोत्रा॑य पवेथा-म्पवेथाq(ग्ग्)q श्रोत्रा॑य । 
7) श्रोत्रा॑याqत्मन॑ आqत्मनेq श्रोत्रा॑यq श्रोत्रा॑याqत्मने᳚ । 
8) आqत्मने ऽङ्गेqभ्यो ऽङ्गे᳚भ्य आqत्मन॑ आqत्मने ऽङ्गे᳚भ्यः । 
9) अङ्गे᳚भ्यq आयु॑षq आयुqषे ऽङ्गेqभ्यो ऽङ्गे᳚भ्यq आयु॑षे । 
10) आयु॑षे वीqर्या॑य वीqर्या॑या यु॑षq आयु॑षे वीqर्या॑य । 
11) वीqर्या॑यq विष्णोqर् विष्णो᳚र् वीqर्या॑य वीqर्या॑यq विष्णोः᳚ । 
12) विष्णोq रिन्द्रqस्ये न्द्र॑स्यq विष्णोqर् विष्णोq रिन्द्र॑स्य । 
13) इन्द्र॑स्यq विश्वे॑षाqं ँविश्वे॑षाq मिन्द्रqस्ये न्द्र॑स्यq विश्वे॑षाम् । 
14) विश्वे॑षा-न्देqवाना᳚-न्देqवानाqं ँविश्वे॑षाqं ँविश्वे॑षा-न्देqवाना᳚म् । 
15) देqवाना᳚-ञ्जqठर॑-ञ्जqठर॑-न्देqवाना᳚-न्देqवाना᳚-ञ्जqठर᳚म् । 
16) जqठर॑ मस्यसि जqठर॑-ञ्जqठर॑ मसि । 
17) अqसिq वqर्चोqदा व॑र्चोqदा अ॑स्यसि वर्चोqदाः । 
18) वqर्चोqदा मे॑ मे वर्चोqदा व॑र्चोqदा मे᳚ । 
18) वqर्चोqदा इति॑ वर्चः - दाः । 
19) मेq वर्च॑सेq वर्च॑से मे मेq वर्च॑से । 
20) वर्च॑से पवस्व पवस्वq वर्च॑सेq वर्च॑से पवस्व । 
21) पqवqस्वq कः कः प॑वस्व पवस्वq कः । 
22) को᳚ ऽस्यसिq कः को॑ ऽसि । 
23) अqसिq कः को᳚ ऽस्यसिq कः । 
24) को नामq नामq कः को नाम॑ । 
25) नामq कस्मैq कस्मैq नामq नामq कस्मै᳚ । 
26) कस्मै᳚ त्वा त्वाq कस्मैq कस्मै᳚ त्वा । 
27) त्वाq कायq काय॑ त्वा त्वाq काय॑ । 
28) काय॑ त्वा त्वाq कायq काय॑ त्वा । 
29) त्वाq यं ँय-न्त्वा᳚ त्वाq यम् । 
30) य-न्त्वा᳚ त्वाq यं ँय-न्त्वा᳚ । 
31) त्वाq सोमे॑नq सोमे॑न त्वा त्वाq सोमे॑न । 
32) सोमेqना ती॑तृपq मती॑तृपq(ग्म्)q सोमे॑नq सोमेqना ती॑तृपम् । 
33) अती॑तृपqं ँयं ँय मती॑तृपq मती॑तृपqं ँयम् । 
34) य-न्त्वा᳚ त्वाq यं ँय-न्त्वा᳚ । 
35) त्वाq सोमे॑नq सोमे॑न त्वा त्वाq सोमे॑न । 
36) सोमेqना मी॑मदq ममी॑मदq(ग्म्)q सोमे॑नq सोमेqना मी॑मदम् । 
37) अमी॑मद(ग्म्) सुप्रqजा-स्सु॑प्रqजा अमी॑मदq ममी॑मद(ग्म्) सुप्रqजाः । 
38) सुqप्रqजाः प्रqजया᳚ प्रqजया॑ सुप्रqजा-स्सु॑प्रqजाः प्रqजया᳚ । 
38) सुqप्रqजा इति॑ सु - प्रqजाः । 
39) प्रqजया॑ भूयास-म्भूयास-म्प्रqजया᳚ प्रqजया॑ भूयासम् । 
39) प्रqजयेति॑ प्र - जया᳚ । 
40) भूqयाqसq(ग्म्)q सुqवीरः॑ सुqवीरो॑ भूयास-म्भूयास(ग्म्) सुqवीरः॑ । 
41) सुqवीरो॑ वीqरैर् वीqरै-स्सुqवीरः॑ सुqवीरो॑ वीqरैः । 
41) सुqवीरq इति॑ सु - वीरः॑ । 
42) वीqरै-स्सुqवर्चा᳚-स्सुqवर्चा॑ वीqरैर् वीqरै-स्सुqवर्चाः᳚ । 
43) सुqवर्चाq वर्च॑साq वर्च॑सा सुqवर्चा᳚-स्सुqवर्चाq वर्च॑सा । 
43) सुqवर्चाq इति॑ सु - वर्चाः᳚ । 
44) वर्च॑सा सुqपोषः॑ सुqपोषोq वर्च॑साq वर्च॑सा सुqपोषः॑ । 
45) सुqपोषqः पोषैqः पोषै᳚-स्सुqपोषः॑ सुqपोषqः पोषैः᳚ । 
45) सुqपोषq इति॑ सु - पोषः॑ । 
46) पोषैqर् विश्वे᳚भ्योq विश्वे᳚भ्यqः पोषैqः पोषैqर् विश्वे᳚भ्यः । 
47) विश्वे᳚भ्यो मे मेq विश्वे᳚भ्योq विश्वे᳚भ्यो मे । 
48) मेq रूqपेभ्यो॑ रूqपेभ्यो॑ मे मे रूqपेभ्यः॑ । 
49) रूqपेभ्यो॑ वर्चोqदा व॑र्चोqदा रूqपेभ्यो॑ रूqपेभ्यो॑ वर्चोqदाः । 
50) वqर्चोqदा वर्च॑सेq वर्च॑से वर्चोqदा व॑र्चोqदा वर्च॑से । 
50) वqर्चोqदा इति॑ वर्चः - दाः । 
॥ 8 ॥ (50/60)
1) वर्च॑से पवस्व पवस्वq वर्च॑सेq वर्च॑से पवस्व । 
2) पqवqस्वq तस्यq तस्य॑ पवस्व पवस्वq तस्य॑ । 
3) तस्य॑ मे मेq तस्यq तस्य॑ मे । 
4) मेq राqस्वq राqस्वq मेq मेq राqस्वq । 
5) राqस्वq तस्यq तस्य॑ रास्व रास्वq तस्य॑ । 
6) तस्य॑ ते तेq तस्यq तस्य॑ ते । 
7) तेq भqक्षीqयq भqक्षीqयq तेq तेq भqक्षीqयq । 
8) भqक्षीqयq तस्यq तस्य॑ भक्षीय भक्षीयq तस्य॑ । 
9) तस्य॑ ते तेq तस्यq तस्य॑ ते । 
10) तq इqद मिqद-न्ते॑ त इqदम् । 
11) इqद मुदु दिqद मिqद मुत् । 
12) उ-न्मृ॑जे मृजq उदु-न्मृ॑जे । 
13) मृqजq इति॑ मृजे । 
14) बुभू॑षq-न्नवावq बुभू॑षq-न्बुभू॑षq-न्नव॑ । 
15) अवे᳚क्षे तेक्षेqता वावे᳚क्षेत । 
16) ईqक्षेqतैqष एqष ई᳚क्षे तेक्षे तैqषः । 
17) एqष वै वा एqष एqष वै । 
18) वै पात्रि॑यqः पात्रि॑योq वै वै पात्रि॑यः । 
19) पात्रि॑यः प्रqजाप॑तिः प्रqजाप॑तिqः पात्रि॑यqः पात्रि॑यः प्रqजाप॑तिः । 
20) प्रqजाप॑तिर् यqज्ञो यqज्ञः प्रqजाप॑तिः प्रqजाप॑तिर् यqज्ञः । 
20) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः । 
21) यqज्ञः प्रqजाप॑तिः प्रqजाप॑तिर् यqज्ञो यqज्ञः प्रqजाप॑तिः । 
22) प्रqजाप॑तिq स्त-न्त-म्प्रqजाप॑तिः प्रqजाप॑तिq स्तम् । 
22) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः । 
23) त मेqवैव त-न्त मेqव । 
24) एqव त॑र्पयति तर्पय त्येqवैव त॑र्पयति । 
25) तqर्पqयqतिq स स त॑र्पयति तर्पयतिq सः । 
26) स ए॑न मेनq(ग्म्)q स स ए॑नम् । 
27) एqनq-न्तृqप्त स्तृqप्त ए॑न मेन-न्तृqप्तः । 
28) तृqप्तो भूत्याq भूत्या॑ तृqप्त स्तृqप्तो भूत्या᳚ । 
29) भूत्याq ऽभ्य॑भि भूत्याq भूत्याq ऽभि । 
30) अqभि प॑वते पवतेq ऽभ्य॑भि प॑वते । 
31) पqवqतेq ब्रqह्मqवqर्चqसका॑मो ब्रह्मवर्चqसका॑मः पवते पवते ब्रह्मवर्चqसका॑मः । 
32) ब्रqह्मqवqर्चqसकाqमो ऽवाव॑ ब्रह्मवर्चqसका॑मो ब्रह्मवर्चqसकाqमो ऽव॑ । 
32) ब्रqह्मqवqर्चqसका॑मq इति॑ ब्रह्मवर्चqस - काqमqः । 
33) अवे᳚क्षे तेक्षेqता वावे᳚क्षेत । 
34) ईqक्षेqतैqष एqष ई᳚क्षे तेक्षे तैqषः । 
35) एqष वै वा एqष एqष वै । 
36) वै पात्रि॑यqः पात्रि॑योq वै वै पात्रि॑यः । 
37) पात्रि॑यः प्रqजाप॑तिः प्रqजाप॑तिqः पात्रि॑यqः पात्रि॑यः प्रqजाप॑तिः । 
38) प्रqजाप॑तिर् यqज्ञो यqज्ञः प्रqजाप॑तिः प्रqजाप॑तिर् यqज्ञः । 
38) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः । 
39) यqज्ञः प्रqजाप॑तिः प्रqजाप॑तिर् यqज्ञो यqज्ञः प्रqजाप॑तिः । 
40) प्रqजाप॑तिqस्त-न्त-म्प्रqजाप॑तिः प्रqजाप॑तिqस्तम् । 
40) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः । 
41) त मेqवैव त-न्त मेqव । 
42) एqव त॑र्पयति तर्पय त्येqवैव त॑र्पयति । 
43) तqर्पqयqतिq स स त॑र्पयति तर्पयतिq सः । 
44) स ए॑न मेनq(ग्म्)q स स ए॑नम् । 
45) एqनq-न्तृqप्त स्तृqप्त ए॑न मेन-न्तृqप्तः । 
46) तृqप्तो ब्र॑ह्मवर्चqसेन॑ ब्रह्मवर्चqसेन॑ तृqप्त स्तृqप्तो ब्र॑ह्मवर्चqसेन॑ । 
47) ब्रqह्मqवqर्चqसेनाq भ्य॑भि ब्र॑ह्मवर्चqसेन॑ ब्रह्मवर्चqसेनाqभि । 
47) ब्रqह्मqवqर्चqसेनेति॑ ब्रह्म - वqर्चqसेन॑ । 
48) अqभि प॑वते पवतेq ऽभ्य॑भि प॑वते । 
49) पqवqतq आqमqयाq व्या॑मयाqवी प॑वते पवत आमयाqवी । 
50) आqमqयाq व्यवावा॑ मयाq व्या॑मयाq व्यव॑ । 
॥ 9 ॥ (50/56)
1) अवे᳚क्षे तेक्षेqता वावे᳚क्षेत । 
2) ईqक्षेqतैqष एqष ई᳚क्षे तेक्षे तैqषः । 
3) एqष वै वा एqष एqष वै । 
4) वै पात्रि॑यqः पात्रि॑योq वै वै पात्रि॑यः । 
5) पात्रि॑यः प्रqजाप॑तिः प्रqजाप॑तिqः पात्रि॑यqः पात्रि॑यः प्रqजाप॑तिः । 
6) प्रqजाप॑तिर् यqज्ञो यqज्ञः प्रqजाप॑तिः प्रqजाप॑तिर् यqज्ञः । 
6) प्रqजाप॑तिqरिति॑ प्रqजा-पqतिqः । 
7) यqज्ञः प्रqजाप॑तिः प्रqजाप॑तिर् यqज्ञो यqज्ञः प्रqजाप॑तिः । 
8) प्रqजाप॑तिq स्त-न्त-म्प्रqजाप॑तिः प्रqजाप॑तिq स्तम् । 
8) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः । 
9) त मेqवैव त-न्त मेqव । 
10) एqव त॑र्पयति तर्पय त्येqवैव त॑र्पयति । 
11) तqर्पqयqतिq स स त॑र्पयति तर्पयतिq सः । 
12) स ए॑न मेनq(ग्म्)q स स ए॑नम् । 
13) एqनq-न्तृqप्त स्तृqप्त ए॑न मेन-न्तृqप्तः । 
14) तृqप्त आयुqषा ऽऽयु॑षा तृqप्त स्तृqप्त आयु॑षा । 
15) आयु॑षाq ऽभ्य॑ भ्यायुqषा ऽऽयु॑षाq ऽभि । 
16) अqभि प॑वते पवतेq ऽभ्य॑भि प॑वते । 
17) पqवqतेq ऽभिqचर॑-न्नभिqचर॑-न्पवते पवते ऽभिqचरन्न्॑ । 
18) अqभिqचरq-न्नवावा॑ भिqचर॑-न्नभिqचरq-न्नव॑ । 
18) अqभिqचरqन्नित्य॑भि - चरन्न्॑ । 
19) अवे᳚क्षे तेक्षेqता वावे᳚क्षेत । 
20) ईqक्षेqतैqष एqष ई᳚क्षे तेक्षे तैqषः । 
21) एqष वै वा एqष एqष वै । 
22) वै पात्रि॑यqः पात्रि॑योq वै वै पात्रि॑यः । 
23) पात्रि॑यः प्रqजाप॑तिः प्रqजाप॑तिqः पात्रि॑यqः पात्रि॑यः प्रqजाप॑तिः । 
24) प्रqजाप॑तिर् यqज्ञो यqज्ञः प्रqजाप॑तिः प्रqजाप॑तिर् यqज्ञः । 
24) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः । 
25) यqज्ञः प्रqजाप॑तिः प्रqजाप॑तिर् यqज्ञो यqज्ञः प्रqजाप॑तिः । 
26) प्रqजाप॑तिq स्त-न्त-म्प्रqजाप॑तिः प्रqजाप॑तिq स्तम् । 
26) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः । 
27) त मेqवैव त-न्त मेqव । 
28) एqव त॑र्पयति तर्पय त्येqवैव त॑र्पयति । 
29) तqर्पqयqतिq स स त॑र्पयति तर्पयतिq सः । 
30) स ए॑न मेनq(ग्म्)q स स ए॑नम् । 
31) एqनq-न्तृqप्त स्तृqप्त ए॑न मेन-न्तृqप्तः । 
32) तृqप्तः प्रा॑णापाqनाभ्या᳚-म्प्राणापाqनाभ्या᳚-न्तृqप्त स्तृqप्तः प्रा॑णापाqनाभ्या᳚म् । 
33) प्राqणाqपाqनाभ्यां᳚ ँवाqचो वाqचः प्रा॑णापाqनाभ्या᳚-म्प्राणापाqनाभ्यां᳚ ँवाqचः । 
33) प्राqणाqपाqनाभ्याqमिति॑ प्राण - अqपाqनाभ्या᳚म् । 
34) वाqचो द॑क्षक्रqतुभ्या᳚-न्दक्षक्रqतुभ्यां᳚ ँवाqचो वाqचो द॑क्षक्रqतुभ्या᳚म् । 
35) दqक्षqक्रqतुभ्याq-ञ्चक्षु॑र्भ्याq-ञ्चक्षु॑र्भ्या-न्दक्षक्रqतुभ्या᳚-न्दक्षक्रqतुभ्याq-ञ्चक्षु॑र्भ्याम् । 
35) दqक्षqक्रqतुभ्याqमिति॑ दक्षक्रqतु - भ्याqम् । 
36) चक्षु॑र्भ्याq(ग्ग्)q श्रोत्रा᳚भ्याq(ग्ग्)q श्रोत्रा᳚भ्याq-ञ्चक्षु॑र्भ्याq-ञ्चक्षु॑र्भ्याq(ग्ग्)q श्रोत्रा᳚भ्याम् । 
36) चक्षु॑र्भ्याqमितिq चक्षुः॑ - भ्याqम् । 
37) श्रोत्रा᳚भ्या माqत्मन॑ आqत्मनq-श्श्रोत्रा᳚भ्याq(ग्ग्)q श्रोत्रा᳚भ्या माqत्मनः॑ । 
38) आqत्मनो ऽङ्गेqभ्यो ऽङ्गे᳚भ्य आqत्मन॑ आqत्मनो ऽङ्गे᳚भ्यः । 
39) अङ्गे᳚भ्यq आयु॑षq आयुqषो ऽङ्गेqभ्यो ऽङ्गे᳚भ्यq आयु॑षः । 
40) आयु॑षोq ऽन्त रqन्त रायु॑षq आयु॑षोq ऽन्तः । 
41) अqन्त रे᳚त्ये त्यqन्त रqन्त रे॑ति । 
42) एqतिq ताqज-क्ताqजगे᳚ त्येति ताqजक् । 
43) ताqज-क्प्र प्र ताqज-क्ताqज-क्प्र । 
44) प्र ध॑न्वति धन्वतिq प्र प्र ध॑न्वति । 
45) धqन्वqतीति॑ धन्वति । 
॥ 10 ॥ (45/53)
॥ अ. 3 ॥
1) स्फ्य-स्स्वqस्ति-स्स्वqस्ति-स्स्फ्य-स्स्फ्य-स्स्वqस्तिः । 
2) स्वqस्तिर् वि॑घqनो वि॑घqन-स्स्वqस्ति-स्स्वqस्तिर् वि॑घqनः । 
3) विqघqन-स्स्वqस्ति-स्स्वqस्तिर् वि॑घqनो वि॑घqन-स्स्वqस्तिः । 
3) विqघqन इति॑ वि - घqनः ।
4) स्वqस्तिः पर्.शुqः पर्.शुः॑ स्वqस्ति-स्स्वqस्तिः पर्.शुः॑ । 
5) पर्.शुqर् वेदिqर् वेदिqः पर्.शुqः पर्.शुqर् वेदिः॑ । 
6) वेदिः॑ परqशुः प॑रqशुर् वेदिqर् वेदिः॑ परqशुः । 
7) पqरqशुर् नो॑ नः परqशुः प॑रqशुर् नः॑ । 
8) नq-स्स्वqस्ति-स्स्वqस्तिर् नो॑ न-स्स्वqस्तिः । 
9) स्वqस्तिरिति॑ स्वqस्तिः । 
10) यqज्ञिया॑ यज्ञqकृतो॑ यज्ञqकृतो॑ यqज्ञिया॑ यqज्ञिया॑ यज्ञqकृतः॑ । 
11) यqज्ञqकृतः॑ स्थ स्थ यज्ञqकृतो॑ यज्ञqकृतः॑ स्थ । 
11) यqज्ञqकृतq इति॑ यज्ञ - कृतः॑ । 
12) स्थq ते ते स्थ॑ स्थq ते । 
13) ते मा॑ माq ते ते मा᳚ । 
14) माq ऽस्मि-न्नqस्मि-न्मा॑ माq ऽस्मिन्न् । 
15) अqस्मिन्. यqज्ञे यqज्ञे᳚ ऽस्मि-न्नqस्मिन्. यqज्ञे । 
16) यqज्ञ उपोप॑ यqज्ञे यqज्ञ उप॑ । 
17) उप॑ ह्वयद्ध्व(ग्ग्) ह्वयद्ध्वq मुपोप॑ ह्वयद्ध्वम् । 
18) ह्वqयqद्ध्वq मुपोप॑ ह्वयद्ध्व(ग्ग्) ह्वयद्ध्वq मुप॑ । 
19) उप॑ माq मोपोप॑ मा । 
20) माq द्यावा॑पृथिqवी द्यावा॑पृथिqवी मा॑ माq द्यावा॑पृथिqवी । 
21) द्यावा॑पृथिqवी ह्व॑येता(ग्ग्) ह्वयेताq-न्द्यावा॑पृथिqवी द्यावा॑पृथिqवी ह्व॑येताम् । 
21) द्यावा॑पृथिqवी इतिq द्यावा᳚ - पृqथिqवी । 
22) ह्वqयेqताq मुपोप॑ ह्वयेता(ग्ग्) ह्वयेताq मुप॑ । 
23) उपा᳚स्ताqव आ᳚स्ताqव उपोपा᳚स्ताqवः । 
24) आqस्ताqवः कqलशः॑ कqलश॑ आस्ताqव आ᳚स्ताqवः कqलशः॑ । 
24) आqस्ताqव इत्या᳚ - स्ताqवः । 
25) कqलशq-स्सोमq-स्सोमः॑ कqलशः॑ कqलशq-स्सोमः॑ । 
26) सोमो॑ अqग्नि रqग्नि-स्सोमq-स्सोमो॑ अqग्निः । 
27) अqग्नि रुपोपाq ग्नि रqग्नि रुप॑ । 
28) उप॑ देqवा देqवा उपोप॑ देqवाः । 
29) देqवा उपोप॑ देqवा देqवा उप॑ । 
30) उप॑ यqज्ञो यqज्ञ उपोप॑ यqज्ञः । 
31) यqज्ञ उपोप॑ यqज्ञो यqज्ञ उप॑ । 
32) उप॑ माq मोपोप॑ मा । 
33) माq होत्राq होत्रा॑ मा माq होत्राः᳚ । 
34) होत्रा॑ उपहqव उ॑पहqवे होत्राq होत्रा॑ उपहqवे । 
35) उqपqहqवे ह्व॑यन्ता(ग्ग्) ह्वयन्ता मुपहqव उ॑पहqवे ह्व॑यन्ताम् । 
35) उqपqहqव इत्यु॑प - हqवे । 
36) ह्वqयqन्ताq-न्नमोq नमो᳚ ह्वयन्ता(ग्ग्) ह्वयन्ताq-न्नमः॑ । 
37) नमोq ऽग्नयेq ऽग्नयेq नमोq नमोq ऽग्नये᳚ । 
38) अqग्नये॑ मखqघ्ने म॑खqघ्ने᳚ ऽग्नयेq ऽग्नये॑ मखqघ्ने । 
39) मqखqघ्ने मqखस्य॑ मqखस्य॑ मखqघ्ने म॑खqघ्ने मqखस्य॑ । 
39) मqखqघ्न इति॑ मख-घ्ने । 
40) मqखस्य॑ मा मा मqखस्य॑ मqखस्य॑ मा । 
41) माq यशोq यशो॑ मा माq यशः॑ । 
42) यशो᳚ ऽर्या दर्याqद् यशोq यशो᳚ ऽर्यात् । 
43) अqर्याq दिती त्य॑र्या दर्याq दिति॑ । 
44) इत्या॑हवqनीय॑ माहवqनीयq मिती त्या॑हवqनीय᳚म् । 
45) आqहqवqनीयq मुपोपा॑हवqनीय॑ माहवqनीयq मुप॑ । 
45) आqहqवqनीयqमित्या᳚ - हqवqनीय᳚म् । 
46) उप॑ तिष्ठते तिष्ठतq उपोप॑ तिष्ठते । 
47) तिqष्ठqतेq यqज्ञो यqज्ञ स्ति॑ष्ठते तिष्ठते यqज्ञः । 
48) यqज्ञो वै वै यqज्ञो यqज्ञो वै । 
49) वै मqखो मqखो वै वै मqखः । 
50) मqखो यqज्ञं ँयqज्ञ-म्मqखो मqखो यqज्ञम् । 
॥ 11 ॥ (50/57)
1) यqज्ञं ँवाव वाव यqज्ञं ँयqज्ञं ँवाव । 
2) वाव स स वाव वाव सः । 
3) स त-त्त-थ्स स तत् । 
4) तद॑ह-न्नहq-न्त-त्तद॑हन्न् । 
5) अqहq-न्तस्मैq तस्मा॑ अह-न्नहq-न्तस्मै᳚ । 
6) तस्मा॑ एqवैव तस्मैq तस्मा॑ एqव । 
7) एqव न॑मqस्कृत्य॑ नमqस्कृ त्यैqवैव न॑मqस्कृत्य॑ । 
8) नqमqस्कृत्यq सदq-स्सदो॑ नमqस्कृत्य॑ नमqस्कृत्यq सदः॑ । 
8) नqमqस्कृत्येति॑ नमः - कृत्य॑ । 
9) सदqः प्र प्र सदq-स्सदqः प्र । 
10) प्र स॑र्पति सर्पतिq प्र प्र स॑र्पति । 
11) सqर्पq त्याqत्मन॑ आqत्मनः॑ सर्पति सर्प त्याqत्मनः॑ । 
12) आqत्मनो ऽना᳚र्त्याq अना᳚र्त्या आqत्मन॑ आqत्मनो ऽना᳚र्त्यै । 
13) अना᳚र्त्यैq नमोq नमो ऽना᳚र्त्याq अना᳚र्त्यैq नमः॑ । 
14) नमो॑ रुqद्राय॑ रुqद्रायq नमोq नमो॑ रुqद्राय॑ । 
15) रुqद्राय॑ मखqघ्ने म॑खqघ्ने रुqद्राय॑ रुqद्राय॑ मखqघ्ने । 
16) मqखqघ्ने नम॑स्कृत्याq नम॑स्कृत्या मखqघ्ने म॑खqघ्ने नम॑स्कृत्या । 
16) मqखqघ्न इति॑ मख - घ्ने । 
17) नम॑स्कृत्या मा माq नम॑स्कृत्याq नम॑स्कृत्या मा । 
17) नम॑स्कृqत्येतिq नमः॑ - कृqत्याq । 
18) माq पाqहिq पाqहिq माq माq पाqहिq । 
19) पाqहीतीति॑ पाहि पाqहीति॑ । 
20) इत्याग्नी᳚द्ध्रq माग्नी᳚द्ध्रq मिती त्याग्नी᳚द्ध्रम् । 
21) आग्नी᳚द्ध्रq-न्तस्मैq तस्माq आग्नी᳚द्ध्रq माग्नी᳚द्ध्रq-न्तस्मै᳚ । 
21) आग्नी᳚द्ध्रqमित्याग्नि॑ - इqद्ध्रqम् । 
22) तस्मा॑ एqवैव तस्मैq तस्मा॑ एqव । 
23) एqव न॑मqस्कृत्य॑ नमqस्कृ त्यैqवैव न॑मqस्कृत्य॑ । 
24) नqमqस्कृत्यq सदq-स्सदो॑ नमqस्कृत्य॑ नमqस्कृत्यq सदः॑ । 
24) नqमqस्कृत्येति॑ नमः - कृत्य॑ । 
25) सदqः प्र प्र सदq-स्सदqः प्र । 
26) प्र स॑र्पति सर्पतिq प्र प्र स॑र्पति । 
27) सqर्पq त्याqत्मन॑ आqत्मनः॑ सर्पति सर्प त्याqत्मनः॑ । 
28) आqत्मनो ऽना᳚र्त्याq अना᳚र्त्या आqत्मन॑ आqत्मनो ऽना᳚र्त्यै । 
29) अना᳚र्त्यैq नमोq नमो ऽना᳚र्त्याq अना᳚र्त्यैq नमः॑ । 
30) नमq इन्द्राqये न्द्रा॑यq नमोq नमq इन्द्रा॑य । 
31) इन्द्रा॑य मखqघ्ने म॑खqघ्न इन्द्राqये न्द्रा॑य मखqघ्ने । 
32) मqखqघ्न इ॑न्द्रिqय मि॑न्द्रिqय-म्म॑खqघ्ने म॑खqघ्न इ॑न्द्रिqयम् । 
32) मqखqघ्न इति॑ मख - घ्ने । 
33) इqन्द्रिqय-म्मे॑ म इन्द्रिqय मि॑न्द्रिqय-म्मे᳚ । 
34) मेq वीqर्यं॑ ँवीqर्य॑-म्मे मे वीqर्य᳚म् । 
35) वीqर्य॑-म्मा मा वीqर्यं॑ ँवीqर्य॑-म्मा । 
36) मा निर् णिर् मा मा निः । 
37) निर् व॑धीर् वधीqर् निर् णिर् व॑धीः । 
38) वqधीq रितीति॑ वधीर् वधीq रिति॑ । 
39) इति॑ होqत्रीय(ग्म्)॑ होqत्रीयq मितीति॑ होqत्रीय᳚म् । 
40) होqत्रीय॑ माqशिष॑ माqशिष(ग्म्)॑ होqत्रीय(ग्म्)॑ होqत्रीय॑ माqशिष᳚म् । 
41) आqशिष॑ मेqवैवाशिष॑ माqशिष॑ मेqव । 
41) आqशिषqमित्या᳚ - शिष᳚म् । 
42) एqवैता मेqता मेqवैवैताम् । 
43) एqता मैता मेqता मा । 
44) आ शा᳚स्ते शास्तq आ शा᳚स्ते । 
45) शाqस्तq इqन्द्रिqयस्ये᳚ न्द्रिqयस्य॑ शास्ते शास्त इन्द्रिqयस्य॑ । 
46) इqन्द्रिqयस्य॑ वीqर्य॑स्य वीqर्य॑स्ये न्द्रिqयस्ये᳚ न्द्रिqयस्य॑ वीqर्य॑स्य । 
47) वीqर्य॑स्या नि॑र्घाताqया नि॑र्घाताय वीqर्य॑स्य वीqर्य॑स्या नि॑र्घाताय । 
48) अनि॑र्घातायq या या अनि॑र्घाताqया नि॑र्घातायq याः । 
48) अनि॑र्घाताqयेत्यनिः॑ - घाqताqयq । 
49) या वै वै या या वै । 
50) वै देqवता॑ देqवताq वै वै देqवताः᳚ । 
॥ 12 ॥ (50/58)
1) देqवताq-स्सद॑सिq सद॑सि देqवता॑ देqवताq-स्सद॑सि । 
2) सदqस्यार्तिq मार्तिq(ग्म्)q सद॑सिq सदqस्यार्ति᳚म् । 
3) आर्ति॑ माqर्पय॑ न्त्याqर्पयq न्त्यार्तिq मार्ति॑ माqर्पय॑न्ति । 
4) आqर्पय॑न्तिq यो य आqर्पय॑ न्त्याqर्पय॑न्तिq यः । 
4) आqर्पयqन्तीत्या᳚ - अqर्पय॑न्ति । 
5) य स्ता स्ता यो य स्ताः । 
6) ता विqद्वान्. विqद्वा(ग्ग्) स्ता स्ता विqद्वान् । 
7) विqद्वा-न्प्रqसर्प॑ति प्रqसर्प॑ति विqद्वान्. विqद्वा-न्प्रqसर्प॑ति । 
8) प्रqसर्प॑तिq न न प्रqसर्प॑ति प्रqसर्प॑तिq न । 
8) प्रqसर्पqतीति॑ प्र - सर्प॑ति । 
9) न सद॑सिq सद॑सिq न न सद॑सि । 
10) सदq स्यार्तिq मार्तिq(ग्म्)q सद॑सिq सदq स्यार्ति᳚म् । 
11) आर्तिq मा ऽऽर्तिq मार्तिq मा । 
12) आर्च्छ॑ त्यृच्छq त्यार्च्छ॑ति । 
13) ऋqच्छqतिq नमोq नम॑ ऋच्छ त्यृच्छतिq नमः॑ । 
14) नमोq ऽग्नयेq ऽग्नयेq नमोq नमोq ऽग्नये᳚ । 
15) अqग्नये॑ मखqघ्ने म॑खqघ्ने᳚ ऽग्नयेq ऽग्नये॑ मखqघ्ने । 
16) मqखqघ्न इतीति॑ मखqघ्ने म॑खqघ्न इति॑ । 
16) मqखqघ्न इति॑ मख - घ्ने । 
17) इत्या॑हाqहे तीत्या॑ह । 
18) आqहैqता एqता आ॑हाहैqताः । 
19) एqता वै वा एqता एqता वै । 
20) वै देqवता॑ देqवताq वै वै देqवताः᳚ । 
21) देqवताq-स्सद॑सिq सद॑सि देqवता॑ देqवताq-स्सद॑सि । 
22) सदq स्यार्तिq मार्तिq(ग्म्)q सद॑सिq सदq स्यार्ति᳚म् । 
23) आर्तिq मा ऽऽर्तिq मार्तिq मा । 
24) आ ऽर्प॑य न्त्यर्पयq न्त्या ऽर्प॑यन्ति । 
25) अqर्पqयqन्तिq तास्ता अ॑र्पय न्त्यर्पयन्तिq ताः । 
26) ता यो य स्ता स्ता यः । 
27) य एqव मेqवं ँयो य एqवम् । 
28) एqवं ँविqद्वान्. विqद्वा नेqव मेqवं ँविqद्वान् । 
29) विqद्वा-न्प्रqसर्प॑ति प्रqसर्प॑ति विqद्वान्. विqद्वा-न्प्रqसर्प॑ति । 
30) प्रqसर्प॑तिq न न प्रqसर्प॑ति प्रqसर्प॑तिq न । 
30) प्रqसर्पqतीति॑ प्र - सर्प॑ति । 
31) न सद॑सिq सद॑सिq न न सद॑सि । 
32) सदq स्यार्तिq मार्तिq(ग्म्)q सद॑सिq सदq स्यार्ति᳚म् । 
33) आर्तिq मा ऽऽर्तिq मार्तिq मा । 
34) आर्च्छ॑ त्यृच्छq त्यार्च्छ॑ति । 
35) ऋqच्छqतिq दृqढे दृqढे ऋ॑च्छ त्यृच्छति दृqढे । 
36) दृqढे स्थः॑ स्थो दृqढे दृqढे स्थः॑ । 
36) दृqढे इति॑ दृqढे । 
37) स्थq-श्शिqथिqरे शि॑थिqरे स्थः॑ स्थ-श्शिथिqरे । 
38) शिqथिqरे सqमीची॑ सqमीची॑ शिथिqरे शि॑थिqरे सqमीची᳚ । 
38) शिqथिqरे इति॑ शिथिqरे । 
39) सqमीची॑ मा मा सqमीची॑ सqमीची॑ मा । 
39) सqमीचीq इति॑ सqमीची᳚ । 
40) मा ऽ(ग्म्)हqसो ऽ(ग्म्)ह॑सो माq मा ऽ(ग्म्)ह॑सः । 
41) अ(ग्म्)ह॑स स्पात-म्पातq म(ग्म्)हqसो ऽ(ग्म्)ह॑स स्पातम् । 
42) पाqतq(ग्म्)q सूर्यq-स्सूर्यः॑ पात-म्पातq(ग्म्)q सूर्यः॑ । 
43) सूर्यो॑ मा माq सूर्यq-स्सूर्यो॑ मा । 
44) माq देqवो देqवो मा॑ मा देqवः । 
45) देqवो दिqव्याद् दिqव्याद् देqवो देqवो दिqव्यात् । 
46) दिqव्या द(ग्म्)हqसो ऽ(ग्म्)ह॑सो दिqव्याद् दिqव्या द(ग्म्)ह॑सः । 
47) अ(ग्म्)ह॑स स्पातु पाqत्व(ग्म्)हqसो ऽ(ग्म्)ह॑स स्पातु । 
48) पाqतुq वाqयुर् वाqयुः पा॑तु पातु वाqयुः । 
49) वाqयु रqन्तरि॑क्षा दqन्तरि॑क्षाद् वाqयुर् वाqयु रqन्तरि॑क्षात् । 
50) अqन्तरि॑क्षा दqग्नि रqग्नि रqन्तरि॑क्षा दqन्तरि॑क्षा दqग्निः । 
॥ 13 ॥ (50/57)
1) अqग्निः पृ॑थिqव्याः पृ॑थिqव्या अqग्नि रqग्निः पृ॑थिqव्याः । 
2) पृqथिqव्या यqमो यqमः पृ॑थिqव्याः पृ॑थिqव्या यqमः । 
3) यqमः पिqतृभ्यः॑ पिqतृभ्यो॑ यqमो यqमः पिqतृभ्यः॑ । 
4) पिqतृभ्यq-स्सर॑स्वतीq सर॑स्वती पिqतृभ्यः॑ पिqतृभ्यq-स्सर॑स्वती । 
4) पिqतृभ्यq इति॑ पिqतृ - भ्यqः । 
5) सर॑स्वती मनुqष्ये᳚भ्यो मनुqष्ये᳚भ्यq-स्सर॑स्वतीq सर॑स्वती मनुqष्ये᳚भ्यः । 
6) मqनुqष्ये᳚भ्योq देवीq देवी॑ मनुqष्ये᳚भ्यो मनुqष्ये᳚भ्योq देवी᳚ । 
7) देवी᳚ द्वारौ द्वारौq देवीq देवी᳚ द्वारौ । 
7) देवीq इतिq देवी᳚ । 
8) द्वाqरौq मा मा द्वा॑रौ द्वारौq मा । 
9) मा मा॑ माq मा मा मा᳚ । 
10) माq स(ग्म्) स-म्मा॑ माq सम् । 
11) स-न्ता᳚प्त-न्ताप्तq(ग्म्)q स(ग्म्) स-न्ता᳚प्तम् । 
12) ताqप्तq-न्नमोq नम॑ स्ताप्त-न्ताप्तq-न्नमः॑ । 
13) नमq-स्सद॑सेq सद॑सेq नमोq नमq-स्सद॑से । 
14) सद॑सेq नमोq नमq-स्सद॑सेq सद॑सेq नमः॑ । 
15) नमq-स्सद॑सq-स्सद॑सोq नमोq नमq-स्सद॑सः । 
16) सद॑सq स्पत॑येq पत॑येq सद॑सq-स्सद॑सq स्पत॑ये । 
17) पत॑येq नमोq नमq स्पत॑येq पत॑येq नमः॑ । 
18) नमq-स्सखी॑नाq(ग्म्)q सखी॑नाq-न्नमोq नमq-स्सखी॑नाम् । 
19) सखी॑ना-म्पुरोqगाणा᳚-म्पुरोqगाणाq(ग्म्)q सखी॑नाq(ग्म्)q सखी॑ना-म्पुरोqगाणा᳚म् । 
20) पुqरोqगाणाq-ञ्चक्षु॑षेq चक्षु॑षे पुरोqगाणा᳚-म्पुरोqगाणाq-ञ्चक्षु॑षे । 
20) पुqरोqगाणाqमिति॑ पुरः - गाना᳚म् । 
21) चक्षु॑षेq नमोq नमq श्चक्षु॑षेq चक्षु॑षेq नमः॑ । 
22) नमो॑ दिqवे दिqवे नमोq नमो॑ दिqवे । 
23) दिqवे नमोq नमो॑ दिqवे दिqवे नमः॑ । 
24) नमः॑ पृथिqव्यै पृ॑थिqव्यै नमोq नमः॑ पृथिqव्यै । 
25) पृqथिqव्या अहे ऽहे॑ पृथिqव्यै पृ॑थिqव्या अहे᳚ । 
26) अहे॑ दैधिषव्य दैधिषqव्या हे ऽहे॑ दैधिषव्य । 
27) दैqधिqषqव्यो दुद् दै॑धिषव्य दैधिषqव्योत् । 
28) उदतो ऽतq उदुदतः॑ । 
29) अत॑ स्तिष्ठ तिqष्ठातो ऽत॑ स्तिष्ठ । 
30) तिqष्ठाq न्यस्याq न्यस्य॑ तिष्ठ तिष्ठाq न्यस्य॑ । 
31) अqन्यस्यq सद॑नेq सद॑नेq ऽन्यस्याq न्यस्यq सद॑ने । 
32) सद॑ने सीद सीदq सद॑नेq सद॑ने सीद । 
33) सीqदq यो य-स्सी॑द सीदq यः । 
34) यो᳚ ऽस्म दqस्मद् यो यो᳚ ऽस्मत् । 
35) अqस्म-त्पाक॑तरqः पाक॑तरोq ऽस्म दqस्म-त्पाक॑तरः । 
36) पाक॑तरq उदु-त्पाक॑तरqः पाक॑तरq उत् । 
36) पाक॑तरq इतिq पाक॑ - तqरqः । 
37) उ-न्निqवतो॑ निqवतq उदु-न्निqवतः॑ । 
38) निqवतq उदु-न्निqवतो॑ निqवतq उत् । 
38) निqवतq इति॑ नि-वतः॑ । 
39) उदुqद्वत॑ उqद्वतq उदुदुqद्वतः॑ । 
40) उqद्वत॑श्च चोqद्वत॑ उqद्वत॑श्च । 
40) उqद्वतq इत्यु॑त् - वतः॑ । 
41) चq गेqषq-ङ्गेqषq-ञ्चq चq गेqषqम् । 
42) गेqषq-म्पाqत-म्पाqत-ङ्गे॑ष-ङ्गेष-म्पाqतम् । 
43) पाqत-म्मा॑ मा पाqत-म्पाqत-म्मा᳚ । 
44) माq द्याqवाqपृqथिqवीq द्याqवाqपृqथिqवीq माq माq द्याqवाqपृqथिqवीq । 
45) द्याqवाqपृqथिqवीq अqद्याद्य द्या॑वापृथिवी द्यावापृथिवी अqद्य । 
45) द्याqवाqपृqथिqवीq इति॑ द्यावा - पृqथिqवीq । 
46) अqद्या ह्नो ऽह्नोq ऽद्या द्याह्नः॑ । 
47) अह्नq-स्सदq-स्सदो ऽह्नो ऽह्नq-स्सदः॑ । 
48) सदोq वै वै सदq-स्सदोq वै । 
49) वै प्रqसर्प॑न्त-म्प्रqसर्प॑न्तqं ँवै वै प्रqसर्प॑न्तम् । 
50) प्रqसर्प॑न्त-म्पिqतरः॑ पिqतरः॑ प्रqसर्प॑न्त-म्प्रqसर्प॑न्त-म्पिqतरः॑ । 
50) प्रqसर्प॑न्तqमिति॑ प्र - सर्प॑न्तम् । 
॥ 14 ॥ (50/58)
1) पिqतरो ऽन्वनु॑ पिqतरः॑ पिqतरो ऽनु॑ । 
2) अनुq प्र प्राण्वनुq प्र । 
3) प्र स॑र्पन्ति सर्पन्तिq प्र प्र स॑र्पन्ति । 
4) सqर्पqन्तिq ते ते स॑र्पन्ति सर्पन्तिq ते । 
5) त ए॑न मेनq-न्ते त ए॑नम् । 
6) एqनq मीqश्वqरा ई᳚श्वqरा ए॑न मेन मीश्वqराः । 
7) ईqश्वqरा हि(ग्म्)सि॑तोqर्q. हि(ग्म्)सि॑तो रीश्वqरा ई᳚श्वqरा हि(ग्म्)सि॑तोः । 
8) हि(ग्म्)सि॑तोq-स्सदq-स्सदोq हि(ग्म्)सि॑तोqर्q. हि(ग्म्)सि॑तोq-स्सदः॑ । 
9) सदः॑ प्रqसृप्य॑ प्रqसृप्यq सदq-स्सदः॑ प्रqसृप्य॑ । 
10) प्रqसृप्य॑ दक्षिणाqर्द्ध-न्द॑क्षिणाqर्द्ध-म्प्रqसृप्य॑ प्रqसृप्य॑ दक्षिणाqर्द्धम् । 
10) प्रqसृप्येति॑ प्र - सृप्य॑ । 
11) दqक्षिqणाqर्द्ध-म्पराq परा॑ दक्षिणाqर्द्ध-न्द॑क्षिणाqर्द्ध-म्परा᳚ । 
11) दqक्षिqणाqर्द्धमिति॑ दक्षिण - अqर्द्धम् । 
12) परे᳚क्षे तेक्षेतq पराq परे᳚क्षेत । 
13) ईqक्षेq तेक्षे॑ तेक्षेqता । 
14) आ ऽग॑न्ता गqन्ता ऽग॑न्त । 
15) अqगqन्तq पिqतqरqः पिqतqरोq ऽगqन्ताq गqन्तq पिqतqरqः । 
16) पिqतqरqः पिqतृqमा-न्पि॑तृqमा-न्पि॑तरः पितरः पितृqमान् । 
17) पिqतृqमा नqह मqह-म्पि॑तृqमा-न्पि॑तृqमा नqहम् । 
17) पिqतृqमानिति॑ पितृ - मान् । 
18) अqहं ँयुqष्माभि॑र् युqष्माभि॑ रqह मqहं ँयुqष्माभिः॑ । 
19) युqष्माभि॑र् भूयास-म्भूयासं ँयुqष्माभि॑र् युqष्माभि॑र् भूयासम् । 
20) भूqयाqसq(ग्म्)q सुqप्रqजसः॑ सुप्रqजसो॑ भूयास-म्भूयास(ग्म्) सुप्रqजसः॑ । 
21) सुqप्रqजसोq मयाq मया॑ सुप्रqजसः॑ सुप्रqजसोq मया᳚ । 
21) सुqप्रqजसq इति॑ सु - प्रqजसः॑ । 
22) मया॑ यूqयं ँयूqय-म्मयाq मया॑ यूqयम् । 
23) यूqय-म्भू॑यास्त भूयास्त यूqयं ँयूqय-म्भू॑यास्त । 
24) भूqयाqस्ते तीति॑ भूयास्त भूयाqस्ते ति॑ । 
25) इतिq तेभ्यq स्तेभ्यq इतीतिq तेभ्यः॑ । 
26) तेभ्य॑ एqवैव तेभ्यq स्तेभ्य॑ एqव । 
27) एqव न॑मqस्कृत्य॑ नमqस्कृ त्यैqवैव न॑मqस्कृत्य॑ । 
28) नqमqस्कृत्यq सदq-स्सदो॑ नमqस्कृत्य॑ नमqस्कृत्यq सदः॑ । 
28) नqमqस्कृत्येति॑ नमः - कृत्य॑ । 
29) सदqः प्र प्र सदq-स्सदqः प्र । 
30) प्र स॑र्पति सर्पतिq प्र प्र स॑र्पति । 
31) सqर्पq त्याqत्मन॑ आqत्मनः॑ सर्पति सर्प त्याqत्मनः॑ । 
32) आqत्मनो ऽना᳚र्त्याq अना᳚र्त्या आqत्मन॑ आqत्मनो ऽना᳚र्त्यै । 
33) अना᳚र्त्याq इत्यना᳚र्त्यै । 
॥ 15 ॥ (33/38)
॥ अ. 4 ॥
1) भक्षा भक्षq भक्षा । 
2) एहीqह्येहि॑ । 
3) इqहिq माq मेqहीqहिq माq । 
4) मा-ऽऽ माq मा । 
5) आ वि॑श विqशा वि॑श । 
6) विqशq दीqर्घाqयुqत्वाय॑ दीर्घायुqत्वाय॑ विश विश दीर्घायुqत्वाय॑ । 
7) दीqर्घाqयुqत्वाय॑ शन्तनुqत्वाय॑ शन्तनुqत्वाय॑ दीर्घायुqत्वाय॑ दीर्घायुqत्वाय॑ शन्तनुqत्वाय॑ । 
7) दीqर्घाqयुqत्वायेति॑ दीर्घायु - त्वाय॑ । 
8) शqन्तqनुqत्वाय॑ राqयो राqय-श्श॑न्तनुqत्वाय॑ शन्तनुqत्वाय॑ राqयः । 
8) शqन्तqनुqत्वायेति॑ शन्तनु - त्वाय॑ । 
9) राqय स्पोषा॑यq पोषा॑य राqयो राqय स्पोषा॑य । 
10) पोषा॑यq वर्च॑सेq वर्च॑सेq पोषा॑यq पोषा॑यq वर्च॑से । 
11) वर्च॑से सुप्रजाqस्त्वाय॑ सुप्रजाqस्त्वायq वर्च॑सेq वर्च॑से सुप्रजाqस्त्वाय॑ । 
12) सुqप्रqजाqस्त्वाया सु॑प्रजाqस्त्वाय॑ सुप्रजाqस्त्वाया । 
12) सुqप्रqजाqस्त्वायेति॑ सुप्रजाः - त्वाय॑ । 
13) एहीqह्येहि॑ । 
14) इqहिq वqसोq वqसोq इqहीqहिq वqसोq । 
15) वqसोq पुqरोqवqसोq पुqरोqवqसोq वqसोq वqसोq पुqरोqवqसोq । 
15) वqसोq इति॑ वसो । 
16) पुqरोqवqसोq प्रिqयः प्रिqयः पु॑रोवसो पुरोवसो प्रिqयः । 
16) पुqरोqवqसोq इति॑ पुरः - वqसोq । 
17) प्रिqयो मे॑ मे प्रिqयः प्रिqयो मे᳚ । 
18) मेq हृqदो हृqदो मे॑ मे हृqदः । 
19) हृqदो᳚ ऽस्यसि हृqदो हृqदो॑ ऽसि । 
20) अqस्यqश्विनो॑ रqश्विनो॑ रस्य स्यqश्विनोः᳚ । 
21) अqश्विनो᳚ स्त्वा त्वाq ऽश्विनो॑ रqश्विनो᳚ स्त्वा । 
22) त्वाq बाqहुभ्या᳚-म्बाqहुभ्या᳚-न्त्वा त्वा बाqहुभ्या᳚म् । 
23) बाqहुभ्या(ग्म्)॑ सघ्यास(ग्म्) सघ्यास-म्बाqहुभ्या᳚-म्बाqहुभ्या(ग्म्)॑ सघ्यासम् । 
23) बाqहुभ्याqमिति॑ बाqहु- भ्याqम् । 
24) सqघ्याqसq-न्नृqचक्ष॑स-न्नृqचक्ष॑स(ग्म्) सघ्यास(ग्म्) सघ्यास-न्नृqचक्ष॑सम् । 
25) नृqचक्ष॑स-न्त्वा त्वा नृqचक्ष॑स-न्नृqचक्ष॑स-न्त्वा । 
25) नृqचक्ष॑सqमिति॑ नृ - चक्ष॑सम् । 
26) त्वाq देqवq देqवq त्वाq त्वाq देqवq । 
27) देqवq सोqमq सोqमq देqवq देqवq सोqमq । 
28) सोqमq सुqचक्षा᳚-स्सुqचक्षा᳚-स्सोम सोम सुqचक्षाः᳚ । 
29) सुqचक्षाq अवाव॑ सुqचक्षा᳚-स्सुqचक्षाq अव॑ । 
29) सुqचक्षाq इति॑ सु - चक्षाः᳚ । 
30) अव॑ ख्येष-ङ्ख्येषq मवाव॑ ख्येषम् । 
31) ख्येqषq-म्मqन्द्रा मqन्द्रा ख्ये॑ष-ङ्ख्येष-म्मqन्द्रा । 
32) मqन्द्रा ऽभिभू॑ति रqभिभू॑तिर् मqन्द्रा मqन्द्रा ऽभिभू॑तिः । 
33) अqभिभू॑तिः केqतुः केqतु रqभिभू॑ति रqभिभू॑तिः केqतुः । 
33) अqभिभू॑तिqरित्यqभि - भूqतिqः । 
34) केqतुर् यqज्ञानां᳚ ँयqज्ञाना᳚-ङ्केqतुः केqतुर् यqज्ञाना᳚म् । 
35) यqज्ञानाqं ँवाग् वाग् यqज्ञानां᳚ ँयqज्ञानाqं ँवाक् । 
36) वाग् जु॑षाqणा जु॑षाqणा वाग् वाग् जु॑षाqणा । 
37) जुqषाqणा सोम॑स्यq सोम॑स्य जुषाqणा जु॑षाqणा सोम॑स्य । 
38) सोम॑स्य तृप्यतु तृप्यतुq सोम॑स्यq सोम॑स्य तृप्यतु । 
39) तृqप्यqतुq मqन्द्रा मqन्द्रा तृ॑प्यतु तृप्यतु मqन्द्रा । 
40) मqन्द्रा स्व॑र्वाचीq स्व॑र्वाची मqन्द्रा मqन्द्रा स्व॑र्वाची । 
41) स्व॑र्वाq च्यदि॑तिq रदि॑तिq-स्स्व॑र्वाचीq स्व॑र्वाq च्यदि॑तिः । 
41) स्व॑र्वाqचीतिq सु - अqर्वाqचीq । 
42) अदि॑तिq रना॑हतशीqर् ष्ण्यना॑हतशीqर् ष्ण्यदि॑तिq रदि॑तिq रना॑हतशीर्ष्णी । 
43) अना॑हतशीर्ष्णीq वाग् वागना॑हतशीqर् ष्ण्यना॑हतशीर्ष्णीq वाक् । 
43) अना॑हतशीqर्ष्णीत्यना॑हत - शीqर्ष्णीq । 
44) वाग् जु॑षाqणा जु॑षाqणा वाग् वाग् जु॑षाqणा । 
45) जुqषाqणा सोम॑स्यq सोम॑स्य जुषाqणा जु॑षाqणा सोम॑स्य । 
46) सोम॑स्य तृप्यतु तृप्यतुq सोम॑स्यq सोम॑स्य तृप्यतु । 
47) तृqप्यqत्वा तृ॑प्यतु तृप्यqत्वा । 
48) एहीqह्येहि॑ । 
49) इqहिq विqश्वqचqर्q.षqणेq विqश्वqचqर्q.षqणq इqहीqहिq विqश्वqचqर्q.षqणेq । 
50) विqश्वqचqर्q.षqणेq शqम्भू-श्शqम्भूर् वि॑श्वचर्.षणे विश्वचर्.षणे शqम्भूः । 
50) विqश्वqचqर्q.षqणq इति॑ विश्व - चqर्q.षqणेq । 
॥ 16 ॥ (50/62)
1) शqम्भूर् म॑योqभूर् म॑योqभू-श्शqम्भू-श्शqम्भूर् म॑योqभूः । 
1) शqम्भूरिति॑ शं - भूः । 
2) मqयोqभू-स्स्वqस्ति स्वqस्ति म॑योqभूर् म॑योqभू-स्स्वqस्ति । 
2) मqयोqभूरिति॑ मयः - भूः । 
3) स्वqस्ति मा॑ मा स्वqस्ति स्वqस्ति मा᳚ । 
4) माq हqरिqवqर्णq हqरिqवqर्णq माq माq हqरिqवqर्णq । 
5) हqरिqवqर्णq प्र प्र ह॑रिवर्ण हरिवर्णq प्र । 
5) हqरिqवqर्णेति॑ हरि - वqर्णq । 
6) प्र च॑र चरq प्र प्र च॑र । 
7) चqरq क्रत्वेq क्रत्वे॑ चर चरq क्रत्वे᳚ । 
8) क्रत्वेq दक्षा॑यq दक्षा॑यq क्रत्वेq क्रत्वेq दक्षा॑य । 
9) दक्षा॑य राqयो राqयो दक्षा॑यq दक्षा॑य राqयः । 
10) राqय स्पोषा॑यq पोषा॑य राqयो राqय स्पोषा॑य । 
11) पोषा॑य सुवीqरता॑यै सुवीqरता॑यैq पोषा॑यq पोषा॑य सुवीqरता॑यै । 
12) सुqवीqरता॑यैq मा मा सु॑वीqरता॑यै सुवीqरता॑यैq मा । 
12) सुqवीqरता॑याq इति॑ सु - वीqरता॑यै । 
13) मा मा॑ माq मा मा मा᳚ । 
14) माq राqजq-न्राqजq-न्माq माq राqजqन्न् । 
15) राqजqन् वि वि रा॑ज-न्राजqन् वि । 
16) वि बी॑भिषो बीभिषोq वि वि बी॑भिषः । 
17) बीqभिqषोq मा मा बी॑भिषो बीभिषोq मा । 
18) मा मे॑ मेq मा मा मे᳚ । 
19) मेq हार्दिq हार्दि॑ मे मेq हार्दि॑ । 
20) हार्दि॑ त्विqषा त्विqषा हार्दिq हार्दि॑ त्विqषा । 
21) त्विqषा व॑धीर् वधी स्त्विqषा त्विqषा व॑धीः । 
22) वqधीqरिति॑ वधीः । 
23) वृष॑णेq शुष्मा॑यq शुष्मा॑यq वृष॑णेq वृष॑णेq शुष्मा॑य । 
24) शुष्माq यायु॑षq आयु॑षेq शुष्मा॑यq शुष्माq यायु॑षे । 
25) आयु॑षेq वर्च॑सेq वर्च॑सq आयु॑षq आयु॑षेq वर्च॑से । 
26) वर्च॑सq इतिq वर्च॑से । 
27) वसु॑मद्गणस्य सोम सोमq वसु॑मद्गणस्यq वसु॑मद्गणस्य सोम । 
27) वसु॑मद् गणqस्येतिq वसु॑मत् - गqणqस्यq । 
28) सोqमq देqवq देqवq सोqमq सोqमq देqवq । 
29) देqवq तेq तेq देqवq देqवq तेq । 
30) तेq मqतिqविदो॑ मतिqविद॑ स्ते ते मतिqविदः॑ । 
31) मqतिqविदः॑ प्रातस्सवqनस्य॑ प्रातस्सवqनस्य॑ मतिqविदो॑ मतिqविदः॑ प्रातस्सवqनस्य॑ । 
31) मqतिqविदq इति॑ मति - विदः॑ । 
32) प्राqतqस्सqवqनस्य॑ गायqत्रछ॑न्दसो गायqत्रछ॑न्दसः प्रातस्सवqनस्य॑ प्रातस्सवqनस्य॑ गायqत्रछ॑न्दसः । 
32) प्राqतqस्सqवqनस्येति॑ प्रातः - सqवqनस्य॑ । 
33) गाqयqत्रछ॑न्दसq इन्द्र॑पीतqस्ये न्द्र॑पीतस्य गायqत्रछ॑न्दसो गायqत्रछ॑न्दसq इन्द्र॑पीतस्य । 
33) गाqयqत्रछ॑न्दसq इति॑ गायqत्र - छqन्दqसqः । 
34) इन्द्र॑पीतस्यq नराqश(ग्म्)स॑पीतस्यq नराqश(ग्म्)स॑पीतq स्येन्द्र॑पीतqस्ये न्द्र॑पीतस्यq नराqश(ग्म्)स॑पीतस्य । 
34) इन्द्र॑पीतqस्येतीन्द्र॑ - पीqतqस्यq । 
35) नराqश(ग्म्)स॑पीतस्य पिqतृपी॑तस्य पिqतृपी॑तस्यq नराqश(ग्म्)स॑पीतस्यq नराqश(ग्म्)स॑पीतस्य पिqतृपी॑तस्य । 
35) नराqश(ग्म्)स॑पीतqस्येतिq नराqश(ग्म्)स॑ - पीqतqस्यq । 
36) पिqतृपी॑तस्यq मधु॑मतोq मधु॑मतः पिqतृपी॑तस्य पिqतृपी॑तस्यq मधु॑मतः । 
36) पिqतृपी॑तqस्येति॑ पिqतृ - पीqतqस्यq । 
37) मधु॑मतq उप॑हूतq स्योप॑हूतस्यq मधु॑मतोq मधु॑मतq उप॑हूतस्य । 
37) मधु॑मतq इतिq मधु॑ - मqतqः । 
38) उप॑हूतq स्योप॑हूतq उप॑हूतq उप॑हूतq स्योप॑हूतq स्योप॑हूतः । 
38) उप॑हूतqस्येत्युप॑ - हूqतqस्यq । 
39) उप॑हूतो भक्षयामि भक्षयाq म्युप॑हूतq उप॑हूतो भक्षयामि । 
39) उप॑हूतq इत्युप॑ - हूqतqः । 
40) भqक्षqयाqमिq रुqद्रव॑द्गणस्य रुqद्रव॑द्गणस्य भक्षयामि भक्षयामि रुqद्रव॑द्गणस्य । 
41) रुqद्रव॑द्गणस्य सोम सोम रुqद्रव॑द्गणस्य रुqद्रव॑द्गणस्य सोम । 
41) रुqद्रव॑द्गणqस्येति॑ रुqद्रव॑त् - गqणqस्यq । 
42) सोqमq देqवq देqवq सोqमq सोqमq देqवq । 
43) देqवq तेq तेq देqवq देqवq तेq । 
44) तेq मqतिqविदो॑ मतिqविद॑ स्ते ते मतिqविदः॑ । 
45) मqतिqविदोq माद्ध्य॑न्दिनस्यq माद्ध्य॑न्दिनस्य मतिqविदो॑ मतिqविदोq माद्ध्य॑न्दिनस्य । 
45) मqतिqविदq इति॑ मति - विदः॑ । 
46) माद्ध्य॑न्दिनस्यq सव॑नस्यq सव॑नस्यq माद्ध्य॑न्दिनस्यq माद्ध्य॑न्दिनस्यq सव॑नस्य । 
47) सव॑नस्य त्रिqष्टुप्छ॑न्दस स्त्रिqष्टुप्छ॑न्दसq-स्सव॑नस्यq सव॑नस्य त्रिqष्टुप्छ॑न्दसः । 
48) त्रिqष्टुप्छ॑न्दसq इन्द्र॑पीतqस्ये न्द्र॑पीतस्य त्रिqष्टुप्छ॑न्दस स्त्रिqष्टुप्छ॑न्दसq इन्द्र॑पीतस्य । 
48) त्रिqष्टुप्छ॑न्दसq इति॑ त्रिqष्टुप् - छqन्दqसqः । 
49) इन्द्र॑पीतस्यq नराqश(ग्म्)स॑पीतस्यq नराqश(ग्म्)स॑पीतqस्ये न्द्र॑पीतqस्ये न्द्र॑पीतस्यq नराqश(ग्म्)स॑पीतस्य । 
49) इन्द्र॑पीतqस्येतीन्द्र॑ - पीqतqस्यq । 
50) नराqश(ग्म्)स॑पीतस्य पिqतृपी॑तस्य पिqतृपी॑तस्यq नराqश(ग्म्)स॑पीतस्यq नराqश(ग्म्)स॑पीतस्य पिqतृपी॑तस्य । 
50) नराqश(ग्म्)स॑पीतqस्येतिq नराqश(ग्म्)स॑ - पीqतqस्यq । 
॥ 17 ॥ (50/69)
1) पिqतृपी॑तस्यq मधु॑मतोq मधु॑मतः पिqतृपी॑तस्य पिqतृपी॑तस्यq मधु॑मतः । 
1) पिqतृपी॑तqस्येति॑ पिqतृ - पीqतqस्यq । 
2) मधु॑मतq उप॑हूतq स्योप॑हूतस्यq मधु॑मतोq मधु॑मतq उप॑हूतस्य । 
2) मधु॑मतq इतिq मधु॑ - मqतqः । 
3) उप॑हूतq स्योप॑हूतq उप॑हूतq उप॑हूतq स्योप॑हूतq स्योप॑हूतः । 
3) उप॑हूतqस्येत्युप॑ - हूqतqस्यq । 
4) उप॑हूतो भक्षयामि भक्षयाq म्युप॑हूतq उप॑हूतो भक्षयामि । 
4) उप॑हूतq इत्युप॑ - हूqतqः । 
5) भqक्षqयाq म्याqदिqत्यव॑द्गणस्या दिqत्यव॑द्गणस्य भक्षयामि भक्षया म्यादिqत्यव॑द्गणस्य । 
6) आqदिqत्यव॑द्गणस्य सोम सोमा दिqत्यव॑द्गणस्या दिqत्यव॑द्गणस्य सोम । 
6) आqदिqत्यव॑द्गणqस्येत्या॑दिqत्यव॑त् - गqणqस्यq । 
7) सोqमq देqवq देqवq सोqमq सोqमq देqवq । 
8) देqवq तेq तेq देqवq देqवq तेq । 
9) तेq मqतिqविदो॑ मतिqविद॑ स्ते ते मतिqविदः॑ । 
10) मqतिqविद॑ स्तृqतीय॑स्य तृqतीय॑स्य मतिqविदो॑ मतिqविद॑ स्तृqतीय॑स्य । 
10) मqतिqविदq इति॑ मति - विदः॑ । 
11) तृqतीय॑स्यq सव॑नस्यq सव॑नस्य तृqतीय॑स्य तृqतीय॑स्यq सव॑नस्य । 
12) सव॑नस्यq जग॑तीछन्दसोq जग॑तीछन्दसq-स्सव॑नस्यq सव॑नस्यq जग॑तीछन्दसः । 
13) जग॑तीछन्दसq इन्द्र॑पीतqस्ये न्द्र॑पीतस्यq जग॑तीछन्दसोq जग॑तीछन्दसq इन्द्र॑पीतस्य । 
13) जग॑तीछन्दसq इतिq जग॑ती - छqन्दqसqः । 
14) इन्द्र॑पीतस्यq नराqश(ग्म्)स॑पीतस्यq नराqश(ग्म्)स॑पीतq स्येन्द्र॑पीतqस्ये न्द्र॑पीतस्यq नराqश(ग्म्)स॑पीतस्य । 
14) इन्द्र॑पीतqस्येतीन्द्र॑ - पीqतqस्यq । 
15) नराqश(ग्म्)स॑पीतस्य पिqतृपी॑तस्य पिqतृपी॑तस्यq नराqश(ग्म्)स॑पीतस्यq नराqश(ग्म्)स॑पीतस्य पिqतृपी॑तस्य । 
15) नराqश(ग्म्)स॑पीतqस्येतिq नराqश(ग्म्)स॑ - पीqतqस्यq । 
16) पिqतृपी॑तस्यq मधु॑मतोq मधु॑मतः पिqतृपी॑तस्य पिqतृपी॑तस्यq मधु॑मतः । 
16) पिqतृपी॑तqस्येति॑ पिqतृ - पीqतqस्यq । 
17) मधु॑मतq उप॑हूतq स्योप॑हूतस्यq मधु॑मतोq मधु॑मतq उप॑हूतस्य । 
17) मधु॑मतq इतिq मधु॑ - मqतqः । 
18) उप॑हूतq स्योप॑हूतq उप॑हूतq उप॑हूतq स्योप॑हूतq स्योप॑हूतः । 
18) उप॑हूतqस्येत्युप॑ - हूqतqस्यq । 
19) उप॑हूतो भक्षयामि भक्षयाq म्युप॑हूतq उप॑हूतो भक्षयामि । 
19) उप॑हूतq इत्युप॑ - हूqतqः । 
20) भqक्षqयाqमीति॑ भक्षयामि । 
21) आ प्या॑यस्व प्यायqस्वा प्या॑यस्व । 
22) प्याqयqस्वq स(ग्म्) स-म्प्या॑यस्व प्यायस्वq सम् । 
23) स मे᳚त्वेतुq स(ग्म्) स मे॑तु । 
24) एqतुq तेq तq एqत्वेqतुq तेq । 
25) तेq विqश्वतो॑ विqश्वत॑ स्ते ते विqश्वतः॑ । 
26) विqश्वतः॑ सोम सोम विqश्वतो॑ विqश्वतः॑ सोम । 
27) सोqमq वृष्णि॑यqं ँवृष्णि॑य(ग्म्) सोम सोमq वृष्णि॑यम् । 
28) वृष्णि॑यqमितिq वृष्णि॑यम् । 
29) भवाq वाज॑स्यq वाज॑स्यq भवq भवाq वाज॑स्य । 
30) वाज॑स्य सङ्गqथे स॑ङ्गqथे वाज॑स्यq वाज॑स्य सङ्गqथे । 
31) सqङ्गqथ इति॑ सं - गqथे । 
32) हिन्व॑ मे मेq हिन्वq हिन्व॑ मे । 
33) मेq गात्राq गात्रा॑ मे मेq गात्रा᳚ । 
34) गात्रा॑ हरिवो हरिवोq गात्राq गात्रा॑ हरिवः । 
35) हqरिqवोq गqणा-न्गqणान्. ह॑रिवो हरिवो गqणान् । 
35) हqरिqवq इति॑ हरि - वqः । 
36) गqणा-न्मे॑ मे गqणा-न्गqणा-न्मे᳚ । 
37) मेq मा मा मे॑ मेq मा । 
38) मा वि वि मा मा वि । 
39) वि ती॑तृष स्तीतृषोq वि वि ती॑तृषः । 
40) तीqतृqषq इति॑ तीतृषः । 
41) शिqवो मे॑ मे शिqव-श्शिqवो मे᳚ । 
42) मेq सqप्तqर्q.षी-न्थ्स॑प्तqर्q.षी-न्मे॑ मे सप्तqर्q.षीन् । 
43) सqप्तqर्q.षी नुपोप॑ सप्तqर्q.षी-न्थ्स॑प्तqर्q.षी नुप॑ । 
43) सqप्तqर्q.षीनिति॑ सप्त - ऋqषीन् । 
44) उप॑ तिष्ठस्व तिष्ठq स्वोपोप॑ तिष्ठस्व । 
45) तिqष्ठqस्वq मा मा ति॑ष्ठस्व तिष्ठस्वq मा । 
46) मा मे॑ मेq मा मा मे᳚ । 
47) मे ऽवाqङ् ङवा᳚ङ् मेq मे ऽवाङ्॑ । 
48) अवाqङ् नाभिq-न्नाभिq मवाqङ् ङवाqङ् नाभि᳚म् । 
49) नाभिq मत्यतिq नाभिq-न्नाभिq मति॑ । 
50) अति॑ गा गाq अत्यति॑ गाः ।
॥ 18 ॥ (50/65)
1) गाq इति॑ गाः । 
2) अपा॑मq सोमq(ग्म्)q सोमq मपाqमा पा॑मq सोम᳚म् । 
3) सोम॑ मqमृता॑ अqमृताq-स्सोमq(ग्म्)q सोम॑ मqमृताः᳚ । 
4) अqमृता॑ अभूमा भूमाq मृता॑ अqमृता॑ अभूम । 
5) अqभूqमा दqर्श्मा द॑र्श्मा भूमा भूqमा द॑र्श्म । 
6) अद॑र्श्मq ज्योतिqर् ज्योतिq रदqर्श्मा द॑र्श्मq ज्योतिः॑ । 
7) ज्योतिq रवि॑दाqमा वि॑दामq ज्योतिqर् ज्योतिq रवि॑दाम । 
8) अवि॑दाम देqवा-न्देqवा नवि॑दाqमा वि॑दाम देqवान् । 
9) देqवानिति॑ देqवान् । 
10) कि मqस्मा नqस्मान् कि-ङ्कि मqस्मान् । 
11) अqस्मान् कृ॑णव-त्कृणव दqस्मा नqस्मान् कृ॑णवत् । 
12) कृqणqवq दरा॑तिq ररा॑तिः कृणव-त्कृणवq दरा॑तिः । 
13) अरा॑तिqः कि-ङ्कि मरा॑तिq ररा॑तिqः किम् । 
14) कि मु॑ वुq कि-ङ्कि मु॑ । 
15) उq धूqर्तिर् धूqर्तिरु॑ वु धूqर्तिः । 
16) धूqर्ति र॑मृता मृत धूqर्तिर् धूqर्ति र॑मृत । 
17) अqमृqतq मर्त्य॑स्यq मर्त्य॑स्या मृता मृतq मर्त्य॑स्य । 
18) मर्त्यqस्येतिq मर्त्य॑स्य । 
19) य-न्मे॑ मेq यद् य-न्मे᳚ । 
20) मq आqत्मन॑ आqत्मनो॑ मे म आqत्मनः॑ । 
21) आqत्मनो॑ मिqन्दा मिqन्दा ऽऽत्मन॑ आqत्मनो॑ मिqन्दा । 
22) मिqन्दा ऽभूqदभू᳚-न्मिqन्दा मिqन्दा ऽभू᳚त् । 
23) अभू॑ दqग्नि रqग्नि रभूq दभू॑ दqग्निः । 
24) अqग्नि स्त-त्तदqग्नि रqग्नि स्तत् । 
25) त-त्पुनqः पुनq स्त-त्त-त्पुनः॑ । 
26) पुनq रा पुनqः पुनq रा । 
27) आ ऽहा॑ रहाq रा ऽहाः᳚ । 
28) अqहाqर् जाqतवे॑दा जाqतवे॑दा अहा रहार् जाqतवे॑दाः । 
29) जाqतवे॑दाq विच॑र्.षणिqर् विच॑र्.षणिर् जाqतवे॑दा जाqतवे॑दाq विच॑र्.षणिः । 
29) जाqतवे॑दाq इति॑ जाqत - वेqदाqः । 
30) विच॑र्.षणिqरितिq वि - चqर्q.षqणिqः । 
31) पुन॑ रqग्नि रqग्निः पुनqः पुन॑ रqग्निः । 
32) अqग्नि श्चक्षुq श्चक्षु॑ रqग्नि रqग्नि श्चक्षुः॑ । 
33) चक्षु॑ रदा ददाqच् चक्षुq श्चक्षु॑ रदात् । 
34) अqदाq-त्पुनqः पुन॑ रदा ददाq-त्पुनः॑ । 
35) पुनq रिन्द्रq इन्द्रqः पुनqः पुनq रिन्द्रः॑ । 
36) इन्द्रोq बृहqस्पतिqर् बृहqस्पतिq रिन्द्रq इन्द्रोq बृहqस्पतिः॑ । 
37) बृहqस्पतिqरिति॑ बृहqस्पतिः॑ । 
38) पुन॑र् मे मेq पुनqः पुन॑र् मे । 
39) मेq अqश्विqनाq ऽश्विqनाq मेq मेq अqश्विqनाq । 
40) अqश्विqनाq युqवं ँयुqव म॑श्विना ऽश्विना युqवम् । 
41) युqव-ञ्चक्षुq श्चक्षु॑र् युqवं ँयुqव-ञ्चक्षुः॑ । 
42) चक्षुqरा चक्षुq श्चक्षुqरा । 
43) आ ध॑त्त-न्धत्तq मा ध॑त्तम् । 
44) धqत्तq मqक्ष्यो रqक्ष्योर् ध॑त्त-न्धत्त मqक्ष्योः । 
45) अqक्ष्योरित्यqक्ष्योः । 
46) इqष्टय॑जुष स्ते त इqष्टय॑जुष इqष्टय॑जुष स्ते । 
46) इqष्टय॑जुषq इतीqष्ट - यqजुqषqः । 
47) तेq देqवq देqवq तेq तेq देqवq । 
48) देqवq सोqमq सोqमq देqवq देqवq सोqमq । 
49) सोqमq स्तुqतस्तो॑मस्य स्तुqतस्तो॑मस्य सोम सोम स्तुqतस्तो॑मस्य । 
50) स्तुqतस्तो॑मस्य शqस्तोक्थ॑स्य शqस्तोक्थ॑स्य स्तुqतस्तो॑मस्य स्तुqतस्तो॑मस्य शqस्तोक्थ॑स्य । 
50) स्तुqतस्तो॑मqस्येति॑ स्तुqत - स्तोqमqस्यq । 
॥ 19 ॥ (50/53)
1) शqस्तोक्थ॑स्यq हरि॑वतोq हरि॑वत-श्शqस्तोक्थ॑स्य शqस्तोक्थ॑स्यq हरि॑वतः । 
1) शqस्तोक्थqस्येति॑ शqस्त - उqक्थqस्यq । 
2) हरि॑वतq इन्द्र॑पीतq स्येन्द्र॑पीतस्यq हरि॑वतोq हरि॑वतq इन्द्र॑पीतस्य । 
2) हरि॑वतq इतिq हरि॑ - वqतqः । 
3) इन्द्र॑पीतस्यq मधु॑मतोq मधु॑मतq इन्द्र॑पीतq स्येन्द्र॑पीतस्यq मधु॑मतः । 
3) इन्द्र॑पीतqस्येतीन्द्र॑ - पीqतqस्यq । 
4) मधु॑मतq उप॑हूतq स्योप॑हूतस्यq मधु॑मतोq मधु॑मतq उप॑हूतस्य । 
4) मधु॑मतq इतिq मधु॑ - मqतqः । 
5) उप॑हूतq स्योप॑हूतq उप॑हूतq उप॑हूतq स्योप॑हूतq स्योप॑हूतः । 
5) उप॑हूतqस्येत्युप॑ - हूqतqस्यq । 
6) उप॑हूतो भक्षयामि भक्षयाq म्युप॑हूतq उप॑हूतो भक्षयामि । 
6) उप॑हूतq इत्युप॑ - हूqतqः । 
7) भqक्षqयाqमीति॑ भक्षयामि । 
8) आqपूर्या᳚-स्स्थ स्थाq पूर्या॑ आqपूर्या᳚-स्स्थ । 
8) आqपूर्याq इत्या᳚ - पूर्याः᳚ । 
9) स्था स्थq स्था । 
10) आ माq मा ऽऽमा᳚ । 
11) माq पूqरqयqतq पूqरqयqतq माq माq पूqरqयqतq । 
12) पूqरqयqतq प्रqजया᳚ प्रqजया॑ पूरयत पूरयत प्रqजया᳚ । 
13) प्रqजया॑ च च प्रqजया᳚ प्रqजया॑ च । 
13) प्रqजयेति॑ प्र - जया᳚ । 
14) चq धने॑नq धने॑न च चq धने॑न । 
15) धने॑न च चq धने॑नq धने॑न च । 
16) चेति॑ च । 
17) एqत-त्ते॑ त एqत देqत-त्ते᳚ । 
18) तेq तqतq तqतq तेq तेq तqतq । 
19) तqतq ये ये त॑त ततq ये । 
20) ये च॑ चq ये ये च॑ । 
21) चq त्वा-न्त्वा-ञ्च॑ चq त्वाम् । 
22) त्वा मन्वनुq त्वा-न्त्वा मनु॑ । 
23) अन्वेqत देqत दन्वन् वेqतत् । 
24) एqत-त्ते॑ त एqत देqत-त्ते᳚ । 
25) तेq पिqताqमqहq पिqताqमqहq तेq तेq पिqताqमqहq । 
26) पिqताqमqहq प्रqपिqताqमqहq प्रqपिqताqमqहq पिqताqमqहq पिqताqमqहq प्रqपिqताqमqहq । 
27) प्रqपिqताqमqहq ये ये प्र॑पितामह प्रपितामहq ये । 
27) प्रqपिqताqमqहेति॑ प्र - पिqताqमqहq । 
28) ये च॑ चq ये ये च॑ । 
29) चq त्वा-न्त्वा-ञ्च॑ चq त्वाम् । 
30) त्वा मन्वनुq त्वा-न्त्वा मनु॑ । 
31) अन्वत्रा त्रा न्व न्वत्र॑ । 
32) अत्र॑ पितरः पितqरो ऽत्रात्र॑ पितरः । 
33) पिqतqरोq यqथाqभाqगं ँय॑थाभाqग-म्पि॑तरः पितरो यथाभाqगम् । 
34) यqथाqभाqग-म्म॑न्दद्ध्व-म्मन्दद्ध्वं ँयथाभाqगं ँय॑थाभाqग-म्म॑न्दद्ध्वम् । 
34) यqथाqभाqगमिति॑ यथा - भाqगम् । 
35) मqन्दqद्ध्वq-न्नमोq नमो॑ मन्दद्ध्व-म्मन्दद्ध्वq-न्नमः॑ । 
36) नमो॑ वो वोq नमोq नमो॑ वः । 
37) वqः पिqतqरqः पिqतqरोq वोq वqः पिqतqरqः । 
38) पिqतqरोq रसा॑यq रसा॑य पितरः पितरोq रसा॑य । 
39) रसा॑यq नमोq नमोq रसा॑यq रसा॑यq नमः॑ । 
40) नमो॑ वो वोq नमोq नमो॑ वः । 
41) वqः पिqतqरqः पिqतqरोq वोq वqः पिqतqरqः । 
42) पिqतqरq-श्शुष्मा॑यq शुष्मा॑य पितरः पितरq-श्शुष्मा॑य । 
43) शुष्मा॑यq नमोq नमq-श्शुष्मा॑यq शुष्मा॑यq नमः॑ । 
44) नमो॑ वो वोq नमोq नमो॑ वः । 
45) वqः पिqतqरqः पिqतqरोq वोq वqः पिqतqरqः । 
46) पिqतqरोq जीqवाय॑ जीqवाय॑ पितरः पितरो जीqवाय॑ । 
47) जीqवायq नमोq नमो॑ जीqवाय॑ जीqवायq नमः॑ । 
48) नमो॑ वो वोq नमोq नमो॑ वः । 
49) वqः पिqतqरqः पिqतqरोq वोq वqः पिqतqरqः । 
50) पिqतqरq-स्स्वqधायै᳚ स्वqधायै॑ पितरः पितर-स्स्वqधायै᳚ । 
॥ 20 ॥ (50/60)
1) स्वqधायैq नमोq नमः॑ स्वqधायै᳚ स्वqधायैq नमः॑ । 
1) स्वqधायाq इति॑ स्व - धायै᳚ । 
2) नमो॑ वो वोq नमोq नमो॑ वः । 
3) वqः पिqतqरqः पिqतqरोq वोq वqः पिqतqरqः । 
4) पिqतqरोq मqन्यवे॑ मqन्यवे॑ पितरः पितरो मqन्यवे᳚ । 
5) मqन्यवेq नमोq नमो॑ मqन्यवे॑ मqन्यवेq नमः॑ । 
6) नमो॑ वो वोq नमोq नमो॑ वः । 
7) वqः पिqतqरqः पिqतqरोq वोq वqः पिqतqरqः । 
8) पिqतqरोq घोqराय॑ घोqराय॑ पितरः पितरो घोqराय॑ । 
9) घोqरायq पित॑रqः पित॑रो घोqराय॑ घोqरायq पित॑रः । 
10) पित॑रोq नमोq नमqः पित॑रqः पित॑रोq नमः॑ । 
11) नमो॑ वो वोq नमोq नमो॑ वः । 
12) वोq ये ये वो॑ वोq ये । 
13) य एqतस्मि॑-न्नेqतस्मिqन्q. ये य एqतस्मिन्न्॑ । 
14) एqतस्मि॑न् ँलोqके लोqक एqतस्मि॑-न्नेqतस्मि॑न् ँलोqके । 
15) लोqके स्थ स्थ लोqके लोqके स्थ । 
16) स्थ युqष्मान्. युqष्मा-न्थ्स्थ स्थ युqष्मान् । 
17) युqष्मा(ग्ग्) स्ते ते युqष्मान्. युqष्मा(ग्ग्) स्ते । 
18) ते ऽन्वनुq ते ते ऽनु॑ । 
19) अनुq ये ये ऽन्वनुq ये । 
20) ये᳚ ऽस्मि-न्नqस्मिन्. ये ये᳚ ऽस्मिन्न् । 
21) अqस्मिन् ँलोqके लोqके᳚ ऽस्मि-न्नqस्मिन् ँलोqके । 
22) लोqके मा-म्माम् ँलोqके लोqके माम् । 
23) मा-न्ते ते मा-म्मा-न्ते । 
24) ते ऽन्वनुq ते ते ऽनु॑ । 
25) अनुq ये ये ऽन्वनुq ये । 
26) य एqतस्मि॑-न्नेqतस्मिqन्q. ये य एqतस्मिन्न्॑ । 
27) एqतस्मि॑न् ँलोqके लोqक एqतस्मि॑-न्नेqतस्मि॑न् ँलोqके । 
28) लोqके स्थ स्थ लोqके लोqके स्थ । 
29) स्थ यूqयं ँयूqय(ग्ग्) स्थ स्थ यूqयम् । 
30) यूqय-न्तेषाq-न्तेषां᳚ ँयूqयं ँयूqय-न्तेषा᳚म् । 
31) तेषाqं ँवसि॑ष्ठाq वसि॑ष्ठाq स्तेषाq-न्तेषाqं ँवसि॑ष्ठाः । 
32) वसि॑ष्ठा भूयास्त भूयास्तq वसि॑ष्ठाq वसि॑ष्ठा भूयास्त । 
33) भूqयाqस्तq ये ये भू॑यास्त भूयास्तq ये । 
34) ये᳚ ऽस्मि-न्नqस्मिन्. ये ये᳚ ऽस्मिन्न् । 
35) अqस्मिन् ँलोqके लोqके᳚ ऽस्मि-न्नqस्मिन् ँलोqके । 
36) लोqके॑ ऽह मqहम् ँलोqके लोqके॑ ऽहम् । 
37) अqह-न्तेषाq-न्तेषा॑ मqह मqह-न्तेषा᳚म् । 
38) तेषाqं ँवसि॑ष्ठोq वसि॑ष्ठq स्तेषाq-न्तेषाqं ँवसि॑ष्ठः । 
39) वसि॑ष्ठो भूयास-म्भूयासqं ँवसि॑ष्ठोq वसि॑ष्ठो भूयासम् । 
40) भूqयाqसq-म्प्रजा॑पतेq प्रजा॑पते भूयास-म्भूयासq-म्प्रजा॑पते । 
41) प्रजा॑पतेq न न प्रजा॑पतेq प्रजा॑पतेq न । 
41) प्रजा॑पतq इतिq प्रजा᳚ - पqतेq । 
42) न त्व-त्त्व-न्न न त्वत् । 
43) त्व देqता न्येqतानिq त्व-त्त्व देqतानि॑ । 
44) एqता न्यqन्यो᳚ ऽन्य एqता न्येqता न्यqन्यः । 
45) अqन्यो विश्वाq विश्वाq ऽन्यो᳚ ऽन्यो विश्वा᳚ । 
46) विश्वा॑ जाqतानि॑ जाqतानिq विश्वाq विश्वा॑ जाqतानि॑ । 
47) जाqतानिq परिq परि॑ जाqतानि॑ जाqतानिq परि॑ । 
48) परिq ता ता परिq परिq ता । 
49) ता ब॑भूव बभूवq ता ता ब॑भूव । 
50) बqभूqवेति॑ बभूव । 
॥ 21 ॥ (50/52)
1) यत्का॑मा स्ते तेq यत्का॑माq यत्का॑मा स्ते । 
1) यत्का॑माq इतिq यत् - काqमाqः । 
2) तेq जुqहुqमो जु॑हुqम स्ते॑ ते जुहुqमः । 
3) जुqहुqम स्त-त्तज् जु॑हुqमो जु॑हुqम स्तत् । 
4) त-न्नो॑ नq स्त-त्त-न्नः॑ । 
5) नोq अqस्त्वqस्तुq नोq नोq अqस्तुq । 
6) अqस्तुq वqयं ँवqय म॑स्त्वस्तु वqयम् । 
7) वqय(ग्ग्) स्या॑म स्याम वqयं ँवqय(ग्ग्) स्या॑म । 
8) स्याqमq पत॑यqः पत॑य-स्स्याम स्यामq पत॑यः । 
9) पत॑यो रयीqणा(ग्म्) र॑यीqणा-म्पत॑यqः पत॑यो रयीqणाम् । 
10) रqयीqणामिति॑ रयीqणाम् । 
11) देqवकृ॑तq स्यैन॑सq एन॑सो देqवकृ॑तस्य देqवकृ॑तq स्यैन॑सः । 
11) देqवकृ॑तqस्येति॑ देqव - कृqतqस्यq । 
12) एन॑सो ऽवqयज॑न मवqयज॑नq मेन॑सq एन॑सो ऽवqयज॑नम् । 
13) अqवqयज॑न मस्य स्यवqयज॑न मवqयज॑न मसि । 
13) अqवqयज॑नqमित्य॑व - यज॑नम् । 
14) अqसिq मqनुqष्य॑कृतस्य मनुqष्य॑कृत स्यास्यसि मनुqष्य॑कृतस्य । 
15) मqनुqष्य॑कृतq स्यैन॑सq एन॑सो मनुqष्य॑कृतस्य मनुqष्य॑कृतq स्यैन॑सः । 
15) मqनुqष्य॑कृतqस्येति॑ मनुqष्य॑ - कृqतqस्यq । 
16) एन॑सो ऽवqयज॑न मवqयज॑नq मेन॑सq एन॑सो ऽवqयज॑नम् । 
17) अqवqयज॑न मस्य स्यवqयज॑न मवqयज॑न मसि । 
17) अqवqयज॑नqमित्य॑व - यज॑नम् । 
18) अqसिq पिqतृकृ॑तस्य पिqतृकृ॑त स्यास्यसि पिqतृकृ॑तस्य । 
19) पिqतृकृ॑तq स्यैन॑सq एन॑सः पिqतृकृ॑तस्य पिqतृकृ॑तq स्यैन॑सः । 
19) पिqतृकृ॑तqस्येति॑ पिqतृ - कृqतqस्यq । 
20) एन॑सो ऽवqयज॑न मवqयज॑नq मेन॑सq एन॑सो ऽवqयज॑नम् । 
21) अqवqयज॑न मस्य स्यवqयज॑न मवqयज॑न मसि । 
21) अqवqयज॑नqमित्य॑व - यज॑नम् । 
22) अqस्यq फ्स्वा᳚(1q)फ्स्व॑ स्यस्यqफ्सु । 
23) अqफ्सु धौqतस्य॑ धौqतस्याq फ्स्व॑फ्सु धौqतस्य॑ । 
23) अqफ्स्वित्य॑प् - सु । 
24) धौqतस्य॑ सोम सोम धौqतस्य॑ धौqतस्य॑ सोम । 
25) सोqमq देqवq देqवq सोqमq सोqमq देqवq । 
26) देqवq तेq तेq देqवq देqवq तेq । 
27) तेq नृभिqर् नृभि॑ स्ते तेq नृभिः॑ । 
28) नृभिः॑ सुqतस्य॑ सुqतस्यq नृभिqर् नृभिः॑ सुqतस्य॑ । 
28) नृभिqरितिq नृ - भिqः । 
29) सुqतस्येq ष्टय॑जुष इqष्टय॑जुष-स्सुqतस्य॑ सुqतस्येq ष्टय॑जुषः । 
30) इqष्टय॑जुष-स्स्तुqतस्तो॑मस्य स्तुqतस्तो॑म स्येqष्टय॑जुष इqष्टय॑जुष-स्स्तुqतस्तो॑मस्य । 
30) इqष्टय॑जुषq इतीqष्ट - यqजुqषqः । 
31) स्तुqतस्तो॑मस्य शqस्तोक्थ॑स्य शqस्तोक्थ॑स्य स्तुqतस्तो॑मस्य स्तुqतस्तो॑मस्य शqस्तोक्थ॑स्य । 
31) स्तुqतस्तो॑मqस्येति॑ स्तुqत - स्तोqमqस्यq । 
32) शqस्तोक्थ॑स्यq यो य-श्शqस्तोक्थ॑स्य शqस्तोक्थ॑स्यq यः । 
32) शqस्तोक्थqस्येति॑ शqस्त - उqक्थqस्यq । 
33) यो भqक्षो भqक्षो यो यो भqक्षः । 
34) भqक्षो अ॑श्वqसनि॑ रश्वqसनि॑र् भqक्षो भqक्षो अ॑श्वqसनिः॑ । 
35) अqश्वqसनिqर् यो यो अ॑श्वqसनि॑ रश्वqसनिqर् यः । 
35) अqश्वqसनिqरित्य॑श्व - सनिः॑ । 
36) यो गोqसनि॑र् गोqसनिqर् यो यो गोqसनिः॑ । 
37) गोqसनिq स्तस्यq तस्य॑ गोqसनि॑र् गोqसनिq स्तस्य॑ । 
37) गोqसनिqरिति॑ गो - सनिः॑ । 
38) तस्य॑ ते तेq तस्यq तस्य॑ ते । 
39) तेq पिqतृभिः॑ पिqतृभि॑ स्ते ते पिqतृभिः॑ । 
40) पिqतृभि॑र् भqक्षङ्कृ॑तस्य भqक्षङ्कृ॑तस्य पिqतृभिः॑ पिqतृभि॑र् भqक्षङ्कृ॑तस्य । 
40) पिqतृभिqरिति॑ पिqतृ - भिqः । 
41) भqक्षङ्कृ॑तq स्योप॑हूतq स्योप॑हूतस्य भqक्षङ्कृ॑तस्य भqक्षङ्कृ॑तq स्योप॑हूतस्य । 
41) भqक्षङ्कृ॑तqस्येति॑ भqक्षं - कृqतqस्यq । 
42) उप॑हूतq स्योप॑हूतq उप॑हूतq उप॑हूतq स्योप॑हूतq स्योप॑हूतः । 
42) उप॑हूतqस्येत्युप॑ - हूqतqस्यq । 
43) उप॑हूतो भक्षयामि भक्षयाq म्युप॑हूतq उप॑हूतो भक्षयामि । 
43) उप॑हूतq इत्युप॑ - हूqतqः । 
44) भqक्षqयाqमीति॑ भक्षयामि । 
॥ 22 ॥ (44/62)
॥ अ. 5 ॥
1) मqहीqना-म्पयqः पयो॑ महीqना-म्म॑हीqना-म्पयः॑ । 
2) पयो᳚ ऽस्यसिq पयqः पयो॑ ऽसि । 
3) अqसिq विश्वे॑षाqं ँविश्वे॑षा मस्यसिq विश्वे॑षाम् । 
4) विश्वे॑षा-न्देqवाना᳚-न्देqवानाqं ँविश्वे॑षाqं ँविश्वे॑षा-न्देqवाना᳚म् । 
5) देqवाना᳚-न्तqनू स्तqनूर् देqवाना᳚-न्देqवाना᳚-न्तqनूः । 
6) तqनूर्. ऋqद्ध्यास॑ मृqद्ध्यास॑-न्तqनू स्तqनूर्. ऋqद्ध्यास᳚म् । 
7) ऋqद्ध्यास॑ मqद्याद्य र्द्ध्यास॑ मृqद्ध्यास॑ मqद्य । 
8) अqद्य पृष॑तीनाq-म्पृष॑तीना मqद्याद्य पृष॑तीनाम् । 
9) पृष॑तीनाq-ङ्ग्रहq-ङ्ग्रहq-म्पृष॑तीनाq-म्पृष॑तीनाq-ङ्ग्रह᳚म् । 
10) ग्रहq-म्पृष॑तीनाq-म्पृष॑तीनाq-ङ्ग्रहq-ङ्ग्रहq-म्पृष॑तीनाम् । 
11) पृष॑तीनाq-ङ्ग्रहोq ग्रहqः पृष॑तीनाq-म्पृष॑तीनाq-ङ्ग्रहः॑ । 
12) ग्रहो᳚ ऽस्यसिq ग्रहोq ग्रहो॑ ऽसि । 
13) अqसिq विष्णोqर् विष्णो॑ रस्यसिq विष्णोः᳚ । 
14) विष्णोqर्q. हृद॑यq(ग्म्)q हृद॑यqं ँविष्णोqर् विष्णोqर्q. हृद॑यम् । 
15) हृद॑य मस्यसिq हृद॑यq(ग्म्)q हृद॑य मसि । 
16) अqस्येकq मेक॑ मस्यq स्येक᳚म् । 
17) एक॑ मिषेq षैकq मेक॑ मिष । 
18) इqषq विष्णुqर् विष्णु॑ रिषे षq विष्णुः॑ । 
19) विष्णु॑ स्त्वा त्वाq विष्णुqर् विष्णु॑ स्त्वा । 
20) त्वा ऽन्वनु॑ त्वाq त्वा ऽनु॑ । 
21) अनुq वि व्यन्वनुq वि । 
22) वि च॑क्रमे चक्रमेq वि वि च॑क्रमे । 
23) चqक्रqमेq भूqतिर् भूqति श्च॑क्रमे चक्रमे भूqतिः । 
24) भूqतिर् दqद्ध्ना दqद्ध्ना भूqतिर् भूqतिर् दqद्ध्ना । 
25) दqद्ध्ना घृqतेन॑ घृqतेन॑ दqद्ध्ना दqद्ध्ना घृqतेन॑ । 
26) घृqतेन॑ वर्द्धतां ँवर्द्धता-ङ्घृqतेन॑ घृqतेन॑ वर्द्धताम् । 
27) वqर्द्धqताq-न्तस्यq तस्य॑ वर्द्धतां ँवर्द्धताq-न्तस्य॑ । 
28) तस्य॑ मा माq तस्यq तस्य॑ मा । 
29) मेqष्ट स्येqष्टस्य॑ मा मेqष्टस्य॑ । 
30) इqष्टस्य॑ वीqतस्य॑ वीqत स्येqष्ट स्येqष्टस्य॑ वीqतस्य॑ । 
31) वीqतस्यq द्रवि॑णq-न्द्रवि॑णं ँवीqतस्य॑ वीqतस्यq द्रवि॑णम् । 
32) द्रवि॑णq मा द्रवि॑णq-न्द्रवि॑णq मा । 
33) आ ग॑म्याद् गम्याqदा ग॑म्यात् । 
34) गqम्याqज् ज्योतिqर् ज्योति॑र् गम्याद् गम्याqज् ज्योतिः॑ । 
35) ज्योति॑ रस्यसिq ज्योतिqर् ज्योति॑ रसि । 
36) अqसिq वैqश्वाqनqरं ँवै᳚श्वानqर म॑स्यसि वैश्वानqरम् । 
37) वैqश्वाqनqर-म्पृश्ञि॑यैq पृश्ञि॑यै वैश्वानqरं ँवै᳚श्वानqर-म्पृश्ञि॑यै । 
38) पृश्ञि॑यै दुqग्ध-न्दुqग्ध-म्पृश्ञि॑यैq पृश्ञि॑यै दुqग्धम् । 
39) दुqग्धं ँयाव॑तीq याव॑ती दुqग्ध-न्दुqग्धं ँयाव॑ती । 
40) याव॑तीq द्यावा॑पृथिqवी द्यावा॑पृथिqवी याव॑तीq याव॑तीq द्यावा॑पृथिqवी । 
40) याव॑तीq इतिq याव॑ती । 
41) द्यावा॑पृथिqवी म॑हिqत्वा म॑हिqत्वा द्यावा॑पृथिqवी द्यावा॑पृथिqवी म॑हिqत्वा । 
41) द्यावा॑पृथिqवी इतिq द्यावा᳚ - पृqथिqवी । 
42) मqहिqत्वा यावqद् याव॑-न्महिqत्वा म॑हिqत्वा याव॑त् । 
42) मqहिqत्वेति॑ महि - त्वा । 
43) याव॑च् च चq यावqद् याव॑च् च । 
44) चq सqप्त सqप्त च॑ च सqप्त । 
45) सqप्त सिन्ध॑वq-स्सिन्ध॑व-स्सqप्त सqप्त सिन्ध॑वः । 
46) सिन्ध॑वो वितqस्थुर् वि॑तqस्थु-स्सिन्ध॑वq-स्सिन्ध॑वो वितqस्थुः । 
47) विqतqस्थुरिति॑ वि - तqस्थुः । 
48) ताव॑न्त मिन्द्रे न्द्रq ताव॑न्तq-न्ताव॑न्त मिन्द्र । 
49) इqन्द्रq तेq तq इqन्द्रेq न्द्रq तेq । 
50) तेq ग्रहq-ङ्ग्रह॑-न्ते तेq ग्रह᳚म् । 
॥ 23 ॥ (50/53)
1) ग्रह(ग्म्)॑ सqह सqह ग्रहq-ङ्ग्रह(ग्म्)॑ सqह । 
2) सqहोर्जो र्जा सqह सqहोर्जा । 
3) ऊqर्जा गृ॑ह्णामि गृह्णा म्यूqर्जोर्जा गृ॑ह्णामि । 
4) गृqह्णाq म्यस्तृ॑तq मस्तृ॑त-ङ्गृह्णामि गृह्णाq म्यस्तृ॑तम् । 
5) अस्तृ॑तqमित्यस्तृ॑तम् । 
6) य-त्कृ॑ष्णशकुqनः कृ॑ष्णशकुqनो यद् य-त्कृ॑ष्णशकुqनः । 
7) कृqष्णqशqकुqनः पृ॑षदाqज्य-म्पृ॑षदाqज्य-ङ्कृ॑ष्णशकुqनः कृ॑ष्णशकुqनः पृ॑षदाqज्यम् । 
7) कृqष्णqशqकुqन इति॑ कृष्ण - शqकुqनः । 
8) पृqषqदाqज्य म॑वमृqशे द॑वमृqशे-त्पृ॑षदाqज्य-म्पृ॑षदाqज्य म॑वमृqशेत् । 
8) पृqषqदाqज्यमिति॑ पृषत् - आqज्यम् । 
9) अqवqमृqशे च्छूqद्रा-श्शूqद्रा अ॑वमृqशे द॑वमृqशे च्छूqद्राः । 
9) अqवqमृqशेदित्य॑व - मृqशेत् । 
10) शूqद्रा अ॑स्यास्य शूqद्रा-श्शूqद्रा अ॑स्य । 
11) अqस्यq प्रqमायु॑काः प्रqमायु॑का अस्यास्य प्रqमायु॑काः । 
12) प्रqमायु॑का-स्स्यु-स्स्युः प्रqमायु॑काः प्रqमायु॑का-स्स्युः । 
12) प्रqमायु॑काq इति॑ प्र - मायु॑काः । 
13) स्युqर् यद् य-थ्स्युः॑ स्युqर् यत् । 
14) यच्छ्वा श्वा यद् यच्छ्वा । 
15) श्वा ऽव॑मृqशे द॑वमृqशे च्छ्वा श्वा ऽव॑मृqशेत् । 
16) अqवqमृqशेच् चतु॑ष्पादq श्चतु॑ष्पादो ऽवमृqशे द॑वमृqशेच् चतु॑ष्पादः । 
16) अqवqमृqशेदित्य॑व - मृqशेत् । 
17) चतु॑ष्पादो ऽस्यास्यq चतु॑ष्पादq श्चतु॑ष्पादो ऽस्य । 
17) चतु॑ष्पादq इतिq चतुः॑ - पाqदqः । 
18) अqस्यq पqशवः॑ पqशवो᳚ ऽस्यास्य पqशवः॑ । 
19) पqशवः॑ प्रqमायु॑काः प्रqमायु॑काः पqशवः॑ पqशवः॑ प्रqमायु॑काः । 
20) प्रqमायु॑का-स्स्यु-स्स्युः प्रqमायु॑काः प्रqमायु॑का-स्स्युः । 
20) प्रqमायु॑काq इति॑ प्र - मायु॑काः । 
21) स्युqर् यद् य-थ्स्युः॑ स्युqर् यत् । 
22) य-थ्स्कन्देq-थ्स्कन्देqद् यद् य-थ्स्कन्दे᳚त् । 
23) स्कन्देqद् यज॑मानोq यज॑मानq-स्स्कन्देq-थ्स्कन्देqद् यज॑मानः । 
24) यज॑मानः प्रqमायु॑कः प्रqमायु॑कोq यज॑मानोq यज॑मानः प्रqमायु॑कः । 
25) प्रqमायु॑क-स्स्या-थ्स्या-त्प्रqमायु॑कः प्रqमायु॑क-स्स्यात् । 
25) प्रqमायु॑कq इति॑ प्र - मायु॑कः । 
26) स्याq-त्पqशवः॑ पqशवः॑ स्या-थ्स्या-त्पqशवः॑ । 
27) पqशवोq वै वै पqशवः॑ पqशवोq वै । 
28) वै पृ॑षदाqज्य-म्पृ॑षदाqज्यं ँवै वै पृ॑षदाqज्यम् । 
29) पृqषqदाqज्य-म्पqशवः॑ पqशवः॑ पृषदाqज्य-म्पृ॑षदाqज्य-म्पqशवः॑ । 
29) पृqषqदाqज्यमिति॑ पृषत् - आqज्यम् । 
30) पqशवोq वै वै पqशवः॑ पqशवोq वै । 
31) वा एqत स्यैqतस्यq वै वा एqतस्य॑ । 
32) एqतस्य॑ स्कन्दन्ति स्कन्द न्त्येqत स्यैqतस्य॑ स्कन्दन्ति । 
33) स्कqन्दqन्तिq यस्यq यस्य॑ स्कन्दन्ति स्कन्दन्तिq यस्य॑ । 
34) यस्य॑ पृषदाqज्य-म्पृ॑षदाqज्यं ँयस्यq यस्य॑ पृषदाqज्यम् । 
35) पृqषqदाqज्य(ग्ग्) स्कन्द॑तिq स्कन्द॑ति पृषदाqज्य-म्पृ॑षदाqज्य(ग्ग्) स्कन्द॑ति । 
35) पृqषqदाqज्यमिति॑ पृषत् - आqज्यम् । 
36) स्कन्द॑तिq यद् य-थ्स्कन्द॑तिq स्कन्द॑तिq यत् । 
37) य-त्पृ॑षदाqज्य-म्पृ॑षदाqज्यं ँयद् य-त्पृ॑षदाqज्यम् । 
38) पृqषqदाqज्य-म्पुनqः पुनः॑ पृषदाqज्य-म्पृ॑षदाqज्य-म्पुनः॑ । 
38) पृqषqदाqज्यमिति॑ पृषत् - आqज्यम् । 
39) पुन॑र् गृqह्णाति॑ गृqह्णातिq पुनqः पुन॑र् गृqह्णाति॑ । 
40) गृqह्णाति॑ पqशू-न्पqशू-न्गृqह्णाति॑ गृqह्णाति॑ पqशून् । 
41) पqशू नेqवैव पqशू-न्पqशू नेqव । 
42) एqवास्मा॑ अस्मा एqवैवास्मै᳚ । 
43) अqस्मैq पुनqः पुन॑ रस्मा अस्मैq पुनः॑ । 
44) पुन॑र् गृह्णाति गृह्णातिq पुनqः पुन॑र् गृह्णाति । 
45) गृqह्णाqतिq प्राqणः प्राqणो गृ॑ह्णाति गृह्णाति प्राqणः । 
46) प्राqणो वै वै प्राqणः प्राqणो वै । 
46) प्राqण इति॑ प्र - अqनः । 
47) वै पृ॑षदाqज्य-म्पृ॑षदाqज्यं ँवै वै पृ॑षदाqज्यम् । 
48) पृqषqदाqज्य-म्प्राqणः प्राqणः पृ॑षदाqज्य-म्पृ॑षदाqज्य-म्प्राqणः । 
48) पृqषqदाqज्यमिति॑ पृषत् - आqज्यम् । 
49) प्राqणो वै वै प्राqणः प्राqणो वै । 
49) प्राqण इति॑ प्र - अqनः । 
50) वा एqत स्यैqतस्यq वै वा एqतस्य॑ । 
॥ 24 ॥ (50/64)
1) एqतस्य॑ स्कन्दति स्कन्द त्येqत स्यैqतस्य॑ स्कन्दति । 
2) स्कqन्दqतिq यस्यq यस्य॑ स्कन्दति स्कन्दतिq यस्य॑ । 
3) यस्य॑ पृषदाqज्य-म्पृ॑षदाqज्यं ँयस्यq यस्य॑ पृषदाqज्यम् । 
4) पृqषqदाqज्य(ग्ग्) स्कन्द॑तिq स्कन्द॑ति पृषदाqज्य-म्पृ॑षदाqज्य(ग्ग्) स्कन्द॑ति । 
4) पृqषqदाqज्यमिति॑ पृषत् - आqज्यम् । 
5) स्कन्द॑तिq यद् य-थ्स्कन्द॑तिq स्कन्द॑तिq यत् । 
6) य-त्पृ॑षदाqज्य-म्पृ॑षदाqज्यं ँयद् य-त्पृ॑षदाqज्यम् । 
7) पृqषqदाqज्य-म्पुनqः पुनः॑ पृषदाqज्य-म्पृ॑षदाqज्य-म्पुनः॑ । 
7) पृqषqदाqज्यमिति॑ पृषत् - आqज्यम् । 
8) पुन॑र् गृqह्णाति॑ गृqह्णातिq पुनqः पुन॑र् गृqह्णाति॑ । 
9) गृqह्णाति॑ प्राqण-म्प्राqण-ङ्गृqह्णाति॑ गृqह्णाति॑ प्राqणम् । 
10) प्राqण मेqवैव प्राqण-म्प्राqण मेqव । 
10) प्राqणमिति॑ प्र - अqनम् । 
11) एqवास्मा॑ अस्मा एqवैवास्मै᳚ । 
12) अqस्मैq पुनqः पुन॑ रस्मा अस्मैq पुनः॑ । 
13) पुन॑र् गृह्णाति गृह्णातिq पुनqः पुन॑र् गृह्णाति । 
14) गृqह्णाqतिq हिर॑ण्यq(ग्म्)q हिर॑ण्य-ङ्गृह्णाति गृह्णातिq हिर॑ण्यम् । 
15) हिर॑ण्य मवqधाया॑ वqधायq हिर॑ण्यq(ग्म्)q हिर॑ण्य मवqधाय॑ । 
16) अqवqधाय॑ गृह्णाति गृह्णा त्यवqधाया॑ वqधाय॑ गृह्णाति । 
16) अqवqधायेत्य॑व - धाय॑ । 
17) गृqह्णाq त्यqमृत॑ मqमृत॑-ङ्गृह्णाति गृह्णा त्यqमृत᳚म् । 
18) अqमृतqं ँवै वा अqमृत॑ मqमृतqं ँवै । 
19) वै हिर॑ण्यq(ग्म्)q हिर॑ण्यqं ँवै वै हिर॑ण्यम् । 
20) हिर॑ण्य-म्प्राqणः प्राqणो हिर॑ण्यq(ग्म्)q हिर॑ण्य-म्प्राqणः । 
21) प्राqणः पृ॑षदाqज्य-म्पृ॑षदाqज्य-म्प्राqणः प्राqणः पृ॑षदाqज्यम् । 
21) प्राqण इति॑ प्र - अqनः । 
22) पृqषqदाqज्य मqमृत॑ मqमृत॑-म्पृषदाqज्य-म्पृ॑षदाqज्य मqमृत᳚म् । 
22) पृqषqदाqज्यमिति॑ पृषत् - आqज्यम् । 
23) अqमृत॑ मेqवैवामृत॑ मqमृत॑ मेqव । 
24) एqवास्या᳚ स्यैqवैवास्य॑ । 
25) अqस्यq प्राqणे प्राqणे᳚ ऽस्यास्य प्राqणे । 
26) प्राqणे द॑धाति दधाति प्राqणे प्राqणे द॑धाति । 
26) प्राqण इति॑ प्र - अqने । 
27) दqधाqतिq शqतमा॑न(ग्म्) शqतमा॑न-न्दधाति दधाति शqतमा॑नम् । 
28) शqतमा॑न-म्भवति भवति शqतमा॑न(ग्म्) शqतमा॑न-म्भवति । 
28) शqतमा॑नqमिति॑ शqत - माqनqम् । 
29) भqवqतिq शqतायुः॑ शqतायु॑र् भवति भवति शqतायुः॑ । 
30) शqतायुqः पुरु॑षqः पुरु॑ष-श्शqतायुः॑ शqतायुqः पुरु॑षः । 
30) शqतायुqरिति॑ शqत - आqयुqः । 
31) पुरु॑ष-श्शqतेन्द्रि॑य-श्शqतेन्द्रि॑यqः पुरु॑षqः पुरु॑ष-श्शqतेन्द्रि॑यः । 
32) शqतेन्द्रि॑यq आयुq ष्यायु॑षि शqतेन्द्रि॑य-श्शqतेन्द्रि॑यq आयु॑षि । 
32) शqतेन्द्रि॑यq इति॑ शqत - इqन्द्रिqयqः । 
33) आयु॑ ष्येqवै वायुq ष्यायु॑ ष्येqव । 
34) एqवे न्द्रिqय इ॑न्द्रिqय एqवैवे न्द्रिqये । 
35) इqन्द्रिqये प्रतिq प्रती᳚न्द्रिqय इ॑न्द्रिqये प्रति॑ । 
36) प्रति॑ तिष्ठति तिष्ठतिq प्रतिq प्रति॑ तिष्ठति । 
37) तिqष्ठq त्यश्वq मश्व॑-न्तिष्ठति तिष्ठq त्यश्व᳚म् । 
38) अश्वq मवा वाश्वq मश्वq मव॑ । 
39) अव॑ घ्रापयति घ्रापयq त्यवाव॑ घ्रापयति । 
40) घ्राqपqयqतिq प्राqजाqपqत्यः प्रा॑जापqत्यो घ्रा॑पयति घ्रापयति प्राजापqत्यः । 
41) प्राqजाqपqत्यो वै वै प्रा॑जापqत्यः प्रा॑जापqत्यो वै । 
41) प्राqजाqपqत्य इति॑ प्राजा - पqत्यः । 
42) वा अश्वो ऽश्वोq वै वा अश्वः॑ । 
43) अश्वः॑ प्राजापqत्यः प्रा॑जापqत्यो ऽश्वो ऽश्वः॑ प्राजापqत्यः । 
44) प्राqजाqपqत्यः प्राqणः प्राqणः प्रा॑जापqत्यः प्रा॑जापqत्यः प्राqणः । 
44) प्राqजाqपqत्य इति॑ प्राजा - पqत्यः । 
45) प्राqण-स्स्वा-थ्स्वा-त्प्राqणः प्राqण-स्स्वात् । 
45) प्राqण इति॑ प्र - अqनः । 
46) स्वा देqवैव स्वा-थ्स्वा देqव । 
47) एqवास्मा॑ अस्मा एqवैवास्मै᳚ । 
48) अqस्मैq योनेqर् योने॑ रस्मा अस्मैq योनेः᳚ । 
49) योनेः᳚ प्राqण-म्प्राqणं ँयोनेqर् योनेः᳚ प्राqणम् । 
50) प्राqण-न्निर् णिष् प्राqण-म्प्राqण-न्निः । 
50) प्राqणमिति॑ प्र - अqनम् । 
51) निर् मि॑मीते मिमीतेq निर् णिर् मि॑मीते । 
52) मिqमीqतेq वि वि मि॑मीते मिमीतेq वि । 
53) वि वै वै वि वि वै । 
54) वा एqत स्यैqतस्यq वै वा एqतस्य॑ । 
55) एqतस्य॑ यqज्ञो यqज्ञ एqत स्यैqतस्य॑ यqज्ञः । 
56) यqज्ञ श्छि॑द्यते छिद्यते यqज्ञो यqज्ञ श्छि॑द्यते । 
57) छिqद्यqतेq यस्यq यस्य॑ छिद्यते छिद्यतेq यस्य॑ । 
58) यस्य॑ पृषदाqज्य-म्पृ॑षदाqज्यं ँयस्यq यस्य॑ पृषदाqज्यम् । 
59) पृqषqदाqज्य(ग्ग्) स्कन्द॑तिq स्कन्द॑ति पृषदाqज्य-म्पृ॑षदाqज्य(ग्ग्) स्कन्द॑ति । 
59) पृqषqदाqज्यमिति॑ पृषत् - आqज्यम् । 
60) स्कन्द॑ति वैष्णqव्या वै᳚ष्णqव्या स्कन्द॑तिq स्कन्द॑ति वैष्णqव्या । 
61) वैqष्णq व्यर्चर्चा वै᳚ष्णqव्या वै᳚ष्णq व्यर्चा । 
62) ऋqचा पुनqः पुनर्॑. ऋqचर्चा पुनः॑ । 
63) पुन॑र् गृह्णाति गृह्णातिq पुनqः पुन॑र् गृह्णाति । 
64) गृqह्णाqतिq यqज्ञो यqज्ञो गृ॑ह्णाति गृह्णाति यqज्ञः । 
65) यqज्ञो वै वै यqज्ञो यqज्ञो वै । 
66) वै विष्णुqर् विष्णुqर् वै वै विष्णुः॑ । 
67) विष्णु॑र् यqज्ञेन॑ यqज्ञेनq विष्णुqर् विष्णु॑र् यqज्ञेन॑ । 
68) यqज्ञे नैqवैव यqज्ञेन॑ यqज्ञे नैqव । 
69) एqव यqज्ञं ँयqज्ञ मेqवैव यqज्ञम् । 
70) यqज्ञ(ग्म्) स(ग्म्) सं ँयqज्ञं ँयqज्ञ(ग्म्) सम् । 
71) स-न्त॑नोति तनोतिq स(ग्म्) स-न्त॑नोति । 
72) तqनोqतीति॑ तनोति । 
॥ 25 ॥ (72/87)
॥ अ. 6 ॥
1) देव॑ सवित-स्सवितqर् देवq देव॑ सवितः । 
2) सqविqतq रेqत देqत-थ्स॑वित-स्सवित रेqतत् । 
3) एqत-त्ते॑ त एqत देqत-त्ते᳚ । 
4) तेq प्र प्र ते॑ तेq प्र । 
5) प्राहा॑हq प्र प्राह॑ । 
6) आqहq त-त्तदा॑ हाहq तत् । 
7) त-त्प्र प्र त-त्त-त्प्र । 
8) प्र च॑ चq प्र प्र च॑ । 
9) चq सुqव सुqव च॑ च सुqव । 
10) सुqव प्र प्र सुqव सुqव प्र । 
11) प्र च॑ चq प्र प्र च॑ । 
12) चq यqजq यqजq चq चq यqजq । 
13) यqजq बृहqस्पतिqर् बृहqस्पति॑र् यज यजq बृहqस्पतिः॑ । 
14) बृहqस्पति॑र् ब्रqह्मा ब्रqह्मा बृहqस्पतिqर् बृहqस्पति॑र् ब्रqह्मा । 
15) ब्रqह्मा ऽऽयु॑ष्मत्याq आयु॑ष्मत्या ब्रqह्मा ब्रqह्मा ऽऽयु॑ष्मत्याः । 
16) आयु॑ष्मत्या ऋqच ऋqच आयु॑ष्मत्याq आयु॑ष्मत्या ऋqचः । 
17) ऋqचो मा मर्च ऋqचो मा । 
18) मा गा॑त गातq मा मा गा॑त । 
19) गाqतq तqनूqपा-त्त॑नूqपाद् गा॑त गात तनूqपात् । 
20) तqनूqपा-थ्साम्नq-स्साम्न॑ स्तनूqपा-त्त॑नूqपा-थ्साम्नः॑ । 
20) तqनूqपादिति॑ तनू - पात् । 
21) साम्नः॑ सqत्या-स्सqत्या-स्साम्नq-स्साम्नः॑ सqत्याः । 
22) सqत्या वो॑ व-स्सqत्या-स्सqत्या वः॑ । 
23) वq आqशिष॑ आqशिषो॑ वो व आqशिषः॑ । 
24) आqशिषः॑ सन्तु स-न्त्वाqशिष॑ आqशिषः॑ सन्तु । 
24) आqशिषq इत्या᳚ - शिषः॑ । 
25) सqन्तुq सqत्या-स्सqत्या-स्स॑न्तु सन्तु सqत्याः । 
26) सqत्या आकू॑तयq आकू॑तय-स्सqत्या-स्सqत्या आकू॑तयः । 
27) आकू॑तय ऋqत मृqत माकू॑तयq आकू॑तय ऋqतम् । 
27) आकू॑तयq इत्या - कूqतqयqः । 
28) ऋqत-ञ्च॑ चq र्त मृqत-ञ्च॑ । 
29) चq सqत्य(ग्म्) सqत्य-ञ्च॑ च सqत्यम् । 
30) सqत्य-ञ्च॑ च सqत्य(ग्म्) सqत्य-ञ्च॑ । 
31) चq वqदqतq वqदqतq चq चq वqदqतq । 
32) वqदqतq स्तुqत स्तुqत व॑दत वदत स्तुqत । 
33) स्तुqत देqवस्य॑ देqवस्य॑ स्तुqत स्तुqत देqवस्य॑ । 
34) देqवस्य॑ सविqतु-स्स॑विqतुर् देqवस्य॑ देqवस्य॑ सविqतुः । 
35) सqविqतुः प्र॑सqवे प्र॑सqवे स॑विqतु-स्स॑विqतुः प्र॑सqवे । 
36) प्रqसqवे स्तुqतस्य॑ स्तुqतस्य॑ प्रसqवे प्र॑सqवे स्तुqतस्य॑ । 
36) प्रqसqव इति॑ प्र - सqवे । 
37) स्तुqतस्य॑ स्तुqत(ग्ग्) स्तुqत(ग्ग्) स्तुqतस्य॑ स्तुqतस्य॑ स्तुqतम् । 
38) स्तुqत म॑स्यसि स्तुqत(ग्ग्) स्तुqत म॑सि । 
39) अqस्यूर्जq मूर्ज॑ मस्यq स्यूर्ज᳚म् । 
40) ऊर्जq-म्मह्यq-म्मह्यq मूर्जq मूर्जq-म्मह्य᳚म् । 
41) मह्य(ग्ग्)॑ स्तुqत(ग्ग्) स्तुqत-म्मह्यq-म्मह्य(ग्ग्)॑ स्तुqतम् । 
42) स्तुqत-न्दु॑हा-न्दुहा(ग्ग्) स्तुqत(ग्ग्) स्तुqत-न्दु॑हाम् । 
43) दुqहाq मा दु॑हा-न्दुहाq मा । 
44) आ माq मा ऽऽमा᳚ । 
45) माq स्तुqतस्य॑ स्तुqतस्य॑ मा मा स्तुqतस्य॑ । 
46) स्तुqतस्य॑ स्तुqत(ग्ग्) स्तुqत(ग्ग्) स्तुqतस्य॑ स्तुqतस्य॑ स्तुqतम् । 
47) स्तुqत-ङ्ग॑म्याद् गम्या-थ्स्तुqत(ग्ग्) स्तुqत-ङ्ग॑म्यात् । 
48) गqम्याq च्छqस्त्रस्य॑ शqस्त्रस्य॑ गम्याद् गम्या च्छqस्त्रस्य॑ । 
49) शqस्त्रस्य॑ शqस्त्र(ग्म्) शqस्त्र(ग्म्) शqस्त्रस्य॑ शqस्त्रस्य॑ शqस्त्रम् । 
50) शqस्त्र म॑स्यसि शqस्त्र(ग्म्) शqस्त्र म॑सि । 
॥ 26 ॥ (50/54)
1) अqस्यूर्जq मूर्ज॑ मस्यq स्यूर्ज᳚म् । 
2) ऊर्जq-म्मह्यq-म्मह्यq मूर्जq मूर्जq-म्मह्य᳚म् । 
3) मह्य(ग्म्)॑ शqस्त्र(ग्म्) शqस्त्र-म्मह्यq-म्मह्य(ग्म्)॑ शqस्त्रम् । 
4) शqस्त्र-न्दु॑हा-न्दुहा(ग्म्) शqस्त्र(ग्म्) शqस्त्र-न्दु॑हाम् । 
5) दुqहाq मा दु॑हा-न्दुहाq मा । 
6) आ माq मा ऽऽमा᳚ । 
7) माq शqस्त्रस्य॑ शqस्त्रस्य॑ मा मा शqस्त्रस्य॑ । 
8) शqस्त्रस्य॑ शqस्त्र(ग्म्) शqस्त्र(ग्म्) शqस्त्रस्य॑ शqस्त्रस्य॑ शqस्त्रम् । 
9) शqस्त्र-ङ्ग॑म्याद् गम्या च्छqस्त्र(ग्म्) शqस्त्र-ङ्ग॑म्यात् । 
10) गqम्याq दिqन्द्रिqयाव॑न्त इन्द्रिqयाव॑न्तो गम्याद् गम्या दिन्द्रिqयाव॑न्तः । 
11) इqन्द्रिqयाव॑न्तो वनामहे वनामह इन्द्रिqयाव॑न्त इन्द्रिqयाव॑न्तो वनामहे । 
11) इqन्द्रिqयाव॑न्तq इती᳚न्द्रिqय - वqन्तqः । 
12) वqनाqमqहेq धुqक्षीqमहि॑ धुक्षीqमहि॑ वनामहे वनामहे धुक्षीqमहि॑ । 
13) धुqक्षीqमहि॑ प्रqजा-म्प्रqजा-न्धु॑क्षीqमहि॑ धुक्षीqमहि॑ प्रqजाम् । 
14) प्रqजा मिषq मिष॑-म्प्रqजा-म्प्रqजा मिष᳚म् । 
14) प्रqजामिति॑ प्र - जाम् । 
15) इषqमितीष᳚म् । 
16) सा मे॑ मेq सा सा मे᳚ । 
17) मेq सqत्या सqत्या मे॑ मे सqत्या । 
18) सqत्या ऽऽशी राqशी-स्सqत्या सqत्या ऽऽशीः । 
19) आqशीर् देqवेषु॑ देqवे ष्वाqशी राqशीर् देqवेषु॑ । 
19) आqशीरित्या᳚ - शीः । 
20) देqवेषु॑ भूयाद् भूयाद् देqवेषु॑ देqवेषु॑ भूयात् । 
21) भूqयाqद् ब्रqह्मqवqर्चqस-म्ब्र॑ह्मवर्चqस-म्भू॑याद् भूयाद् ब्रह्मवर्चqसम् । 
22) ब्रqह्मqवqर्चqस-म्मा॑ मा ब्रह्मवर्चqस-म्ब्र॑ह्मवर्चqस-म्मा᳚ । 
22) ब्रqह्मqवqर्चqसमिति॑ ब्रह्म - वqर्चqसम् । 
23) मा ऽऽमाq मा । 
24) आ ग॑म्याद् गम्याq दा ग॑म्यात् । 
25) गqम्याqदिति॑ गम्यात् । 
26) यqज्ञो ब॑भूव बभूव यqज्ञो यqज्ञो ब॑भूव । 
27) बqभूqवq स स ब॑भूव बभूवq सः । 
28) स आ स स आ । 
29) आ ब॑भूव बभूqवा ब॑भूव । 
30) बqभूqवq स स ब॑भूव बभूवq सः । 
31) स प्र प्र स स प्र । 
32) प्र ज॑ज्ञे जज्ञेq प्र प्र ज॑ज्ञे । 
33) जqज्ञेq स स ज॑ज्ञे जज्ञेq सः । 
34) स वा॑वृधे वावृधेq स स वा॑वृधे । 
35) वाqवृqधq इति॑ वावृधे । 
36) स देqवाना᳚-न्देqवानाq(ग्म्)q स स देqवाना᳚म् । 
37) देqवानाq मधि॑पतिq रधि॑पतिर् देqवाना᳚-न्देqवानाq मधि॑पतिः । 
38) अधि॑पतिर् बभूव बभूqवा धि॑पतिq रधि॑पतिर् बभूव । 
38) अधि॑पतिqरित्यधि॑ - पqतिqः । 
39) बqभूqवq स स ब॑भूव बभूवq सः । 
40) सो अqस्मा(ग्म्) अqस्मा-न्थ्स सो अqस्मान् । 
41) अqस्मा(ग्म्) अधि॑पतीq नधि॑पती नqस्मा(ग्म्) अqस्मा(ग्म्) अधि॑पतीन् । 
42) अधि॑पतीन् करोतु करोq त्वधि॑पतीq नधि॑पतीन् करोतु । 
42) अधि॑पतीqनित्यधि॑ - पqतीqन् । 
43) कqरोqतुq वqयं ँवqय-ङ्क॑रोतु करोतु वqयम् । 
44) वqय(ग्ग्) स्या॑म स्याम वqयं ँवqय(ग्ग्) स्या॑म । 
45) स्याqमq पत॑यqः पत॑य-स्स्याम स्यामq पत॑यः । 
46) पत॑यो रयीqणा(ग्म्) र॑यीqणा-म्पत॑यqः पत॑यो रयीqणाम् । 
47) रqयीqणामिति॑ रयीqणाम् । 
48) यqज्ञो वा॑ वा यqज्ञो यqज्ञो वा᳚ । 
49) वाq वै वै वा॑ वाq वै । 
50) वै यqज्ञप॑तिं ँयqज्ञप॑तिqं ँवै वै यqज्ञप॑तिम् । 
॥ 27 ॥ (50/56)
1) यqज्ञप॑ति-न्दुqहे दुqहे यqज्ञप॑तिं ँयqज्ञप॑ति-न्दुqहे । 
1) यqज्ञप॑तिqमिति॑ यqज्ञ - पqतिqम् । 
2) दुqहे यqज्ञप॑तिर् यqज्ञप॑तिर् दुqहे दुqहे यqज्ञप॑तिः । 
3) यqज्ञप॑तिर् वा वा यqज्ञप॑तिर् यqज्ञप॑तिर् वा । 
3) यqज्ञप॑तिqरिति॑ यqज्ञ - पqतिqः । 
4) वाq यqज्ञं ँयqज्ञं ँवा॑ वा यqज्ञम् । 
5) यqज्ञ-न्दु॑हे दुहे यqज्ञं ँयqज्ञ-न्दु॑हे । 
6) दुqहेq स स दु॑हे दुहेq सः । 
7) स यो य-स्स स यः । 
8) य-स्स्तु॑तशqस्त्रयो᳚-स्स्तुतशqस्त्रयोqर् यो य-स्स्तु॑तशqस्त्रयोः᳚ । 
9) स्तुqतqशqस्त्रयोqर् दोहq-न्दोह(ग्ग्)॑ स्तुतशqस्त्रयो᳚-स्स्तुतशqस्त्रयोqर् दोह᳚म् । 
9) स्तुqतqशqस्त्रयोqरिति॑ स्तुत - शqस्त्रयोः᳚ । 
10) दोहq मवि॑द्वाq नवि॑द्वाq-न्दोहq-न्दोहq मवि॑द्वान् । 
11) अवि॑द्वाqन्q. यज॑तेq यजqते ऽवि॑द्वाq नवि॑द्वाqन्q. यज॑ते । 
12) यज॑तेq त-न्तं ँयज॑तेq यज॑तेq तम् । 
13) तं ँयqज्ञो यqज्ञ स्त-न्तं ँयqज्ञः । 
14) यqज्ञो दु॑हे दुहे यqज्ञो यqज्ञो दु॑हे । 
15) दुqहेq स स दु॑हे दुहेq सः । 
16) स इqष्ट्वे ष्ट्वा स स इqष्ट्वा । 
17) इqष्ट्वा पापी॑याq-न्पापी॑या निqष्ट्वे ष्ट्वा पापी॑यान् । 
18) पापी॑या-न्भवति भवतिq पापी॑याq-न्पापी॑या-न्भवति । 
19) भqवqतिq यो यो भ॑वति भवतिq यः । 
20) य ए॑नयो रेनयोqर् यो य ए॑नयोः । 
21) एqनqयोqर् दोहq-न्दोह॑ मेनयो रेनयोqर् दोह᳚म् । 
22) दोहं॑ ँविqद्वान्. विqद्वा-न्दोहq-न्दोहं॑ ँविqद्वान् । 
23) विqद्वान्. यज॑तेq यज॑ते विqद्वान्. विqद्वान्. यज॑ते । 
24) यज॑तेq स स यज॑तेq यज॑तेq सः । 
25) स यqज्ञं ँयqज्ञ(ग्म्) स स यqज्ञम् । 
26) यqज्ञ-न्दु॑हे दुहे यqज्ञं ँयqज्ञ-न्दु॑हे । 
27) दुqहेq स स दु॑हे दुहेq सः । 
28) स इqष्ट्वे ष्ट्वा स स इqष्ट्वा । 
29) इqष्ट्वा वसी॑याqन्q. वसी॑या निqष्ट्वे ष्ट्वा वसी॑यान् । 
30) वसी॑या-न्भवति भवतिq वसी॑याqन्q. वसी॑या-न्भवति । 
31) भqवqतिq स्तुqतस्य॑ स्तुqतस्य॑ भवति भवति स्तुqतस्य॑ । 
32) स्तुqतस्य॑ स्तुqत(ग्ग्) स्तुqत(ग्ग्) स्तुqतस्य॑ स्तुqतस्य॑ स्तुqतम् । 
33) स्तुqत म॑स्यसि स्तुqत(ग्ग्) स्तुqत म॑सि । 
34) अqस्यूर्जq मूर्ज॑ मस्यq स्यूर्ज᳚म् । 
35) ऊर्जq-म्मह्यq-म्मह्यq मूर्जq मूर्जq-म्मह्य᳚म् । 
36) मह्य(ग्ग्)॑ स्तुqत(ग्ग्) स्तुqत-म्मह्यq-म्मह्य(ग्ग्)॑ स्तुqतम् । 
37) स्तुqत-न्दु॑हा-न्दुहा(ग्ग्) स्तुqत(ग्ग्) स्तुqत-न्दु॑हाम् । 
38) दुqहाq मा दु॑हा-न्दुहाq मा । 
39) आ माq मा ऽऽमा᳚ । 
40) माq स्तुqतस्य॑ स्तुqतस्य॑ मा मा स्तुqतस्य॑ । 
41) स्तुqतस्य॑ स्तुqत(ग्ग्) स्तुqत(ग्ग्) स्तुqतस्य॑ स्तुqतस्य॑ स्तुqतम् । 
42) स्तुqत-ङ्ग॑म्याद् गम्या-थ्स्तुqत(ग्ग्) स्तुqत-ङ्ग॑म्यात् । 
43) गqम्याq च्छqस्त्रस्य॑ शqस्त्रस्य॑ गम्याद् गम्या च्छqस्त्रस्य॑ । 
44) शqस्त्रस्य॑ शqस्त्र(ग्म्) शqस्त्र(ग्म्) शqस्त्रस्य॑ शqस्त्रस्य॑ शqस्त्रम् । 
45) शqस्त्र म॑स्यसि शqस्त्र(ग्म्) शqस्त्र म॑सि । 
46) अqस्यूर्जq मूर्ज॑ मस्यq स्यूर्ज᳚म् । 
47) ऊर्जq-म्मह्यq-म्मह्यq मूर्जq मूर्जq-म्मह्य᳚म् । 
48) मह्य(ग्म्)॑ शqस्त्र(ग्म्) शqस्त्र-म्मह्यq-म्मह्य(ग्म्)॑ शqस्त्रम् । 
49) शqस्त्र-न्दु॑हा-न्दुहा(ग्म्) शqस्त्र(ग्म्) शqस्त्र-न्दु॑हाम् । 
50) दुqहाq मा दु॑हा-न्दुहाq मा । 
51) आ माq मा ऽऽमा᳚ । 
52) माq शqस्त्रस्य॑ शqस्त्रस्य॑ मा मा शqस्त्रस्य॑ । 
53) शqस्त्रस्य॑ शqस्त्र(ग्म्) शqस्त्र(ग्म्) शqस्त्रस्य॑ शqस्त्रस्य॑ शqस्त्रम् । 
54) शqस्त्र-ङ्ग॑म्याद् गम्या च्छqस्त्र(ग्म्) शqस्त्र-ङ्ग॑म्यात् । 
55) गqम्याq दितीति॑ गम्याद् गम्याqदिति॑ । 
56) इत्या॑हाqहे तीत्या॑ह । 
57) आqहैqष एqष आ॑हाहैqषः । 
58) एqष वै वा एqष एqष वै । 
59) वै स्तु॑तशqस्त्रयो᳚-स्स्तुतशqस्त्रयोqर् वै वै स्तु॑तशqस्त्रयोः᳚ । 
60) स्तुqतqशqस्त्रयोqर् दोहोq दोहः॑ स्तुतशqस्त्रयो᳚-स्स्तुतशqस्त्रयोqर् दोहः॑ । 
60) स्तुqतqशqस्त्रयोqरिति॑ स्तुत - शqस्त्रयोः᳚ । 
61) दोहq स्त-न्त-न्दोहोq दोहq स्तम् । 
62) तं ँयो य स्त-न्तं ँयः । 
63) य एqव मेqवं ँयो य एqवम् । 
64) एqवं ँविqद्वान्. विqद्वा नेqव मेqवं ँविqद्वान् । 
65) विqद्वान्. यज॑तेq यज॑ते विqद्वान्. विqद्वान्. यज॑ते । 
66) यज॑ते दुqहे दुqहे यज॑तेq यज॑ते दुqहे । 
67) दुqह एqवैव दुqहे दुqह एqव । 
68) एqव यqज्ञं ँयqज्ञ मेqवैव यqज्ञम् । 
69) यqज्ञ मिqष्ट्वे ष्ट्वा यqज्ञं ँयqज्ञ मिqष्ट्वा । 
70) इqष्ट्वा वसी॑याqन्q. वसी॑या निqष्ट्वे ष्ट्वा वसी॑यान् । 
71) वसी॑या-न्भवति भवतिq वसी॑याqन्q. वसी॑या-न्भवति । 
72) भqवqतीति॑ भवति । 
॥ 28 ॥ (72/76)
॥ अ. 7 ॥
1) श्येqनायq पत्व॑नेq पत्व॑ने श्येqनाय॑ श्येqनायq पत्व॑ने । 
2) पत्व॑नेq स्वाहाq स्वाहाq पत्व॑नेq पत्व॑नेq स्वाहा᳚ । 
3) स्वाहाq व-ड्व-ट्थ्स्वाहाq स्वाहाq वट् । 
4) व-ट्थ्स्वqयम॑भिगूर्ताय स्वqयम॑भिगूर्तायq व-ड्व-ट्थ्स्वqयम॑भिगूर्ताय । 
5) स्वqयम॑भिगूर्तायq नमोq नमः॑ स्वqयम॑भिगूर्ताय स्वqयम॑भिगूर्तायq नमः॑ । 
5) स्वqयम॑भिगूर्ताqयेति॑ स्वqयं - अqभिqगूqर्ताqयq । 
6) नमो॑ विष्टqम्भाय॑ विष्टqम्भायq नमोq नमो॑ विष्टqम्भाय॑ । 
7) विqष्टqम्भायq धर्म॑णेq धर्म॑णे विष्टqम्भाय॑ विष्टqम्भायq धर्म॑णे । 
7) विqष्टqम्भायेति॑ वि - स्तqम्भाय॑ । 
8) धर्म॑णेq स्वाहाq स्वाहाq धर्म॑णेq धर्म॑णेq स्वाहा᳚ । 
9) स्वाहाq व-ड्व-ट्थ्स्वाहाq स्वाहाq वट् । 
10) व-ट्थ्स्वqयम॑भिगूर्ताय स्वqयम॑भिगूर्तायq व-ड्व-ट्थ्स्वqयम॑भिगूर्ताय । 
11) स्वqयम॑भिगूर्तायq नमोq नमः॑ स्वqयम॑भिगूर्ताय स्वqयम॑भिगूर्तायq नमः॑ । 
11) स्वqयम॑भिगूर्ताqयेति॑ स्वqयं - अqभिqगूqर्ताqयq । 
12) नमः॑ परिqधये॑ परिqधयेq नमोq नमः॑ परिqधये᳚ । 
13) पqरिqधये॑ जनqप्रथ॑नाय जनqप्रथ॑नाय परिqधये॑ परिqधये॑ जनqप्रथ॑नाय । 
13) पqरिqधयq इति॑ परि - धये᳚ । 
14) जqनqप्रथ॑नायq स्वाहाq स्वाहा॑ जनqप्रथ॑नाय जनqप्रथ॑नायq स्वाहा᳚ । 
14) जqनqप्रथ॑नाqयेति॑ जन - प्रथ॑नाय । 
15) स्वाहाq व-ड्व-ट्थ्स्वाहाq स्वाहाq वट् । 
16) व-ट्थ्स्वqयम॑भिगूर्ताय स्वqयम॑भिगूर्तायq व-ड्व-ट्थ्स्वqयम॑भिगूर्ताय । 
17) स्वqयम॑भिगूर्तायq नमोq नमः॑ स्वqयम॑भिगूर्ताय स्वqयम॑भिगूर्तायq नमः॑ । 
17) स्वqयम॑भिगूर्ताqयेति॑ स्वqयं - अqभिqगूqर्ताqयq । 
18) नम॑ ऊqर्ज ऊqर्जे नमोq नम॑ ऊqर्जे । 
19) ऊqर्जे होत्रा॑णाq(ग्म्)q होत्रा॑णा मूqर्ज ऊqर्जे होत्रा॑णाम् । 
20) होत्रा॑णाq(ग्ग्)q स्वाहाq स्वाहाq होत्रा॑णाq(ग्म्)q होत्रा॑णाq(ग्ग्)q स्वाहा᳚ । 
21) स्वाहाq व-ड्व-ट्थ्स्वाहाq स्वाहाq वट् । 
22) व-ट्थ्स्वqयम॑भिगूर्ताय स्वqयम॑भिगूर्तायq व-ड्व-ट्थ्स्वqयम॑भिगूर्ताय । 
23) स्वqयम॑भिगूर्तायq नमोq नमः॑ स्वqयम॑भिगूर्ताय स्वqयम॑भिगूर्तायq नमः॑ । 
23) स्वqयम॑भिगूर्ताqयेति॑ स्वqयं - अqभिqगूqर्ताqयq । 
24) नमqः पय॑सेq पय॑सेq नमोq नमqः पय॑से । 
25) पय॑सेq होत्रा॑णाq(ग्म्)q होत्रा॑णाq-म्पय॑सेq पय॑सेq होत्रा॑णाम् । 
26) होत्रा॑णाq(ग्ग्)q स्वाहाq स्वाहाq होत्रा॑णाq(ग्म्)q होत्रा॑णाq(ग्ग्)q स्वाहा᳚ । 
27) स्वाहाq व-ड्व-ट्थ्स्वाहाq स्वाहाq वट् । 
28) व-ट्थ्स्वqयम॑भिगूर्ताय स्वqयम॑भिगूर्तायq व-ड्व-ट्थ्स्वqयम॑भिगूर्ताय । 
29) स्वqयम॑भिगूर्तायq नमोq नमः॑ स्वqयम॑भिगूर्ताय स्वqयम॑भिगूर्तायq नमः॑ । 
29) स्वqयम॑भिगूर्ताqयेति॑ स्वqयं - अqभिqगूqर्ताqयq । 
30) नमः॑ प्रqजाप॑तये प्रqजाप॑तयेq नमोq नमः॑ प्रqजाप॑तये । 
31) प्रqजाप॑तयेq मन॑वेq मन॑वे प्रqजाप॑तये प्रqजाप॑तयेq मन॑वे । 
31) प्रqजाप॑तयq इति॑ प्रqजा - पqतqयेq । 
32) मन॑वेq स्वाहाq स्वाहाq मन॑वेq मन॑वेq स्वाहा᳚ । 
33) स्वाहाq व-ड्व-ट्थ्स्वाहाq स्वाहाq वट् । 
34) व-ट्थ्स्वqयम॑भिगूर्ताय स्वqयम॑भिगूर्तायq व-ड्व-ट्थ्स्वqयम॑भिगूर्ताय । 
35) स्वqयम॑भिगूर्तायq नमोq नमः॑ स्वqयम॑भिगूर्ताय स्वqयम॑भिगूर्तायq नमः॑ । 
35) स्वqयम॑भिगूर्ताqयेति॑ स्वqयं - अqभिqगूqर्ताqयq । 
36) नम॑ ऋqत मृqत-न्नमोq नम॑ ऋqतम् । 
37) ऋqत मृ॑तपा ऋतपा ऋqत मृqत मृ॑तपाः । 
38) ऋqतqपाq-स्सुqवqर्वाq-ट्थ्सुqवqर्वाq डृqतqपाq ऋqतqपाq-स्सुqवqर्वाqट् । 
38) ऋqतqपाq इत्यृ॑त - पाqः । 
39) सुqवqर्वाq-ट्थ्स्वाहाq स्वाहा॑ सुवर्वा-ट्थ्सुवर्वाq-ट्थ्स्वाहा᳚ । 
39) सुqवqर्वाqडिति॑ सुवः - वाqट् । 
40) स्वाहाq व-ड्व-ट्थ्स्वाहाq स्वाहाq वट् । 
41) व-ट्थ्स्वqयम॑भिगूर्ताय स्वqयम॑भिगूर्तायq व-ड्व-ट्थ्स्वqयम॑भिगूर्ताय । 
42) स्वqयम॑भिगूर्तायq नमोq नमः॑ स्वqयम॑भिगूर्ताय स्वqयम॑भिगूर्तायq नमः॑ । 
42) स्वqयम॑भिगूर्ताqयेति॑ स्वqयं - अqभिqगूqर्ताqयq । 
43) नम॑ स्तृqम्पन्ता᳚-न्तृqम्पन्ताq-न्नमोq नम॑ स्तृqम्पन्ता᳚म् । 
44) तृqम्पन्ताq(ग्म्)q होत्राq होत्रा᳚ स्तृqम्पन्ता᳚-न्तृqम्पन्ताq(ग्म्)q होत्राः᳚ । 
45) होत्राq मधोqर् मधोqर्q. होत्राq होत्राq मधोः᳚ । 
46) मधो᳚र् घृqतस्य॑ घृqतस्यq मधोqर् मधो᳚र् घृqतस्य॑ । 
47) घृqतस्य॑ यqज्ञप॑तिं ँयqज्ञप॑ति-ङ्घृqतस्य॑ घृqतस्य॑ यqज्ञप॑तिम् । 
48) यqज्ञप॑तिq मृष॑यq ऋष॑यो यqज्ञप॑तिं ँयqज्ञप॑तिq मृष॑यः । 
48) यqज्ञप॑तिqमिति॑ यqज्ञ - पqतिqम् । 
49) ऋष॑यq एनq सैनqस र्.ष॑यq ऋष॑यq एन॑सा । 
50) एन॑सा ऽऽहु राहुq रेनq सैन॑सा ऽऽहुः । 
॥ 29 ॥ (50/64)
1) आqहुqरित्या॑हुः । 
2) प्रqजा निर्भ॑क्ताq निर्भ॑क्ताः प्रqजाः प्रqजा निर्भ॑क्ताः । 
2) प्रqजा इति॑ प्र - जाः । 
3) निर्भ॑क्ता अनुतqप्यमा॑ना अनुतqप्यमा॑नाq निर्भ॑क्ताq निर्भ॑क्ता अनुतqप्यमा॑नाः । 
3) निर्भ॑क्ताq इतिq निः - भqक्ताqः । 
4) अqनुqतqप्यमा॑ना मधqव्यौ॑ मधqव्या॑ वनुतqप्यमा॑ना अनुतqप्यमा॑ना मधqव्यौ᳚ । 
4) अqनुqतqप्यमा॑नाq इत्य॑नु - तqप्यमा॑नाः । 
5) मqधqव्यौ᳚ स्तोqकौ स्तोqकौ म॑धqव्यौ॑ मधqव्यौ᳚ स्तोqकौ । 
6) स्तोqका वपाप॑ स्तोqकौ स्तोqका वप॑ । 
7) अपq तौ ता वपापq तौ । 
8) तौ र॑राध रराधq तौ तौ र॑राध । 
9) रqराqधेति॑ रराध । 
10) स-न्नो॑ नq-स्स(ग्म्) स-न्नः॑ । 
11) नq स्ताभ्याq-न्ताभ्या᳚-न्नो नq स्ताभ्या᳚म् । 
12) ताभ्या(ग्म्)॑ सृजतु सृजतुq ताभ्याq-न्ताभ्या(ग्म्)॑ सृजतु । 
13) सृqजqतुq विqश्वक॑र्मा विqश्वक॑र्मा सृजतु सृजतु विqश्वक॑र्मा । 
14) विqश्वक॑र्मा घोqरा घोqरा विqश्वक॑र्मा विqश्वक॑र्मा घोqराः । 
14) विqश्वकqर्मेति॑ विqश्व - कqर्माq । 
15) घोqरा ऋष॑यq ऋष॑यो घोqरा घोqरा ऋष॑यः । 
16) ऋष॑योq नमोq नमq ऋष॑यq ऋष॑योq नमः॑ । 
17) नमो॑ अस्त्व स्तुq नमोq नमो॑ अस्तु । 
18) अqस्त्वेqभ्यq एqभ्योq अqस्त्वq स्त्वेqभ्यqः । 
19) एqभ्यq इत्ये᳚भ्यः । 
20) चक्षु॑ष एषा मेषाq-ञ्चक्षु॑षq श्चक्षु॑ष एषाम् । 
21) एqषाq-म्मन॑सोq मन॑स एषा मेषाq-म्मन॑सः । 
22) मन॑सश्च चq मन॑सोq मन॑सश्च । 
23) चq सqन्धौ सqन्धौ च॑ च सqन्धौ । 
24) सqन्धौ बृहqस्पत॑येq बृहqस्पत॑ये सqन्धौ सqन्धौ बृहqस्पत॑ये । 
24) सqन्धाविति॑ सं - धौ । 
25) बृहqस्पत॑येq महिq महिq बृहqस्पत॑येq बृहqस्पत॑येq महि॑ । 
26) महिq ष-थ्स-न्महिq महिq षत् । 
27) सद् द्युqमद् द्युqम-थ्स-थ्सद् द्युqमत् । 
28) द्युqम-न्नमोq नमो᳚ द्युqमद् द्युqम-न्नमः॑ । 
28) द्युqमदिति॑ द्यु - मत् । 
29) नमq इतिq नमः॑ । 
30) नमो॑ विqश्वक॑र्मणे विqश्वक॑र्मणेq नमोq नमो॑ विqश्वक॑र्मणे । 
31) विqश्वक॑र्मणेq स स विqश्वक॑र्मणे विqश्वक॑र्मणेq सः । 
31) विqश्वक॑र्मणq इति॑ विqश्व - कqर्मqणेq । 
32) स उ॑ वुq स स उ॑ । 
33) उq पाqतुq पाqतूq पाqतुq । 
34) पाqत्वqस्मा नqस्मा-न्पा॑तु पात्वqस्मान् । 
35) अqस्मा न॑नqन्या न॑नqन्या नqस्मा नqस्मा न॑नqन्यान् । 
36) अqनqन्या-न्थ्सो॑मqपा-न्थ्सो॑मqपा न॑नqन्या न॑नqन्या-न्थ्सो॑मqपान् । 
37) सोqमqपा-न्मन्य॑मानोq मन्य॑मान-स्सोमqपा-न्थ्सो॑मqपा-न्मन्य॑मानः । 
37) सोqमqपानिति॑ सोम - पान् । 
38) मन्य॑मानq इतिq मन्य॑मानः । 
39) प्राqणस्य॑ विqद्वान्. विqद्वा-न्प्राqणस्य॑ प्राqणस्य॑ विqद्वान् । 
39) प्राqणस्येति॑ प्र - अqनस्य॑ । 
40) विqद्वा-न्थ्स॑मqरे स॑मqरे विqद्वान्. विqद्वा-न्थ्स॑मqरे । 
41) सqमqरे न न स॑मqरे स॑मqरे न । 
41) सqमqर इति॑ सं - अqरे । 
42) न धीरोq धीरोq न न धीरः॑ । 
43) धीरq एनq एनोq धीरोq धीरq एनः॑ । 
44) एन॑ श्चकृqवा(ग्ग्) श्च॑कृqवा नेनq एन॑ श्चकृqवान् । 
45) चqकृqवा-न्महिq महि॑ चकृqवा(ग्ग्) श्च॑कृqवा-न्महि॑ । 
46) महि॑ बqद्धो बqद्धो महिq महि॑ बqद्धः । 
47) बqद्ध ए॑षा मेषा-म्बqद्धो बqद्ध ए॑षाम् । 
48) एqषाqमित्ये॑षाम् । 
49) तं ँवि॑श्वकर्मन्. विश्वकर्मq-न्त-न्तं ँवि॑श्वकर्मन्न् । 
50) विqश्वqकqर्मq-न्प्र प्र वि॑श्वकर्मन्. विश्वकर्मq-न्प्र । 
50) विqश्वqकqर्मqन्निति॑ विश्व - कqर्मqन्न् । 
॥ 30 ॥ (50/61)
1) प्र मु॑ञ्च मुञ्चq प्र प्र मु॑ञ्च । 
2) मुqञ्चाq स्वqस्तये᳚ स्वqस्तये॑ मुञ्च मुञ्चा स्वqस्तये᳚ । 
3) स्वqस्तयेq ये ये स्वqस्तये᳚ स्वqस्तयेq ये । 
4) ये भqक्षय॑न्तो भqक्षय॑न्तोq ये ये भqक्षय॑न्तः । 
5) भqक्षय॑न्तोq न न भqक्षय॑न्तो भqक्षय॑न्तोq न । 
6) न वसू॑निq वसू॑निq न न वसू॑नि । 
7) वसू᳚ न्यानृqहु रा॑नृqहुर् वसू॑निq वसू᳚ न्यानृqहुः । 
8) आqनृqहुरित्या॑नृqहुः । 
9) या नqग्नयो॑ अqग्नयोq यान्. या नqग्नयः॑ । 
10) अqग्नयोq ऽन्वत॑प्यन्ताq न्वत॑प्यन्ताq ग्नयो॑ अqग्नयोq ऽन्वत॑प्यन्त । 
11) अqन्वत॑प्यन्तq धिष्णि॑याq धिष्णि॑या अqन्वत॑प्यन्ताq न्वत॑प्यन्तq धिष्णि॑याः । 
11) अqन्वत॑प्यqन्तेत्य॑नु - अत॑प्यन्त । 
12) धिष्णि॑या इqय मिqय-न्धिष्णि॑याq धिष्णि॑या इqयम् । 
13) इqय-न्तेषाq-न्तेषा॑ मिqय मिqय-न्तेषा᳚म् । 
14) तेषा॑ मवqया ऽवqया तेषाq-न्तेषा॑ मवqया । 
15) अqवqया दुरि॑ष्ट्यैq दुरि॑ष्ट्या अवqया ऽवqया दुरि॑ष्ट्यै । 
16) दुरि॑ष्ट्यैq स्वि॑ष्टिq(ग्ग्)q स्वि॑ष्टिq-न्दुरि॑ष्ट्यैq दुरि॑ष्ट्यैq स्वि॑ष्टिम् । 
16) दुरि॑ष्ट्याq इतिq दुः - इqष्ट्यैq । 
17) स्वि॑ष्टि-न्नो नq-स्स्वि॑ष्टिq(ग्ग्)q स्वि॑ष्टि-न्नः । 
17) स्वि॑ष्टिqमितिq सु - इqष्टिqम् । 
18) नq स्ता-न्ता-न्नो॑ नq स्ताम् । 
19) ता-ङ्कृ॑णोतु कृणोतुq ता-न्ता-ङ्कृ॑णोतु । 
20) कृqणोqतुq विqश्वक॑र्मा विqश्वक॑र्मा कृणोतु कृणोतु विqश्वक॑र्मा । 
21) विqश्वकqर्मेति॑ विqश्व - कqर्माq । 
22) नमः॑ पिqतृभ्यः॑ पिqतृभ्योq नमोq नमः॑ पिqतृभ्यः॑ । 
23) पिqतृभ्यो॑ अqभ्य॑भि पिqतृभ्यः॑ पिqतृभ्यो॑ अqभि । 
23) पिqतृभ्यq इति॑ पिqतृ - भ्यqः । 
24) अqभि ये ये अqभ्य॑भि ये । 
25) ये नो॑ नोq ये ये नः॑ । 
26) नोq अख्यq-न्नख्य॑-न्नो नोq अख्यन्न्॑ । 
27) अख्य॑न्. यज्ञqकृतो॑ यज्ञqकृतोq अख्यq-न्नख्य॑न्. यज्ञqकृतः॑ । 
28) यqज्ञqकृतो॑ यqज्ञका॑मा यqज्ञका॑मा यज्ञqकृतो॑ यज्ञqकृतो॑ यqज्ञका॑माः । 
28) यqज्ञqकृतq इति॑ यज्ञ - कृतः॑ । 
29) यqज्ञका॑मा-स्सुदेqवा-स्सु॑देqवा यqज्ञका॑मा यqज्ञका॑मा-स्सुदेqवाः । 
29) यqज्ञका॑माq इति॑ यqज्ञ - काqमाqः । 
30) सुqदेqवा अ॑काqमा अ॑काqमा-स्सु॑देqवा-स्सु॑देqवा अ॑काqमाः । 
30) सुqदेqवा इति॑ सु - देqवाः । 
31) अqकाqमा वो॑ वो अकाqमा अ॑काqमा वः॑ । 
32) वोq दक्षि॑णाq-न्दक्षि॑णां ँवो वोq दक्षि॑णाम् । 
33) दक्षि॑णाq-न्न न दक्षि॑णाq-न्दक्षि॑णाq-न्न । 
34) न नी॑निम नीनिमq न न नी॑निम । 
35) नीqनिqमq मा मा नी॑निम नीनिमq मा । 
36) मा नो॑ नोq मा मा नः॑ । 
37) नq स्तस्माq-त्तस्मा᳚-न्नो नq स्तस्मा᳚त् । 
38) तस्माq देन॑सq एन॑सq स्तस्माq-त्तस्माq देन॑सः । 
39) एन॑सः पापयिष्ट पापयिq ष्टैन॑सq एन॑सः पापयिष्ट । 
40) पाqपqयिqष्टेति॑ पापयिष्ट । 
41) याव॑न्तोq वै वै याव॑न्तोq याव॑न्तोq वै । 
42) वै स॑दqस्या᳚-स्सदqस्या॑ वै वै स॑दqस्याः᳚ । 
43) सqदqस्या᳚ स्ते ते स॑दqस्या᳚-स्सदqस्या᳚ स्ते । 
44) ते सर्वेq सर्वेq ते ते सर्वे᳚ । 
45) सर्वे॑ दक्षिqण्या॑ दक्षिqण्या᳚-स्सर्वेq सर्वे॑ दक्षिqण्याः᳚ । 
46) दqक्षिqण्या᳚ स्तेभ्यq स्तेभ्यो॑ दक्षिqण्या॑ दक्षिqण्या᳚ स्तेभ्यः॑ । 
47) तेभ्योq यो य स्तेभ्यq स्तेभ्योq यः । 
48) यो दक्षि॑णाq-न्दक्षि॑णाqं ँयो यो दक्षि॑णाम् । 
49) दक्षि॑णाq-न्न न दक्षि॑णाq-न्दक्षि॑णाq-न्न । 
50) न नयेq-न्नयेq-न्न न नये᳚त् । 
॥ 31 ॥ (50/57)
1) नयेqदा नयेq-न्नयेqदा । 
2) ऐभ्य॑ एभ्यq ऐभ्यः॑ । 
3) एqभ्योq वृqश्च्येqतq वृqश्च्येq तैqभ्यq एqभ्योq वृqश्च्येqतq । 
4) वृqश्च्येqतq यद् यद् वृ॑श्च्येत वृश्च्येतq यत् । 
5) यद् वै᳚श्वकर्मqणानि॑ वैश्वकर्मqणानिq यद् यद् वै᳚श्वकर्मqणानि॑ । 
6) वैqश्वqकqर्मqणानि॑ जुqहोति॑ जुqहोति॑ वैश्वकर्मqणानि॑ वैश्वकर्मqणानि॑ जुqहोति॑ । 
6) वैqश्वqकqर्मqणानीति॑ वैश्व - कqर्मqणानि॑ । 
7) जुqहोति॑ सदqस्या᳚-न्थ्सदqस्या᳚न् जुqहोति॑ जुqहोति॑ सदqस्यान्॑ । 
8) सqदqस्या॑ नेqवैव स॑दqस्या᳚-न्थ्सदqस्या॑ नेqव । 
9) एqव त-त्तदेqवैव तत् । 
10) त-त्प्री॑णाति प्रीणातिq त-त्त-त्प्री॑णाति । 
11) प्रीqणाq त्यqस्मे अqस्मे प्री॑णाति प्रीणा त्यqस्मे । 
12) अqस्मे दे॑वासो देवासो अqस्मे अqस्मे दे॑वासः । 
12) अqस्मे इत्यqस्मे । 
13) देqवाqसोq वपु॑षेq वपु॑षे देवासो देवासोq वपु॑षे । 
14) वपु॑षे चिकिथ्सत चिकिथ्सतq वपु॑षेq वपु॑षे चिकिथ्सत । 
15) चिqकिqथ्सqतq यं ँय-ञ्चि॑किथ्सत चिकिथ्सतq यम् । 
16) य माqशिराq ऽऽशिराq यं ँय माqशिरा᳚ । 
17) आqशिराq दम्प॑तीq दम्प॑ती आqशिराq ऽऽशिराq दम्प॑ती । 
18) दम्प॑ती वाqमं ँवाqम-न्दम्प॑तीq दम्प॑ती वाqमम् । 
18) दम्प॑तीq इतिq दम्प॑ती । 
19) वाqम म॑श्ञुqतो अ॑श्ञुqतो वाqमं ँवाqम म॑श्ञुqतः । 
20) अqश्ञुqत इत्य॑श्ञुqतः । 
21) पुमा᳚-न्पुqत्रः पुqत्रः पुमाq-न्पुमा᳚-न्पुqत्रः । 
22) पुqत्रो जा॑यते जायते पुqत्रः पुqत्रो जा॑यते । 
23) जाqयqतेq विqन्दते॑ विqन्दते॑ जायते जायते विqन्दते᳚ । 
24) विqन्दतेq वसुq वसु॑ विqन्दते॑ विqन्दतेq वसु॑ । 
25) वस्वथा थq वसुq वस्वथ॑ । 
26) अथq विश्वेq विश्वेq अथाथq विश्वे᳚ । 
27) विश्वे॑ अरqपा अ॑रqपा विश्वेq विश्वे॑ अरqपाः । 
28) अqरqपा ए॑धत एधते अरqपा अ॑रqपा ए॑धते । 
29) एqधqतेq गृqहो गृqह ए॑धत एधते गृqहः । 
30) गृqह इति॑ गृqहः । 
31) आqशीqर्दाqया दम्प॑तीq दम्प॑ती आशीर्दाqया ऽऽशी᳚र्दाqया दम्प॑ती । 
31) आqशीqर्दाqयेत्या॑शीः - दाqया । 
32) दम्प॑ती वाqमं ँवाqम-न्दम्प॑तीq दम्प॑ती वाqमम् । 
32) दम्प॑तीq इतिq दम्प॑ती । 
33) वाqम म॑श्ञुता मश्ञुतां ँवाqमं ँवाqम म॑श्ञुताम् । 
34) अqश्ञुqताq मरि॑ष्टोq अरि॑ष्टो अश्ञुता मश्ञुताq मरि॑ष्टः । 
35) अरि॑ष्टोq रायोq रायोq अरि॑ष्टोq अरि॑ष्टोq रायः॑ । 
36) रायः॑ सचता(ग्म्) सचताq(ग्म्)q रायोq रायः॑ सचताम् । 
37) सqचqताq(ग्म्)q समो॑कसाq समो॑कसा सचता(ग्म्) सचताq(ग्म्)q समो॑कसा । 
38) समो॑कqसेतिq सं - ओqकqसाq । 
39) य आ यो य आ । 
40) आ ऽसि॑चq दसि॑चqदा ऽसि॑चत् । 
41) असि॑चq-थ्सन्दु॑ग्धq(ग्म्)q सन्दु॑ग्धq मसि॑चq दसि॑चq-थ्सन्दु॑ग्धम् । 
42) सन्दु॑ग्ध-ङ्कुqम्भ्या कुqम्भ्या सन्दु॑ग्धq(ग्म्)q सन्दु॑ग्ध-ङ्कुqम्भ्या । 
42) सन्दु॑ग्धqमितिq सं - दुqग्धqम् । 
43) कुqम्भ्या सqह सqह कुqम्भ्या कुqम्भ्या सqह । 
44) सqहे ष्टेनेq ष्टेन॑ सqह सqहे ष्टेन॑ । 
45) इqष्टेनq यामqन्q. याम॑-न्निqष्टेनेq ष्टेनq यामन्न्॑ । 
46) यामq-न्नम॑तिq मम॑तिqं ँयामqन्q. यामq-न्नम॑तिम् । 
47) अम॑ति-ञ्जहातु जहाq त्वम॑तिq मम॑ति-ञ्जहातु । 
48) जqहाqतुq स स ज॑हातु जहातुq सः । 
49) स इतिq सः । 
50) सqर्पिqर्ग्रीqवी पीव॑रीq पीव॑री सर्पिर्ग्रीqवी स॑र्पिर्ग्रीqवी पीव॑री । 
50) सqर्पिqर्ग्रीqवीति॑ सर्पिः - ग्रीqवी ।
॥ 32 ॥ (50/57)
1) पीव॑र्यस्यास्यq पीव॑रीq पीव॑र्यस्य । 
2) अqस्यq जाqया जाqया ऽस्या᳚स्य जाqया । 
3) जाqया पीवा॑नqः पीवा॑नो जाqया जाqया पीवा॑नः । 
4) पीवा॑नः पुqत्राः पुqत्राः पीवा॑नqः पीवा॑नः पुqत्राः । 
5) पुqत्रा अकृ॑शासोq अकृ॑शासः पुqत्राः पुqत्रा अकृ॑शासः । 
6) अकृ॑शासो अस्याqस्या कृ॑शासोq अकृ॑शासो अस्य । 
7) अqस्येत्य॑स्य । 
8) सqहजा॑निqर् यो य-स्सqहजा॑नि-स्सqहजा॑निqर् यः । 
8) सqहजा॑निqरिति॑ सqह - जाqनिqः । 
9) य-स्सु॑मखqस्यमा॑न-स्सुमखqस्यमा॑नोq यो य-स्सु॑मखqस्यमा॑नः । 
10) सुqमqखqस्यमा॑नq इन्द्राq येन्द्रा॑य सुमखqस्यमा॑न-स्सुमखqस्यमा॑नq इन्द्रा॑य । 
10) सुqमqखqस्यमा॑नq इति॑ सु - मqखqस्यमा॑नः । 
11) इन्द्रा॑याq शिर॑ माqशिरq मिन्द्राq येन्द्रा॑याq शिर᳚म् । 
12) आqशिर(ग्म्)॑ सqह सqहा शिर॑ माqशिर(ग्म्)॑ सqह । 
13) सqह कुqम्भ्या कुqम्भ्या सqह सqह कुqम्भ्या । 
14) कुqम्भ्या ऽदाq ददा᳚-त्कुqम्भ्या कुqम्भ्या ऽदा᳚त् । 
15) अदाqदित्यदा᳚त् । 
16) आqशीर् मे॑ म आqशी राqशीर् मे᳚ । 
16) आqशीरित्या᳚ - शीः । 
17) मq ऊर्जq मूर्ज॑-म्मे मq ऊर्ज᳚म् । 
18) ऊर्ज॑ मुqतो तोर्जq मूर्ज॑ मुqत । 
19) उqत सु॑प्रजाqस्त्व(ग्म्) सु॑प्रजाqस्त्व मुqतोत सु॑प्रजाqस्त्वम् । 
20) सुqप्रqजाqस्त्व मिषq मिष(ग्म्)॑ सुप्रजाqस्त्व(ग्म्) सु॑प्रजाqस्त्व मिष᳚म् । 
20) सुqप्रqजाqस्त्वमिति॑ सुप्रजाः - त्वम् । 
21) इष॑-न्दधातु दधाq त्विषq मिष॑-न्दधातु । 
22) दqधाqतुq द्रवि॑णq-न्द्रवि॑ण-न्दधातु दधातुq द्रवि॑णम् । 
23) द्रवि॑णq(ग्म्)q सव॑र्चसq(ग्म्)q सव॑र्चसq-न्द्रवि॑णq-न्द्रवि॑णq(ग्म्)q सव॑र्चसम् । 
24) सव॑र्चसqमितिq स - वqर्चqसqम् । 
25) सqञ्जयqन् क्षेत्रा॑णिq क्षेत्रा॑णि सqञ्जयन्᳚ थ्सqञ्जयqन् क्षेत्रा॑णि । 
25) सqञ्जयqन्निति ॑ सं - जयन्न्॑ । 
26) क्षेत्रा॑णिq सह॑साq सह॑साq क्षेत्रा॑णिq क्षेत्रा॑णिq सह॑सा । 
27) सह॑साq ऽह मqह(ग्म्) सह॑साq सह॑साq ऽहम् । 
28) अqह मि॑न्द्रे न्द्राqह मqह मि॑न्द्र । 
29) इqन्द्रq कृqण्वाqनः कृ॑ण्वाqन इ॑न्द्रे न्द्र कृण्वाqनः । 
30) कृqण्वाqनो अqन्या(ग्म्) अqन्यान् कृ॑ण्वाqनः कृ॑ण्वाqनो अqन्यान् । 
31) अqन्या(ग्म्) अध॑राq नध॑रा नqन्या(ग्म्) अqन्या(ग्म्) अध॑रान् । 
32) अध॑रा-न्थ्सqपत्ना᳚-न्थ्सqपत्नाq नध॑राq नध॑रा-न्थ्सqपत्नान्॑ । 
33) सqपत्नाqनिति॑ सqपत्नान्॑ । 
34) भूqत म॑स्यसि भूqत-म्भूqत म॑सि । 
35) अqसिq भूqते भूqते᳚ ऽस्यसि भूqते । 
36) भूqते मा॑ मा भूqते भूqते मा᳚ । 
37) माq धाq धाq माq माq धाqः । 
38) धाq मुखq-म्मुख॑-न्धा धाq मुख᳚म् । 
39) मुख॑ मस्यसिq मुखq-म्मुख॑ मसि । 
40) अqसिq मुखq-म्मुख॑ मस्यसिq मुख᳚म् । 
41) मुख॑-म्भूयास-म्भूयासq-म्मुखq-म्मुख॑-म्भूयासम् । 
42) भूqयाqसq-न्द्यावा॑पृथिqवीभ्याq-न्द्यावा॑पृथिqवीभ्या᳚-म्भूयास-म्भूयासq-न्द्यावा॑पृथिqवीभ्या᳚म् । 
43) द्यावा॑पृथिqवीभ्या᳚-न्त्वा त्वाq द्यावा॑पृथिqवीभ्याq-न्द्यावा॑पृथिqवीभ्या᳚-न्त्वा । 
43) द्यावा॑पृथिqवीभ्याqमितिq द्यावा᳚ - पृqथिqवीभ्या᳚म् । 
44) त्वाq परिq परि॑ त्वा त्वाq परि॑ । 
45) परि॑ गृह्णामि गृह्णामिq परिq परि॑ गृह्णामि । 
46) गृqह्णाqमिq विश्वेq विश्वे॑ गृह्णामि गृह्णामिq विश्वे᳚ । 
47) विश्वे᳚ त्वा त्वाq विश्वेq विश्वे᳚ त्वा । 
48) त्वाq देqवा देqवा स्त्वा᳚ त्वा देqवाः । 
49) देqवा वै᳚श्वानqरा वै᳚श्वानqरा देqवा देqवा वै᳚श्वानqराः । 
50) वैqश्वाqनqराः प्र प्र वै᳚श्वानqरा वै᳚श्वानqराः प्र । 
॥ 33 ॥ (50/56)
1) प्र च्या॑वयन्तु च्यावयन्तुq प्र प्र च्या॑वयन्तु । 
2) च्याqवqयqन्तुq दिqवि दिqवि च्या॑वयन्तु च्यावयन्तु दिqवि । 
3) दिqवि देqवा-न्देqवा-न्दिqवि दिqवि देqवान् । 
4) देqवा-न्दृ(ग्म्)॑ह दृ(ग्म्)ह देqवा-न्देqवा-न्दृ(ग्म्)॑ह । 
5) दृq(ग्म्)qहाq न्तरि॑क्षे अqन्तरि॑क्षे दृ(ग्म्)ह दृ(ग्म्)हाq न्तरि॑क्षे । 
6) अqन्तरि॑क्षेq वया(ग्म्)॑सिq वया(ग्ग्)॑ स्यqन्तरि॑क्षे अqन्तरि॑क्षेq वया(ग्म्)॑सि । 
7) वया(ग्म्)॑सि पृथिqव्या-म्पृ॑थिqव्यां ँवया(ग्म्)॑सिq वया(ग्म्)॑सि पृथिqव्याम् । 
8) पृqथिqव्या-म्पार्थि॑वाq-न्पार्थि॑वा-न्पृथिqव्या-म्पृ॑थिqव्या-म्पार्थि॑वान् । 
9) पार्थि॑वा-न्ध्रुqव-न्ध्रुqव-म्पार्थि॑वाq-न्पार्थि॑वा-न्ध्रुqवम् । 
10) ध्रुqव-न्ध्रुqवेण॑ ध्रुqवेण॑ ध्रुqव-न्ध्रुqव-न्ध्रुqवेण॑ । 
11) ध्रुqवेण॑ हqविषा॑ हqविषा᳚ ध्रुqवेण॑ ध्रुqवेण॑ हqविषा᳚ । 
12) हqविषा ऽवाव॑ हqविषा॑ हqविषा ऽव॑ । 
13) अवq सोमq(ग्म्)q सोमq मवावq सोम᳚म् । 
14) सोम॑-न्नयामसि नयामसिq सोमq(ग्म्)q सोम॑-न्नयामसि । 
15) नqयाqमqसीति॑ नयामसि । 
16) यथा॑ नो नोq यथाq यथा॑ नः । 
17) नq-स्सर्वq(ग्म्)q सर्व॑-न्नो नq-स्सर्व᳚म् । 
18) सर्वq मिदि-थ्सर्वq(ग्म्)q सर्वq मित् । 
19) इज् जगqज् जगq दिदिज् जग॑त् । 
20) जग॑ दयqक्ष्म म॑यqक्ष्म-ञ्जगqज् जग॑ दयqक्ष्मम् । 
21) अqयqक्ष्म(ग्म्) सुqमना᳚-स्सुqमना॑ अयqक्ष्म म॑यqक्ष्म(ग्म्) सुqमनाः᳚ । 
22) सुqमनाq असq दस॑-थ्सुqमना᳚-स्सुqमनाq अस॑त् । 
22) सुqमनाq इति॑ सु - मनाः᳚ । 
23) असqदित्यस॑त् । 
24) यथा॑ नो नोq यथाq यथा॑ नः । 
25) नq इन्द्रq इन्द्रो॑ नो नq इन्द्रः॑ । 
26) इन्द्रq इदि दिन्द्रq इन्द्रq इत् । 
27) इद् विशोq विशq इदिद् विशः॑ । 
28) विशqः केव॑लीqः केव॑लीqर् विशोq विशqः केव॑लीः । 
29) केव॑लीq-स्सर्वाq-स्सर्वाqः केव॑लीqः केव॑लीq-स्सर्वाः᳚ । 
30) सर्वाq-स्सम॑नसq-स्सम॑नसq-स्सर्वाq-स्सर्वाq-स्सम॑नसः । 
31) सम॑नसqः करq-त्करq-थ्सम॑नसq-स्सम॑नसqः कर॑त् । 
31) सम॑नसq इतिq स - मqनqसqः । 
32) करqदितिq कर॑त् । 
33) यथा॑ नो नोq यथाq यथा॑ नः । 
34) नq-स्सर्वाq-स्सर्वा॑ नो नq-स्सर्वाः᳚ । 
35) सर्वाq इदि-थ्सर्वाq-स्सर्वाq इत् । 
36) इद् दिशोq दिशq इदिद् दिशः॑ । 
37) दिशोq ऽस्माक॑ मqस्माकq-न्दिशोq दिशोq ऽस्माक᳚म् । 
38) अqस्माकq-ङ्केव॑लीqः केव॑लीरqस्माक॑ मqस्माकq-ङ्केव॑लीः । 
39) केव॑लीq रसq-न्नसqन् केव॑लीqः केव॑लीq रसन्न्॑ । 
40) असqन्नित्यसन्न्॑ । 
॥ 34 ॥ (40/42)
॥ अ. 8 ॥
1) यद् वै वै यद् यद् वै । 
2) वै होताq होताq वै वै होता᳚ । 
3) होता᳚ ऽद्ध्वqर्यु म॑द्ध्वqर्यु(ग्म्) होताq होता᳚ ऽद्ध्वqर्युम् । 
4) अqद्ध्वqर्यु म॑भ्याqह्वय॑ते ऽभ्याqह्वय॑ते ऽद्ध्वqर्यु म॑द्ध्वqर्यु म॑भ्याqह्वय॑ते । 
5) अqभ्याqह्वय॑तेq वज्रqं ँवज्र॑ मभ्याqह्वय॑ते ऽभ्याqह्वय॑तेq वज्र᳚म् । 
5) अqभ्याqह्वय॑तq इत्य॑भि - आqह्वय॑ते । 
6) वज्र॑ मेन मेनqं ँवज्रqं ँवज्र॑ मेनम् । 
7) एqनq मqभ्या᳚(1q)भ्ये॑न मेन मqभि । 
8) अqभि प्र प्राभ्य॑भि प्र । 
9) प्र व॑र्तयति वर्तयतिq प्र प्र व॑र्तयति । 
10) वqर्तqयq त्युक्थ॑शाq उक्थ॑शा वर्तयति वर्तयq त्युक्थ॑शाः । 
11) उक्थ॑शाq इती त्युक्थ॑शाq उक्थ॑शाq इति॑ । 
11) उक्थ॑शाq इत्युक्थ॑ - शाqः । 
12) इत्या॑हाqहे तीत्या॑ह । 
13) आqहq प्राqतqस्सqवqन-म्प्रा॑तस्सवqन मा॑हाह प्रातस्सवqनम् । 
14) प्राqतqस्सqवqन-म्प्र॑तिqगीर्य॑ प्रतिqगीर्य॑ प्रातस्सवqन-म्प्रा॑तस्सवqन-म्प्र॑तिqगीर्य॑ । 
14) प्राqतqस्सqवqनमिति॑ प्रातः - सqवqनम् । 
15) प्रqतिqगीर्यq त्रीणिq त्रीणि॑ प्रतिqगीर्य॑ प्रतिqगीर्यq त्रीणि॑ । 
15) प्रqतिqगीर्येति॑ प्रति - गीर्य॑ । 
16) त्री ण्येqता न्येqतानिq त्रीणिq त्री ण्येqतानि॑ । 
17) एqता न्यqक्षरा᳚ ण्यqक्षरा᳚ ण्येqता न्येqता न्यqक्षरा॑णि । 
18) अqक्षरा॑णि त्रिqपदा᳚ त्रिqपदाq ऽक्षरा᳚ ण्यqक्षरा॑णि त्रिqपदा᳚ । 
19) त्रिqपदा॑ गायqत्री गा॑यqत्री त्रिqपदा᳚ त्रिqपदा॑ गायqत्री । 
19) त्रिqपदेति॑ त्रि - पदा᳚ । 
20) गाqयqत्री गा॑यqत्र-ङ्गा॑यqत्र-ङ्गा॑यqत्री गा॑यqत्री गा॑यqत्रम् । 
21) गाqयqत्र-म्प्रा॑तस्सवqन-म्प्रा॑तस्सवqन-ङ्गा॑यqत्र-ङ्गा॑यqत्र-म्प्रा॑तस्सवqनम् । 
22) प्राqतqस्सqवqन-ङ्गा॑यत्रिqया गा॑यत्रिqया प्रा॑तस्सवqन-म्प्रा॑तस्सवqन-ङ्गा॑यत्रिqया । 
22) प्राqतqस्सqवqनमिति॑ प्रातः - सqवqनम् । 
23) गाqयqत्रिq यैवैव गा॑यत्रिqया गा॑यत्रिq यैव । 
24) एqव प्रा॑तस्सवqने प्रा॑तस्सवqन एqवैव प्रा॑तस्सवqने । 
25) प्राqतqस्सqवqने वज्रqं ँवज्र॑-म्प्रातस्सवqने प्रा॑तस्सवqने वज्र᳚म् । 
25) प्राqतqस्सqवqन इति॑ प्रातः - सqवqने । 
26) वज्र॑ मqन्त रqन्तर् वज्रqं ँवज्र॑ मqन्तः । 
27) अqन्तर् ध॑त्ते धत्तेq ऽन्त रqन्तर् ध॑त्ते । 
28) धqत्तq उqक्थ मुqक्थ-न्ध॑त्ते धत्त उqक्थम् । 
29) उqक्थं ँवाqचि वाqच्यु॑क्थ मुqक्थं ँवाqचि । 
30) वाqचीतीति॑ वाqचि वाqचीति॑ । 
31) इत्या॑हाqहे तीत्या॑ह । 
32) आqहq माद्ध्य॑न्दिनq-म्माद्ध्य॑न्दिन माहाहq माद्ध्य॑न्दिनम् । 
33) माद्ध्य॑न्दिनq(ग्म्)q सव॑नq(ग्म्)q सव॑नq-म्माद्ध्य॑न्दिनq-म्माद्ध्य॑न्दिनq(ग्म्)q सव॑नम् । 
34) सव॑न-म्प्रतिqगीर्य॑ प्रतिqगीर्यq सव॑नq(ग्म्)q सव॑न-म्प्रतिqगीर्य॑ । 
35) प्रqतिqगीर्य॑ चqत्वारि॑ चqत्वारि॑ प्रतिqगीर्य॑ प्रतिqगीर्य॑ चqत्वारि॑ । 
35) प्रqतिqगीर्येति॑ प्रति - गीर्य॑ । 
36) चqत्वा र्येqता न्येqतानि॑ चqत्वारि॑ चqत्वा र्येqतानि॑ । 
37) एqता न्यqक्षरा᳚ ण्यqक्षरा᳚ ण्येqता न्येqता न्यqक्षरा॑णि । 
38) अqक्षरा॑णिq चतु॑ष्पदाq चतु॑ष्पदाq ऽक्षरा᳚ ण्यqक्षरा॑णिq चतु॑ष्पदा । 
39) चतु॑ष्पदा त्रिqष्टु-प्त्रिqष्टु-प्चतु॑ष्पदाq चतु॑ष्पदा त्रिqष्टुप् । 
39) चतु॑ष्पqदेतिq चतुः॑ - पqदाq । 
40) त्रिqष्टु-प्त्रैष्टु॑भq-न्त्रैष्टु॑भ-न्त्रिqष्टु-प्त्रिqष्टु-प्त्रैष्टु॑भम् । 
41) त्रैष्टु॑भq-म्माद्ध्य॑न्दिनq-म्माद्ध्य॑न्दिनq-न्त्रैष्टु॑भq-न्त्रैष्टु॑भq-म्माद्ध्य॑न्दिनम् । 
42) माद्ध्य॑न्दिनq(ग्म्)q सव॑नq(ग्म्)q सव॑नq-म्माद्ध्य॑न्दिनq-म्माद्ध्य॑न्दिनq(ग्म्)q सव॑नम् । 
43) सव॑न-न्त्रिqष्टुभा᳚ त्रिqष्टुभाq सव॑नq(ग्म्)q सव॑न-न्त्रिqष्टुभा᳚ । 
44) त्रिqष्टुभैq वैव त्रिqष्टुभा᳚ त्रिqष्टुभैqव । 
45) एqव माद्ध्य॑न्दिनेq माद्ध्य॑न्दिन एqवैव माद्ध्य॑न्दिने । 
46) माद्ध्य॑न्दिनेq सव॑नेq सव॑नेq माद्ध्य॑न्दिनेq माद्ध्य॑न्दिनेq सव॑ने । 
47) सव॑नेq वज्रqं ँवज्रq(ग्म्)q सव॑नेq सव॑नेq वज्र᳚म् । 
48) वज्र॑ मqन्त रqन्तर् वज्रqं ँवज्र॑ मqन्तः । 
49) अqन्तर् ध॑त्ते धत्तेq ऽन्त रqन्तर् ध॑त्ते । 
50) धqत्तq उqक्थ मुqक्थ-न्ध॑त्ते धत्त उqक्थम् । 
॥ 35 ॥ (50/59)
1) उqक्थं ँवाqचि वाqच्यु॑क्थ मुqक्थं ँवाqचि । 
2) वाqचीन्द्राqये न्द्रा॑य वाqचि वाqचीन्द्रा॑य । 
3) इन्द्राqये तीतीन्द्राqये न्द्राqये ति॑ । 
4) इत्या॑हाqहे तीत्या॑ह । 
5) आqहq तृqतीqयqसqवqन-न्तृ॑तीयसवqन मा॑हाह तृतीयसवqनम् । 
6) तृqतीqयqसqवqन-म्प्र॑तिqगीर्य॑ प्रतिqगीर्य॑ तृतीयसवqन-न्तृ॑तीयसवqन-म्प्र॑तिqगीर्य॑ । 
6) तृqतीqयqसqवqनमिति॑ तृतीय -सqवqनम् । 
7) प्रqतिqगीर्य॑ सqप्त सqप्त प्र॑तिqगीर्य॑ प्रतिqगीर्य॑ सqप्त । 
7) प्रqतिqगीर्येति॑ प्रति - गीर्य॑ । 
8) सqप्तैता न्येqतानि॑ सqप्त सqप्तैतानि॑ । 
9) एqता न्यqक्षरा᳚ ण्यqक्षरा᳚ ण्येqता न्येqता न्यqक्षरा॑णि । 
10) अqक्षरा॑णि सqप्तप॑दा सqप्तप॑दाq ऽक्षरा᳚ ण्यqक्षरा॑णि सqप्तप॑दा । 
11) सqप्तप॑दाq शक्व॑रीq शक्व॑री सqप्तप॑दा सqप्तप॑दाq शक्व॑री । 
11) सqप्तपqदेति॑ सqप्त - पqदाq । 
12) शक्व॑री शाक्वqर-श्शा᳚क्वqर-श्शक्व॑रीq शक्व॑री शाक्वqरः । 
13) शाqक्वqरो वज्रोq वज्रः॑ शाक्वqर-श्शा᳚क्वqरो वज्रः॑ । 
14) वज्रोq वज्रे॑णq वज्रे॑णq वज्रोq वज्रोq वज्रे॑ण । 
15) वज्रे॑णैq वैव वज्रे॑णq वज्रे॑णैqव । 
16) एqव तृ॑तीयसवqने तृ॑तीयसवqन एqवैव तृ॑तीयसवqने । 
17) तृqतीqयqसqवqने वज्रqं ँवज्र॑-न्तृतीयसवqने तृ॑तीयसवqने वज्र᳚म् । 
17) तृqतीqयqसqवqन इति॑ तृतीय - सqवqने । 
18) वज्र॑ मqन्त रqन्तर् वज्रqं ँवज्र॑ मqन्तः । 
19) अqन्तर् ध॑त्ते धत्तेq ऽन्त रqन्तर् ध॑त्ते । 
20) धqत्तेq ब्रqह्मqवाqदिनो᳚ ब्रह्मवाqदिनो॑ धत्ते धत्ते ब्रह्मवाqदिनः॑ । 
21) ब्रqह्मqवाqदिनो॑ वदन्ति वदन्ति ब्रह्मवाqदिनो᳚ ब्रह्मवाqदिनो॑ वदन्ति । 
21) ब्रqह्मqवाqदिनq इति॑ ब्रह्म - वाqदिनः॑ । 
22) वqदqन्तिq स स व॑दन्ति वदन्तिq सः । 
23) स तु तु स स तु । 
24) त्वै वै तु त्वै । 
25) वा अ॑द्ध्वqर्यु र॑द्ध्वqर्युर् वै वा अ॑द्ध्वqर्युः । 
26) अqद्ध्वqर्यु-स्स्या᳚-थ्स्यादद्ध्वqर्यु र॑द्ध्वqर्यु-स्स्या᳚त् । 
27) स्याqद् यो य-स्स्या᳚-थ्स्याqद् यः । 
28) यो य॑थासवqनं ँय॑थासवqनं ँयो यो य॑थासवqनम् । 
29) यqथाqसqवqन-म्प्र॑तिगqरे प्र॑तिगqरे य॑थासवqनं ँय॑थासवqन-म्प्र॑तिगqरे । 
29) यqथाqसqवqनमिति॑ यथा - सqवqनम् । 
30) प्रqतिqगqरे छन्दा(ग्म्)॑सिq छन्दा(ग्म्)॑सि प्रतिगqरे प्र॑तिगqरे छन्दा(ग्म्)॑सि । 
30) प्रqतिqगqर इति॑ प्रति - गqरे । 
31) छन्दा(ग्म्)॑सि सम्पाqदये᳚-थ्सम्पाqदयेqच् छन्दा(ग्म्)॑सिq छन्दा(ग्म्)॑सि सम्पाqदये᳚त् । 
32) सqम्पाqदयेq-त्तेजq स्तेजः॑ सम्पाqदये᳚-थ्सम्पाqदयेq-त्तेजः॑ । 
32) सqम्पाqदयेqदिति॑ सं - पाqदये᳚त् । 
33) तेजः॑ प्रातस्सवqने प्रा॑तस्सवqने तेजq स्तेजः॑ प्रातस्सवqने । 
34) प्राqतqस्सqवqन आqत्म-न्नाqत्म-न्प्रा॑तस्सवqने प्रा॑तस्सवqन आqत्मन्न् । 
34) प्राqतqस्सqवqन इति॑ प्रातः - सqवqने । 
35) आqत्म-न्दधी॑तq दधी॑ ताqत्म-न्नाqत्म-न्दधी॑त । 
36) दधी॑ तेन्द्रिqय मि॑न्द्रिqय-न्दधी॑तq दधी॑ तेन्द्रिqयम् । 
37) इqन्द्रिqय-म्माद्ध्य॑न्दिनेq माद्ध्य॑न्दिन इन्द्रिqय मि॑न्द्रिqय-म्माद्ध्य॑न्दिने । 
38) माद्ध्य॑न्दिनेq सव॑नेq सव॑नेq माद्ध्य॑न्दिनेq माद्ध्य॑न्दिनेq सव॑ने । 
39) सव॑ने पqशू-न्पqशू-न्थ्सव॑नेq सव॑ने पqशून् । 
40) पqशू(ग्ग्) स्तृ॑तीयसवqने तृ॑तीयसवqने पqशू-न्पqशू(ग्ग्) स्तृ॑तीयसवqने । 
41) तृqतीqयqसqवqन इतीति॑ तृतीयसवqने तृ॑तीयसवqन इति॑ । 
41) तृqतीqयqसqवqन इति॑ तृतीय - सqवqने । 
42) इत्युक्थ॑शाq उक्थ॑शाq इती त्युक्थ॑शाः । 
43) उक्थ॑शाq इती त्युक्थ॑शाq उक्थ॑शाq इति॑ । 
43) उक्थ॑शाq इत्युक्थ॑ - शाqः । 
44) इत्या॑हाqहे तीत्या॑ह । 
45) आqहq प्राqतqस्सqवqन-म्प्रा॑तस्सवqन मा॑हाह प्रातस्सवqनम् । 
46) प्राqतqस्सqवqन-म्प्र॑तिqगीर्य॑ प्रतिqगीर्य॑ प्रातस्सवqन-म्प्रा॑तस्सवqन-म्प्र॑तिqगीर्य॑ । 
46) प्राqतqस्सqवqनमिति॑ प्रातः - सqवqनम् । 
47) प्रqतिqगीर्यq त्रीणिq त्रीणि॑ प्रतिqगीर्य॑ प्रतिqगीर्यq त्रीणि॑ । 
47) प्रqतिqगीर्येति॑ प्रति - गीर्य॑ । 
48) त्री ण्येqता न्येqतानिq त्रीणिq त्रीण्येqतानि॑ । 
49) एqता न्यqक्षरा᳚ ण्यqक्षरा᳚ ण्येqता न्येqता न्यqक्षरा॑णि । 
50) अqक्षरा॑णि त्रिqपदा᳚ त्रिqपदाq ऽक्षरा᳚ ण्यqक्षरा॑णि त्रिqपदा᳚ । 
॥ 36 ॥ (50/63)
1) त्रिqपदा॑ गायqत्री गा॑यqत्री त्रिqपदा᳚ त्रिqपदा॑ गायqत्री । 
1) त्रिqपदेति॑ त्रि - पदा᳚ । 
2) गाqयqत्री गा॑यqत्र-ङ्गा॑यqत्र-ङ्गा॑यqत्री गा॑यqत्री गा॑यqत्रम् । 
3) गाqयqत्र-म्प्रा॑तस्सवqन-म्प्रा॑तस्सवqन-ङ्गा॑यqत्र-ङ्गा॑यqत्र-म्प्रा॑तस्सवqनम् । 
4) प्राqतqस्सqवqन-म्प्रा॑तस्सवqने प्रा॑तस्सवqने प्रा॑तस्सवqन-म्प्रा॑तस्सवqन-म्प्रा॑तस्सवqने । 
4) प्राqतqस्सqवqनमिति॑ प्रातः - सqवqनम् । 
5) प्राqतqस्सqवqन एqवैव प्रा॑तस्सवqने प्रा॑तस्सवqन एqव । 
5) प्राqतqस्सqवqन इति॑ प्रातः - सqवqने । 
6) एqव प्र॑तिगqरे प्र॑तिगqर एqवैव प्र॑तिगqरे । 
7) प्रqतिqगqरे छन्दा(ग्म्)॑सिq छन्दा(ग्म्)॑सि प्रतिगqरे प्र॑तिगqरे छन्दा(ग्म्)॑सि । 
7) प्रqतिqगqर इति॑ प्रति - गqरे । 
8) छन्दा(ग्म्)॑सिq स(ग्म्) स-ञ्छन्दा(ग्म्)॑सिq छन्दा(ग्म्)॑सिq सम् । 
9) स-म्पा॑दयति पादयतिq स(ग्म्) स-म्पा॑दयति । 
10) पाqदqयq त्यथोq अथो॑ पादयति पादयq त्यथो᳚ । 
11) अथोq तेजq स्तेजो ऽथोq अथोq तेजः॑ । 
11) अथोq इत्यथो᳚ । 
12) तेजोq वै वै तेजq स्तेजोq वै । 
13) वै गा॑यqत्री गा॑यqत्री वै वै गा॑यqत्री । 
14) गाqयqत्री तेजq स्तेजो॑ गायqत्री गा॑यqत्री तेजः॑ । 
15) तेजः॑ प्रातस्सवqन-म्प्रा॑तस्सवqन-न्तेजq स्तेजः॑ प्रातस्सवqनम् । 
16) प्राqतqस्सqवqन-न्तेजq स्तेजः॑ प्रातस्सवqन-म्प्रा॑तस्सवqन-न्तेजः॑ । 
16) प्राqतqस्सqवqनमिति॑ प्रातः - सqवqनम् । 
17) तेज॑ एqवैव तेजq स्तेज॑ एqव । 
18) एqव प्रा॑तस्सवqने प्रा॑तस्सवqन एqवैव प्रा॑तस्सवqने । 
19) प्राqतqस्सqवqन आqत्म-न्नाqत्म-न्प्रा॑तस्सवqने प्रा॑तस्सवqन आqत्मन्न् । 
19) प्राqतqस्सqवqन इति॑ प्रातः - सqवqने । 
20) आqत्म-न्ध॑त्ते धत्त आqत्म-न्नाqत्म-न्ध॑त्ते । 
21) धqत्तq उqक्थ मुqक्थ-न्ध॑त्ते धत्त उqक्थम् । 
22) उqक्थं ँवाqचि वाqच्यु॑क्थ मुqक्थं ँवाqचि । 
23) वाqचीतीति॑ वाqचि वाqचीति॑ । 
24) इत्या॑हाqहे तीत्या॑ह । 
25) आqहq माद्ध्य॑न्दिनq-म्माद्ध्य॑न्दिन माहाहq माद्ध्य॑न्दिनम् । 
26) माद्ध्य॑न्दिनq(ग्म्)q सव॑नq(ग्म्)q सव॑नq-म्माद्ध्य॑न्दिनq-म्माद्ध्य॑न्दिनq(ग्म्)q सव॑नम् । 
27) सव॑न-म्प्रतिqगीर्य॑ प्रतिqगीर्यq सव॑नq(ग्म्)q सव॑न-म्प्रतिqगीर्य॑ । 
28) प्रqतिqगीर्य॑ चqत्वारि॑ चqत्वारि॑ प्रतिqगीर्य॑ प्रतिqगीर्य॑ चqत्वारि॑ । 
28) प्रqतिqगीर्येति॑ प्रति - गीर्य॑ । 
29) चqत्वा र्येqता न्येqतानि॑ चqत्वारि॑ चqत्वा र्येqतानि॑ । 
30) एqता न्यqक्षरा᳚ ण्यqक्षरा᳚ ण्येqता न्येqता न्यqक्षरा॑णि । 
30) 
31) अqक्षरा॑णिq चतु॑ष्पदाq चतु॑ष्पदाq ऽक्षरा᳚ ण्यqक्षरा॑णिq चतु॑ष्पदा । 
32) चतु॑ष्पदा त्रिqष्टु-प्त्रिqष्टु-प्चतु॑ष्पदाq चतु॑ष्पदा त्रिqष्टुप् । 
32) चतु॑ष्पqदेतिq चतुः॑ - पqदाq । 
33) त्रिqष्टु-प्त्रैष्टु॑भq-न्त्रैष्टु॑भ-न्त्रिqष्टु-प्त्रिqष्टु-प्त्रैष्टु॑भम् । 
34) त्रैष्टु॑भq-म्माद्ध्य॑न्दिनq-म्माद्ध्य॑न्दिनq-न्त्रैष्टु॑भq-न्त्रैष्टु॑भq-म्माद्ध्य॑न्दिनम् । 
35) माद्ध्य॑न्दिनq(ग्म्)q सव॑नq(ग्म्)q सव॑नq-म्माद्ध्य॑न्दिनq-म्माद्ध्य॑न्दिनq(ग्म्)q सव॑नम् । 
36) सव॑नq-म्माद्ध्य॑न्दिनेq माद्ध्य॑न्दिनेq सव॑नq(ग्म्)q सव॑नq-म्माद्ध्य॑न्दिने । 
37) माद्ध्य॑न्दिन एqवैव माद्ध्य॑न्दिनेq माद्ध्य॑न्दिन एqव । 
38) एqव सव॑नेq सव॑न एqवैव सव॑ने । 
39) सव॑ने प्रतिगqरे प्र॑तिगqरे सव॑नेq सव॑ने प्रतिगqरे । 
40) प्रqतिqगqरे छन्दा(ग्म्)॑सिq छन्दा(ग्म्)॑सि प्रतिगqरे प्र॑तिगqरे छन्दा(ग्म्)॑सि । 
40) प्रqतिqगqर इति॑ प्रति - गqरे । 
41) छन्दा(ग्म्)॑सिq स(ग्म्) स-ञ्छन्दा(ग्म्)॑सिq छन्दा(ग्म्)॑सिq सम् । 
42) स-म्पा॑दयति पादयतिq स(ग्म्) स-म्पा॑दयति । 
43) पाqदqयq त्यथोq अथो॑ पादयति पादयq त्यथो᳚ । 
44) अथो॑ इन्द्रिqय मि॑न्द्रिqय मथोq अथो॑ इन्द्रिqयम् । 
44) अथोq इत्यथो᳚ । 
45) इqन्द्रिqयं ँवै वा इ॑न्द्रिqय मि॑न्द्रिqयं ँवै । 
46) वै त्रिqष्टु-क्त्रिqष्टुग् वै वै त्रिqष्टुक् । 
47) त्रिqष्टु गि॑न्द्रिqय मि॑न्द्रिqय-न्त्रिqष्टु-क्त्रिqष्टु गि॑न्द्रिqयम् । 
48) इqन्द्रिqय-म्माद्ध्य॑न्दिनq-म्माद्ध्य॑न्दिन मिन्द्रिqय मि॑न्द्रिqय-म्माद्ध्य॑न्दिनम् । 
49) माद्ध्य॑न्दिनq(ग्म्)q सव॑नq(ग्म्)q सव॑नq-म्माद्ध्य॑न्दिनq-म्माद्ध्य॑न्दिनq(ग्म्)q सव॑नम् । 
50) सव॑न मिन्द्रिqय मि॑न्द्रिqय(ग्म्) सव॑नq(ग्म्)q सव॑न मिन्द्रिqयम् । 
॥ 37 ॥ (50/61)
1) इqन्द्रिqय मेqवैवे न्द्रिqय मि॑न्द्रिqय मेqव । 
2) एqव माद्ध्य॑न्दिनेq माद्ध्य॑न्दिन एqवैव माद्ध्य॑न्दिने । 
3) माद्ध्य॑न्दिनेq सव॑नेq सव॑नेq माद्ध्य॑न्दिनेq माद्ध्य॑न्दिनेq सव॑ने । 
4) सव॑न आqत्म-न्नाqत्म-न्थ्सव॑नेq सव॑न आqत्मन्न् । 
5) आqत्म-न्ध॑त्ते धत्त आqत्म-न्नाqत्म-न्ध॑त्ते । 
6) धqत्तq उqक्थ मुqक्थ-न्ध॑त्ते धत्त उqक्थम् । 
7) उqक्थं ँवाqचि वाqच्यु॑क्थ मुqक्थं ँवाqचि । 
8) वाqचीन्द्राq येन्द्रा॑य वाqचि वाqचीन्द्रा॑य । 
9) इन्द्राq येतीतीन्द्राq येन्द्राqये ति॑ । 
10) इत्या॑हाqहे तीत्या॑ह । 
11) आqहq तृqतीqयqसqवqन-न्तृ॑तीयसवqन मा॑हाह तृतीयसवqनम् । 
12) तृqतीqयqसqवqन-म्प्र॑तिqगीर्य॑ प्रतिqगीर्य॑ तृतीयसवqन-न्तृ॑तीयसवqन-म्प्र॑तिqगीर्य॑ । 
12) तृqतीqयqसqवqनमिति॑ तृतीय - सqवqनम् । 
13) प्रqतिqगीर्य॑ सqप्त सqप्त प्र॑तिqगीर्य॑ प्रतिqगीर्य॑ सqप्त । 
13) प्रqतिqगीर्येति॑ प्रति - गीर्य॑ । 
14) सqप्तैता न्येqतानि॑ सqप्त सqप्तैतानि॑ । 
15) एqता न्यqक्षरा᳚ ण्यqक्षरा᳚ ण्येqता न्येqता न्यqक्षरा॑णि । 
16) अqक्षरा॑णि सqप्तप॑दा सqप्तप॑दाq ऽक्षरा᳚ ण्यqक्षरा॑णि सqप्तप॑दा । 
17) सqप्तप॑दाq शक्व॑रीq शक्व॑री सqप्तप॑दा सqप्तप॑दाq शक्व॑री । 
17) सqप्तपqदेति॑ सqप्त - पqदाq । 
18) शक्व॑री शाक्वqरा-श्शा᳚क्वqरा-श्शक्व॑रीq शक्व॑री शाक्वqराः । 
19) शाqक्वqराः पqशवः॑ पqशवः॑ शाक्वqरा-श्शा᳚क्वqराः पqशवः॑ । 
20) पqशवोq जाग॑तq-ञ्जाग॑त-म्पqशवः॑ पqशवोq जाग॑तम् । 
21) जाग॑त-न्तृतीयसवqन-न्तृ॑तीयसवqन-ञ्जाग॑तq-ञ्जाग॑त-न्तृतीयसवqनम् । 
22) तृqतीqयqसqवqन-न्तृ॑तीयसवqने तृ॑तीयसवqने तृ॑तीयसवqन-न्तृ॑तीयसवqन-न्तृ॑तीयसवqने । 
22) तृqतीqयqसqवqनमिति॑ तृतीय - सqवqनम् । 
23) तृqतीqयqसqवqन एqवैव तृ॑तीयसवqने तृ॑तीयसवqन एqव । 
23) तृqतीqयqसqवqन इति॑ तृतीय - सqवqने । 
24) एqव प्र॑तिगqरे प्र॑तिगqर एqवैव प्र॑तिगqरे । 
25) प्रqतिqगqरे छन्दा(ग्म्)॑सिq छन्दा(ग्म्)॑सि प्रतिगqरे प्र॑तिगqरे छन्दा(ग्म्)॑सि । 
25) प्रqतिqगqर इति॑ प्रति - गqरे । 
26) छन्दा(ग्म्)॑सिq स(ग्म्) स-ञ्छन्दा(ग्म्)॑सिq छन्दा(ग्म्)॑सिq सम् । 
27) स-म्पा॑दयति पादयतिq स(ग्म्) स-म्पा॑दयति । 
28) पाqदqयq त्यथोq अथो॑ पादयति पादयq त्यथो᳚ । 
29) अथो॑ पqशवः॑ पqशवो ऽथोq अथो॑ पqशवः॑ । 
29) अथोq इत्यथो᳚ । 
30) पqशवोq वै वै पqशवः॑ पqशवोq वै । 
31) वै जग॑तीq जग॑तीq वै वै जग॑ती । 
32) जग॑ती पqशवः॑ पqशवोq जग॑तीq जग॑ती पqशवः॑ । 
33) पqशव॑ स्तृतीयसवqन-न्तृ॑तीयसवqन-म्पqशवः॑ पqशव॑ स्तृतीयसवqनम् । 
34) तृqतीqयqसqवqन-म्पqशू-न्पqशू-न्तृ॑तीयसवqन-न्तृ॑तीयसवqन-म्पqशून् । 
34) तृqतीqयqसqवqनमिति॑ तृतीय - सqवqनम् । 
35) पqशू नेqवैव पqशू-न्पqशू नेqव । 
36) एqव तृ॑तीयसवqने तृ॑तीयसवqन एqवैव तृ॑तीयसवqने । 
37) तृqतीqयqसqवqन आqत्म-न्नाqत्म-न्तृ॑तीयसवqने तृ॑तीयसवqन आqत्मन्न् । 
37) तृqतीqयqसqवqन इति॑ तृतीय - सqवqने । 
38) आqत्म-न्ध॑त्ते धत्त आqत्म-न्नाqत्म-न्ध॑त्ते । 
39) धqत्तेq यद् यद् ध॑त्ते धत्तेq यत् । 
40) यद् वै वै यद् यद् वै । 
41) वै होताq होताq वै वै होता᳚ । 
42) होता᳚ ऽद्ध्वqर्यु म॑द्ध्वqर्यु(ग्म्) होताq होता᳚ ऽद्ध्वqर्युम् । 
43) अqद्ध्वqर्यु म॑भ्याqह्वय॑ते ऽभ्याqह्वय॑ते ऽद्ध्वqर्यु म॑द्ध्वqर्यु म॑भ्याqह्वय॑ते । 
44) अqभ्याqह्वय॑त आqव्य॑ माqव्य॑ मभ्याqह्वय॑ते ऽभ्याqह्वय॑त आqव्य᳚म् । 
44) अqभ्याqह्वय॑तq इत्य॑भि - आqह्वय॑ते । 
45) आqव्य॑ मस्मि-न्नस्मि-न्नाqव्य॑ माqव्य॑ मस्मिन्न् । 
46) अqस्मिq-न्दqधाqतिq दqधाq त्यqस्मिq-न्नqस्मिq-न्दqधाqतिq । 
47) दqधाqतिq त-त्तद् द॑धाति दधातिq तत् । 
48) तद् यद् य-त्त-त्तद् यत् । 
49) य-न्न न यद् य-न्न । 
50) नापqहनी॑ता पqहनी॑तq न नापqहनी॑त । 
॥ 38 ॥ (50/60)
1) अqपqहनी॑त पुqरा पुqरा ऽपqहनी॑ता पqहनी॑त पुqरा । 
1) अqपqहनीqतेत्यप॑ - हनी॑त । 
2) पुqरा ऽस्या᳚स्य पुqरा पुqरा ऽस्य॑ । 
3) अqस्यq सqंँवqथ्सqरा-थ्सं॑ँवथ्सqरा द॑स्यास्य संँवथ्सqरात् । 
4) सqंँवqथ्सqराद् गृqहे गृqहे सं॑ँवथ्सqरा-थ्सं॑ँवथ्सqराद् गृqहे । 
4) सqंँवqथ्सqरादिति॑ सं - वqथ्सqरात् । 
5) गृqह आ गृqहे गृqह आ । 
6) आ वे॑वीरन्. वेवीरq-न्ना वे॑वीरन्न् । 
7) वेqवीqरqञ् छो(ग्म्)साq शो(ग्म्)सा॑ वेवीरन्. वेवीरqञ् छो(ग्म्)सा᳚ । 
8) शो(ग्म्)साq मोदोq मोदq-श्शो(ग्म्)साq शो(ग्म्)साq मोदः॑ । 
9) मोद॑ इवे वq मोदोq मोद॑ इव । 
10) इqवे तीती॑वेq वे ति॑ । 
11) इति॑ प्रqत्याह्व॑यते प्रqत्याह्व॑यतq इतीति॑ प्रqत्याह्व॑यते । 
12) प्रqत्याह्व॑यतेq तेनq तेन॑ प्रqत्याह्व॑यते प्रqत्याह्व॑यतेq तेन॑ । 
12) प्रqत्याह्व॑यतq इति॑ प्रति - आह्व॑यते । 
13) तेनैqवैव तेनq तेनैqव । 
14) एqव त-त्तदेqवैव तत् । 
15) तदपापq त-त्तदप॑ । 
16) अप॑ हते हqते ऽपाप॑ हते । 
17) हqतेq यथाq यथा॑ हते हतेq यथा᳚ । 
18) यथाq वै वै यथाq यथाq वै । 
19) वा आय॑ताq माय॑ताqं ँवै वा आय॑ताम् । 
20) आय॑ता-म्प्रqतीक्ष॑ते प्रqतीक्ष॑तq आय॑ताq माय॑ता-म्प्रqतीक्ष॑ते । 
20) आय॑ताqमित्या - यqताqम् । 
21) प्रqतीक्ष॑त एqव मेqव-म्प्रqतीक्ष॑ते प्रqतीक्ष॑त एqवम् । 
21) प्रqतीक्ष॑तq इति॑ प्रति - ईक्ष॑ते । 
22) एqव म॑द्ध्वqर्यु र॑द्ध्वqर्यु रेqव मेqव म॑द्ध्वqर्युः । 
23) अqद्ध्वqर्युः प्र॑तिगqर-म्प्र॑तिगqर म॑द्ध्वqर्यु र॑द्ध्वqर्युः प्र॑तिगqरम् । 
24) प्रqतिqगqर-म्प्रतिq प्रति॑ प्रतिगqर-म्प्र॑तिगqर-म्प्रति॑ । 
24) प्रqतिqगqरमिति॑ प्रति - गqरम् । 
25) प्रती᳚क्षत ईक्षतेq प्रतिq प्रती᳚क्षते । 
26) ईqक्षqतेq यद् यदी᳚क्षत ईक्षतेq यत् । 
27) यद॑भिप्रतिगृणीqया द॑भिप्रतिगृणीqयाद् यद् यद॑भिप्रतिगृणीqयात् । 
28) अqभिqप्रqतिqगृqणीqयाद् यथाq यथा॑ ऽभिप्रतिगृणीqया द॑भिप्रतिगृणीqयाद् यथा᳚ । 
28) अqभिqप्रqतिqगृqणीqयादित्य॑भि - प्रqतिqगृqणीqयात् । 
29) यथा ऽऽय॑तqया ऽऽय॑तयाq यथाq यथा ऽऽय॑तया । 
30) आय॑तया समृqच्छते॑ समृqच्छतq आय॑तqया ऽऽय॑तया समृqच्छते᳚ । 
30) आय॑तqयेत्या - यqतqयाq । 
31) सqमृqच्छते॑ ताqदृ-क्ताqदृ-ख्स॑मृqच्छते॑ समृqच्छते॑ ताqदृक् । 
31) सqमृqच्छतq इति॑ सं - ऋqच्छते᳚ । 
32) ताqदृ गेqवैव ताqदृ-क्ताqदृ गेqव । 
33) एqव त-त्तदेqवैव तत् । 
34) तद् यद् य-त्त-त्तद् यत् । 
35) यद॑र्द्धqर्चा द॑र्द्धqर्चाद् यद् यद॑र्द्धqर्चात् । 
36) अqर्द्धqर्चा ल्लुप्ये॑तq लुप्ये॑ता र्द्धqर्चा द॑र्द्धqर्चा ल्लुप्ये॑त । 
36) अqद्र्धqर्चादित्य॑द्र्ध - ऋqचात् । 
37) लुप्ये॑तq यथाq यथाq लुप्ये॑तq लुप्ये॑तq यथा᳚ । 
38) यथाq धाव॑द्भ्योq धाव॑द्भ्योq यथाq यथाq धाव॑द्भ्यः । 
39) धाव॑द्भ्योq हीय॑तेq हीय॑तेq धाव॑द्भ्योq धाव॑द्भ्योq हीय॑ते । 
39) धाव॑द्भ्यq इतिq धाव॑त् - भ्यqः । 
40) हीय॑ते ताqदृ-क्ताqदृग् घीय॑तेq हीय॑ते ताqदृक् । 
41) ताqदृगेqवैव ताqदृ-क्ताqदृगेqव । 
42) एqव त-त्तदेqवैव तत् । 
43) त-त्प्रqबाहु॑-क्प्रqबाहुq-क्त-त्त-त्प्रqबाहु॑क् । 
44) प्रqबाहुqग् वै वै प्रqबाहु॑-क्प्रqबाहुqग् वै । 
44) प्रqबाहुqगिति॑ प्र - बाहु॑क् । 
45) वा ऋqत्विजा॑ मृqत्विजाqं ँवै वा ऋqत्विजा᳚म् । 
46) ऋqत्विजा॑ मुद्गीqथा उ॑द्गीqथा ऋqत्विजा॑ मृqत्विजा॑ मुद्गीqथाः । 
47) उqद्गीqथा उ॑द्गीqथ उ॑द्गीqथ उ॑द्गीqथा उ॑द्गीqथा उ॑द्गीqथः । 
47) उqद्गीqथा इत्यु॑त् - गीqथाः । 
48) उqद्गीqथ एqवै वोद्गीqथ उ॑द्गीqथ एqव । 
48) उqद्गीqथ इत्यु॑त् - गीqथः । 
49) एqवोद्गा॑तृqणा मु॑द्गातृqणा मेqवै वोद्गा॑तृqणाम् । 
50) उqद्गाqतृqणा मृqच ऋqच उ॑द्गातृqणा मु॑द्गातृqणा मृqचः । 
50) उqद्गाqतृqणामित्यु॑त् - गाqतृqणाम् । 
॥ 39 ॥ (50/65)
1) ऋqचः प्र॑णqवः प्र॑णqव ऋqच ऋqचः प्र॑णqवः । 
2) प्रqणqव उ॑क्थशq(ग्म्)qसिना॑ मुक्थशq(ग्म्)qसिना᳚-म्प्रणqवः प्र॑णqव उ॑क्थशq(ग्म्)qसिना᳚म् । 
2) प्रqणqव इति॑ प्र - नqवः । 
3) उqक्थqशq(ग्म्)qसिना᳚-म्प्रतिगqरः प्र॑तिगqर उ॑क्थशq(ग्म्)qसिना॑ मुक्थशq(ग्म्)qसिना᳚-म्प्रतिगqरः । 
3) उqक्थqशq(ग्म्)qसिनाqमित्यु॑क्थ - शq(ग्म्)qसिना᳚म् । 
4) प्रqतिqगqरो᳚ ऽद्ध्वर्यूqणा म॑द्ध्वर्यूqणा-म्प्र॑तिगqरः प्र॑तिगqरो᳚ ऽद्ध्वर्यूqणाम् । 
4) प्रqतिqगqर इति॑ प्रति - गqरः । 
5) अqद्ध्वqर्यूqणां ँयो यो᳚ ऽद्ध्वर्यूqणा म॑द्ध्वर्यूqणां ँयः । 
6) य एqव मेqवं ँयो य एqवम् । 
7) एqवं ँविqद्वान्. विqद्वा नेqव मेqवं ँविqद्वान् । 
8) विqद्वा-न्प्र॑तिगृqणाति॑ प्रतिगृqणाति॑ विqद्वान्. विqद्वा-न्प्र॑तिगृqणाति॑ । 
9) प्रqतिqगृqणा त्य॑न्नाqदो᳚ ऽन्नाqदः प्र॑तिगृqणाति॑ प्रतिगृqणा त्य॑न्नाqदः । 
9) प्रqतिqगृqणातीति॑ प्रति - गृqणाति॑ । 
10) अqन्नाqद एqवैवा न्नाqदो᳚ ऽन्नाqद एqव । 
10) अqन्नाqद इत्य॑न्न - अqदः । 
11) एqव भ॑वति भव त्येqवैव भ॑वति । 
12) भqवqत्या भ॑वति भवqत्या । 
13) आ ऽस्याqस्या ऽस्य॑ । 
14) अqस्यq प्रqजाया᳚-म्प्रqजाया॑ मस्यास्य प्रqजाया᳚म् । 
15) प्रqजायां᳚ ँवाqजी वाqजी प्रqजाया᳚-म्प्रqजायां᳚ ँवाqजी । 
15) प्रqजायाqमिति॑ प्र - जाया᳚म् । 
16) वाqजी जा॑यते जायते वाqजी वाqजी जा॑यते । 
17) जाqयqतq इqय मिqय-ञ्जा॑यते जायत इqयम् । 
18) इqयं ँवै वा इqय मिqयं ँवै । 
19) वै होताq होताq वै वै होता᳚ । 
20) होताq ऽसा वqसौ होताq होताq ऽसौ । 
21) अqसा व॑द्ध्वqर्यु र॑द्ध्वqर्यु रqसा वqसा व॑द्ध्वqर्युः । 
22) अqद्ध्वqर्युर् यद् यद॑द्ध्वqर्यु र॑द्ध्वqर्युर् यत् । 
23) यदासी॑नq आसी॑नोq यद् यदासी॑नः । 
24) आसी॑नq-श्श(ग्म्)स॑तिq श(ग्म्)सq त्यासी॑नq आसी॑नq-श्श(ग्म्)स॑ति । 
25) श(ग्म्)स॑ त्यqस्या अqस्या-श्श(ग्म्)स॑तिq श(ग्म्)स॑त्यqस्याः । 
26) अqस्या एqवैवास्या अqस्या एqव । 
27) एqव त-त्तदेqवैव तत् । 
28) तद्धोताq होताq त-त्तद्धोता᳚ । 
29) होताq न न होताq होताq न । 
30) नैत्ये॑तिq न नैति॑ । 
31) एqत्या स्तq आस्त॑ एत्येq त्यास्ते᳚ । 
32) आस्त॑ इवेq वास्तq आस्त॑ इव । 
33) इqवq हि हीवे॑ वq हि । 
34) हीय मिqय(ग्म्) हि हीयम् । 
35) इqय मथोq अथो॑ इqय मिqय मथो᳚ । 
36) अथो॑ इqमा मिqमा मथोq अथो॑ इqमाम् । 
36) अथोq इत्यथो᳚ । 
37) इqमा मेqवैवे मा मिqमा मेqव । 
38) एqव तेनq तेनैqवैव तेन॑ । 
39) तेनq यज॑मानोq यज॑मानq स्तेनq तेनq यज॑मानः । 
40) यज॑मानो दुहे दुहेq यज॑मानोq यज॑मानो दुहे । 
41) दुqहेq यद् यद् दु॑हे दुहेq यत् । 
42) य-त्तिष्ठq(ग्ग्)q स्तिष्ठqन्q. यद् य-त्तिष्ठन्न्॑ । 
43) तिष्ठ॑-न्प्रतिगृqणाति॑ प्रतिगृqणातिq तिष्ठq(ग्ग्)q स्तिष्ठ॑-न्प्रतिगृqणाति॑ । 
44) प्रqतिqगृqणा त्यqमुष्या॑ अqमुष्याः᳚ प्रतिगृqणाति॑ प्रतिगृqणा त्यqमुष्याः᳚ । 
44) प्रqतिqगृqणातीति॑ प्रति - गृqणाति॑ । 
45) अqमुष्या॑ एqवैवा मुष्या॑ अqमुष्या॑ एqव । 
46) एqव त-त्तदेqवैव तत् । 
47) तद॑द्ध्वqर्यु र॑द्ध्वqर्यु स्त-त्तद॑द्ध्वqर्युः । 
48) अqद्ध्वqर्युर् न नाद्ध्वqर्यु र॑द्ध्वqर्युर् न । 
49) नैत्ये॑तिq न नैति॑ । 
50) एqतिq तिष्ठ॑तिq तिष्ठ॑ त्येत्येतिq तिष्ठ॑ति । 
॥ 40 ॥ (50/58)
1) तिष्ठ॑तीवे वq तिष्ठ॑तिq तिष्ठ॑तीव । 
2) इqवq हि हीवे॑ वq हि । 
3) ह्य॑सा वqसौ हि ह्य॑सौ । 
4) अqसा वथोq अथो॑ अqसा वqसा वथो᳚ । 
5) अथो॑ अqमू मqमू मथोq अथो॑ अqमूम् । 
5) अथोq इत्यथो᳚ । 
6) अqमू मेqवैवामू मqमू मेqव । 
7) एqव तेनq तेनैqवैव तेन॑ । 
8) तेनq यज॑मानोq यज॑मानq स्तेनq तेनq यज॑मानः । 
9) यज॑मानो दुहे दुहेq यज॑मानोq यज॑मानो दुहे । 
10) दुqहेq यद् यद् दु॑हे दुहेq यत् । 
11) यदासी॑नq आसी॑नोq यद् यदासी॑नः । 
12) आसी॑नq-श्श(ग्म्)स॑तिq श(ग्म्)सq त्यासी॑नq आसी॑नq-श्श(ग्म्)स॑ति । 
13) श(ग्म्)स॑तिq तस्माq-त्तस्माq च्छ(ग्म्)स॑तिq श(ग्म्)स॑तिq तस्मा᳚त् । 
14) तस्मा॑ दिqतःप्र॑दान मिqतःप्र॑दानq-न्तस्माq-त्तस्मा॑ दिqतःप्र॑दानम् । 
15) इqतःप्र॑दान-न्देqवा देqवा इqतःप्र॑दान मिqतःप्र॑दान-न्देqवाः । 
15) इqतःप्र॑दानqमितीqतः - प्रqदाqनqम् । 
16) देqवा उपोप॑ देqवा देqवा उप॑ । 
17) उप॑ जीवन्ति जीवq न्त्युपोप॑ जीवन्ति । 
18) जीqवqन्तिq यद् यज् जी॑वन्ति जीवन्तिq यत् । 
19) य-त्तिष्ठq(ग्ग्)q स्तिष्ठqन्q. यद् य-त्तिष्ठन्न्॑ । 
20) तिष्ठ॑-न्प्रतिगृqणाति॑ प्रतिगृqणातिq तिष्ठq(ग्ग्)q स्तिष्ठ॑-न्प्रतिगृqणाति॑ । 
21) प्रqतिqगृqणातिq तस्माq-त्तस्मा᳚-त्प्रतिगृqणाति॑ प्रतिगृqणातिq तस्मा᳚त् । 
21) प्रqतिqगृqणातीति॑ प्रति - गृqणाति॑ । 
22) तस्मा॑ दqमुतः॑प्रदान मqमुतः॑प्रदानq-न्तस्माq-त्तस्मा॑ दqमुतः॑प्रदानम् । 
23) अqमुतः॑प्रदान-म्मनुqष्या॑ मनुqष्या॑ अqमुतः॑प्रदान मqमुतः॑प्रदान-म्मनुqष्याः᳚ । 
23) अqमुतः॑प्रदानqमित्यqमुतः॑ - प्रqदाqनqम् । 
24) मqनुqष्या॑ उपोप॑ मनुqष्या॑ मनुqष्या॑ उप॑ । 
25) उप॑ जीवन्ति जीवq न्त्युपोप॑ जीवन्ति । 
26) जीqवqन्तिq यद् यज् जी॑वन्ति जीवन्तिq यत् । 
27) य-त्प्राङ् प्राङ् यद् य-त्प्राङ् । 
28) प्राङासी॑नq आसी॑नqः प्राङ् प्राङासी॑नः । 
29) आसी॑नq-श्श(ग्म्)स॑तिq श(ग्म्)सq त्यासी॑नq आसी॑नq-श्श(ग्म्)स॑ति । 
30) श(ग्म्)स॑ति प्रqत्यङ् प्रqत्यङ् छ(ग्म्)स॑तिq श(ग्म्)स॑ति प्रqत्यङ् । 
31) प्रqत्यङ् तिष्ठq(ग्ग्)q स्तिष्ठ॑-न्प्रqत्यङ् प्रqत्यङ् तिष्ठन्न्॑ । 
32) तिष्ठ॑-न्प्रतिगृqणाति॑ प्रतिगृqणातिq तिष्ठq(ग्ग्)q स्तिष्ठ॑-न्प्रतिगृqणाति॑ । 
33) प्रqतिqगृqणातिq तस्माq-त्तस्मा᳚-त्प्रतिगृqणाति॑ प्रतिगृqणातिq तस्मा᳚त् । 
33) प्रqतिqगृqणातीति॑ प्रति - गृqणाति॑ । 
34) तस्मा᳚-त्प्राqचीन॑-म्प्राqचीनq-न्तस्माq-त्तस्मा᳚-त्प्राqचीन᳚म् । 
35) प्राqचीनq(ग्म्)q रेतोq रेतः॑ प्राqचीन॑-म्प्राqचीनq(ग्म्)q रेतः॑ । 
36) रेतो॑ धीयते धीयतेq रेतोq रेतो॑ धीयते । 
37) धीqयqतेq प्रqतीचीः᳚ प्रqतीची᳚र् धीयते धीयते प्रqतीचीः᳚ । 
38) प्रqतीचीः᳚ प्रqजाः प्रqजाः प्रqतीचीः᳚ प्रqतीचीः᳚ प्रqजाः । 
39) प्रqजा जा॑यन्ते जायन्ते प्रqजाः प्रqजा जा॑यन्ते । 
39) प्रqजा इति॑ प्र - जाः । 
40) जाqयqन्तेq यद् यज् जा॑यन्ते जायन्तेq यत् । 
41) यद् वै वै यद् यद् वै । 
42) वै होताq होताq वै वै होता᳚ । 
43) होता᳚ ऽद्ध्वqर्यु म॑द्ध्वqर्यु(ग्म्) होताq होता᳚ ऽद्ध्वqर्युम् । 
44) अqद्ध्वqर्यु म॑भ्याqह्वय॑ते ऽभ्याqह्वय॑ते ऽद्ध्वqर्यु म॑द्ध्वqर्यु म॑भ्याqह्वय॑ते । 
45) अqभ्याqह्वय॑तेq वज्रqं ँवज्र॑ मभ्याqह्वय॑ते ऽभ्याqह्वय॑तेq वज्र᳚म् । 
45) अqभ्याqह्वय॑तq इत्य॑भि - आqह्वय॑ते । 
46) वज्र॑ मेन मेनqं ँवज्रqं ँवज्र॑ मेनम् । 
47) एqनq मqभ्या᳚(1q)भ्ये॑न मेन मqभि । 
48) अqभि प्र प्राभ्य॑भि प्र । 
49) प्र व॑र्तयति वर्तयतिq प्र प्र व॑र्तयति । 
50) वqर्तqयqतिq पराqङ् पराङ्॑ वर्तयति वर्तयतिq पराङ्॑ । 
51) पराqङा पराqङ् पराqङा । 
52) आ व॑र्तते वर्ततq आ व॑र्तते । 
53) वqर्तqतेq वज्रqं ँवज्रं॑ ँवर्तते वर्ततेq वज्र᳚म् । 
54) वज्र॑ मेqवैव वज्रqं ँवज्र॑ मेqव । 
55) एqव त-त्तदेqवैव तत् । 
56) त-न्नि नि त-त्त-न्नि । 
57) नि क॑रोति करोतिq नि नि क॑रोति । 
58) कqरोqतीति॑ करोति । 
॥ 41 ॥ (58/65)
॥ अ. 9 ॥
1) उqपqयाqमगृ॑हीतो ऽस्य स्युपयाqमगृ॑हीत उपयाqमगृ॑हीतो ऽसि । 
1) उqपqयाqमगृ॑हीतq इत्यु॑पयाqम - गृqहीqतqः । 
2) अqसिq वाqक्षqसद् वा᳚क्षqस द॑स्यसि वाक्षqसत् । 
3) वाqक्षqस द॑स्यसि वाक्षqसद् वा᳚क्षqस द॑सि । 
3) वाqक्षqसदिति॑ वाक्ष - सत् । 
4) अqसिq वाqक्पाभ्यां᳚ ँवाqक्पाभ्या॑ मस्यसि वाqक्पाभ्या᳚म् । 
5) वाqक्पाभ्या᳚-न्त्वा त्वा वाqक्पाभ्यां᳚ ँवाqक्पाभ्या᳚-न्त्वा । 
5) वाqक्पाभ्याqमिति॑ वाक् - पाभ्या᳚म् । 
6) त्वाq क्रqतुqपाभ्या᳚-ङ्क्रतुqपाभ्या᳚-न्त्वा त्वा क्रतुqपाभ्या᳚म् । 
7) क्रqतुqपाभ्या॑ मqस्यास्य क्र॑तुqपाभ्या᳚-ङ्क्रतुqपाभ्या॑ मqस्य । 
7) क्रqतुqपाभ्याqमिति॑ क्रतु - पाभ्या᳚म् । 
8) अqस्य यqज्ञस्य॑ यqज्ञस्याq स्यास्य यqज्ञस्य॑ । 
9) यqज्ञस्य॑ ध्रुqवस्य॑ ध्रुqवस्य॑ यqज्ञस्य॑ यqज्ञस्य॑ ध्रुqवस्य॑ । 
10) ध्रुqवस्या द्ध्य॑क्षाभ्याq मद्ध्य॑क्षाभ्या-न्ध्रुqवस्य॑ ध्रुqवस्या द्ध्य॑क्षाभ्याम् । 
11) अद्ध्य॑क्षाभ्या-ङ्गृह्णामि गृह्णाq म्यद्ध्य॑क्षाभ्याq मद्ध्य॑क्षाभ्या-ङ्गृह्णामि । 
11) अद्ध्य॑क्षाभ्याqमित्यधि॑ - अqक्षाqभ्याqम् । 
12) गृqह्णाq म्युqपqयाqमगृ॑हीत उपयाqमगृ॑हीतो गृह्णामि गृह्णा म्युपयाqमगृ॑हीतः । 
13) उqपqयाqमगृ॑हीतो ऽस्य स्युपयाqमगृ॑हीत उपयाqमगृ॑हीतो ऽसि । 
13) उqपqयाqमगृ॑हीतq इत्यु॑पयाqम - गृqहीqतqः । 
14) अqस्यृqतqस दृ॑तqस द॑स्य स्यृतqसत् । 
15) ऋqतqस द॑स्य स्यृतqस दृ॑तqस द॑सि । 
15) ऋqतqसदित्यृ॑त - सत् । 
16) अqसिq चqक्षुqष्पाभ्या᳚-ञ्चक्षुqष्पाभ्या॑ मस्यसि चक्षुqष्पाभ्या᳚म् । 
17) चqक्षुqष्पाभ्या᳚-न्त्वा त्वा चक्षुqष्पाभ्या᳚-ञ्चक्षुqष्पाभ्या᳚-न्त्वा । 
17) चqक्षुqष्पाभ्याqमिति॑ चक्षुः - पाभ्या᳚म् । 
18) त्वाq क्रqतुqपाभ्या᳚-ङ्क्रतुqपाभ्या᳚-न्त्वा त्वा क्रतुqपाभ्या᳚म् । 
19) क्रqतुqपाभ्या॑ मqस्यास्य क्र॑तुqपाभ्या᳚-ङ्क्रतुqपाभ्या॑ मqस्य । 
19) क्रqतुqपाभ्याqमिति॑ क्रतु - पाभ्या᳚म् । 
20) अqस्य यqज्ञस्य॑ यqज्ञस्याq स्यास्य यqज्ञस्य॑ । 
21) यqज्ञस्य॑ ध्रुqवस्य॑ ध्रुqवस्य॑ यqज्ञस्य॑ यqज्ञस्य॑ ध्रुqवस्य॑ । 
22) ध्रुqवस्या द्ध्य॑क्षाभ्याq मद्ध्य॑क्षाभ्या-न्ध्रुqवस्य॑ ध्रुqवस्या द्ध्य॑क्षाभ्याम् । 
23) अद्ध्य॑क्षाभ्या-ङ्गृह्णामि गृह्णाq म्यद्ध्य॑क्षाभ्याq मद्ध्य॑क्षाभ्या-ङ्गृह्णामि । 
23) अद्ध्य॑क्षाभ्याqमित्यधि॑ - अqक्षाqभ्याqम् । 
24) गृqह्णाq म्युqपqयाqमगृ॑हीत उपयाqमगृ॑हीतो गृह्णामि गृह्णा म्युपयाqमगृ॑हीतः । 
25) उqपqयाqमगृ॑हीतो ऽस्य स्युपयाqमगृ॑हीत उपयाqमगृ॑हीतो ऽसि । 
25) उqपqयाqमगृ॑हीतq इत्यु॑पयाqम - गृqहीqतqः । 
26) अqसिq श्रुqतqस च्छ्रु॑तqस द॑स्यसि श्रुतqसत् । 
27) श्रुqतqस द॑स्यसि श्रुतqस च्छ्रु॑तqस द॑सि । 
27) श्रुqतqसदिति॑ श्रुत - सत् । 
28) अqसिq श्रोqत्रqपाभ्या(ग्ग्)॑ श्रोत्रqपाभ्या॑ मस्यसि श्रोत्रqपाभ्या᳚म् । 
29) श्रोqत्रqपाभ्या᳚-न्त्वा त्वा श्रोत्रqपाभ्या(ग्ग्)॑ श्रोत्रqपाभ्या᳚-न्त्वा । 
29) श्रोqत्रqपाभ्याqमिति॑ श्रोत्र - पाभ्या᳚म् । 
30) त्वाq क्रqतुqपाभ्या᳚-ङ्क्रतुqपाभ्या᳚-न्त्वा त्वा क्रतुqपाभ्या᳚म् । 
31) क्रqतुqपाभ्या॑ मqस्यास्य क्र॑तुqपाभ्या᳚-ङ्क्रतुqपाभ्या॑ मqस्य । 
31) क्रqतुqपाभ्याqमिति॑ क्रतु - पाभ्या᳚म् । 
32) अqस्य यqज्ञस्य॑ यqज्ञस्याq स्यास्य यqज्ञस्य॑ । 
33) यqज्ञस्य॑ ध्रुqवस्य॑ ध्रुqवस्य॑ यqज्ञस्य॑ यqज्ञस्य॑ ध्रुqवस्य॑ । 
34) ध्रुqवस्या द्ध्य॑क्षाभ्याq मद्ध्य॑क्षाभ्या-न्ध्रुqवस्य॑ ध्रुqवस्या द्ध्य॑क्षाभ्याम् । 
35) अद्ध्य॑क्षाभ्या-ङ्गृह्णामि गृह्णाq म्यद्ध्य॑क्षाभ्याq मद्ध्य॑क्षाभ्या-ङ्गृह्णामि । 
35) अद्ध्य॑क्षाभ्याqमित्यधि॑ - अqक्षाqभ्याqम् । 
36) गृqह्णाqमिq देqवेभ्यो॑ देqवेभ्यो॑ गृह्णामि गृह्णामि देqवेभ्यः॑ । 
37) देqवेभ्य॑ स्त्वा त्वा देqवेभ्यो॑ देqवेभ्य॑ स्त्वा । 
38) त्वाq विqश्वदे॑वेभ्यो विqश्वदे॑वेभ्य स्त्वा त्वा विqश्वदे॑वेभ्यः । 
39) विqश्वदे॑वेभ्य स्त्वा त्वा विqश्वदे॑वेभ्यो विqश्वदे॑वेभ्य स्त्वा । 
39) विqश्वदे॑वेभ्यq इति॑ विqश्व - देqवेqभ्यqः । 
40) त्वाq विश्वे᳚भ्योq विश्वे᳚भ्य स्त्वा त्वाq विश्वे᳚भ्यः । 
41) विश्वे᳚भ्य स्त्वा त्वाq विश्वे᳚भ्योq विश्वे᳚भ्य स्त्वा । 
42) त्वाq देqवेभ्यो॑ देqवेभ्य॑ स्त्वा त्वा देqवेभ्यः॑ । 
43) देqवेभ्योq विष्णोq विष्णो॑ देqवेभ्यो॑ देqवेभ्योq विष्णो᳚ । 
44) विष्ण॑ वुरुक्रमो रुक्रमq विष्णोq विष्ण॑ वुरुक्रम । 
45) उqरुqक्रq मैqष एqष उ॑रुक्रमो रुक्रमैqषः । 
45) उqरुqक्रqमेत्यु॑रु - क्रqमq । 
46) एqष ते॑ त एqष एqष ते᳚ । 
47) तेq सोमq-स्सोम॑ स्ते तेq सोमः॑ । 
48) सोमq स्त-न्त(ग्म्) सोमq-स्सोमq स्तम् । 
49) त(ग्म्) र॑क्षस्व रक्षस्वq त-न्त(ग्म्) र॑क्षस्व । 
50) रqक्षqस्वq त-न्त(ग्म्) र॑क्षस्व रक्षस्वq तम् । 
॥ 42 ॥ (50/67)
1) त-न्ते॑ तेq त-न्त-न्ते᳚ । 
2) तेq दुqश्चक्षा॑ दुqश्चक्षा᳚ स्ते ते दुqश्चक्षाः᳚ । 
3) दुqश्चक्षाq मा मा दुqश्चक्षा॑ दुqश्चक्षाq मा । 
3) दुqश्चक्षाq इति॑ दुः - चक्षाः᳚ । 
4) मा ऽवावq मा मा ऽव॑ । 
5) अव॑ ख्य-त्ख्यq दवाव॑ ख्यत् । 
6) ख्यq-न्मयिq मयि॑ ख्य-त्ख्यq-न्मयि॑ । 
7) मयिq वसुqर् वसुqर् मयिq मयिq वसुः॑ । 
8) वसुः॑ पुरोqवसुः॑ पुरोqवसुqर् वसुqर् वसुः॑ पुरोqवसुः॑ । 
9) पुqरोqवसु॑र् वाqक्पा वाqक्पाः पु॑रोqवसुः॑ पुरोqवसु॑र् वाqक्पाः । 
9) पुqरोqवसुqरिति॑ पुरः - वसुः॑ । 
10) वाqक्पा वाचqं ँवाचं॑ ँवाqक्पा वाqक्पा वाच᳚म् । 
10) वाqक्पा इति॑ वाक् - पाः । 
11) वाच॑-म्मे मेq वाचqं ँवाच॑-म्मे । 
12) मेq पाqहिq पाqहिq मेq मेq पाqहिq । 
13) पाqहिq मयिq मयि॑ पाहि पाहिq मयि॑ । 
14) मयिq वसुqर् वसुqर् मयिq मयिq वसुः॑ । 
15) वसु॑र् विqदद्व॑सुर् विqदद्व॑सुqर् वसुqर् वसु॑र् विqदद्व॑सुः । 
16) विqदद्व॑सु श्चक्षुqष्पा श्च॑क्षुqष्पा विqदद्व॑सुर् विqदद्व॑सु श्चक्षुqष्पाः । 
16) विqदद्व॑सुqरिति॑ विqदत् - वqसुqः । 
17) चqक्षुqष्पा श्चक्षुq श्चक्षु॑ श्चक्षुqष्पा श्च॑क्षुqष्पा श्चक्षुः॑ । 
17) चqक्षुqष्पा इति॑ चक्षुः - पाः । 
18) चक्षु॑र् मे मेq चक्षुq श्चक्षु॑र् मे । 
19) मेq पाqहिq पाqहिq मेq मेq पाqहिq । 
20) पाqहिq मयिq मयि॑ पाहि पाहिq मयि॑ । 
21) मयिq वसुqर् वसुqर् मयिq मयिq वसुः॑ । 
22) वसुः॑ सqंँयद्व॑सु-स्सqंँयद्व॑सुqर् वसुqर् वसुः॑ सqंँयद्व॑सुः । 
23) सqंँयद्व॑सु-श्श्रोत्रqपा-श्श्रो᳚त्रqपा-स्सqंँयद्व॑सु-स्सqंँयद्व॑सु-श्श्रोत्रqपाः । 
23) सqंँयद्व॑सुqरिति॑ सqंँयत् - वqसुqः । 
24) श्रोqत्रqपा-श्श्रोत्रq(ग्ग्)q श्रोत्र(ग्ग्)॑ श्रोत्रqपा-श्श्रो᳚त्रqपा-श्श्रोत्र᳚म् । 
24) श्रोqत्रqपा इति॑ श्रोत्र - पाः । 
25) श्रोत्र॑-म्मे मेq श्रोत्रq(ग्ग्)q श्रोत्र॑-म्मे । 
26) मेq पाqहिq पाqहिq मेq मेq पाqहिq । 
27) पाqहिq भूर् भूः पा॑हि पाहिq भूः । 
28) भू र॑स्यसिq भूर् भूर॑सि । 
29) अqसिq श्रेष्ठq-श्श्रेष्ठो᳚ ऽस्यसिq श्रेष्ठः॑ । 
30) श्रेष्ठो॑ रश्मीqना(ग्म्) र॑श्मीqना(ग्ग्) श्रेष्ठq-श्श्रेष्ठो॑ रश्मीqनाम् । 
31) रqश्मीqना-म्प्रा॑णqपाः प्रा॑णqपा र॑श्मीqना(ग्म्) र॑श्मीqना-म्प्रा॑णqपाः । 
32) प्राqणqपाः प्राqण-म्प्राqण-म्प्रा॑णqपाः प्रा॑णqपाः प्राqणम् । 
32) प्राqणqपा इति॑ प्राण - पाः । 
33) प्राqण-म्मे॑ मे प्राqण-म्प्राqण-म्मे᳚ । 
33) प्राqणमिति॑ प्र - अqनम् । 
34) मेq पाqहिq पाqहिq मेq मेq पाqहिq । 
35) पाqहिq धूर् धूः पा॑हि पाहिq धूः । 
36) धू र॑स्यसिq धूर् धूर॑सि । 
37) अqसिq श्रेष्ठq-श्श्रेष्ठो᳚ ऽस्यसिq श्रेष्ठः॑ । 
38) श्रेष्ठो॑ रश्मीqना(ग्म्) र॑श्मीqना(ग्ग्) श्रेष्ठq-श्श्रेष्ठो॑ रश्मीqनाम् । 
39) रqश्मीqना म॑पानqपा अ॑पानqपा र॑श्मीqना(ग्म्) र॑श्मीqना म॑पानqपाः । 
40) अqपाqनqपा अ॑पाqन म॑पाqन म॑पानqपा अ॑पानqपा अ॑पाqनम् । 
40) अqपाqनqपा इत्य॑पान - पाः । 
41) अqपाqन-म्मे॑ मे ऽपाqन म॑पाqन-म्मे᳚ । 
41) अqपाqनमित्य॑प - अqनम् । 
42) मेq पाqहिq पाqहिq मेq मेq पाqहिq । 
43) पाqहिq यो यः पा॑हि पाहिq यः । 
44) यो नो॑ नोq यो यो नः॑ । 
45) नq इqन्द्रqवाqयूq इqन्द्रqवाqयूq नोq नq इqन्द्रqवाqयूq । 
46) इqन्द्रqवाqयूq मिqत्राqवqरुqणौq मिqत्राqवqरुqणाq विqन्द्रqवाqqयूq इqन्द्रqवाqयूq मिqत्राqवqरुqणौq  । 
46) इqन्द्रqवाqयूq इती᳚न्द्र - वाqयूq । 
47) मिqत्राqवqरुqणाq वqश्विqनाq वqश्विqनौq मिqत्राqवqरुqणौq मिqत्राqवqरुqणाq वqश्विqनौq । 
47) मिqत्राqवqरुqणाqविति॑ मित्रा - वqरुqणौq । 
48) अqश्विqनाq वqभिqदास॑ त्यभिqदास॑ त्यश्विना वश्विना वभिqदास॑ति । 
49) अqभिqदास॑तिq भ्रातृ॑व्योq भ्रातृ॑व्यो ऽभिqदास॑ त्यभिqदास॑तिq भ्रातृ॑व्यः । 
49) अqभिqदासqतीत्य॑भि - दास॑ति । 
50) भ्रातृ॑व्य उqत्पिपी॑त उqत्पिपी॑तेq भ्रातृ॑व्योq भ्रातृ॑व्य उqत्पिपी॑ते । 
51) उqत्पिपी॑ते शुभ-श्शुभ उqत्पिपी॑त उqत्पिपी॑ते शुभः । 
51) उqत्पिपी॑तq इत्यु॑त् - पिपी॑ते । 
52) शुqभq स्पqतीq पqतीq शुqभq-श्शुqभq स्पqतीq । 
53) पqतीq इqद मिqद-म्प॑ती पती इqदम् । 
53) पqतीq इति॑ पती । 
54) इqद मqह मqह मिqद मिqद मqहम् । 
55) अqह-न्त-न्त मqह मqह-न्तम् । 
56) त मध॑रq मध॑रq-न्त-न्त मध॑रम् । 
57) अध॑र-म्पादयामि पादयाq म्यध॑रq मध॑र-म्पादयामि । 
58) पाqदqयाqमिq यथाq यथा॑ पादयामि पादयामिq यथा᳚ । 
59) यथे᳚न्द्रे न्द्रq यथाq यथे᳚न्द्र । 
60) इqन्द्राqह मqह मि॑न्द्रे न्द्राqहम् । 
61) अqह मु॑त्तqम उ॑त्तqमो॑ ऽह मqह मु॑त्तqमः । 
62) उqत्तqम श्चेqतया॑नि चेqतया᳚ न्युत्तqम उ॑त्तqम श्चेqतया॑नि । 
62) उqत्तqम इत्यु॑त् - तqमः । 
63) चेqतयाqनीति॑ चेqतया॑नि । 
॥ 43 ॥ (63/80)
॥ अ. 10 ॥
1) प्र स स प्र प्र सः । 
2) सो अ॑ग्ने अग्नेq स सो अ॑ग्ने । 
3) अqग्नेq तवq तवा᳚ग्ने अग्नेq तव॑ । 
4) तवोqतिभि॑ रूqतिभिq स्तवq तवोqतिभिः॑ । 
5) ऊqतिभिः॑ सुqवीरा॑भि-स्सुqवीरा॑भि रूqतिभि॑ रूqतिभिः॑ सुqवीरा॑भिः । 
5) ऊqतिभिqरित्यूqति - भिqः । 
6) सुqवीरा॑भि स्तरति तरति सुqवीरा॑भि-स्सुqवीरा॑भि स्तरति । 
6) सुqवीरा॑भिqरिति॑ सु - वीरा॑भिः । 
7) तqरqतिq वाज॑कर्मभिqर् वाज॑कर्मभि स्तरति तरतिq वाज॑कर्मभिः । 
8) वाज॑कर्मभिqरितिq वाज॑कर्म - भिqः । 
9) यस्यq त्व-न्त्वं ँयस्यq यस्यq त्वम् । 
10) त्व(ग्म्) सqख्य(ग्म्) सqख्य-न्त्व-न्त्व(ग्म्) सqख्यम् । 
11) सqख्य माविqथा वि॑थ सqख्य(ग्म्) सqख्य मावि॑थ । 
12) आविqथेत्यावि॑थ । 
13) प्र होत्रेq होत्रेq प्र प्र होत्रे᳚ । 
14) होत्रे॑ पूqर्व्य-म्पूqर्व्य(ग्म्) होत्रेq होत्रे॑ पूqर्व्यम् । 
15) पूqर्व्यं ँवचोq वचः॑ पूqर्व्य-म्पूqर्व्यं ँवचः॑ । 
16) वचोq ऽग्नये॑ अqग्नयेq वचोq वचोq ऽग्नये᳚ । 
17) अqग्नये॑ भरत भरताq ग्नये॑ अqग्नये॑ भरत । 
18) भqरqताq बृqहद् बृqहद् भ॑रत भरता बृqहत् । 
19) बृqहदिति॑ बृqहत् । 
20) विqपा-ञ्ज्योती(ग्म्)॑षिq ज्योती(ग्म्)॑षि विqपां ँविqपा-ञ्ज्योती(ग्म्)॑षि । 
20) विqपामिति॑ वि - पाम् । 
21) ज्योती(ग्म्)॑षिq बिभ्र॑तेq बिभ्र॑तेq ज्योती(ग्म्)॑षिq ज्योती(ग्म्)॑षिq बिभ्र॑ते । 
22) बिभ्र॑तेq न न बिभ्र॑तेq बिभ्र॑तेq न । 
23) न वेqधसे॑ वेqधसेq न न वेqधसे᳚ । 
24) वेqधसq इति॑ वेqधसे᳚ । 
25) अग्नेq त्री त्र्यग्ने ऽग्नेq त्री । 
26) त्री ते॑ तेq त्री त्री ते᳚ । 
27) तेq वाजि॑नाq वाजि॑ना ते तेq वाजि॑ना । 
28) वाजि॑नाq त्री त्री वाजि॑नाq वाजि॑नाq त्री । 
29) त्री षqधस्था॑ सqधस्थाq त्री त्री षqधस्था᳚ । 
30) सqधस्था॑ तिqस्र स्तिqस्र-स्सqधस्था॑ सqधस्था॑ तिqस्रः । 
30) सqधस्थेति॑ सqध - स्थाq । 
31) तिqस्र स्ते॑ ते तिqस्र स्तिqस्र स्ते᳚ । 
32) तेq जिqह्वा जिqह्वा स्ते॑ ते जिqह्वाः । 
33) जिqह्वा ऋ॑तजात र्तजात जिqह्वा जिqह्वा ऋ॑तजात । 
34) ऋqतqजाqतq पूqर्वीः पूqर्वीर्. ऋ॑तजात र्तजात पूqर्वीः । 
34) ऋqतqजाqतेत्यृ॑त - जाqतq । 
35) पूqर्वीरिति॑ पूqर्वीः । 
36) तिqस्र उ॑ वु तिqस्र स्तिqस्र उ॑ । 
37) उq तेq तq उq वुq तेq । 
38) तेq तqनुव॑ स्तqनुव॑ स्ते ते तqनुवः॑ । 
39) तqनुवो॑ देqववा॑ता देqववा॑ता स्तqनुव॑ स्तqनुवो॑ देqववा॑ताः । 
40) देqववा॑ताq स्ताभिq स्ताभि॑र् देqववा॑ता देqववा॑ताq स्ताभिः॑ । 
40) देqववा॑ताq इति॑ देqव - वाqताqः । 
41) ताभि॑र् नो नq स्ताभिq स्ताभि॑र् नः । 
42) नqः पाqहिq पाqहिq नोq नqः पाqहिq । 
43) पाqहिq गिरोq गिरः॑ पाहि पाहिq गिरः॑ । 
44) गिरोq अप्र॑युच्छq-न्नप्र॑युच्छq-न्गिरोq गिरोq अप्र॑युच्छन्न् । 
45) अप्र॑युच्छqन्नित्यप्र॑ - युqच्छqन्न् । 
46) सं ँवां᳚ ँवाq(ग्म्)q स(ग्म्) सं ँवा᳚म् । 
47) वाq-ङ्कर्म॑णाq कर्म॑णा वां ँवाq-ङ्कर्म॑णा । 
48) कर्म॑णाq स(ग्म्) स-ङ्कर्म॑णाq कर्म॑णाq सम् । 
49) स मिqषेषा स(ग्म्) स मिqषा । 
50) इqषा हि॑नोमि हिनोमीq षेषा हि॑नोमि । 
॥ 44 ॥ (50/56)
1) हिqनोq मीन्द्रा॑विष्णूq इन्द्रा॑विष्णू हिनोमि हिनोq मीन्द्रा॑विष्णू । 
2) इन्द्रा॑विष्णूq अप॑सोq अप॑सq इन्द्रा॑विष्णूq इन्द्रा॑विष्णूq अप॑सः । 
2) इन्द्रा॑विष्णूq इतीन्द्रा᳚ - विqष्णूq । 
3) अप॑स स्पाqरे पाqरे अप॑सोq अप॑स स्पाqरे । 
4) पाqरे अqस्यास्य पाqरे पाqरे अqस्य । 
5) अqस्येत्यqस्य । 
6) जुqषेथां᳚ ँयqज्ञं ँयqज्ञ-ञ्जुqषेथा᳚-ञ्जुqषेथां᳚ ँयqज्ञम् । 
7) यqज्ञ-न्द्रवि॑णq-न्द्रवि॑णं ँयqज्ञं ँयqज्ञ-न्द्रवि॑णम् । 
8) द्रवि॑ण-ञ्च चq द्रवि॑णq-न्द्रवि॑ण-ञ्च । 
9) चq धqत्तq-न्धqत्तq-ञ्चq चq धqत्तqम् । 
10) धqत्तq मरि॑ष्टैq ररि॑ष्टैर् धत्त-न्धत्तq मरि॑ष्टैः । 
11) अरि॑ष्टैर् नो नोq अरि॑ष्टैq ररि॑ष्टैर् नः । 
12) नqः पqथिभिः॑ पqथिभि॑र् नो नः पqथिभिः॑ । 
13) पqथिभिः॑ पाqरय॑न्ता पाqरय॑न्ता पqथिभिः॑ पqथिभिः॑ पाqरय॑न्ता । 
13) पqथिभिqरिति॑ पqथि - भिqः । 
14) पाqरयqन्तेति॑ पाqरय॑न्ता । 
15) उqभा जि॑ग्यथुर् जिग्यथु रुqभोभा जि॑ग्यथुः । 
16) जिqग्यqथुqर् न न जि॑ग्यथुर् जिग्यथुqर् न । 
17) न पराq पराq न न परा᳚ । 
18) परा॑ जयेथे जयेथेq पराq परा॑ जयेथे । 
19) जqयेqथेq न न ज॑येथे जयेथेq न । 
19) जqयेqथेq इति॑ जयेथे । 
20) न पराq पराq न न परा᳚ । 
21) परा॑ जिग्ये जिग्येq पराq परा॑ जिग्ये । 
22) जिqग्येq कqतqरः क॑तqरो जि॑ग्ये जिग्ये कतqरः । 
23) कqतqर श्चqन चqन क॑तqरः क॑तqर श्चqन । 
24) चqनैनो॑ रेनो श्चqन चqनैनोः᳚ । 
25) एqनोqरित्ये॑नोः । 
26) इन्द्र॑श्चq चे न्द्रq इन्द्र॑श्च । 
27) चq विqष्णोq विqष्णोq चq चq विqष्णोq । 
28) विqष्णोq यद् यद् वि॑ष्णो विष्णोq यत् । 
28) विqष्णोq इति॑ विष्णो । 
29) यदप॑स्पृधेथाq मप॑स्पृधेथाqं ँयद् यदप॑स्पृधेथाम् । 
30) अप॑स्पृधेथा-न्त्रेqधा त्रेqधा ऽप॑स्पृधेथाq मप॑स्पृधेथा-न्त्रेqधा । 
31) त्रेqधा सqहस्र(ग्म्)॑ सqहस्र॑-न्त्रेqधा त्रेqधा सqहस्र᳚म् । 
32) सqहस्रqं ँवि वि सqहस्र(ग्म्)॑ सqहस्रqं ँवि । 
33) वि त-त्तद् वि वि तत् । 
34) तदै॑रयेथा मैरयेथाq-न्त-त्तदै॑रयेथाम् । 
35) ऐqरqयेqथाq मित्यै॑रयेथाम् । 
36) त्रीण्यायूq(ग्ग्)q ष्यायू(ग्म्)॑षिq त्रीणिq त्रीण्यायू(ग्म्)॑षि । 
37) आयू(ग्म्)॑षिq तवq तवायूq(ग्ग्)q ष्यायू(ग्म्)॑षिq तव॑ । 
38) तव॑ जातवेदो जातवेदq स्तवq तव॑ जातवेदः । 
39) जाqतqवेqदq स्तिqस्र स्तिqस्रो जा॑तवेदो जातवेद स्तिqस्रः । 
39) जाqतqवेqदq इति॑ जात - वेqदqः । 
40) तिqस्र आqजानी॑ राqजानी᳚ स्तिqस्र स्तिqस्र आqजानीः᳚ । 
41) आqजानी॑ रुqषस॑ उqषस॑ आqजानी॑ राqजानी॑ रुqषसः॑ । 
41) आqजानीqरित्या᳚ - जानीः᳚ । 
42) उqषस॑ स्ते त उqषस॑ उqषस॑ स्ते । 
43) तेq अqग्नेq अqग्नेq तेq तेq अqग्नेq । 
44) अqग्नq इत्य॑ग्ने । 
45) ताभि॑र् देqवाना᳚-न्देqवानाq-न्ताभिq स्ताभि॑र् देqवाना᳚म् । 
46) देqवानाq मवो ऽवो॑ देqवाना᳚-न्देqवानाq मवः॑ । 
47) अवो॑ यक्षि यqक्ष्यवो ऽवो॑ यक्षि । 
48) यqक्षिq विqद्वान्. विqद्वान्. य॑क्षि यक्षि विqद्वान् । 
49) विqद्वा नथाथ॑ विqद्वान्. विqद्वा नथ॑ । 
50) अथा॑ भव भqवाथाथा॑ भव । 
॥ 45 ॥ (50/56)
1) भqवq यज॑मानायq यज॑मानाय भव भवq यज॑मानाय । 
2) यज॑मानायq श(ग्म्) शं ँयज॑मानायq यज॑मानायq शम् । 
3) शं ँयोर् यो-श्श(ग्म्) शं ँयोः । 
4) योरितिq योः । 
5) अqग्नि स्त्रीणिq त्रीण्यqग्नि रqग्नि स्त्रीणि॑ । 
6) त्रीणि॑ त्रिqधातू॑नि त्रिqधातू॑निq त्रीणिq त्रीणि॑ त्रिqधातू॑नि । 
7) त्रिqधातूqन्या त्रिqधातू॑नि त्रिqधातूqन्या । 
7) त्रिqधातूqनीति॑ त्रि - धातू॑नि । 
8) आ क्षे॑ति क्षेqत्या क्षे॑ति । 
9) क्षेqतिq विqदथा॑ विqदथा᳚ क्षेति क्षेति विqदथा᳚ । 
10) विqदथा॑ कqविः कqविर् विqदथा॑ विqदथा॑ कqविः । 
11) कqविरिति॑ कqविः । 
12) स त्री(ग्ग्) स्त्री-न्थ्स स त्रीन् । 
13) त्री(ग्म्) रे॑कादqशा(ग्म्) ए॑कादqशा-न्त्री(ग्ग्) स्त्री(ग्म्) रे॑कादqशान् । 
14) एqकाqदqशा(ग्म्) इqहे हैका॑दqशा(ग्म्) ए॑कादqशा(ग्म्) इqह । 
15) इqहेतीqह । 
16) यक्ष॑च् च चq यक्षqद् यक्ष॑च् च । 
17) चq पिqप्रय॑-त्पिqप्रय॑च् च च पिqप्रय॑त् । 
18) पिqप्रय॑च् च च पिqप्रय॑-त्पिqप्रय॑च् च । 
19) चq नोq नqश्चq चq नqः । 
20) नोq विप्रोq विप्रो॑ नो नोq विप्रः॑ । 
21) विप्रो॑ दूqतो दूqतो विप्रोq विप्रो॑ दूqतः । 
22) दूqतः परि॑ष्कृतqः परि॑ष्कृतो दूqतो दूqतः परि॑ष्कृतः । 
23) परि॑ष्कृतq इतिq परि॑ष्कृतः । 
24) नभ॑न्ता मन्यqके अ॑न्यqके नभ॑न्ताq-न्नभ॑न्ता मन्यqके । 
25) अqन्यqके स॑मे समे अन्यqके अ॑न्यqके स॑मे । 
26) सqमq इति॑ समे । 
27) इन्द्रा॑विष्णू दृ(ग्म्)हिqता दृ(ग्म्)॑हिqता इन्द्रा॑विष्णूq इन्द्रा॑विष्णू दृ(ग्म्)हिqताः । 
27) इन्द्रा॑विष्णूq इतीन्द्रा᳚ - विqष्णूq । 
28) दृq(ग्म्)qहिqता-श्शम्ब॑रस्यq शम्ब॑रस्य दृ(ग्म्)हिqता दृ(ग्म्)॑हिqता-श्शम्ब॑रस्य । 
29) शम्ब॑रस्यq नवq नवq शम्ब॑रस्यq शम्ब॑रस्यq नव॑ । 
30) नवq पुरqः पुरोq नवq नवq पुरः॑ । 
31) पुरो॑ नवqति-न्न॑वqति-म्पुरqः पुरो॑ नवqतिम् । 
32) नqवqति-ञ्च॑ च नवqति-न्न॑वqति-ञ्च॑ । 
33) चq श्ञqथिqष्टq(ग्ग्)q श्ञqथिqष्टq-ञ्चq चq श्ञqथिqष्टqम् । 
34) श्ञqथिqष्टqमिति॑ श्ञथिष्टम् । 
35) शqतं ँवqर्चिनो॑ वqर्चिनः॑ शqत(ग्म्) शqतं ँवqर्चिनः॑ । 
36) वqर्चिनः॑ सqहस्र(ग्म्)॑ सqहस्रं॑ ँवqर्चिनो॑ वqर्चिनः॑ सqहस्र᳚म् । 
37) सqहस्र॑-ञ्च च सqहस्र(ग्म्)॑ सqहस्र॑-ञ्च । 
38) चq साqक(ग्म्) साqक-ञ्च॑ च साqकम् । 
39) साqक(ग्म्) हqथो हqथ-स्साqक(ग्म्) साqक(ग्म्) हqथः । 
40) हqथो अ॑प्रq त्य॑प्रqति हqथो हqथो अ॑प्रqति । 
41) अqप्रq त्यसु॑रqस्या सु॑रस्याप्रq त्य॑प्रq त्यसु॑रस्य । 
42) असु॑रस्य वीqरान्. वीqरा नसु॑रqस्या सु॑रस्य वीqरान् । 
43) वीqरानिति॑ वीqरान् । 
44) उqत माqता माqतोतोत माqता । 
45) माqता म॑हिqष-म्म॑हिqष-म्माqता माqता म॑हिqषम् । 
46) मqहिqष मन्वनु॑ महिqष-म्म॑हिqष मनु॑ । 
47) अन्व॑वेन दवेनq दन्वन्व॑ वेनत् । 
48) अqवेqनq दqमी अqमी अ॑वेन दवेन दqमी । 
49) अqमी त्वा᳚ त्वाq ऽमी अqमी त्वा᳚ । 
49) अqमी इत्यqमी । 
50) त्वाq जqहqतिq जqहqतिq त्वाq त्वाq जqहqतिq । 
51) जqहqतिq पुqत्रq पुqत्रq जqहqतिq जqहqतिq पुqत्रq । 
52) पुqत्रq देqवा देqवाः पु॑त्र पुत्र देqवाः । 
53) देqवा इति॑ देqवाः । 
54) अथा᳚ब्रवी दब्रवीq दथाथा᳚ ब्रवीत् । 
55) अqब्रqवीqद् वृqत्रं ँवृqत्र म॑ब्रवी दब्रवीद् वृqत्रम् । 
56) वृqत्र मिन्द्रq इन्द्रो॑ वृqत्रं ँवृqत्र मिन्द्रः॑ । 
57) इन्द्रो॑ हनिqष्यन्. ह॑निqष्य-न्निन्द्रq इन्द्रो॑ हनिqष्यन्न् । 
58) हqनिqष्य-न्थ्सखेq सखे॑ हनिqष्यन्. ह॑निqष्य-न्थ्सखे᳚ । 
59) सखे॑ विष्णो विष्णोq सखेq सखे॑ विष्णो । 
60) विqष्णोq विqतqरं ँवि॑तqरं ँवि॑ष्णो विष्णो वितqरम् । 
60) विqष्णोq इति॑ विष्णो । 
61) विqतqरं ँवि वि वि॑तqरं ँवि॑तqरं ँवि । 
61) विqतqरमिति॑ वि - तqरम् । 
62) वि क्र॑मस्व क्रमस्वq वि वि क्र॑मस्व । 
63) क्रqमqस्वेति॑ क्रमस्व । 
॥ 46 ॥ (63, 68)
॥ अ. 11 ॥